audio_file,text,length Atharvaveda_Kanda_11_0221.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद,5.844 Rigveda_35_0130.wav,यन्निम्रुचि प्रबुधि विश्ववेदसो यद्वा मध्यंदिने दिवः,6.279 RigVeda_Part_024_0398.wav,आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात्,7.072 Atharvaveda_Kanda_10_0205.wav,इन्द्रो जघान प्रथमं जनितारमहे तव,4.407 Atharvaveda_Kanda_13_0129.wav,उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि,4.927 Rigvedha_001_0369.wav,होत्रा देवेषु गच्छति,3.948 RigVeda_Part_018_0150.wav,आदित्सोमो वि पपृच्यादसुष्वीनादिज्जुजोष वृषभं यजध्यै,6.951 Rigveda_29_0352.wav,महो दिवः सदने जायमानोऽचि,3.364 RigVeda_Part_018_0370.wav,ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा,8.068 RigVeda_Part_026_0094.wav,सिन्धूँरिव प्रवण आशुया यतो यदि क्लोशमनु ष्वणि,6.954 Rigvedha_008_0169.wav,ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता,5.635 Atharvaveda_Kanda_6_0650.wav,अश्लोना अङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान्,6.762 RigVeda_53_0307.wav,उद्द्यामस्तभ्ना ओजसा,3.765 RigVeda_Part_015_0286.wav,इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते,5.256 Rigveda_34_0326.wav,ऋतावानमृतायवो यज्ञस्य साधनं गिरा,5.682 Atharvaveda_Part_020_20472.wav,वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम्,4.483 Atharvaveda_Kanda_4_0076.wav,अरसस्त इषो शल्योऽथो ते अरसं विषम्,4.064 Atharvaveda_Kanda_13_0258.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.189 RigVeda_Part_022_0039.wav,वि पर्वतो जिहीत साधत द्यौराविवासन्तो दसयन्त भूम,6.79 Atharvaveda_Kanda_9_0084.wav,न वै वातश्चन काममाप्नोति नाग्निः सूर्यो नोत चन्द्रमाः,6.997 Rig_veda_45_0366.wav,यन्नियानं न्ययनं संज्ञानं य,3.461 RigVeda_47_0296.wav,अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति,7.901 Rigvedha_005_0314.wav,विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम्,8.069 Rigvedha_005_0061.wav,ऊर्ध्वं नुनुद्रेऽवतं त ओजसा दादृहाणं चिद्बिभिदुर्वि पर्वतम्,7.019 RigVeda_Part_025_0315.wav,यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे,5.175 Rigveda_39_0129.wav,नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविदङ्ग वेदत् तद्विविड्ढि यत्त इन्द्रो जुजोषत्स्तुहि सुष्टुतिं नमसा विवास,13.777 Atharvaveda_Part_019_2_0263.wav,गोपाय नो विभावरि स्तोतारस्त इह स्मसि,4.476 Rig_veda_45_0092.wav,स्त्वष्टा सविता विश्वरूपः,2.745 Rig_veda_45_0342.wav,अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे,6.908 Rigvedha_014_0189.wav,यत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे,7.1310625 Atharvaveda_Kanda_1_0135.wav,इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः,6.545 Atharvaveda_Part_020_40262.wav,आदलाबुकमेककम्,2.848 Atharvaveda_Part_019_1_0108.wav,नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः,6.869 Rigveda_40_0073.wav,अभि वाजिनो अर्वतः,2.644 Rigvedha_001_0360.wav,स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः,6.148 Atharvaveda_Kanda_7_0459.wav,इह प्रजा जनय यास्त आसु या अन्यत्रेह तास्ते रमन्ताम्,6.536 RigVeda_Part_024_0348.wav,सुवीरं त्वा स्वायुधं सुवज्रमा ब्रह्म नव्यमवसे ववृत्यात्,7.086 Atharvaveda_Kanda_7_0308.wav,सेहोररसतरा हवणाद्विक्लेदीयसीः,5.14 RigVeda_Part_015_0210.wav,आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा वसुपतिं वसूनाम्,7.829 Rigvedha_012_0224.wav,तोकं च तस्य तनयं च वर्धते यंयं युजं कृणुते ब्रह्मणस्पतिः,6.834 Rigvedha_014_0342.wav,तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः,4.9080625 Atharvaveda_Part_019_2_0132.wav,स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति,4.856 Rigvedha_003_0004.wav,स्थिरा वः सन्त्वायुधा पराणुदे वीळू उत प्रतिष्कभे,6.447 Atharvaveda_Part_019_1_0205.wav,तां पुरं प्रैमि,2.252 Atharvaveda_Kanda_8_0045.wav,अयं जीवतु मा मृतेमं समीरयामसि,4.445 Atharvaveda_Part_020_40184.wav,सूर्यो दिवमिव गत्वाय मघवा नो वि रप्शते,5.223 RigVeda_47_0087.wav,विषूवृदिन्द्रो अमतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते,6.646 Rigveda_33_0005.wav,त्वे तन्नः सुवेदमुस्रियं वसु यं त्वं हिनोषि मर्त्यम्,5.718 Rigvedha_004_0285.wav,द्युम्नैरभि प्र णोनुमः,2.988 Atharvaveda_Kanda_2_0014.wav,मृडात्गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यः सुशेवाः,7.439 Atharvaveda_Kanda_1_0147.wav,यदि नो गां हंसि यद्यश्वं यदि पूरुषम्,4.537 Rigveda_31_0061.wav,यो वां रथो नृपती,2.884 RigVeda_Part_016_0221.wav,इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः,7.497 RigVeda_Part_021_0107.wav,आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोममिच्छन्,7.864 Rigveda_41_0217.wav,तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः सं त्वा मृजन्त्यायवः रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे पवमानस्य मरुतः,17.504 RigVeda_Part_017_0201.wav,ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे,6.029 Rigvedha_010_0059.wav,अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे,7.273 Rigveda_33_0373.wav,व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः,5.271 Rigvedha_005_0063.wav,जिह्मं नुनुद्रेऽवतं तया दिशासिञ्चन्नुत्सं गोतमाय तृष्णजे,7.865 Rigvedha_004_0100.wav,अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वृषखादयो नरः,7.013 Atharvaveda_Part_020_10348.wav,वावृधानस्य ते वयं विश्वा धनानि जिग्युषः,4.822 Atharvaveda_Part_014_0222.wav,विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः,6.226 RigVeda_49_0363.wav,शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः,6.982 RigVeda_Part_017_0381.wav,अस्य प्रियो जरिता यस्य शर्मन्नकिर्देवा वारयन्ते न मर्ताः,7.412 Rigvedha_014_0166.wav,युवोरप्तूर्यं हितम्,2.98 RigVeda_43_0280.wav,सोमो अस्मभ्यं काम्यं बृहन्तं रयिं ददातु वीरवन्तमुग्रम्,8.233 Atharvaveda_Part_020_40323.wav,मुष्काविदस्या एजतो गोशफे शकुलाविव यदा स्थूलेन पससाणौ मुष्का उपावधीत्,9.606 Atharvaveda_Kanda_3_0248.wav,यया सपत्नीं बाधते यया संविन्दते पतिम्,5.241 Atharvaveda_Kanda_10_0162.wav,यथा यशः कन्यायां यथास्मिन्त्संभृते रथे,5.38 Rigveda_29_0091.wav,एवा वसिष्ठ इन्द्रमूतये नॄन्कृष्टीनां वृषभं सुते गृणाति,6.949 Rigvedha_001_0405.wav,ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते,6.913 Atharvaveda_Kanda_8_0109.wav,यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः,6.787 Atharvaveda_Kanda_13_0170.wav,विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत्,6.137 Rigvedha_003_0213.wav,सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति,5.796 RigVeda_43_0307.wav,तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम्,7.301 Rigvedha_004_0072.wav,व्यस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान्,7.78 RigVeda_48_0353.wav,भद्रा अग्नेर्वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः,8.202 Rigveda_33_0428.wav,येन सिन्धुं महीरपो रथाँ इव प्रचोदयः,5.511 RigVeda_Part_016_0129.wav,मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः,8.222 RigVeda_Part_025_0111.wav,तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते,7.27 Atharvaveda_Kanda_7_0219.wav,उभे इदस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः,5.751 Rigveda_35_0307.wav,दधामि ते सुतानां वृष्णे न पूर्वपाय्यम्,6.612 Rigvedha_005_0180.wav,भवा नः सुश्रवस्तमः सखा वृधे,4.428 Atharvaveda_Part_020_30412.wav,ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः,7.556 RigVeda_Part_023_0161.wav,अश्विना यद्ध कर्हि चिच्छुश्रूयातमिमं हवम्,5.508 Atharvaveda_Kanda_5_0112.wav,इन्द्रस्य गृहोऽसि,2.377 Rigveda_35_0065.wav,अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवम्,5.558 RigVeda_51_0254.wav,स शुक्रस्य तन्वो वेद तिस्रो यः प्रथ,4.616 Rigveda_30_0017.wav,अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः,8.616 Atharvaveda_Part_020_30032.wav,सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम्,5.407 Rigvedha_005_0018.wav,कदा नः शुश्रवद्गिर इन्द्रो अङ्ग,4.387 Atharvaveda_Kanda_6_0397.wav,त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम्,5.0 Rigvedha_001_0020.wav,वायवा याहि दर्शतेमे सोमा अरंकृताः,6.665 Rigvedha_014_0112.wav,आ जुहोता स्वध्वरं शीरं पावकशोचिषम्,5.3870625 RigVeda_Part_016_0076.wav,विश्वामित्रस्य रक्षति ब्रह्मेदं भारतं जनम्,5.596 Rigveda_40_0075.wav,अभि वाजमुत श्रवः,2.673 Atharvaveda_Kanda_6_0407.wav,शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम,5.0 Atharvaveda_Part_020_20028.wav,ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात्,7.113 RigVeda_42_0162.wav,सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः,7.512 Atharvaveda_Kanda_13_0122.wav,यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः,5.909 Rigveda_37_0103.wav,अश्वासो न चङ्क्रमत,3.425 Rigveda_30_0098.wav,अग्निष्टच्छोचन्नप बाधतामितो मा मां पद्येन रपसा विदत्त्सरुः,7.501 Atharvaveda_Part_014_0269.wav,तमा तिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु,6.755 RigVeda_53_0016.wav,इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्यासते तते,8.353 Rigveda_32_0315.wav,अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा,5.995 Atharvaveda_Part_014_0368.wav,सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह,6.963 RigVeda_Part_019_0082.wav,इन्द्रमिवेदुभये वि ह्वयन्त उदीराणा यज्ञमुपप्रयन्तः,6.863 Rigveda_41_0164.wav,अभि विश्वानि काव्या त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् पवस्व विश्वमेजय,12.292 Rig_veda_54_0336.wav,दिवं च पृथिवीं चान्तरिक्षमथो स्वः,5.562 Rigveda_40_0347.wav,इषं स्तोतृभ्य आ भर,3.244 Rigvedha_013_0159.wav,श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मान्,7.1270625 Atharvaveda_Part_020_30041.wav,चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे,4.885 Rigveda_36_0003.wav,स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे,10.77 RigVeda_Part_027_0167.wav,स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः,7.822 Rigvedha_005_0084.wav,गूहता गुह्यं तमो वि यात विश्वमत्रिणम्,5.08 Atharvaveda_Kanda_4_0081.wav,वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम्,4.532 RigVeda_Part_020_0085.wav,वयं समर्ये विदथेष्वह्नां वयं राया सहसस्पुत्र मर्तान्,7.648 RigVeda_Part_027_0208.wav,भरद्वाजाय वीर नू गिरे दाद्धता रक्षांसि पुरुदंससा स्युः,7.381 Rigvedha_013_0358.wav,आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे,9.672 Atharvaveda_Part_020_30004.wav,वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः,9.356 Atharvaveda_Kanda_4_0104.wav,यथासो मित्रवर्धनस्तथा त्वा सविता करत्,4.753 Rigveda_33_0242.wav,नहि ष्म यद्ध वः पुरा स्तोमेभिर्वृक्तबर्हिषः,5.517 Atharvaveda_Kanda_6_0172.wav,इन्द्रः पतिस्तुविष्टमो जनेष्वा प्राग्नये वाचमीरय वृषभाय क्षितीनाम्,8.494 Atharvaveda_Kanda_3_0125.wav,अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम्,4.671 Rigvedha_005_0100.wav,तेऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथतूर्भिरश्वैः,7.249 Rigveda_41_0316.wav,उभाभ्यां देव सवितः,2.639 Atharvaveda_Kanda_8_0327.wav,उत्त्वाहार्षं पञ्चशलादथो दशशलादुत,4.749 Rigvedha_007_0205.wav,आ नो भज मघवन्गोष्वर्यो मंहिष्ठास्ते सधमादः स्याम,7.139 Rigveda_38_0097.wav,जुषाणो अस्य सख्यम्,2.577 Atharvaveda_Kanda_4_0521.wav,येऽधस्ताज्जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान्,7.941 RigVeda_Part_017_0174.wav,विश्वेषामध्वराणां हस्कर्तारं दमेदमे,6.071 Rigvedha_001_0372.wav,प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे,5.812 Atharvaveda_Part_020_10090.wav,इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः,6.831 Atharvaveda_Kanda_6_0692.wav,प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु,7.702 RigVeda_52_0262.wav,तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम्,9.379 Atharvaveda_Kanda_7_0413.wav,यान् आवह उशतो देव देवांस्तान् प्रेरय स्वे अग्ने सधस्थे,7.295 Atharvaveda_Kanda_12_0026.wav,यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्,15.769 Rigvedha_013_0333.wav,आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः,7.2920625 RigVeda_47_0129.wav,इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु,4.023 Rigveda_33_0307.wav,अतः सहस्रनिर्णिजा रथेना यातमश्विना,5.25 Rigvedha_011_0161.wav,त्वं पुत्रो भवसि यस्तेऽविधत्त्वं सखा सुशेवः पास्याधृषः,6.612 Rig_veda_54_0215.wav,अभि त्वा देवः सविताभि सोमो अवीवृतत्,4.954 Rigvedha_013_0346.wav,वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः,6.5370625 Atharvaveda_Kanda_11_0525.wav,सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय अर्बुदिश्च त्रिषन्धिश्चामित्रान् नो वि विध्यताम् यथैषामिन्द्र वृत्रहन् हनाम शचीपतेऽमित्राणां सहस्रशः,18.608 Atharvaveda_Kanda_13_0207.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.291 RigVeda_Part_015_0092.wav,गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय,7.082 Rigveda_33_0163.wav,इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव,5.019 RigVeda_49_0131.wav,एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः,6.264 Rigveda_41_0186.wav,सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः पवित्रमत्यक्षरन् प्र सोम मधुमत्तमो राये अर्ष पवित्र आ,13.779 Atharvaveda_Part_020_20225.wav,या इन्द्र भुज आभरः स्वर्वामसुरेभ्यः,5.089 Rigvedha_008_0281.wav,देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे,8.824 Atharvaveda_Kanda_8_0207.wav,अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेऽजयत्,5.583 Atharvaveda_Kanda_5_0428.wav,महावृषान् मूजवतो बन्ध्वद्धि परेत्य,4.28 Rigvedha_014_0256.wav,अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः,8.862 Rigvedha_008_0270.wav,बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि,7.497 Rigveda_34_0281.wav,अर्वाचीना स्ववसे करामहे गन्तारा दाशुषो गृहम्,7.0 RigVeda_48_0195.wav,आरे देवा द्वेषो अस्मद्युयोतनोरु णः शर्म यच्छता स्वस्तये,8.939 Atharvaveda_Kanda_12_0060.wav,मा नः पश्चान् मा पुरस्तान् नुदिष्ठा मोत्तरादधरादुत,5.865 RigVeda_47_0022.wav,प्रातर्यावाणं विभ्वं विशेविशे वस्तोर्वस्तोर्वहमानं धिया शमि,8.077 RigVeda_50_0070.wav,अनु दह सहमूरान्क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः,8.07 Rigvedha_005_0358.wav,तरद्द्वेषाः सासहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊती,7.928 Rigvedha_009_0164.wav,धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत,7.259 Atharvaveda_Kanda_4_0483.wav,अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन्,6.12 Rigvedha_004_0201.wav,संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन्,7.09 Atharvaveda_Kanda_5_0102.wav,द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः,8.006 Atharvaveda_Kanda_6_0259.wav,अचित्त्या चेत्तव धर्म युयोपिम मा नस्तस्मादेनसो देव रीरिषः,6.538 Atharvaveda_Part_020_10253.wav,ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते,7.402 RigVeda_52_0264.wav,अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः,6.851 Atharvaveda_Kanda_10_0383.wav,क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः,28.247 Rigvedha_012_0170.wav,अदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघांसति,7.67 RigVeda_44_0320.wav,ऋतं वदन्नृतद्युम्न सत्यं वदन्सत्यकर्मन्,5.412 Atharvaveda_Kanda_12_0294.wav,एतं परि दद्मस्तं नो गोपायतास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम,14.543 Atharvaveda_Kanda_11_0363.wav,दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान्,5.402 RigVeda_52_0178.wav,स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम्,7.245 Atharvaveda_Kanda_8_0246.wav,ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः,4.851 RigVeda_Part_025_0147.wav,वृचीवतो यद्धरियूपीयायां हन्पूर्वे अर्धे भियसापरो दर्त्,8.221 Rigvedha_003_0337.wav,प्राचीनेन मनसा बर्हणावता यदद्या चित्कृणवः कस्त्वा परि,6.738 Rigveda_37_0276.wav,क्षपितरः,1.406 Atharvaveda_Part_015_0049.wav,सामासाद उद्गीथोऽपश्रयः,3.844 Atharvaveda_Kanda_1_0181.wav,स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी,4.492 RigVeda_46_0069.wav,घृषुं वा ये निनिदुः सखायमध्यू न्वेषु पवयो ववृत्युः,7.055 Atharvaveda_Part_020_30382.wav,अशस्तिहा जनिता विश्वतूरसि,3.088 RigVeda_43_0170.wav,श्रियं वसाना अमृतत्वमायन्भवन्ति सत्या समिथा मितद्रौ,7.526 RigVeda_53_0038.wav,युवं सुराममश्विना नमुचावासुरे सचा विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः,18.775 Rigvedha_001_0132.wav,स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि,6.269 Rigvedha_007_0383.wav,स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः,6.371 Atharvaveda_Part_014_0323.wav,ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु,4.543 Atharvaveda_Kanda_12_0099.wav,अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः,5.169 Atharvaveda_Kanda_2_0170.wav,अग्ने वैश्वानर विश्वैर्मा देवैः पाहि स्वाहा,6.65 Atharvaveda_Part_019_2_0049.wav,स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः,6.732 Atharvaveda_Part_020_40077.wav,तत्सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर्विततं सं जभार,7.053 Atharvaveda_Kanda_6_0068.wav,उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः,4.776 RigVeda_Part_021_0098.wav,शुष्णस्य चित्परि माया अगृभ्णाः प्रपित्वं यन्नप दस्यूँरसेधः,7.312 Atharvaveda_Kanda_4_0097.wav,आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन्,4.826 Rigvedha_005_0046.wav,अर्चन्तो अर्कं जनयन्त इन्द्रियमधि श्रियो दधिरे पृश्निमातरः,7.55 Atharvaveda_Part_020_20423.wav,त्वां वर्धन्तु नो गिरः,2.99 Atharvaveda_Kanda_4_0493.wav,अन्तरिक्षं धेनुस्तस्या वायुर्वत्सः,3.995 RigVeda_Part_015_0276.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्,8.143 RigVeda_Part_025_0098.wav,न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान्,6.806 Rigvedha_011_0093.wav,स न स्तुतो वीरवद्धातु गोमद्विद्यामेषं वृजनं जीरदानुम्,6.535 Atharvaveda_Part_019_1_0327.wav,दर्भं सपत्नदम्भनं द्विषतस्तपनं हृदः,4.594 RigVeda_Part_024_0412.wav,तूर्वन्नोजीयान्तवसस्तवीयान्कृतब्रह्मेन्द्रो वृद्धमहाः,8.264 Rigvedha_014_0016.wav,दीद्यानः शुचिर्ऋष्वः पावकः पुनःपुनर्मातरा नव्यसी कः,6.893 RigVeda_49_0107.wav,असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया,6.613 Rigvedha_007_0131.wav,यासिष्टं व,1.43 Rigveda_39_0203.wav,स्वपावृणोः शरभाय ऋषिबन्धवे प्र नूनं धावता पृथङ्नेह यो वो अवावरीत् नि षीं वृत्रस्य मर्मणि वज्रमिन्द्रो अपीपतत् मनोजवा अयमान आयसीमतरत्पुरम्,22.018 RigVeda_50_0337.wav,जज्ञिष इत्था गोपीथ्याय हि दधाथ तत्पुरूरवो म ओजः,6.267 Atharvaveda_Kanda_4_0262.wav,तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृच्छतु,4.574 Atharvaveda_Part_019_1_0196.wav,स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा,7.536 Atharvaveda_Kanda_13_0208.wav,यो मारयति प्राणयति यस्मात्प्राणन्ति भुवनानि विश्वा तस्य देवस्य,7.175 RigVeda_Part_020_0228.wav,घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः,7.628 RigVeda_Part_017_0309.wav,स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः,8.489 RigVeda_46_0055.wav,विश्वस्यार्थिनः सखा सनोजा अनपच्युतः,4.695 RigVeda_46_0230.wav,नि बाधते अमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः,6.405 Atharvaveda_Kanda_9_0299.wav,निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद,6.222 Atharvaveda_Kanda_6_0461.wav,इमं यवमष्टायोगैः षड्योगेभिरचर्कृषुः,4.488 Rigveda_31_0363.wav,मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये,6.187 Rigvedha_011_0236.wav,परि विश्वानि काव्या नेमिश्चक्रमिवाभवत्,5.1780625 Rigvedha_002_0015.wav,यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम्,5.379 RigVeda_51_0039.wav,त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः,5.188 Rigvedha_001_0273.wav,देवेभिरग्न आ गहि,3.11 Atharvaveda_Kanda_8_0357.wav,भवश्च पृश्निबाहुश्च शर्व सेनाममूं हतम्,4.413 Rig_veda_54_0041.wav,चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः,5.984 Rigvedha_003_0180.wav,तेन नासत्या गतं रथेन सूर्यत्वचा येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये,10.734 Atharvaveda_Part_019_2_0071.wav,तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः,4.979 RigVeda_44_0159.wav,परि सुवानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः,5.969 Rigvedha_011_0212.wav,हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम्,5.0490625 Atharvaveda_Kanda_9_0002.wav,तां चायित्वामृतं वसानांहृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः,7.838 Atharvaveda_Part_014_0446.wav,अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम्,6.07 RigVeda_48_0191.wav,विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः,8.404 Rigvedha_006_0212.wav,याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम्,7.463 Atharvaveda_Kanda_6_0506.wav,स्त्वं भूरभिभूतिर्जनानाम्,3.574 Rigveda_34_0255.wav,विद्मा पुरा परीणसः,3.535 Atharvaveda_Kanda_11_0206.wav,मित्रावरुणयोरूरुभ्याम्,3.208 Rigveda_41_0250.wav,ये वादः शर्यणावति,2.931 Rigvedha_008_0343.wav,अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते,7.013 Rigvedha_004_0294.wav,यदीमृतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः,7.46 Atharvaveda_Kanda_4_0367.wav,हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व सहस्व मन्यो अभिमातिमस्मै रुजन् मृणन् प्रमृणन् प्रेहि शत्रून्,11.778 Atharvaveda_Kanda_12_0297.wav,प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति,4.563 RigVeda_51_0030.wav,या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः,6.328 Rigveda_30_0365.wav,नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत्,6.875 Atharvaveda_Kanda_3_0064.wav,स्याभीवर्गे निजो भूयासमुत्तमः,3.182 Rigveda_38_0039.wav,विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे,6.918 Rigvedha_003_0085.wav,मा नः सोमपरिबाधो मारातयो जुहुरन्त,4.847 Rigvedha_011_0316.wav,यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती,6.5290625 Rigvedha_007_0051.wav,सुषुप्वांसं न निरृतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम्,6.964 RigVeda_Part_017_0167.wav,अकारि ब्रह्म समिधान तुभ्यं शंसात्युक्थं यजते व्यू धाः,8.112 Atharvaveda_Part_016_0244.wav,यददोअदो अभ्यगछं यद्दोषा यत्पूर्वां रात्रिम्,6.315 Atharvaveda_Part_019_2_0278.wav,स्तोमस्य नो विभावरि रात्रि राजेव जोषसे,4.895 RigVeda_Part_019_0317.wav,व्यर्यमा वरुणश्चेति पन्थामिषस्पतिः सुवितं गातुमग्निः,6.26 Rigvedha_004_0314.wav,इत्था हि सोम इन्मदे ब्रह्मा चकार वर्धनम्,4.916 Atharvaveda_Part_018_2_0316.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.213 Rigvedha_010_0087.wav,नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः,7.132 RigVeda_Part_027_0307.wav,जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे,7.647 Atharvaveda_Kanda_10_0558.wav,अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे,10.735 Rigvedha_003_0319.wav,नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम्,6.599 Atharvaveda_Kanda_7_0032.wav,यस्ते पृथु स्तनयित्नुर्य ऋष्वो दैवः केतुर्विश्वमाभूषतीदम्,6.66 Rigveda_33_0398.wav,यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू,5.604 RigVeda_51_0331.wav,आन्मेनां कृण्वन्नच्युतो भुवद्गोः पतिर्दिवः सनजा अप्रतीतः,8.519 Rigvedha_012_0086.wav,क्तो मदाय,1.79 Rigveda_40_0536.wav,रुजद्दृळ्हा व्योजसा,2.87 RigVeda_Part_020_0244.wav,वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः,7.702 Rigveda_30_0205.wav,युष्मोतः सम्राळुत हन्ति वृत्रं प्र तद्वो अस्तु धूतयो देष्णम्,7.096 Rigveda_33_0444.wav,सपर्यन्ती पुरुप्रिया मिमीत इत्,4.184 RigVeda_Part_027_0362.wav,तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृळतं नः,7.688 Atharvaveda_Part_020_10426.wav,यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः,6.731 Atharvaveda_Kanda_9_0201.wav,इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु,6.542 Atharvaveda_Kanda_1_0024.wav,तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति,9.869 Rigvedha_006_0156.wav,यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः,8.036 Rigveda_39_0042.wav,त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान्,4.846 Atharvaveda_Kanda_7_0234.wav,अथो अन्नस्य कीलाल उपहूतो गृहेषु,4.304 Atharvaveda_Part_020_30416.wav,आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि,6.302 Rigveda_40_0147.wav,सना मेधां सना स्वः,3.766 Rig_veda_45_0256.wav,त्मा द्यां च गच्छ पृथिवीं च धर्मणा,4.048 RigVeda_51_0159.wav,अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित्,6.766 Rigveda_37_0130.wav,प्रभूतः,1.595 Atharvaveda_Kanda_1_0030.wav,एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम्,5.416 RigVeda_Part_016_0002.wav,साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य यज्जायथास्तदहरस्य कामेऽंशोः पीयूषमपिबो गिरिष्ठाम्,15.621 RigVeda_Part_019_0280.wav,ओषा अप्रा उरु ज्रयः,3.186 Atharvaveda_Kanda_9_0420.wav,इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः,6.708 Rigvedha_007_0246.wav,देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय,7.161 Rigveda_38_0058.wav,मध्ये वसिष्व तुविनृम्णोर्वोर्नि दासं शिश्नथो हथैः,7.007 Atharvaveda_Kanda_7_0470.wav,अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः,5.388 Rigvedha_004_0378.wav,तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः,7.5 Rigveda_39_0028.wav,समुद्रमिव सिन्धवः न त्वामिन्द्राति रिच्यते विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे,11.566 Atharvaveda_Kanda_13_0066.wav,तिरः समुद्रमति रोचसेऽर्णवम्,3.432 RigVeda_48_0181.wav,को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन,8.218 RigVeda_52_0372.wav,प्रत्यञ्चो यन्तु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधां वि नेशत्,11.167 Atharvaveda_Kanda_8_0291.wav,ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः,5.502 Rigveda_32_0288.wav,यस्मिन्विश्वाश्चर्षणय उत च्यौत्ना ज्रयांसि च अनु घेन्मन्दी मघोनः,9.654 Rigvedha_011_0219.wav,पुष्टिः संदृष्टिरस्य हियानस्य दक्षोः,3.662 Atharvaveda_Kanda_10_0044.wav,दुष्कृते विद्युतं देवहेतिम्,3.48 RigVeda_Part_018_0073.wav,नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः,9.697 Atharvaveda_Kanda_6_0546.wav,यथा मनो मनस्केतैः परापतत्याशुमत्,4.327 Rigveda_29_0197.wav,सत्रा विश्वस्य परमस्य राजसि नकिष्,3.55 Rig_veda_54_0080.wav,आहार्षं त्वाविदं त्वा पुनरागाः पुनर्नव,5.882 Atharvaveda_Kanda_5_0409.wav,यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह,5.014 Rigvedha_014_0383.wav,जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे,5.5770625 Atharvaveda_Part_015_0050.wav,तामासन्दीं व्रात्य आरोहत्,4.018 Rigveda_38_0119.wav,रसा दधीत वृषभम् ते जानत स्वमोक्यं सं वत्सासो न मातृभिः,9.327 Atharvaveda_Kanda_4_0030.wav,परेण दत्वती रज्जुः परेणाघायुरर्षतु,4.206 Atharvaveda_Kanda_4_0054.wav,न भूमिं वातो अति वाति नाति पश्यति कश्चन,4.384 Atharvaveda_Part_015_0185.wav,योऽस्य षष्ठोऽपानः स यज्ञः योऽस्य सप्तमोऽपानस्ता इमा दक्षिणाः,13.201 Rigvedha_007_0114.wav,युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय,6.252 RigVeda_44_0100.wav,परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः,5.016 Atharvaveda_Kanda_13_0275.wav,स ह द्यामधि रोहति रुहो रुरोह रोहितः,4.334 RigVeda_47_0310.wav,यजामहै यज्ञियान्हन्त देवाँ ईळामहा ईड्याँ आज्येन,9.102 Rigveda_39_0078.wav,स्तोतृभ्य इन्द्र मृळय भद्रम्भद्रं न आ भरेषमूर्जं शतक्रतो,8.6 Rigvedha_009_0330.wav,सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः,6.991 Rigveda_40_0158.wav,अप द्वारा मतीनां प्र,3.133 Rigvedha_013_0141.wav,त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः,6.502 RigVeda_44_0088.wav,क्रत्वा शुक्रेभिरक्षभिरृणोरप व्रजं दिवः,4.875 RigVeda_46_0289.wav,विश्वा इदुस्रा स्पळुदेति सूर्यः स्वस्त्यग्निं समिधानमीमहे,7.968 Atharvaveda_Part_020_10135.wav,अनुष्वधमा वह मादयस्व,2.512 Rig_veda_54_0091.wav,यस्त्वा भ्राता पतिर्भूत्,3.037 Rigveda_35_0276.wav,अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः,5.572 RigVeda_Part_024_0128.wav,तमु द्युमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः,5.732 Rigveda_31_0316.wav,वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः,6.469 Rig_veda_45_0425.wav,त्वं त्या चिद्वातस्याश्वागा ऋज्रा त्मना वहध्यै,5.929 Atharvaveda_Part_019_1_0174.wav,मा नः सेना अररुषीरुप गुर्विषूचिरिन्द्र द्रुहो वि नाशय,6.591 RigVeda_Part_020_0062.wav,शुनश्चिच्छेपं निदितं सहस्राद्यूपादमुञ्चो अशमिष्ट हि षः,7.423 Atharvaveda_Kanda_10_0086.wav,गातुं को अस्मिन् कः केतुं कश्चरित्रानि पूरुषे,5.56 Atharvaveda_Part_020_10186.wav,वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः,7.323 RigVeda_Part_019_0021.wav,महत्तद्वो देव्यस्य प्रवाचनं द्यामृभवः पृथिवीं यच्च पुष्यथ,7.984 Rigveda_40_0379.wav,पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः,4.811 Atharvaveda_Kanda_7_0089.wav,घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदा समूढमस्य पंसुरे त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः इतो धर्माणि धारयन् विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे,24.394 Atharvaveda_Kanda_7_0310.wav,विजाम्नि या अपचितः स्वयंस्रसः यः कीकसाः प्रशृणाति तलीद्यमवतिष्ठति,8.711 Rigveda_30_0089.wav,या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः,7.725 Rigvedha_011_0230.wav,त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपराँ अभि ष्युः,7.2260625 Rigvedha_009_0207.wav,उप प्रागात्सुमन्मेऽधायि मन्म देवानामाशा उप वीतपृष्ठः,7.215 RigVeda_Part_017_0139.wav,किं नो अस्य द्रविणं कद्ध रत्नं वि नो वोचो जातवेदश्चिकित्वान्,8.129 Rigveda_38_0374.wav,ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा,5.239 Atharvaveda_Part_018_1_0173.wav,बतो बतासि यम नैव ते मनो हृदयं चाविदामा,4.967 Atharvaveda_Kanda_4_0329.wav,स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः,6.594 Rigvedha_003_0112.wav,श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः,4.779 Rigvedha_005_0355.wav,यस्यानाप्तः सूर्यस्येव यामो भरेभरे वृत्रहा शुष्मो अस्ति,7.417 Rigvedha_008_0333.wav,कुविन्नो अग्निरुचथस्य वीरसद्वसुष्कुविद्वसुभिः काममावरत्,7.151 Atharvaveda_Kanda_12_0239.wav,पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान्,6.92 RigVeda_48_0294.wav,अहिर्बुध्न्यः शृणवद्वचांसि मे विश्वे देवास उत सूरयो मम,7.114 RigVeda_Part_024_0181.wav,अग्निरप्सामृतीषहं वीरं ददाति सत्पतिम्,5.268 Atharvaveda_Part_020_10066.wav,पिबा वृषस्व तातृपिम्,2.857 Rigvedha_013_0195.wav,न यत्परो नान्तर आदधर्षद्वृषण्वसू,4.583 RigVeda_53_0049.wav,अधा चिन्नु यद्दिधिषामहे वामभि प्रियं रेक्णः पत्यमानाः,8.524 RigVeda_49_0077.wav,त्वं चकर्थ मनवे स्योनान्पथो देवत्राञ्जसेव यानान्,7.392 RigVeda_48_0158.wav,प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु,5.668 Rigvedha_010_0134.wav,किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे,4.544 RigVeda_51_0297.wav,ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः,16.91 Atharvaveda_Kanda_11_0298.wav,ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति,7.44 Atharvaveda_Kanda_9_0199.wav,स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु,7.86 Rigvedha_013_0226.wav,पित्र्यामनु प्रदिशं कनिक्रदत्सुमङ्गलो भद्रवादी वदेह,6.2120625 Rigveda_31_0003.wav,प्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये,7.555 RigVeda_47_0012.wav,चर्कृत्यं ददथुर्द्रावयत्सखं भगं न नृभ्यो हव्यं मयोभुवम्,6.278 RigVeda_53_0187.wav,उत्ते शुष्मा जिहतामुत्ते अर्चिरु,4.509 Rigveda_29_0445.wav,यच्छन्तु चन्द्रा उपमं नो,3.375 Atharvaveda_Part_020_20093.wav,गणैरिन्द्रस्य काम्यैः,3.22 Rigveda_34_0096.wav,अदब्धाः सन्ति पायवः सुगेवृधः,4.419 Rigveda_34_0280.wav,इह त्या पुरुभूतमा देवा नमोभिरश्विना,6.036 Atharvaveda_Part_019_2_0310.wav,दूराच्चकमानाय प्रतिपाणायाक्षये,4.697 RigVeda_Part_023_0201.wav,अश्विनावेह गच्छतं नासत्या मा वि वेनतम्,5.171 Rigveda_35_0191.wav,सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम्,5.57 RigVeda_Part_020_0224.wav,अस्माकासश्च सूरयो विश्वा आशास्तरीषणि,5.799 RigVeda_Part_017_0363.wav,अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः,7.139 RigVeda_Part_023_0064.wav,वरुणाय ऋतपेशसे दधीत प्रयसे महे,5.131 Atharvaveda_Part_020_20478.wav,उर्वीरापो न काकुदः,2.954 Atharvaveda_Kanda_4_0499.wav,सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम्,5.585 RigVeda_Part_015_0321.wav,आवृते सोमपीतये,3.089 Rigveda_30_0360.wav,अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु,7.503 RigVeda_47_0128.wav,स्मादधरादघायोः,2.431 RigVeda_Part_015_0205.wav,अतश्चिदिन्द्रः सदसो वरीयान्यदीं सोमः पृणति दुग्धो अंशुः,7.298 Atharvaveda_Kanda_8_0125.wav,पश्चात्पुरस्तादधरादुतोत्तरात्कविः काव्येन परि पाह्यग्ने सखा सखायमजरो जरिम्ने अग्ने मर्ताममर्त्यस्त्वं नः,14.209 Atharvaveda_Kanda_12_0024.wav,तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः,6.549 Rigvedha_001_0428.wav,अश्विना सोमिनो गृहम्,3.4 RigVeda_Part_023_0321.wav,कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म,6.49 RigVeda_Part_019_0154.wav,युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः,7.445 Atharvaveda_Kanda_5_0103.wav,न्वेतेनारात्सीरसौ स्वाहा,6.223 Rigveda_32_0096.wav,परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि,5.881 Rigveda_39_0167.wav,त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः,5.397 Atharvaveda_Part_020_10303.wav,उक्थेभिः कुविदागमत्,2.341 Atharvaveda_Kanda_10_0099.wav,केन यज्ञं च श्रद्धां च केनास्मिन् निहितं मनः,5.827 Rigvedha_002_0415.wav,उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत,5.36 RigVeda_42_0239.wav,निदंनिदं पवमान नि तारिष आविस्ते शुष्मो भवतु,5.803 Rigvedha_009_0177.wav,हनामैनाँ इति त्वष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः,7.986 Rigveda_39_0063.wav,अजातशत्रुरस्तृतः,3.111 Rigveda_32_0165.wav,हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते,7.146 Rigvedha_008_0100.wav,सुन्वद्भ्यो रन्धया कं चिदव्रतं हृणायन्तं चिदव्रतम्,6.491 RigVeda_Part_019_0228.wav,बृहस्पते या परमा परावदत आ त ऋतस्पृशो नि षेदुः,6.852 RigVeda_42_0155.wav,सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः,6.759 Atharvaveda_Kanda_5_0151.wav,यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम्,4.825 Rigveda_33_0168.wav,अभि कण्वा अनूषतापो न प्रवता यतीः,5.53 Rigveda_33_0383.wav,प्र देवयन्तो अश्विना,3.519 Atharvaveda_Part_020_30407.wav,वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति,7.027 Atharvaveda_Kanda_9_0052.wav,नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः,6.239 Rigveda_31_0280.wav,अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि,6.529 Rigveda_38_0324.wav,उपमं वाजयु श्रवः,3.033 Atharvaveda_Part_020_10428.wav,स्तविष्यमाणो नो यो अस्मद्व्रता देवानां स जनास इन्द्रः,6.662 Rigvedha_006_0009.wav,वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे,7.593 Rigveda_39_0266.wav,यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति,4.998 RigVeda_Part_019_0359.wav,शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः,7.786 Rigveda_38_0237.wav,इन्द्रं प्रत्नेन मन्मना मरुत्वन्तं हवामहे,5.945 RigVeda_Part_016_0023.wav,स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन्,7.395 Rigvedha_005_0242.wav,अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम्,7.698 Atharvaveda_Kanda_5_0054.wav,धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः,6.266 Rigvedha_001_0294.wav,इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः,5.712 Atharvaveda_Part_020_10099.wav,विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति,5.999 Atharvaveda_Kanda_9_0152.wav,य इन्द्र इव देवेषु गोष्वेति विवावदत्,4.398 Atharvaveda_Part_020_20382.wav,घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः,6.204 Atharvaveda_Kanda_1_0140.wav,तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि,6.428 RigVeda_53_0186.wav,बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिम्,7.792 RigVeda_47_0068.wav,तस्मै शत्रून्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हन्ति वृत्रम्,7.005 Rigvedha_008_0342.wav,अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः,7.673 Atharvaveda_Part_020_10067.wav,एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः,6.914 RigVeda_Part_028_0312.wav,वि सद्यो विश्वा दृंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः,7.142 Rigvedha_001_0228.wav,ताँ उशतो वि बोधय यदग्ने यासि दूत्यम्,6.758 Atharvaveda_Kanda_6_0156.wav,इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः,6.853 Rigveda_41_0079.wav,तरत्स मन्दी धावति,3.244 Rigveda_36_0245.wav,रथं हिरण्ययं ददन्मंहिष्ठः सूरिरभूद्वर्षिष्ठमकृत श्रवः,7.615 RigVeda_46_0090.wav,गर्भं माता सुधितं वक्षणास्ववेनन्तं तुषयन्ती बिभर्ति,7.176 Rigveda_41_0160.wav,अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि सनद्वाजः परि स्रव,9.272 RigVeda_Part_028_0158.wav,द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम्,7.116 Atharvaveda_Part_018_2_0294.wav,एकस्त्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके,6.662 Atharvaveda_Part_015_0105.wav,स महिमा सद्रुर्भूत्वान्तं पृथिव्या अगच्छत्समुद्रोऽभवत्,6.979 RigVeda_42_0224.wav,समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन्,8.009 Atharvaveda_Part_020_40247.wav,वरुणो याति वस्वभिः,2.606 RigVeda_Part_027_0073.wav,तत्र पूषाभवत्सचा,3.649 Atharvaveda_Kanda_8_0041.wav,वातात्ते प्रानमविदं सूर्याच्चक्षुरहं तव,5.434 Atharvaveda_Kanda_12_0197.wav,येऽश्रद्धा धनकाम्या क्रव्यादा समासते,5.741 Atharvaveda_Part_020_30230.wav,न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी,5.74 Atharvaveda_Part_020_20491.wav,असदित्ते विभु प्रभु,2.496 Rigvedha_013_0140.wav,शश्वाँ अपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य,6.54 RigVeda_Part_021_0127.wav,को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः,6.888 RigVeda_42_0306.wav,स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमाँ अदाभ्यः,7.232 Rigvedha_010_0202.wav,प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति,6.582 Atharvaveda_Kanda_10_0523.wav,देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये,5.819 Atharvaveda_Kanda_8_0309.wav,सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम,5.481 Atharvaveda_Part_020_10224.wav,भरेषु वाजसातये,2.873 RigVeda_Part_021_0148.wav,पपृक्षेण्यमिन्द्र त्वे ह्योजो नृम्णानि च नृतमानो अमर्तः,7.188 Rigveda_33_0241.wav,ब्रह्मा को वः सपर्यति,2.617 Rigveda_29_0440.wav,्कामं मर्त्यानामसिन्वन्,4.012 Atharvaveda_Kanda_6_0192.wav,इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना,6.257 Atharvaveda_Kanda_10_0171.wav,एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा,8.475 Atharvaveda_Kanda_11_0582.wav,ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम्,5.077 Atharvaveda_Part_017_0142.wav,अग्निर्मा गोप्ता परि पातु विश्वतः उद्यन्त्सूर्यो नुदतां मृत्युपाशान्,8.364 Rigvedha_005_0183.wav,या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम्,7.152 Rigvedha_010_0132.wav,किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव,3.996 Rigveda_41_0191.wav,वायुमा रोह धर्मणा पवमान नि तोशसे रयिं सोम श्रवाय्यम् प्रियः समुद्रमा विश अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः,18.173 RigVeda_47_0090.wav,प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम्,8.335 Atharvaveda_Part_019_1_0181.wav,अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः,6.151 Atharvaveda_Kanda_9_0295.wav,मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम्,6.167 RigVeda_43_0262.wav,इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमाम्,8.136 RigVeda_47_0312.wav,स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य,7.687 Atharvaveda_Kanda_1_0209.wav,सरूपा नाम ते माता सरूपो नाम ते पिता,5.758 RigVeda_53_0268.wav,त्वाङ्गिरसो जुह्वे वाजे अस्मिन्,5.092 Rigveda_30_0160.wav,प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्तिरध्वम्,6.671 RigVeda_46_0073.wav,हवा इदर्यो अभितः समायन्कियदासु स्वपतिश्छन्दयाते,6.511 RigVeda_Part_015_0316.wav,उप नः सुतमा गहि सोममिन्द्र गवाशिरम्,4.776 Rig_veda_45_0216.wav,त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता,5.906 Atharvaveda_Kanda_6_0507.wav,त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु,5.419 Rig_veda_45_0454.wav,यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः,6.714 Atharvaveda_Kanda_6_0489.wav,तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत,4.332 Rigvedha_012_0213.wav,उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना,7.105 RigVeda_43_0312.wav,एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति,7.02 Rigvedha_005_0257.wav,स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव,7.98 RigVeda_Part_018_0274.wav,दृळ्हा चिदारुजे वसु,2.797 Rigveda_34_0072.wav,आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप,5.887 Rigveda_41_0307.wav,परि प्र सोम ते रसोऽसर्जि कलशे सुतः श्येनो न तक्तो अर्षति पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः,12.848 Rigveda_34_0345.wav,श्रुष्टी देव प्रथमो यज्ञियो भुवः इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः,10.805 Rigveda_40_0174.wav,सोमाय गाथमर्चत,2.833 Rigveda_41_0080.wav,ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे तरत्स मन्दी धावति,8.536 Atharvaveda_Part_015_0142.wav,अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति,5.275 Atharvaveda_Kanda_6_0772.wav,अथो नि शुष्य मां कामेनाथो शुष्कास्या चर,4.705 Rigvedha_013_0045.wav,आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन,6.981 Rigvedha_007_0305.wav,अंशोः सुतं पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः,7.095 Atharvaveda_Kanda_12_0273.wav,आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि,6.418 RigVeda_50_0058.wav,परार्चिषा मूरदेवाञ्छृणीहि परासुतृपो अभि शोशुचानः,6.986 Rigvedha_006_0138.wav,तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात्,7.034 Rigvedha_008_0235.wav,अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च,5.178 Rigveda_39_0003.wav,इन्द्र इति ब्रवीतन,2.453 Rigveda_31_0204.wav,अस्माकमिन्द्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा,7.269 Atharvaveda_Part_014_0220.wav,क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ,5.573 Atharvaveda_Kanda_7_0013.wav,मदेम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य यत्पुरुषेण हविषा यज्ञं देवा अतन्वत अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे मुग्धा देवा उत शुनाऽयजन्तोत गोरङ्गैः पुरुधाऽयजन्त,21.717 Atharvaveda_Part_020_40127.wav,नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः,6.29 Atharvaveda_Kanda_6_0604.wav,वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व,6.347 Atharvaveda_Part_016_0206.wav,मधुमती स्थ मधुमतीं वाचमुदेयम्,4.189 Rigveda_38_0444.wav,ता वर्तिर्यातमुप वृक्तबर्हिषो जु,4.475 RigVeda_Part_025_0160.wav,न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि,7.141 Atharvaveda_Kanda_6_0253.wav,तर्दापते वघापते तृष्टजम्भा आ शृणोत मे,5.285 RigVeda_Part_016_0185.wav,किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते,15.952 Rigveda_39_0112.wav,इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे,18.022 Rigvedha_006_0142.wav,यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम्,6.275 RigVeda_47_0294.wav,विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य,7.529 Rigvedha_007_0306.wav,उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः,7.458 Atharvaveda_Kanda_5_0291.wav,भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन्,7.648 Atharvaveda_Kanda_6_0201.wav,अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु,7.968 RigVeda_Part_024_0303.wav,आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति,5.041 Atharvaveda_Kanda_12_0285.wav,क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य यदक्षेषु वदा यत्समित्यां यद्वा वदा अनृतं वित्तकाम्या समानं तन्तुमभि सम्वसानौ तस्मिन्त्सर्वं शमलं सादयाथः वर्षं वनुष्वापि गच्छ देवांस्त्वचो धूमं पर्युत्पातयासि,23.971 Atharvaveda_Part_016_0221.wav,तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि,5.651 RigVeda_42_0216.wav,ईक्षेण्यासो अह्यो न चारवो ब्रह्मब्रह्म ये जुजुषुर्हविर्हविः,10.718 Rig_veda_54_0162.wav,ताभिः सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा,7.207 RigVeda_Part_020_0131.wav,दोषामुषासमीमहे,2.969 RigVeda_Part_024_0310.wav,अरं वहन्ति मन्यवे,3.066 RigVeda_Part_018_0012.wav,एता अर्षन्त्यललाभवन्तीरृतावरीरिव संक्रोशमानाः,7.404 RigVeda_Part_020_0192.wav,त्वामग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम्,6.934 RigVeda_47_0178.wav,जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम्,7.231 Rigvedha_014_0306.wav,अग्निः सनोति वीर्याणि विद्वान्सनोति वाजममृताय भूषन्,7.6420625 Atharvaveda_Kanda_5_0180.wav,पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः,6.704 Rigvedha_011_0243.wav,स्वः स्वाय धायसे कृणु,2.64 Rigveda_38_0501.wav,शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रव,6.131 RigVeda_Part_017_0334.wav,यो मावते जरित्रे गध्यं चिन्मक्षू वाजं भरति स्पार्हराधाः,8.039 Atharvaveda_Kanda_6_0394.wav,जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम्,5.947 RigVeda_46_0323.wav,यथा वसु वीरजातं नशामहै तद्देवानामवो अद्या वृणीमहे,8.09 Atharvaveda_Kanda_11_0421.wav,उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः यन् मन्युर्जायामावहत्संकल्पस्य गृहादधि,9.997 RigVeda_46_0373.wav,पुराणा वां वीर्या प्र ब्रवा जनेऽथो हासथुर्भिषजा मयोभुवा,10.76 Atharvaveda_Part_019_1_0099.wav,इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम्,5.003 RigVeda_50_0282.wav,ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम्,5.671 RigVeda_44_0062.wav,सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि,5.394 Rigvedha_010_0094.wav,आ वोऽर्वाचः सुविताय रोदस्योर्महे ववृत्यामवसे सुवृक्तिभिः,6.115 Rigveda_35_0323.wav,दिवो अमुष्य शासतो दिवं यय दिवावसो,5.187 Rigvedha_008_0181.wav,यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः,10.511 Atharvaveda_Part_016_0215.wav,नाभिरहं रयीणां नाभिः समानानां भूयासम्,5.342 Rigvedha_002_0400.wav,ये पृषतीभिरृष्टिभिः साकं वाशीभिरञ्जिभिः,5.104 Rigveda_38_0147.wav,अन्ति षद्भूतु वामवः,3.297 Rigvedha_002_0394.wav,नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते,5.514 Atharvaveda_Kanda_5_0431.wav,अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान्,4.991 Rig_veda_54_0022.wav,अग्ने केतुर्विशामसि प्रेष्ठः श्रे,4.653 Rigvedha_007_0360.wav,शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः,5.572 RigVeda_Part_023_0421.wav,त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन,6.869 RigVeda_Part_020_0360.wav,तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः,6.55 Rigvedha_003_0095.wav,देवाँ अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु,6.721 Atharvaveda_Kanda_11_0136.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.4 Rigveda_38_0215.wav,कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम्,5.753 Atharvaveda_Kanda_7_0218.wav,सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्न् ऋतानि,6.858 Rig_veda_54_0143.wav,वाचस्पते नि षेधेमान्यथा मदधरं वदान्,5.253 Rigvedha_010_0246.wav,पूर्वीरहं शरदः शश्रमाणा दोषा वस्तोरुषसो जरयन्तीः,7.449 Rigveda_37_0385.wav,ते न आस्नो वृकाणामादित्यासो मुमोचत,5.913 Rigveda_34_0049.wav,महो वाजिनं सनिभ्यः,3.206 Rigvedha_006_0326.wav,चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः,8.204 Rigveda_34_0204.wav,वि द्वीपानि पापतन्तिष्ठद्दुच्छुनोभे युजन्त रोदसी,6.874 RigVeda_46_0214.wav,जाया पतिं वहति वग्नुना सुमत्पुंस इद्भद्रो वहतुः परिष्कृतः,6.954 RigVeda_Part_021_0144.wav,पुरू यत्त इन्द्र सन्त्युक्था गवे चकर्थोर्वरासु युध्यन्,6.816 RigVeda_Part_027_0370.wav,ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे,8.025 RigVeda_43_0346.wav,अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः,6.819 Rigvedha_008_0251.wav,असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः,7.118 RigVeda_47_0205.wav,अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि,6.414 Rigvedha_003_0258.wav,त्वे विश्वा तविषी सध्र्यग्घिता तव राधः सोमपीथाय हर्षते,6.168 Rig_veda_54_0256.wav,इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनामसि रेवतीनाम्,7.812 Atharvaveda_Kanda_6_0112.wav,उदप्रुतो मरुतस्तामियर्त वृष्टिर्या विश्वा निवतस्पृणाति,6.354 Rigveda_34_0275.wav,पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत्,5.977 RigVeda_46_0330.wav,नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत,6.878 RigVeda_53_0133.wav,मासेव सूर्यो वसु पुर्यमा ददे गृणानः शत्रूँरशृणाद्विरुक्मता अयुद्धसेनो विभ्वा विभिन्दता दाशद्वृत्रहा तुज्यानि तेजते,16.648 RigVeda_52_0131.wav,तं त्वा हवन्त मर्त्याः,3.35 Rigveda_41_0297.wav,त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे,5.38 Atharvaveda_Kanda_1_0252.wav,सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः,4.329 RigVeda_Part_022_0218.wav,सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः,5.554 Atharvaveda_Kanda_3_0046.wav,वर्ष्मन् राष्ट्र,1.384 RigVeda_Part_020_0370.wav,अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे,6.408 Atharvaveda_Part_018_2_0117.wav,यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु,6.078 Atharvaveda_Part_018_2_0371.wav,यथापरु तन्वं सं भरस्व,3.708 Rigveda_29_0127.wav,वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः,7.277 RigVeda_Part_020_0299.wav,अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा,5.157 Atharvaveda_Kanda_5_0196.wav,ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि,5.929 RigVeda_48_0019.wav,तत्त आ वर्तयामसीह क्षयाय जीवसे,5.147 Rigveda_41_0179.wav,अव्यो वारेषु सिञ्चत,3.388 Rigveda_41_0071.wav,प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः,5.699 Atharvaveda_Part_020_30130.wav,यस्तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस्त्रिषधस्थो रवेण,6.536 Atharvaveda_Part_019_2_0171.wav,यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह,2.646 RigVeda_52_0112.wav,अपास्मात्प्रेयान्न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत्,7.928 Atharvaveda_Part_020_20110.wav,यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति,5.187 Rig_veda_45_0309.wav,आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु,5.206 Atharvaveda_Part_018_2_0184.wav,धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि,6.652 RigVeda_Part_016_0044.wav,धानावन्तं करम्भिणमपूपवन्तमुक्थिनम्,5.719 Atharvaveda_Kanda_11_0507.wav,मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि,4.829 Rigvedha_001_0129.wav,उग्र उग्राभिरूतिभिः,3.397 Atharvaveda_Kanda_5_0014.wav,उत वा शक्रो रत्नं दधात्यूर्जया वा यत्सचते हविर्दाः,7.184 Rigvedha_001_0067.wav,मा नो अति ख्य आ गहि,3.224 Atharvaveda_Part_020_30014.wav,प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम्,6.844 RigVeda_43_0222.wav,चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत्,7.556 Rigvedha_011_0270.wav,अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता उभयं ते न क्षीयते वसव्यं दिवेदिवे जायमानस्य दस्म कृधि क्षुमन्तं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठः स्वस्ति,35.534 Rigvedha_003_0018.wav,असामि हि प्रयज्यवः कण्वं दद प्रचेतसः,5.176 RigVeda_Part_015_0271.wav,इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः,6.68 Atharvaveda_Kanda_5_0253.wav,यदि वासि देवकृता यदि वा पुरुषैः कृता तां त्वा पुनर्णयामसीन्द्रेण सयुजा वयम्,9.222 Rigveda_33_0116.wav,प्र ब्रह्म पूर्वचित्तये,2.099 Atharvaveda_Kanda_9_0137.wav,पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु,6.35 Atharvaveda_Kanda_2_0166.wav,एवा मे प्राण मा बिभेः,3.702 Rigveda_30_0041.wav,विक्ष्वा दशस्य त्वया वयं सहसावन्नास्क्राः,5.487 Rigveda_38_0309.wav,सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः,5.065 Rigvedha_007_0374.wav,यं मातरिश्वा मनवे परावतो देवं भाः परावतः,6.713 Rigvedha_012_0037.wav,प्रति श्रोण स्थाद्व्यनगचष्ट सोमस्य ता मद इन्द्रश्चकार,6.643 Atharvaveda_Kanda_3_0137.wav,सा नः पयस्वती दुहामुत्तरामुत्तरां समाम्,4.854 RigVeda_46_0293.wav,इन्द्रं मित्रं वरुणं सातये भगं स्वस्त्यग्निं समिधानमीमहे,8.224 RigVeda_Part_024_0337.wav,अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय,7.459 RigVeda_Part_016_0079.wav,किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम्,7.543 Rigveda_30_0166.wav,शिशवो न शुभ्रा वत्सासो न,3.422 Rigveda_41_0304.wav,अयं सोमः कपर्दिने घृतं न पवते मधु,5.821 Atharvaveda_Kanda_4_0326.wav,द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ये उस्रिया बिभृथो ये वनस्पतीन् ययोर्वां विश्वा भुवनान्यन्तः,12.298 RigVeda_53_0033.wav,कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय,7.462 Atharvaveda_Kanda_10_0415.wav,यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे,5.32 Rigvedha_010_0116.wav,मरुतां पृत्सुतिर्हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ,6.342 Atharvaveda_Part_018_2_0183.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,5.963 Rigvedha_009_0069.wav,एतच्चन त्वो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त ऋघावान्,7.879 Atharvaveda_Kanda_10_0407.wav,यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः,5.743 Rigvedha_008_0161.wav,वि सूनृता ददृशे रीयते घृतमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम्,9.41 RigVeda_49_0160.wav,ग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो न विश्वहा,7.508 RigVeda_46_0041.wav,यस्य त्यन्महित्वं वाताप्यमयं जनः,4.586 Rig_veda_54_0147.wav,मुत्तम आ वो मूर्धानमक्रमीम्,4.211 Atharvaveda_Kanda_6_0456.wav,यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च इदं तामद्य त्वद्वयं विषूचीं वि वृहामसि,9.433 Atharvaveda_Part_018_2_0121.wav,अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च,6.62 RigVeda_49_0232.wav,अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः,6.597 Rigvedha_007_0071.wav,युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुरृज्रेभिरश्वैः,6.608 Rigvedha_004_0331.wav,शतैनमन्वनोनवुरिन्द्राय ब्रह्मोद्यतमर्चन्ननु स्वराज्यम्,7.646 Rigvedha_008_0261.wav,वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह,6.985 Atharvaveda_Kanda_4_0408.wav,एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवमा विवेश,6.53 Rigvedha_007_0321.wav,चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति,7.438 RigVeda_Part_021_0266.wav,अभि वो अर्चे पोष्यावतो नॄन्वास्तोष्पतिं त्वष्टारं रराणः,8.392 RigVeda_53_0293.wav,र्वृत्रहा विमृधो वशी,3.437 Atharvaveda_Part_020_10142.wav,हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत,5.53 Atharvaveda_Part_014_0216.wav,गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि,6.339 Rigveda_38_0423.wav,त्रिवन्धुरेण त्रिवृता रथेना यातमश्विना,5.078 RigVeda_Part_024_0096.wav,वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः,6.972 Atharvaveda_Kanda_11_0469.wav,प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या,5.382 Rig_veda_54_0251.wav,श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम्,7.229 RigVeda_43_0124.wav,इन्दो सूक्ताय वचसे वयो धा यूयं पात स्वस्तिभिः सदा नः,8.862 Rigvedha_008_0236.wav,दुष्टरम्,1.373 Rigveda_34_0325.wav,मित्रं न जने सुधितमृतावनि,4.123 RigVeda_Part_019_0230.wav,बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन्,7.734 Rigvedha_002_0437.wav,मो षु णः परापरा निरृतिर्दुर्हणा वधीत्,5.131 RigVeda_43_0309.wav,सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः,6.705 Atharvaveda_Kanda_6_0767.wav,यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना,4.782 RigVeda_Part_018_0061.wav,वि यो ररप्श ऋषिभिर्नवेभिर्वृक्षो न पक्वः सृण्यो न जेता,7.127 RigVeda_Part_021_0120.wav,यदीं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः,6.868 Rigveda_35_0431.wav,श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम्,5.858 Rig_veda_45_0155.wav,अत्र पितरा शिशीताम्,2.816 Atharvaveda_Kanda_8_0459.wav,सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति,11.984 Atharvaveda_Part_019_1_0357.wav,जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे,5.607 Rigvedha_014_0307.wav,स नो देवाँ एह वहा पुरुक्षो,4.6890625 Atharvaveda_Kanda_13_0232.wav,बृहदेनमनु वस्ते पुरस्ताद्रथंतरं प्रति गृह्णाति पश्चात्,6.261 Atharvaveda_Part_020_10188.wav,कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत्,6.729 Atharvaveda_Kanda_9_0264.wav,यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया,10.114 Rigveda_31_0251.wav,किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम्,7.479 Atharvaveda_Kanda_3_0112.wav,हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि,7.487 Atharvaveda_Part_019_2_0189.wav,आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे,4.848 Rigvedha_010_0262.wav,स्वसा यद्वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च,7.244 RigVeda_Part_022_0235.wav,नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ,7.882 Atharvaveda_Kanda_4_0361.wav,अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्,16.96 Rigvedha_004_0083.wav,ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः,7.304 Rigveda_31_0235.wav,इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना,7.273 Atharvaveda_Part_019_1_0193.wav,स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा,7.343 Atharvaveda_Kanda_8_0140.wav,यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः,6.962 RigVeda_Part_020_0354.wav,होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु,5.682 Rigveda_33_0176.wav,अनु त्वा रोदसी उभे चक्रं न वर्त्येतशम्,3.498 RigVeda_Part_020_0302.wav,अधा विश्वासु हव्योऽग्निर्विक्षु प्र शस्यते,5.282 Rigveda_36_0067.wav,अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे गर्भे सञ्जायसे पुनः,8.944 Rigvedha_004_0200.wav,विदन्मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम्,7.124 RigVeda_42_0047.wav,बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे,7.796 RigVeda_51_0136.wav,ककर्दवे वृषभो युक्त आसीदवावचीत्सारथिरस्य केशी,7.495 RigVeda_Part_018_0241.wav,अपोषा अनसः सरत्सम्पिष्टादह बिभ्युषी,5.258 Atharvaveda_Part_020_20265.wav,वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः,4.374 RigVeda_Part_026_0067.wav,बृबुं सहस्रदातमं सूरिं सहस्रसातमम्,5.801 RigVeda_Part_024_0205.wav,तं सुप्रतीकं सुदृशं स्वञ्चमविद्वांसो विदुष्टरं सपेम,6.773 Rigveda_41_0154.wav,तं सोतारो धनस्पृतमाशुं वाजाय यातवे,6.558 RigVeda_Part_019_0352.wav,शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय,5.359 Rigveda_34_0077.wav,प्र सोम इन्द्र सर्पतु,2.282 RigVeda_Part_022_0365.wav,अदेवत्रादराधसः,3.15 RigVeda_Part_024_0054.wav,नू नो अग्नेऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्यंहः,6.428 RigVeda_49_0040.wav,त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः,7.976 Atharvaveda_Part_020_10004.wav,स पाहि मध्वो अन्धसः,3.13 Rig_veda_45_0232.wav,ये नः पूर्वे पितरः सोम्यासोऽनूहिरे सोमपीथं वसिष्ठाः,7.028 Atharvaveda_Kanda_11_0578.wav,मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे,4.706 Atharvaveda_Part_014_0427.wav,यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम्,6.446 Rigvedha_005_0036.wav,कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे को जनाय,9.772 Atharvaveda_Part_018_2_0170.wav,शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन्,7.46 Rigvedha_003_0370.wav,स तुर्वणिर्महाँ अरेणु पौंस्ये गिरेर्भृष्टिर्न भ्राजते तुजा शवः,8.261 Atharvaveda_Part_015_0119.wav,इयं वा उ पृथिवी बृहस्पतिर्द्यौरेवेन्द्रः,4.687 RigVeda_Part_017_0127.wav,इदं मे अग्ने कियते पावकामिनते गुरुं भारं न मन्म,6.709 Rigvedha_006_0327.wav,आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च,8.888 RigVeda_46_0175.wav,हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम्,7.725 Atharvaveda_Kanda_4_0453.wav,यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति,7.715 Rigveda_36_0291.wav,सोम राजन्मृळया नः स्वस्ति तव स्मसि व्रत्यास्तस्य विद्धि,9.762 Atharvaveda_Kanda_6_0343.wav,पराङमित्र एषत्वर्वाची गौरुपेषतु,4.108 Atharvaveda_Part_020_30134.wav,बृहस्पते या परमा परावदत आ ते ऋतस्पृशो नि षेदुः,5.971 Rigveda_33_0465.wav,महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः,5.256 RigVeda_49_0295.wav,प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति,9.246 Rigveda_34_0243.wav,क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः,7.115 RigVeda_Part_024_0145.wav,अदिद्युतत्स्वपाको विभावाग्ने यजस्व रोदसी उरूची,6.55 RigVeda_Part_015_0301.wav,अयुज्रन्प्रातरद्रयः,3.131 RigVeda_49_0067.wav,अभीवृतेव ता महापदेन ध्वान्तात्प्रपित्वादुदरन्त गर्भाः,7.457 Atharvaveda_Part_018_2_0267.wav,आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते शरीरमस्य सं दहाथैनं देहि सुकृतामु लोके,10.553 RigVeda_51_0070.wav,स रुद्रेभिरशस्तवार ऋभ्वा हित्वी गयमारेअवद्य आगात्,6.678 Rigveda_38_0376.wav,अति नो विष्पिता पुरु नौभिरपो न पर्षथ,4.682 RigVeda_Part_023_0111.wav,आ नो गन्तं रिशादसा वरुण मित्र बर्हणा,5.415 Rigveda_32_0252.wav,शुचिरसि पुरुनिष्ठाः क्षीरैर्मध्यत आशीर्तः,5.769 Atharvaveda_Part_020_30131.wav,तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम्,7.12 Rigvedha_007_0112.wav,युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम्,5.783 Rigvedha_007_0378.wav,स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति,9.815 Atharvaveda_Part_020_10285.wav,उक्थेष्विन्द्र गिर्वणः,2.516 Rigvedha_006_0176.wav,प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च,6.427 Atharvaveda_Kanda_12_0035.wav,महांस्त्वेन्द्रो रक्षत्यप्रमादम्,4.26 Atharvaveda_Part_019_1_0017.wav,अपामह प्रणेजनेऽश्वा भवथ वाजिनः,4.661 RigVeda_49_0308.wav,सुगेभिर्दुर्गमतीतामप द्रान्त्वरातयः,4.872 RigVeda_Part_024_0099.wav,वैश्वानराय मतिर्नव्यसी शुचिः सोम इव पवते चारुरग्नये,7.316 Atharvaveda_Kanda_2_0132.wav,अया यमस्य सादनमग्निदूतो अरंकृतः,5.006 Rigveda_38_0192.wav,सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यम्,5.48 RigVeda_48_0026.wav,यत्ते भूतं च भव्यं च मनो जगाम दूरकम्,5.843 Atharvaveda_Part_020_20071.wav,एदं बर्हिः सदो मम,2.687 Atharvaveda_Kanda_6_0653.wav,यद्दारुणि बध्यसे यच्च रज्ज्वां यद्भूम्यां बध्यसे यच्च वाचा,6.646 Rig_veda_54_0328.wav,व्यख्यन्महिषो दिवम्,2.811 RigVeda_Part_017_0352.wav,य ईं जजान स्वर्यं सुवज्रमनपच्युतं सदसो न भूम,6.6 Rigvedha_002_0182.wav,योगेयोगे तवस्तरं वाजेवाजे हवामहे,5.665 Rigvedha_013_0370.wav,सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद,6.971 Atharvaveda_Kanda_13_0284.wav,तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः,9.294 Atharvaveda_Kanda_5_0406.wav,एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय,7.877 Atharvaveda_Part_020_30176.wav,विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत्,6.664 Atharvaveda_Part_019_2_0389.wav,यशसं गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम,8.27 Atharvaveda_Kanda_1_0125.wav,भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम्,5.055 Atharvaveda_Kanda_2_0152.wav,यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः,10.863 Rigvedha_009_0360.wav,वि क्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः,3.998 Atharvaveda_Kanda_5_0146.wav,इन्द्र स ते अधस्पदं तं प्रत्यस्यामि मृत्यवे,4.941 Rigveda_31_0124.wav,प्र मे पन्था देवयाना अदृश्रन्नमर्धन्तो,6.903 RigVeda_51_0073.wav,अस्य त्रितो न्वोजसा वृधानो विपा वराहमयोअग्रया हन्,7.314 Rigvedha_002_0346.wav,तिस्रो द्यावः सवितुर्द्वा उपस्थाँ एका यमस्य भुवने विराषाट्,7.702 Rigveda_36_0071.wav,स्तोमैर्विधेमाग्नये,3.634 Atharvaveda_Part_020_20378.wav,यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम्,4.552 Rigvedha_001_0011.wav,देवो देवेभिरा गमत्,3.795 Rigvedha_014_0316.wav,तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम्,7.308 Atharvaveda_Kanda_13_0321.wav,तावांस्ते मघवन् महिमोपो ते तन्वः शतम्,4.766 RigVeda_43_0241.wav,अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः,7.47 Atharvaveda_Part_015_0173.wav,तस्य व्रात्यस्य सप्त प्राणाः सप्तापानाः सप्त व्यानाः,7.56 RigVeda_Part_018_0124.wav,का अस्य पूर्वीरुपमातयो ह कथैनमाहुः पपुरिं जरित्रे,7.112 Atharvaveda_Part_019_1_0153.wav,संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना,7.82 RigVeda_Part_018_0056.wav,तिष्ठाति वज्री मघवा विरप्शीमं यज्ञमनु नो वाजसातौ,6.944 Rigvedha_014_0277.wav,येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः,6.821 Rigveda_40_0261.wav,एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः,5.125 RigVeda_52_0251.wav,कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सृजत्,7.019 Atharvaveda_Part_019_1_0114.wav,विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु,7.349 Rigvedha_009_0089.wav,पीपाय धेनुरदितिरृताय जनाय,4.423 Rigvedha_002_0051.wav,मिनीमसि द्यविद्यवि,2.469 Rigveda_33_0040.wav,मो ष्वन्याँ उपारतम्,5.023 RigVeda_43_0235.wav,हरिरानीतः पुरुवारो अप्स्वचिक्रदत्कलशे देवयूनाम्,6.858 RigVeda_47_0207.wav,मह्यं त्वष्टा वज्रमतक्षदायसं मयि देवासोऽवृजन्नपि क्रतुम्,7.288 Rigveda_29_0164.wav,हर्यश्वाय बर्हया समापीन्,3.457 Rigveda_40_0263.wav,एतमु त्यं दश क्षिपो मृजन्ति स,3.905 RigVeda_Part_022_0179.wav,ते मे के चिन्न तायव ऊमा आसन्दृशि त्विषे,5.61 RigVeda_Part_020_0152.wav,प्रो त्ये अग्नयोऽग्निषु विश्वं पुष्यन्ति वार्यम्,6.252 Rigvedha_006_0099.wav,देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे अस्य रोदसी,8.186 Rigveda_39_0039.wav,मा न इन्द्राभ्यादिशः सूरो अक्तुष्वा यमन्,9.187 Atharvaveda_Kanda_5_0621.wav,यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि,5.536 Rigveda_34_0115.wav,तत्सु नः शर्म यच्छतादित्या यन्मुमोचति,5.155 Rigvedha_005_0334.wav,अप नः शोशुचदघम्,2.599 Atharvaveda_Part_019_2_0042.wav,दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित्,4.785 RigVeda_Part_022_0071.wav,आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम्,7.975 Rig_veda_45_0198.wav,सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन्,7.329 RigVeda_43_0354.wav,महीमे अस्य वृषनाम शूषे माँश्चत्वे वा पृशने वा वधत्रे अस्वापयन्निगुतः स्नेहयच्चापामित्राँ अपाचितो अचेतः,15.181 Atharvaveda_Kanda_1_0171.wav,यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः,5.147 RigVeda_Part_018_0209.wav,विश्वस्मात्सीमधमाँ इन्द्र दस्यून्विशो दासीरकृणोरप्रशस्ताः,8.811 RigVeda_44_0190.wav,सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः,5.591 Rigvedha_004_0292.wav,आ ते सुपर्णा अमिनन्तँ एवैः कृष्णो नोनाव वृषभो यदीदम्,8.119 Rigvedha_001_0320.wav,इमा धाना घृतस्नुवो हरी इहोप वक्षतः,5.913 Atharvaveda_Kanda_5_0630.wav,सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम्,5.018 Rigveda_29_0422.wav,प्ता यात पथिभिर्देवयानैः,3.425 Atharvaveda_Part_020_20203.wav,प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये,5.071 RigVeda_Part_021_0026.wav,अर्चन्ति त्वा मरुतः पूतदक्षास्त्वमेषामृषिरिन्द्रासि धीरः,7.336 Rigveda_39_0145.wav,स्तोतारमिन्मघवन्नस्य वर्धय ये च,4.514 Rigveda_31_0290.wav,ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्मत्पाशं वरुणो मुमोचत्,7.549 RigVeda_44_0243.wav,पवस्व मधुमत्त,1.599 Atharvaveda_Part_020_30092.wav,यदिन्द्र यावतस्त्वमेतावदहमीशीय,4.952 RigVeda_Part_018_0367.wav,त आ तक्षन्त्वृभवो रयिं नः स्ववसः स्वपसः सुहस्ताः,6.516 Rigvedha_011_0259.wav,वसो पुरुस्पृहं रयिम् मा नो अरातिरीशत देवस्य मर्त्यस्य च पर्षि तस्या उत द्विषः,10.2060625 Atharvaveda_Part_020_30209.wav,तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत,4.344 Rigvedha_013_0293.wav,प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व,6.167 Rigveda_40_0329.wav,वृषा पुनान आयुषु स्तनयन्नधि बर्हिषि,4.798 Atharvaveda_Part_018_2_0270.wav,एतदा रोह वय उन्मृजानः स्वा इह बृहदु दीदयन्ते,5.925 RigVeda_Part_019_0273.wav,अश्वेव चित्रारुषी माता गवामृतावरी,5.828 Rigvedha_010_0011.wav,कुतस्त्वमिन्द्र माहिनः सन्नेको यासि स,4.355 Atharvaveda_Kanda_7_0255.wav,पुनरग्नयो धिष्ण्या यथास्थाम कल्पयन्तामिहैव,5.488 RigVeda_Part_021_0317.wav,प्र सुष्टुति स्तनयन्तं रुवन्तमिळस्पतिं जरितर्नूनमश्याः,6.72 Atharvaveda_Part_015_0115.wav,श्रेयांसमेनमात्मनो मानयेत्तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते,9.579 Atharvaveda_Kanda_8_0132.wav,वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा,6.704 Rigvedha_012_0003.wav,अध्वर्यवो यो अपो वव्रिवांसं वृत्रं,4.105 Atharvaveda_Part_019_2_0041.wav,सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि,5.874 Atharvaveda_Part_020_40209.wav,साधुं पुत्रं हिरण्ययम्,3.094 Rigvedha_009_0143.wav,उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः,6.361 Rigvedha_010_0037.wav,एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्,7.999 RigVeda_Part_027_0076.wav,उत्पूषणं युवामहेऽभीशूँरिव सारथिः,5.397 RigVeda_Part_028_0115.wav,एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम,7.369 RigVeda_Part_022_0060.wav,इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वताँ अपः,8.884 Atharvaveda_Kanda_13_0032.wav,इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निरायुषा वर्चसा दधातु,8.339 Atharvaveda_Kanda_1_0004.wav,वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम्,5.397 Rigvedha_007_0262.wav,संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती,7.133 Atharvaveda_Kanda_5_0172.wav,अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्,6.184 RigVeda_42_0125.wav,सहस्रणीतिर्यतिः परायती रेभो न पूर्वीरुषसो वि राजति,7.456 Rigveda_37_0008.wav,अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः,6.323 Rigveda_38_0439.wav,द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम्,6.531 RigVeda_Part_027_0386.wav,ऋजीते परि वृङ्धि नोऽश्मा भवतु नस्तनूः,5.618 RigVeda_50_0075.wav,परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि,4.812 RigVeda_Part_019_0055.wav,क्षेत्रासां ददथुरुर्वरासां घनं दस्युभ्यो अभिभूतिमुग्रम्,7.525 Atharvaveda_Part_020_20385.wav,आ वक्षि देवामिह विप्र यक्षि चोशन् होतर्नि षदा योनिषु त्रिषु प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृस्णुहि,14.752 Atharvaveda_Kanda_8_0016.wav,श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ,7.054 Rigvedha_006_0214.wav,याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतम्,7.079 Atharvaveda_Kanda_2_0167.wav,प्राणापानौ मृत्योर्मा पातं स्वाहा,5.791 Rigvedha_001_0196.wav,नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः,6.053 RigVeda_Part_024_0229.wav,वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा,5.984 RigVeda_49_0209.wav,यदेदन्ता अददृहन्त पूर्व आदिद्द्यावापृथिवी अप्रथेताम्,6.771 RigVeda_Part_020_0052.wav,कमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान,6.498 Rigveda_38_0297.wav,अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः,5.402 Atharvaveda_Part_020_10104.wav,हिरण्ययमुत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णमावत्,6.386 Rigvedha_001_0260.wav,ता सुजिह्वा उप ह्वये होतारा दैव्या कवी,6.607 Rig_veda_45_0340.wav,करति जीवसे वः,1.933 Atharvaveda_Kanda_10_0037.wav,तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम्,8.018 Rigvedha_010_0117.wav,अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति,6.328 Rigveda_35_0301.wav,आ त्वा ग्रावा वदन्निह सोमी घोषेण यच्छतु,6.821 Atharvaveda_Part_019_1_0192.wav,सोमो मा रुद्रैर्दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि,8.547 Rigvedha_001_0027.wav,इन्दवो वामुशन्ति हि,3.137 Atharvaveda_Kanda_8_0251.wav,आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तान् इतो नाशयामसि,7.908 RigVeda_Part_015_0063.wav,इदं चिन्नु सदनं भूर्येषां येन मासाँ असिषासन्नृतेन,7.393 RigVeda_Part_022_0338.wav,ईळे अग्निं स्ववसं नमोभिरिह प्रसत्तो वि चयत्कृतं नः,6.898 RigVeda_Part_015_0191.wav,अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व,7.73 Rigveda_34_0031.wav,तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा,4.911 RigVeda_Part_026_0015.wav,गां न दोहसे हुवे,3.446 Rigvedha_007_0352.wav,अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम्,8.836 Atharvaveda_Kanda_12_0186.wav,व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम्,5.169 Atharvaveda_Part_020_10300.wav,इन्द्रमित्था गिरो ममाछागुरिषिता इतः,4.515 RigVeda_Part_020_0165.wav,अर्हन्तश्चिद्यमिन्धते संजनयन्ति जन्तवः,6.075 RigVeda_Part_028_0296.wav,अर्णांसि चित्पप्रथाना सुदास इन्द्रो गाधान्यकृणोत्सुपारा,7.523 Rigveda_35_0111.wav,वि नो देवासो अद्रुहोऽच्छिद्रं शर्म यच्छत,5.456 RigVeda_Part_023_0235.wav,व्युच्छा दुहितर्दिवो मा चिरं तनुथा अपः,4.829 Rigvedha_003_0356.wav,स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम्,6.564 Rigveda_41_0215.wav,आ यद्योनिं हिरण्ययमाशुरृतस्य सीदति जहात्यप्रचेतसः,8.81 Atharvaveda_Part_019_2_0170.wav,वायुर्मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा,4.874 RigVeda_46_0346.wav,आरोहन्तं बृहतः पाजसस्परि वयं जीवाः प्रति पश्येम सूर्य,7.707 RigVeda_Part_017_0179.wav,तं शश्वतीषु मातृषु वन आ वीतमश्रितम्,4.878 Rigveda_29_0447.wav,ओ श्रुष्टिर्विदथ्या समेतु प्रति स्तोमं दधीमहि तुराणाम्,9.561 RigVeda_50_0342.wav,प्र तत्ते हिनवा यत्ते अस्मे परेह्यस्तं नहि मूर मापः,7.194 RigVeda_44_0117.wav,देवावीर्मदो मतिभिः परिष्कृतः,3.935 Atharvaveda_Kanda_3_0273.wav,त्वं नो देव दातवे रयिं दानाय चोदय इन्द्रवायू उभाविह सुहवेह हवामहे यथा नः सर्व इज्जनः संगत्यां सुमना असद्दानकामश्च नो भुवत्,15.48 Atharvaveda_Part_018_2_0041.wav,यछास्मै शर्म सप्रथाः,3.501 RigVeda_48_0004.wav,यत्ते दिवं यत्,1.437 Rigvedha_008_0280.wav,आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋञ्जते,6.748 Rigveda_33_0223.wav,आ तू न उप गन्तन,2.646 Rigveda_41_0039.wav,प्रत्नवद्रोचयन्रुचः उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः,9.315 Rigveda_35_0215.wav,उत नः पितुमा भर संरराणो अविक्षितम्,4.882 Atharvaveda_Part_020_10185.wav,तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः,6.91 RigVeda_51_0337.wav,सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन्,7.588 Atharvaveda_Kanda_8_0020.wav,वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह,7.288 Rigvedha_001_0210.wav,पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः,5.983 Atharvaveda_Kanda_4_0468.wav,अप धावतामर्त्या मर्त्यान् मा सचध्वम्,4.333 Atharvaveda_Part_020_10421.wav,यः सप्तरश्मिर्वृषभस्तुविष्मान् अवासृजत्सर्तवे सप्त सिन्धून्,6.399 Atharvaveda_Kanda_9_0359.wav,पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः,6.017 RigVeda_49_0277.wav,विश्वे देवा अनु तद्वामजानन्पुत्रः पितराववृणीत पूषा,7.001 Rigvedha_002_0340.wav,याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम्,7.685 RigVeda_Part_017_0173.wav,ऋतावानं विचेतसं पश्यन्तो द्यामिव स्तृभिः,6.537 Rigvedha_002_0418.wav,प्र च्यावयन्ति यामभिः,2.843 RigVeda_Part_018_0394.wav,नापाभूत न वोऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन्,7.528 Rig_veda_45_0236.wav,टासो अर्कैः,1.938 Rigvedha_014_0057.wav,प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत्पुरुध,5.1290625 Rig_veda_45_0091.wav,गर्भे नु नौ जनिता दम्पती कर्देव,3.866 Atharvaveda_Part_020_30306.wav,यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम्,4.775 Atharvaveda_Kanda_3_0224.wav,तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि,28.472 RigVeda_Part_016_0109.wav,हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुव सर्वतातिम्,13.454 Rigveda_34_0041.wav,नान्य इन्द्रात्करणं भूय इन्वति,4.301 Atharvaveda_Kanda_10_0391.wav,यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्न् अध्याहिता यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः,14.057 Atharvaveda_Part_019_1_0106.wav,शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्,5.286 Rigveda_32_0039.wav,शुचिक्रन्दं यजतं पस्त्यानां बृहस्पतिमनर्वाणं हुवेम,7.228 RigVeda_53_0103.wav,मुनयो वातरशनाः,2.879 Rigveda_38_0155.wav,आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतम्,5.534 RigVeda_Part_021_0037.wav,सखा सख्ये अपचत्तूयमग्निरस्य क्रत्वा महिषा त्री शतानि,7.478 RigVeda_47_0136.wav,अक्रन्ददग्नि स्तनयन्निव द्यौः,4.06 Rigveda_37_0018.wav,एतावत,1.437 RigVeda_49_0043.wav,ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु,7.709 Rigveda_39_0218.wav,उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये,7.281 Rigvedha_009_0076.wav,अनश्वो जातो अनभीशुरर्वा कनिक्रदत्पतयदूर्ध्वसानुः,6.396 Rigveda_35_0020.wav,अरिष्यन्तो नि पायुभिः सचेमहि,3.322 RigVeda_Part_023_0180.wav,अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवम्,7.817 Rigveda_33_0370.wav,प्रचेतसा छर्दिर्व,2.252 Rigvedha_001_0281.wav,आ देवान्सोमपीतये,4.063 Rigvedha_014_0032.wav,महान्सधस्थे ध्रुव आ निषत्तोऽन्तर्द्यावा माहिने हर्यमाणः,7.2 RigVeda_Part_025_0262.wav,यया वज्रिवः परियास्यंहो मघा च धृष्णो दयसे वि सूरीन्,7.113 RigVeda_Part_019_0025.wav,जिव्री यत्सन्ता पितरा सनाजुरा पुनर्युवाना चरथाय तक्षथ,8.508 Rigvedha_004_0237.wav,उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि,4.527 Atharvaveda_Kanda_6_0500.wav,बाधेथां दूरं निर्ऋतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्,6.451 RigVeda_51_0122.wav,आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियामिह सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः,16.503 Rigvedha_003_0298.wav,त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः,6.649 RigVeda_48_0324.wav,सत्यामाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः,6.666 Atharvaveda_Kanda_10_0034.wav,कर्तॄन् निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः,13.613 RigVeda_Part_028_0120.wav,स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण,7.345 Atharvaveda_Kanda_10_0249.wav,इदं तमति सृजामि तं माभ्यवनिक्षि,3.652 Rigvedha_002_0019.wav,विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः,6.004 Atharvaveda_Kanda_8_0316.wav,अथो कृणोमि भेषजं यथासच्छतहायनः,4.673 Rigvedha_002_0163.wav,आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ,7.235 RigVeda_Part_016_0112.wav,विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः,7.288 Rigveda_33_0050.wav,युवाभ्यां भू,2.178 RigVeda_47_0308.wav,यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मत्,6.536 RigVeda_Part_024_0215.wav,अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै,6.915 Atharvaveda_Part_020_40371.wav,त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र,6.455 Atharvaveda_Part_017_0134.wav,आदित्य नावमारुक्षः शतारित्रां स्वस्तये,5.331 RigVeda_53_0313.wav,तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः,5.812 Rigveda_31_0297.wav,मृळा सुक्षत्र मृळय,2.047 Rigvedha_005_0148.wav,तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः,7.497 RigVeda_Part_025_0076.wav,स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकमिन्द्र,6.889 Atharvaveda_Kanda_10_0309.wav,सं माग्ने वर्चसा सृज सं प्रजया समायुषा,5.055 Rigvedha_006_0196.wav,निश्चर्मण ऋभवो गामपिंशत सं वत्सेनासृजता मातरं पुनः,7.391 Rigveda_31_0353.wav,नू चिद्धि परिमम्नाथे अस्माना वां शश्वद्भिर्ववृतीय वाजैः,7.562 Rigveda_33_0175.wav,हवन्ते वाजसातये,3.223 Rigveda_41_0194.wav,पवमानास आशवः शुभ्रा असृग्रमिन्दवः,5.181 Atharvaveda_Part_018_2_0240.wav,सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन्,6.694 Atharvaveda_Part_015_0072.wav,नास्य पशून् न समानान् हिनस्ति य एवं वेद,5.079 Rig_veda_45_0240.wav,अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः,6.252 Rigveda_37_0269.wav,यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत,5.403 RigVeda_Part_016_0123.wav,आदित्यैर्नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः सं पिपृक्त,15.806 Atharvaveda_Kanda_9_0343.wav,बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्,5.343 Atharvaveda_Kanda_9_0333.wav,कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम्,6.476 RigVeda_44_0301.wav,परावतो न साम तद्यत्रा रणन्ति धीतयः,4.822 RigVeda_Part_024_0089.wav,वैश्वानर त्वमस्मासु धेहि वसूनि राजन्स्पृहयाय्याणि,7.287 Atharvaveda_Part_020_40326.wav,वासन्तिकमिव तेजनं यन्त्यवाताय वित्पति,5.435 Rigvedha_011_0198.wav,व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनाना यशसं सुवीरम्,7.113 Rig_veda_54_0324.wav,ताभिर्नो यज्ञमिन्वतु,3.405 Rigvedha_003_0135.wav,स्तुषे वामश्विना बृहत्,2.792 Atharvaveda_Part_018_2_0250.wav,इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्वेषामसवो यमं गुः,6.52 Rigveda_33_0480.wav,त्रीणि पदा विचक्रमे,1.904 Atharvaveda_Kanda_8_0407.wav,सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त,6.015 Rigvedha_012_0046.wav,जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुम् न क्षोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु,23.392 Rigvedha_007_0024.wav,यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता,7.611 Atharvaveda_Part_015_0177.wav,योऽस्य तृतीयः प्राणोऽभ्यूढो नामासौ स चन्द्रमाः,10.284 RigVeda_Part_019_0007.wav,अथैत वाजा अमृतस्य पन्थां गणं देवानामृभवः सुहस्ताः,8.117 Rigvedha_013_0133.wav,अह्यर्षूणां चिन्न्ययाँ अविष्यामनु व्रतं सवितुर्मो,6.372 Rigveda_41_0052.wav,सुवानो अर्ष पवित्र आ तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः,8.197 Rig_veda_45_0071.wav,ज्योक्च सूर्यं दृशे,2.841 Rigveda_29_0217.wav,दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम्,6.684 Rigvedha_007_0198.wav,त्वमिन्द्र नर्यो याँ अवो नॄन्तिष्ठा वातस्य सुयुजो वहिष्ठान्,7.271 RigVeda_Part_016_0110.wav,सुकृत्सुपाणिः स्ववाँ ऋतावा देवस्त्वष्टावसे तानि नो धात्,8.146 Rigveda_34_0169.wav,ईळे गिरा मनुर्हितं यं देवा दूतमरतिं न्येरिरे,7.049 Rig_veda_45_0095.wav,प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्,4.915 Rigveda_35_0136.wav,वयं तद्वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम्,6.977 Atharvaveda_Kanda_11_0463.wav,विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम्,5.275 Atharvaveda_Kanda_7_0017.wav,तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम्,6.171 Rigveda_30_0061.wav,इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने,7.587 Rigvedha_005_0265.wav,विश्वा विद्वाँ आर्त्विज्या धीर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव,9.381 Rigveda_37_0211.wav,आ पुरंदरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे,6.534 Atharvaveda_Kanda_8_0039.wav,जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय,7.186 Rig_veda_54_0098.wav,ह्वाया वि वृहामि ते,2.647 Rigvedha_014_0285.wav,जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः,6.975 RigVeda_51_0005.wav,अधा शतक्रत्वो यूयमिमं मे अगदं कृत,4.941 Rigvedha_007_0111.wav,निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम्,7.04 RigVeda_Part_024_0119.wav,अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः,8.491 Atharvaveda_Part_020_30132.wav,धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे,6.162 Atharvaveda_Kanda_3_0188.wav,ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून्,6.115 Rigveda_31_0360.wav,शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः,5.11 Rigvedha_007_0238.wav,अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे,7.33 Atharvaveda_Part_018_2_0200.wav,इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम्,5.224 Atharvaveda_Kanda_5_0328.wav,अनुहाय तपसा मन्युना चोत दूरादव भिन्दन्त्येनम्,5.165 Rigvedha_007_0075.wav,वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य,4.714 RigVeda_47_0304.wav,त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन्,7.45 Rigvedha_011_0226.wav,अग्निः शोचिष्माँ अतसान्युष्णन्कृष्ण,3.653 RigVeda_44_0146.wav,अग्रे वाचः पवमानः कनिक्रदत्,3.963 Rigvedha_002_0143.wav,उलूखलसुतानामवेद्विन्द्र जल्गुलः,4.492 Atharvaveda_Kanda_4_0420.wav,यस्मान् मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः,8.184 RigVeda_Part_015_0024.wav,दिशः सूर्यो न मिनाति प्रदिष्टा दिवेदिवे हर्यश्वप्रसूताः,6.969 Atharvaveda_Part_020_20355.wav,एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः,5.273 Rigvedha_001_0395.wav,य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी,6.797 Rigvedha_006_0230.wav,याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतम्,6.785 Rigvedha_011_0253.wav,तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः,5.0380625 Atharvaveda_Part_020_20092.wav,मन्दू समानवर्चसा अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति,6.955 Rigvedha_004_0142.wav,परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा,7.745 Rigveda_38_0295.wav,तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे,6.658 Rigveda_39_0087.wav,उप नो हरिभिः सुतम् इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् वाजी ददातु वाजिनम्,11.639 RigVeda_Part_028_0098.wav,यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति,7.46 RigVeda_Part_028_0328.wav,प्र ये गृहादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः,6.33 Rigveda_38_0283.wav,नकीमिन्द्रो निकर्तवे न शक्रः,3.594 RigVeda_51_0072.wav,स इद्दासं तुवीरवं पतिर्दन्षळक्षं त्रिशीर्षाणं दमन्यत्,7.206 Atharvaveda_Kanda_6_0263.wav,आभारिषं विश्वभेषजीमस्यादृष्टान् नि शमयत्,5.039 Atharvaveda_Kanda_4_0472.wav,ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे,5.095 Atharvaveda_Part_019_2_0302.wav,उषसे नः परि देहि सर्वान् रात्र्यनागसः,4.942 RigVeda_Part_021_0046.wav,आ त्वामृजिश्वा सख्याय चक्रे पचन्पक्तीरपिबः सोममस्य,7.696 RigVeda_Part_023_0336.wav,प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे,8.449 Atharvaveda_Part_020_30039.wav,महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः,5.905 RigVeda_Part_021_0303.wav,उप स्तुहि प्रथमं रत्नधेयं बृहस्पतिं सनितारं धनानाम्,6.538 RigVeda_Part_023_0213.wav,यथा वातः पुष्करिणीं समिङ्गयति सर्वतः,4.891 RigVeda_43_0074.wav,पूर्वीरिषो बृहतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत्,8.423 Rigvedha_007_0055.wav,युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय,6.806 Atharvaveda_Part_019_1_0238.wav,तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु,5.639 Atharvaveda_Kanda_1_0071.wav,त्वमग्ने यातुधानान् उपबद्धामिहा वह,5.151 Atharvaveda_Kanda_12_0017.wav,सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा,6.381 Atharvaveda_Part_019_2_0185.wav,अद्भ्यः स्वाहा,2.263 Rigveda_39_0142.wav,स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता,7.621 Atharvaveda_Kanda_3_0024.wav,अमीषां,1.313 Atharvaveda_Kanda_5_0419.wav,अयं यो विश्वान् हरितान् कृणोष्युच्छोचयन्न् अग्निरिवाभिदुन्वन्,6.561 RigVeda_47_0344.wav,काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिन्द्रासि दाता,7.796 Rigveda_33_0003.wav,उप ब्रध्नं वावाता वृषणा हरी इन्द्रमपसु वक्षतः अर्वाञ्चं त्वा सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप प्र पूषणं वृणीमहे युज्याय पुरूवसुम् स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन,24.62 Rigveda_41_0007.wav,स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम् बर्हिष्माँ आ विवासति,8.464 Rigveda_31_0315.wav,अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः,7.303 Atharvaveda_Part_019_1_0178.wav,उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता,6.517 Rigveda_38_0320.wav,कुवित्स्विन्द्र णः शकः,2.877 Rigveda_29_0088.wav,जनीरिव पतिरेकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः,6.577 Atharvaveda_Kanda_10_0257.wav,तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः,6.117 RigVeda_Part_024_0223.wav,वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहन्तम्,6.647 RigVeda_52_0172.wav,त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः,6.883 Rigvedha_008_0290.wav,तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि,6.617 Atharvaveda_Kanda_12_0013.wav,यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम्,7.462 Atharvaveda_Kanda_6_0108.wav,कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति,5.922 Atharvaveda_Kanda_5_0349.wav,क्रूरमस्या आशसनं तृ,2.198 Rigveda_34_0162.wav,विप्रासो देव सुक्रतुम्,3.722 Rigvedha_013_0315.wav,स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत्,6.815 RigVeda_Part_027_0015.wav,अथेमस्मभ्यं रन्धय,3.569 Rigveda_35_0363.wav,सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना,7.071 Atharvaveda_Part_020_10106.wav,बिभेद बलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम्,6.02 RigVeda_Part_017_0053.wav,अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम्,6.751 RigVeda_47_0231.wav,अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे,7.098 Atharvaveda_Kanda_11_0203.wav,ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्,8.7 Rigveda_39_0235.wav,त्यानाममृतस्य नाभिः,3.195 Rigveda_36_0032.wav,यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे,9.063 Atharvaveda_Kanda_6_0344.wav,आयमगन्त्सविता क्षुरेणोष्णेन वाय उदकेनेहि,5.469 RigVeda_48_0364.wav,शूर इव धृष्णुश्च्यवनो जनानां त्वमग्ने पृतनायूँरभि ष्याः,7.402 Rigvedha_013_0121.wav,अपाद्धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत,6.202 Atharvaveda_Kanda_11_0227.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.22 Atharvaveda_Kanda_6_0122.wav,यन् मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्,5.681 RigVeda_Part_024_0221.wav,जनिष्वा देववीतये सर्वताता स्वस्तये,5.809 Atharvaveda_Kanda_13_0279.wav,रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः,4.703 Rigvedha_006_0001.wav,ॐ,3.068 Atharvaveda_Kanda_1_0223.wav,सखासावस्मभ्यमस्तु रातिः सखेन्द्रो भगः सविता चित्रराधाः,7.024 RigVeda_49_0326.wav,रयिं च पुत्राँश्चादादग्निर्मह्यमथो इमाम्,6.074 Atharvaveda_Kanda_3_0084.wav,यः सहमानश्चरसि सासहान इव ऋषभः,4.126 Atharvaveda_Part_014_0308.wav,सोमस्य जाया प्रथमं गन्धर्वस्तेऽपरः पतिः,5.225 RigVeda_Part_020_0363.wav,स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे,6.449 Atharvaveda_Part_020_40132.wav,उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंसतिम्,4.559 RigVeda_Part_028_0015.wav,प्र निस्वरं चातयस्वामीवाम्,4.565 RigVeda_50_0158.wav,शुनं हुवेम मघवानमिन्द्रमस्मि,3.275 Rigveda_34_0399.wav,अगोरुधाय गविषे,2.954 Atharvaveda_Kanda_2_0020.wav,अदो यदवधावत्यवत्कमधि पर्वतात्,4.37 Rigvedha_002_0072.wav,स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत्,5.639 Atharvaveda_Part_020_10036.wav,एहीमस्य द्रवा पिब,2.944 Rigveda_39_0187.wav,वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम,6.628 RigVeda_Part_025_0232.wav,जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हवनानि यज्ञैः,6.8 Atharvaveda_Kanda_11_0248.wav,यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम्,4.877 Atharvaveda_Part_019_1_0213.wav,वरुणं त आदित्यवन्तमृच्छन्तु,3.716 Rigvedha_013_0198.wav,धिष्ण्या वरिवोविदम्,2.971 Atharvaveda_Part_020_40292.wav,इहेत्थ प्रागपागुदगधराक्स्थालीपाको वि लीयते,5.939 Rigvedha_013_0025.wav,मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपन्तु सेनाः,7.694 Rigveda_31_0128.wav,त इद्देवानां सधमाद आसन्नृतावानः कवयः,7.277 RigVeda_Part_027_0016.wav,यां पूषन्ब्रह्मचोदनीमारां बिभर्ष्याघृणे,6.062 Atharvaveda_Part_014_0354.wav,सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान्,5.918 RigVeda_Part_016_0190.wav,पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः,7.677 Atharvaveda_Kanda_13_0044.wav,तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयोऽप्रमादम्,6.671 RigVeda_Part_016_0262.wav,द्राघिष्ठाभिः शुचिव्रता गृणाना जमदग्निना योनावृतस्य सीदतम् पातं सोममृतावृधा,11.903 RigVeda_Part_026_0087.wav,अध स्मा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भव,6.853 Rig_veda_54_0266.wav,तेऽविन्दन्मनसा दीध्याना यजु ष्कन्नं प्रथमं देवयानम्,7.927 Atharvaveda_Kanda_12_0241.wav,शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु,6.269 Atharvaveda_Part_020_20435.wav,दधाना नाम यज्ञियम्,2.937 Atharvaveda_Kanda_2_0067.wav,परि मां परि मे प्रजां परि णः पाहि यद्धनम्,5.016 Atharvaveda_Part_020_10058.wav,इन्द्रेह तत आ गहि,2.537 Atharvaveda_Part_020_30246.wav,त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः,4.62 Atharvaveda_Kanda_9_0263.wav,ये व्रीहयो यवा निरुप्यन्तेऽंशव एव ते यान्युलूखलमुसलानि ग्रावाण एव ते शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम्,26.775 Rigvedha_003_0350.wav,दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति,5.689 Rigveda_31_0062.wav,स्ति वोळ्हा त्रिवन्धुरो वसुमाँ,5.772 Atharvaveda_Part_019_2_0276.wav,शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु,6.424 Rigvedha_012_0165.wav,या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसः,7.4580625 Rigvedha_003_0316.wav,ते त्वा मदा अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते,7.618 Atharvaveda_Part_019_1_0296.wav,यथा हिरण्यतेजसा विभासासि जनामनु,4.953 Atharvaveda_Part_020_10296.wav,उप नः सुतमा गहि सोममिन्द्र गवाशिरम्,4.288 Atharvaveda_Kanda_4_0201.wav,वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः,7.111 Atharvaveda_Kanda_6_0167.wav,रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः वीरुद्वो विश्वतोवीर्या यमेन समजीगमत्,12.103 Atharvaveda_Kanda_13_0171.wav,चित्रश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम्,6.47 RigVeda_51_0125.wav,उभे धुरौ वह्निरापिब्दमानोऽन्तर्योनेव चरति द्विजानिः,6.837 Atharvaveda_Kanda_11_0410.wav,अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह,4.967 RigVeda_48_0037.wav,रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व,6.356 Atharvaveda_Kanda_2_0071.wav,वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम्,4.983 Atharvaveda_Kanda_10_0227.wav,इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि,14.02 RigVeda_47_0190.wav,अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजमिन्द्र,7.381 Rigvedha_008_0292.wav,रश्मीँरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः,8.609 Rigvedha_003_0305.wav,वृत्रस्य यद्भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ,6.152 RigVeda_Part_018_0391.wav,ये अंसत्रा य ऋधग्रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः,6.719 RigVeda_Part_019_0344.wav,परि यज्ञं नि षेदथुः,3.054 Atharvaveda_Part_020_30008.wav,यदिन्द्र हन्तवे मृघो वृषा वज्रिं चिकेतसि,5.422 Rigvedha_007_0151.wav,प्रार्चद्दयमानो युवाकुः,3.49 Rigveda_30_0273.wav,प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन,7.616 Atharvaveda_Part_020_40134.wav,वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्,4.692 Atharvaveda_Kanda_12_0148.wav,परं मृत्यो अनु परेहि पन्थां यस्त एष इतरो देवयानात्,6.392 Atharvaveda_Kanda_5_0615.wav,मा ते प्राण उप दसन् मो अपानोऽपि धायि ते सूर्यस्त्वाधिपतिर्मृत्योरुदायच्छतु रश्मिभिः,9.655 Atharvaveda_Part_020_10413.wav,यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते,7.187 Atharvaveda_Part_019_2_0266.wav,वेद वै रात्रि ते नाम घृताची नाम वा असि,4.71 RigVeda_44_0183.wav,पवन्ते मद्यं मदम्,2.816 Atharvaveda_Kanda_12_0473.wav,मांसान्यस्य शातय स्नावान्यस्य सं वृह,5.008 Atharvaveda_Part_020_20202.wav,गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः,5.592 Atharvaveda_Kanda_7_0024.wav,अथेममस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम्,5.769 Rigveda_37_0410.wav,अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः,5.014 Atharvaveda_Kanda_4_0488.wav,पृथिवी धेनुस्तस्या अग्निर्वत्सः,3.798 Atharvaveda_Part_020_20144.wav,आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना उप ब्रह्माणि नः शृणु,7.941 Atharvaveda_Part_019_1_0281.wav,परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः,6.011 Rigvedha_011_0098.wav,शरासः कुशरासो दर्भासः सैर्या उत,4.446 Rigvedha_005_0024.wav,प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम्,8.067 Rigveda_35_0204.wav,न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर,5.27 RigVeda_Part_019_0156.wav,को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः,8.515 Rigvedha_001_0482.wav,उग्रा हि पृश्निमातरः,3.017 Rigvedha_005_0245.wav,तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम्,6.851 Rigveda_40_0564.wav,स नो ज्योतींषि पूर्व्य पवमान वि रोचय,5.433 Atharvaveda_Part_019_2_0358.wav,त्वामिन्द्रा पुरुहूत विश्वमायुर्व्यश्नवन्,4.065 Atharvaveda_Part_020_20125.wav,स नः पप्रिः पारयाति स्व,2.371 Atharvaveda_Kanda_1_0116.wav,शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे मम,7.112 Rigvedha_002_0113.wav,सम्राजन्तमध्वराणाम्,3.425 Rigvedha_004_0219.wav,तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु,6.424 Atharvaveda_Part_019_2_0227.wav,शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे,4.456 Rigveda_34_0053.wav,येषामिन्द्रस्ते जयन्ति,3.235 Rigveda_32_0182.wav,इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम्,7.828 Atharvaveda_Part_020_30171.wav,विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त,6.544 Rigveda_34_0161.wav,ते घेदग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम्,10.81 RigVeda_Part_026_0306.wav,विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम्,7.709 Rigvedha_005_0285.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.896 Rigveda_38_0331.wav,तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि,5.236 Atharvaveda_Part_019_2_0137.wav,स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति,4.778 Rigveda_38_0302.wav,उरु यन्तासि वरूथम्,2.829 Rigveda_40_0109.wav,पुनानासश्चमूषदो गच्छन्तो वायुमश्विना,5.443 Rigveda_32_0053.wav,यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि,7.035 RigVeda_47_0039.wav,जनिष्ट योषा पतयत्कनीनको वि चारुहन्वीरुधो दंसना अनु,6.871 Rigveda_29_0223.wav,यच्छक्वरीषु बृहता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः,6.608 Atharvaveda_Kanda_5_0094.wav,अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता,5.466 RigVeda_Part_018_0385.wav,सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः,6.816 Atharvaveda_Part_020_30339.wav,त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः,6.522 RigVeda_42_0254.wav,अथा देवानामुभयस्य जन्मनो विद्वाँ अश्नोत्यमुत इतश्च यत्,8.017 Rigveda_40_0009.wav,पवमानः सिषासति,2.274 RigVeda_43_0214.wav,एष स्य सोमो मतिभिः पुनानोऽत्यो न वाजी तरतीदरातीः,7.319 RigVeda_44_0323.wav,सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव,8.162 RigVeda_Part_020_0274.wav,स्वाधीभिर्वचस्युभिः,2.755 Atharvaveda_Kanda_13_0297.wav,तमिदं निगतं सहः स एष एक एकवृदेक एव,5.204 Atharvaveda_Part_014_0450.wav,ये पितरो वधूदर्शा इमं वहतुमागमन्,4.338 Atharvaveda_Kanda_1_0089.wav,अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः,7.041 RigVeda_46_0255.wav,सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः,10.094 RigVeda_Part_017_0207.wav,अग्ने मृळ महाँ असि य ईमा देवयुं जनम्,6.282 Rigveda_33_0456.wav,यद्वा मरुत्सु मन्दसे समिन्दुभिः,4.211 Rigveda_32_0026.wav,तेभिर्नोऽविता भव,3.1 Rigvedha_014_0381.wav,स्पुत्रो वयुनेऽजनिष्ट,2.244 Rigvedha_011_0223.wav,आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत्,6.544 RigVeda_Part_018_0266.wav,यस्ता विश्वानि चिच्युषे,3.441 Atharvaveda_Kanda_7_0178.wav,अक्षाः फलवतीं द्युवं दत्त गां क्षीरिणीमिव सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत,10.312 RigVeda_Part_026_0082.wav,यद्वा तृक्षौ मघवन्द्रुह्यावा जने यत्पूरौ कच्च वृष्ण्यम्,7.985 Rigveda_36_0058.wav,यतन्ते वृथगग्नयः,3.522 Rigvedha_013_0147.wav,भगं धियं वाजयन्तः पुरंधिं नराशंसो ग्नास्पतिर्नो अव्याः,8.085 Rigveda_29_0075.wav,त्वावतो हीन्द्र क्रत्वे अस्मि,3.233 Rigveda_32_0041.wav,सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपमरुषं वसानाः,7.138 RigVeda_47_0297.wav,अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम्,7.339 Rigveda_37_0115.wav,क्रेण शोचिषा बृहत्,2.349 Rigvedha_007_0135.wav,युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये,5.662 RigVeda_Part_019_0027.wav,अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यम्,8.993 RigVeda_Part_024_0271.wav,ता राजाना शुचिव्रतादित्यान्मारुतं गणम्,5.342 Rigveda_30_0067.wav,मा नो वधी,1.766 Atharvaveda_Kanda_3_0205.wav,तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत्,7.226 RigVeda_Part_015_0381.wav,आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम्,7.845 Rigvedha_004_0226.wav,नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः,6.703 Atharvaveda_Part_018_2_0181.wav,सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी,6.381 Rigveda_41_0262.wav,सखा सखिभ्य ईड्यः,3.115 RigVeda_Part_015_0268.wav,इन्द्रो मधु सम्भृतमुस्रियायां पद्वद्विवेद शफवन्नमे गोः,7.325 Atharvaveda_Kanda_4_0009.wav,अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम,11.995 Rigvedha_003_0045.wav,स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना अच्छा गच्छत्यस्तृतः,8.072 RigVeda_Part_025_0176.wav,आ रश्मयो गभस्त्यो स्थूरयोराध्वन्नश्वासो वृषणो युजानाः,7.678 Atharvaveda_Part_020_20281.wav,कण्वा इव भृगवः सूर्य इव विश्वमिद्धीतमानशुः,6.064 RigVeda_43_0179.wav,तं मर्मृजानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम्,7.611 Rigvedha_007_0222.wav,स्तुषे सा वां वरुण मित्र रातिर्गवां शता पृक्षयामेषु पज्रे,7.125 Rigvedha_004_0257.wav,त्वं जामिर्जनानामग्ने मित्रो असि प्रियः,5.537 Atharvaveda_Kanda_10_0096.wav,केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम्,5.513 Rigveda_40_0368.wav,एत उ त्ये अवीवशन्काष्ठां वाजिनो अक्रत,5.558 Atharvaveda_Kanda_3_0039.wav,इन्द्राग्नी विश्वे देवास्ते विशि क्षेममदीधरन्,5.928 Atharvaveda_Kanda_1_0031.wav,विषितं ते वस्तिबिलं समुद्रस्योदधेरिव,5.098 Rigvedha_010_0363.wav,प्रेष्ठं वो अतिथिं गृणीषेऽग्निं शस्तिभिस्तुर्वणिः सजोषाः,6.882 RigVeda_51_0298.wav,पुनर्वै देवा अददुः पुनर्मनुष्या उत,5.536 Atharvaveda_Kanda_11_0147.wav,तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,5.27 Atharvaveda_Kanda_7_0164.wav,तुराणामतुराणां विशामवर्जुषीणाम्,3.921 Atharvaveda_Part_020_10110.wav,उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ,5.975 Rigveda_33_0485.wav,आदित्ते विश्वा भुवनानि येमिरे,4.262 Atharvaveda_Kanda_6_0076.wav,यथेयं पृथिवी मही भूतानां गर्भमादधे,5.037 RigVeda_47_0235.wav,अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे,6.876 Rigveda_38_0174.wav,घृताहवनमीड्यम्,3.355 Atharvaveda_Kanda_7_0092.wav,दिवो विष्ण उत वा पृथिव्या महो विष्ण उरोरन्तरिक्षात्,5.252 Atharvaveda_Kanda_6_0109.wav,त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः,5.999 Atharvaveda_Kanda_2_0355.wav,वायुष्टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः,6.559 RigVeda_Part_020_0325.wav,यमग्ने वाजसातम त्वं चिन्मन्यसे रयिम्,4.889 Rigvedha_005_0147.wav,त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम्,7.154 Atharvaveda_Part_018_2_0177.wav,धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि,7.269 RigVeda_Part_023_0189.wav,समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम,6.64 Atharvaveda_Kanda_4_0015.wav,यः प्राणतो निमिषतो महित्वैको राजा जगतो बभूव,5.535 RigVeda_Part_017_0171.wav,अग्ने कदा त आनुषग्भुवद्देवस्य चेतनम्,5.406 Rig_veda_45_0390.wav,अद्रेः सूनुमायुमाहुः,3.262 Rigveda_39_0252.wav,विश्वेषामिह स्तुहि होतॄणां यशस्तमम्,5.727 Rigvedha_003_0118.wav,तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह,5.106 Rig_veda_54_0039.wav,क्षुर्न उत पर्वतः,2.579 Atharvaveda_Part_020_30200.wav,अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत,4.363 Atharvaveda_Part_020_30202.wav,पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम्,4.818 Rig_veda_54_0138.wav,ऋषभं मा समानानां सपत्नानां विषासहिम्,6.031 Atharvaveda_Kanda_7_0460.wav,शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते,5.312 Rigvedha_014_0379.wav,उत्तानायामव भरा चिकित्वान्सद्यः प्रवीता वृषणं जजान,7.194 Atharvaveda_Kanda_5_0220.wav,सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः,6.289 RigVeda_43_0079.wav,वायुर्न यो नियुत्वाँ इष्टयामा नासत्,4.473 Atharvaveda_Kanda_5_0097.wav,स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः,6.039 RigVeda_Part_022_0359.wav,पुत्रकृथे न जनयः,2.408 RigVeda_42_0329.wav,पतिर्विश्वस्य भुवनस्य राजसि,3.081 Atharvaveda_Kanda_12_0373.wav,यो वेहतं मन्यमानोऽमा च पचते वशाम्,4.743 RigVeda_Part_028_0048.wav,महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहन्तम्,7.749 RigVeda_Part_022_0220.wav,स्तुहि भोजान्स्तुवतो अस्य यामनि रणन्गावो न यवसे,6.347 Rigveda_34_0391.wav,नह्यङ्ग पुरा चन जज्ञे वीरतरस्त्वत्,5.292 Atharvaveda_Kanda_6_0600.wav,स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यं देवा अनु जानन्तु विश्वे,7.412 Atharvaveda_Kanda_9_0341.wav,यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे आसो बलासो भवतु मूत्रं भवत्वामयत्,10.659 Rigvedha_001_0329.wav,ताँ इन्द्र सहसे पिब,4.15 Rigvedha_013_0051.wav,रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः,4.931 RigVeda_52_0250.wav,हनाव वृत्रं निरेहि सोम हविष्ट्वा सन्तं हविषा यजाम,6.785 Atharvaveda_Kanda_12_0163.wav,त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन,6.459 Rigvedha_013_0189.wav,सहस्रस्थूण आसाते,2.685 RigVeda_44_0426.wav,आयोर्ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ,7.079 Rigvedha_007_0297.wav,अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः,7.622 Atharvaveda_Part_019_2_0335.wav,स्वयंभूः कश्यपः कालात्तपः कालादजायत,4.618 Rigveda_34_0329.wav,होता यो अस्ति विक्ष्वा यशस्तमः,4.221 Atharvaveda_Part_020_20451.wav,इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि,5.529 Atharvaveda_Kanda_8_0355.wav,अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः,5.198 Atharvaveda_Part_019_2_0340.wav,कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा,4.855 Rigvedha_005_0088.wav,उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित्पथा,6.118 Atharvaveda_Kanda_5_0259.wav,बन्धमिवावक्रामी गच्छ कृत्ये कृत्याकृतं पुनः उदेणीव वारण्यभिस्कन्दं मृगीव,9.389 Atharvaveda_Part_019_2_0222.wav,मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा,11.353 RigVeda_Part_024_0029.wav,हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद्रण्वो वसतिर्वनेजाः,7.66 Atharvaveda_Part_020_40282.wav,न वै कुमारि तत्तथा यथा कुमारि मन्यसे,4.848 Atharvaveda_Part_020_40084.wav,दृल्हा चिदारुजे वसु अभी षु नः सखीनामविता जरितॄणाम्,6.959 Atharvaveda_Part_020_30147.wav,त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके,6.581 RigVeda_Part_024_0266.wav,बृहत्ततन्थ भानुना,2.893 Atharvaveda_Part_018_2_0134.wav,अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम्,5.403 RigVeda_Part_024_0251.wav,तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः,4.576 Atharvaveda_Kanda_7_0221.wav,युवो रथो अध्वरो देववीतये प्रति स्वसरमुप यातु पीतये,6.495 Rig_veda_54_0049.wav,मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट्,5.53 Rigvedha_013_0184.wav,शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः,5.0670625 Atharvaveda_Kanda_5_0038.wav,ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम,7.882 RigVeda_Part_017_0306.wav,शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म,7.27 RigVeda_Part_018_0292.wav,महो राये दिवित्मते,3.021 Rigvedha_003_0428.wav,उशिक्पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु,6.207 RigVeda_44_0365.wav,स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः,7.045 Atharvaveda_Part_020_20310.wav,इन्द्र जैत्रा श्रवस्य च यन्तवे,4.611 Rigveda_37_0317.wav,सुतावन्तस्त्वा वयं प्रयस्वन्तो हवामहे,4.991 Atharvaveda_Part_015_0130.wav,यदेनमाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्धे,7.559 Rigveda_34_0395.wav,उदानंश शवसा न भन्दना,4.077 Atharvaveda_Part_018_2_0061.wav,टा ज्ञातिमुखा अहुतादश्चरन्ति,3.926 Rigvedha_011_0102.wav,एत उ त्ये प्रत्यदृश्रन्प्रदोषं तस्करा इव,4.91 Rigvedha_007_0065.wav,अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम्,7.262 Atharvaveda_Kanda_5_0037.wav,स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च,7.423 Rigvedha_013_0294.wav,इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध,6.712 RigVeda_46_0297.wav,पश्वे तोकाय तनयाय जीवसे स्वस्त्यग्निं समिधानमीमहे,8.309 Atharvaveda_Kanda_6_0594.wav,कृणोमि विद्वान् भेषजं यथानुन्मदितोऽससि,4.672 RigVeda_Part_015_0289.wav,तव द्युक्षास इन्दवः,2.794 Atharvaveda_Part_020_40198.wav,त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः,4.952 RigVeda_Part_024_0327.wav,एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः,7.508 Atharvaveda_Kanda_7_0404.wav,उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः,4.578 Rigveda_40_0359.wav,त्रे वयस्कृतः,1.927 Rigveda_31_0324.wav,यावत्तरस्तन्वो यावदोजो यावन्नरश्चक्षसा दीध्यानाः,10.046 Rigvedha_002_0125.wav,स यन्ता शश्वतीरिषः,3.026 RigVeda_Part_024_0399.wav,आ विश्वतो अभि समेत्वर्वाङिन्द्र द्युम्नं स्वर्वद्धेह्यस्मे,6.956 Rigveda_38_0417.wav,मध्वः सोमस्य पीतये,3.276 Rigveda_35_0334.wav,अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा,8.36 Rigveda_35_0291.wav,अस्माकं ते सवना सन्तु शंतमा मदाय द्युक्ष सोमपाः,7.378 Rigveda_40_0388.wav,त्नास आयवः,1.565 Atharvaveda_Kanda_2_0371.wav,इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोति,6.303 Atharvaveda_Part_018_2_0211.wav,पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात,6.056 Rigvedha_010_0120.wav,स्तुतश्च यास्ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः,7.477 Atharvaveda_Kanda_11_0449.wav,त्वचा प्रावृत्य सर्वं तत्संधा समदधान् मही,5.156 Rigvedha_013_0199.wav,इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत्,4.3990625 RigVeda_Part_027_0009.wav,साधन्तामुग्र नो धियः,3.477 Rigveda_34_0242.wav,विश्वं पश्यन्तो बिभृथा तनूष्वा तेना नो अधि वोचत,7.339 RigVeda_Part_028_0034.wav,त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या,6.713 Atharvaveda_Kanda_11_0394.wav,उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि,5.091 Rigveda_31_0318.wav,ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण,7.28 Atharvaveda_Kanda_5_0413.wav,पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून्,11.359 RigVeda_Part_018_0122.wav,कदस्य चित्रं चिकिते कदूती वृधे भुवच्छशमानस्य यज्योः,6.868 Rigvedha_014_0125.wav,विपां ज्योतींषि बिभ्रते न वेधसे,4.46 Rigvedha_012_0282.wav,अपो सु म्यक्ष वरुण भियसं मत्सम्राळृतावोऽनु मा गृभाय,5.802 Rigvedha_007_0010.wav,प्रातिरतं जहितस्यायुर्दस्रादित्पतिमकृणुतं कनीनाम्,7.223 RigVeda_42_0291.wav,अभि त्यं गावः,1.934 Rigveda_29_0085.wav,उक्थौक्थे सोम इन्द्रं ममाद नीथेनीथे मघवानं सुतासः,6.285 Rigveda_32_0031.wav,प्रथमं वयश्च,1.823 Rigvedha_014_0102.wav,अति तृष्टं ववक्षिथाथैव सुमना असि,4.1990625 Atharvaveda_Kanda_13_0167.wav,रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः,8.823 RigVeda_Part_024_0166.wav,अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः,7.132 Rigveda_29_0441.wav,धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः,2.585 Rigveda_32_0241.wav,इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम्,5.364 Atharvaveda_Part_020_20293.wav,एवा ह्यस्य सूनृता विरप्शी गोमती मही,5.107 Atharvaveda_Part_020_40044.wav,वनानि नि प्रजहितान्यद्रिवो दुरोषासो अमन्महि,5.574 Rigvedha_014_0222.wav,शग्धि वाजस्य सुभग प्रजावतोऽग्ने बृहतो अध्वरे,5.8660625 RigVeda_Part_023_0152.wav,युवा यदी कृथः पुनरा काममृण्वे वध्वः,5.09 Atharvaveda_Kanda_2_0047.wav,बिभेद वलं भृगुर्न ससहे शत्रून् मदे सोमस्य,5.05 Atharvaveda_Kanda_5_0227.wav,अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः,6.069 Atharvaveda_Kanda_4_0425.wav,अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु,5.825 Rigveda_30_0012.wav,भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम,6.986 Atharvaveda_Part_020_40083.wav,कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः,5.396 Rigvedha_002_0011.wav,अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः,5.849 Atharvaveda_Kanda_3_0218.wav,ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि,6.799 Atharvaveda_Kanda_3_0117.wav,अस्मै कामायोप कामिनीर्विश्वे वो देवा उपसंयन्तु,6.252 RigVeda_51_0325.wav,अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः,7.014 RigVeda_Part_027_0271.wav,तद्वां महित्वं घृतान्नावस्तु युवं दाशुषे वि चयिष्टमंहः,7.225 Rigvedha_006_0286.wav,यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती,8.516 Atharvaveda_Kanda_8_0152.wav,परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः,7.871 RigVeda_Part_015_0366.wav,आ नस्तुजं रयिं भरांशं न प्रतिजानते,5.493 Rig_veda_45_0156.wav,किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद,7.522 Atharvaveda_Kanda_12_0193.wav,आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन् प्रतरणः सुवीरः,12.847 RigVeda_46_0225.wav,एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि,5.775 RigVeda_Part_021_0309.wav,य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात,7.253 RigVeda_48_0003.wav,तत्त आ वर्तयामसीह क्षयाय जीवसे,4.97 Rigvedha_010_0277.wav,कदु प्रेष्ठाविषां रयीणामध्वर्यन्ता यदुन्निनीथो अपाम्,7.526 RigVeda_48_0332.wav,साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः,8.263 RigVeda_Part_028_0234.wav,वस्वः कुविद्वनाति नः,2.798 RigVeda_Part_027_0055.wav,न तेन देव आदिशे,3.223 Rigvedha_008_0196.wav,उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः,5.272 Rigvedha_004_0261.wav,को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम,7.553 Rigveda_40_0488.wav,इयर्ति वग्नुमिन्द्रियम्,2.728 Atharvaveda_Kanda_6_0668.wav,जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकमत्र,6.427 RigVeda_Part_020_0395.wav,एदं मरुतो अश्विना मित्रः सीदन्तु वरुणः,6.049 Atharvaveda_Kanda_5_0566.wav,विश्वेभिर्देवैर्सह संविदानः,3.866 Rigveda_30_0133.wav,स्तेनं राय सारमेय तस्करं वा पुनःसर,4.85 Atharvaveda_Kanda_5_0067.wav,तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत,4.958 Atharvaveda_Part_020_30211.wav,भिनत्कनीन ओदनं पच्यमानं परो गिरा,4.776 Rig_veda_54_0002.wav,अरायि काणे विकटे गिरिं गच्छ सदान्वे,5.346 Rigvedha_012_0055.wav,सकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि,6.3150625 Atharvaveda_Kanda_6_0605.wav,त्रिते देवा अमृजतैतदेनस्त्रित एनन् मनुष्येषु ममृजे,5.77 RigVeda_Part_028_0338.wav,यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः,7.623 Atharvaveda_Kanda_11_0291.wav,अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते,5.493 RigVeda_52_0259.wav,अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्,6.966 RigVeda_46_0127.wav,शशः क्षुरं प्रत्यञ्चं जगाराद्रिं लोगेन व्यभेदमारात्,7.451 Atharvaveda_Part_020_30389.wav,विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे,6.418 RigVeda_Part_022_0003.wav,प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे,7.248 RigVeda_Part_027_0169.wav,ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचू रजोभिः,6.826 RigVeda_43_0057.wav,ष्टम्भो दिवो धरुणः पृथिव्याः,3.19 Rigveda_41_0060.wav,स्तवा अबिभ्युषा हृदा अस्य व्रतानि नाधृषे पवमानस्य दूढ्या रुज यस्त्वा पृतन्यति,11.205 Rigvedha_007_0211.wav,पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने,7.999 RigVeda_52_0215.wav,त्वां मर्जयन्मरुतो दाशुषो गृहे त्वां स्तोमेभिर्भृगवो वि रुरुचुः,8.466 Atharvaveda_Kanda_8_0471.wav,सोदक्रामत्सा गन्धर्वाप्सरस आगच्छत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति,10.076 Rigvedha_005_0102.wav,श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा,7.187 Rigveda_40_0613.wav,आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतः,4.99 Rigvedha_005_0272.wav,यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः,7.506 Rig_veda_54_0250.wav,यदि श्रातो जुहोतन यद्यश्रातो ममत्तन,5.469 Rigvedha_003_0379.wav,अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम्,6.772 Rig_veda_54_0153.wav,इमं नो यज्ञमिह बोध्या गहि,3.594 Rigvedha_013_0095.wav,अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम्,7.537 Atharvaveda_Kanda_12_0420.wav,मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा,5.091 RigVeda_51_0120.wav,व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि,6.631 RigVeda_Part_022_0015.wav,घ्रंसं रक्षन्तं परि विश्वतो गयमस्माकं शर्म वनवत्स्वावसुः,7.424 Rigveda_40_0034.wav,तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम्,5.239 Atharvaveda_Kanda_10_0123.wav,अयं मे वरणो मणिः सपत्नक्षयणो वृषा,5.476 Rigvedha_004_0171.wav,साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु,6.584 Rigveda_31_0107.wav,महे नो अद्य सुविताय बोध्युषो महे सौभगाय प्र,7.302 Rigveda_40_0598.wav,एष स्य पीतये सुतो हरिरर्षति धर्णसिः,4.919 Rigvedha_010_0186.wav,दनो विश इन्द्र मृध्रवाचः सप्त यत्पुरः शर्म शारदीर्दर्त्,6.398 Rigvedha_009_0366.wav,विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम्,6.534 Atharvaveda_Kanda_13_0213.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.199 RigVeda_Part_020_0060.wav,वसां राजानं वसतिं जनानामरातयो नि दधुर्मर्त्येषु,7.916 Atharvaveda_Part_020_20147.wav,युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः,4.905 Rigvedha_002_0084.wav,दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि,4.293 Rigvedha_010_0101.wav,को वोऽन्तर्मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया,6.852 Rigvedha_009_0363.wav,शकमयं धूममारादपश्यं विषूवता पर एनावरेण,7.0 Atharvaveda_Kanda_12_0064.wav,यच्छयानः पर्यावर्ते दक्षिणं सख्यमभि भूमे पार्श्वमु,6.297 RigVeda_44_0377.wav,यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः,7.23 Rigvedha_007_0223.wav,श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन्,8.369 Atharvaveda_Kanda_9_0331.wav,शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम्,5.116 Rigveda_29_0099.wav,नू चिन्न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती,7.451 Rigvedha_006_0257.wav,अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम्,7.424 RigVeda_51_0251.wav,दक्षिणावान्प्रथमो हूत एति दक्षिणावान्ग्रामणीरग्रमेति,7.486 Rigvedha_002_0241.wav,आध्रस्य चित्प्रमतिरुच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः,7.863 Atharvaveda_Kanda_8_0362.wav,अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम्,5.151 RigVeda_44_0208.wav,मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च,6.896 RigVeda_49_0144.wav,य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत्,6.136 Rigvedha_008_0240.wav,होता यक्षद्वनिनो वन्त वार्यं बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः,9.359 RigVeda_Part_028_0081.wav,उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः,7.175 Rigvedha_010_0338.wav,एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम्,7.276 Rigveda_29_0316.wav,नस्त्वष्टा ग्नाभिरिह शृणोतु,2.592 Rigveda_38_0304.wav,यावीरघस्य चिद्द्वेषः,3.787 Rigveda_29_0208.wav,ति पिता चन,1.446 Atharvaveda_Part_020_40021.wav,अस्माकमित्सुते रणा समिन्दुभिः,3.688 Atharvaveda_Part_019_1_0361.wav,त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम्,5.424 Atharvaveda_Part_014_0420.wav,रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि,4.84 Atharvaveda_Kanda_13_0212.wav,क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,5.556 Rigveda_30_0126.wav,अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व,6.958 RigVeda_53_0075.wav,अधस्पदं तमीं कृधि यो अस्माँ आदिदेशति देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्,10.747 RigVeda_Part_027_0147.wav,रदा पूषेव नः सनिम्,3.408 Atharvaveda_Kanda_6_0612.wav,आदित्यास्तस्मान् नो युयमृतस्य ऋतेन मुञ्चत,5.289 Rigveda_40_0550.wav,रायो धर्ता न ओजसा,3.022 Rigvedha_014_0354.wav,ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि,5.341 Atharvaveda_Kanda_6_0586.wav,स्वां चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगमा यजस्व,6.957 Atharvaveda_Kanda_4_0463.wav,अवकादान् अभिशोचान् अप्सु ज्योतय मामकान्,4.865 Rigveda_41_0257.wav,आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे,5.553 Atharvaveda_Kanda_6_0128.wav,सप्त च याः सप्ततिश्च संयन्ति ग्रैव्या अभि,4.914 Atharvaveda_Kanda_6_0436.wav,एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये,5.188 RigVeda_44_0170.wav,अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः,6.595 Atharvaveda_Kanda_7_0444.wav,ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे कितवं रन्धयन्तु,6.352 Rigvedha_002_0237.wav,त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते,7.449 Rigvedha_002_0234.wav,त्वामग्ने प्रथममायुमायवे देवा अकृण्वन्नहुषस्य विश्पतिम्,7.478 Atharvaveda_Kanda_2_0362.wav,यदेनश्चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये,6.748 Rigvedha_006_0208.wav,उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे,7.641 Atharvaveda_Part_020_20198.wav,कदा हवं मघवन्न् इन्द्र सुन्वतः कदु स्तुवत आ गमः,5.135 RigVeda_Part_026_0242.wav,आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवोऽधृष्टाः,8.729 RigVeda_Part_027_0175.wav,ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे,7.557 Atharvaveda_Kanda_12_0173.wav,द्विभागधनमादाय प्र क्षिणात्यवर्त्या,4.423 Atharvaveda_Part_020_30369.wav,आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे,6.117 Atharvaveda_Kanda_3_0336.wav,सर्वान् कामान् पूरयत्याभवन् प्रभवन् भवन्,5.269 Atharvaveda_Kanda_9_0041.wav,ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम्,7.653 RigVeda_Part_023_0221.wav,या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः,5.818 Atharvaveda_Part_020_10407.wav,सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः,6.88 RigVeda_Part_016_0280.wav,स चेतयन्मनुषो यज्ञबन्धुः प्र तं मह्या रशनया नयन्ति,7.031 Atharvaveda_Kanda_8_0240.wav,तमोषधे त्वं नाशयास्याः कमलमञ्जिवम्,5.453 RigVeda_49_0038.wav,अत्राह त्वं वि जहुर्वेद्याभिरोहब्रह्माणो वि चरन्त्यु त्वे,7.118 RigVeda_52_0191.wav,य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम,8.155 Atharvaveda_Part_020_30260.wav,पृथक्प्रायन् प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा,6.657 Rigveda_31_0181.wav,उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर्दृशे,6.918 Rigvedha_006_0246.wav,याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतम्,7.04 Rigveda_38_0168.wav,पिरासुतिम्,1.85 RigVeda_42_0048.wav,स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्स्वादते हरिः,7.571 Rigvedha_002_0071.wav,कृतानि या च कर्त्वा,2.806 Rigveda_35_0429.wav,प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू,5.775 Atharvaveda_Kanda_6_0629.wav,अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि,6.05 RigVeda_53_0024.wav,त्र्यभवत्सयुग्वोष्णिहया सविता सं बभूव,5.501 Rigvedha_003_0261.wav,शाकी भव यजमानस्य चोदिता विश्वेत्ता ते सधमादेषु चाकन,7.585 Atharvaveda_Kanda_5_0144.wav,अविं वृक इव मथ्नीत स वो जीवन् मा मोचि प्राणमस्यापि नह्यत,6.319 Rigveda_29_0236.wav,त इन्निण्यं हृदयस्य,2.192 Atharvaveda_Kanda_10_0263.wav,तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः,6.296 Rig_veda_54_0304.wav,स नो जीवातवे कृधि,2.896 RigVeda_42_0171.wav,दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः,6.881 RigVeda_43_0111.wav,शग्धि महः,1.437 Atharvaveda_Kanda_6_0314.wav,तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम्,5.932 Rigveda_41_0020.wav,इन्द्रं वर्धन्ति कर्मभिः,3.401 Rigveda_33_0379.wav,र्तिर्याति नृपाय्यम्,2.982 RigVeda_Part_020_0382.wav,देवाँ आ वीतये वह,3.95 Atharvaveda_Kanda_7_0382.wav,यो अग्नौ रुद्रो यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश,6.962 Atharvaveda_Kanda_13_0054.wav,अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान्,4.903 RigVeda_43_0105.wav,ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः,8.199 Atharvaveda_Kanda_6_0327.wav,समानी व आकूतिः समाना हृदयानि वः समानमस्तु वो मनः यथा वः सुसहासति,8.593 Rigvedha_010_0152.wav,मरुतो अहिभानवः,2.364 RigVeda_47_0133.wav,विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं यत आजगन्थ,6.437 RigVeda_Part_021_0241.wav,युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः,7.597 Atharvaveda_Part_019_1_0097.wav,इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता,5.615 Rigveda_37_0164.wav,देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः,6.582 RigVeda_50_0166.wav,एतावानस्य महिमातो ज्यायाँश्च पूरुषः,5.648 RigVeda_Part_021_0200.wav,वृषा त्वा वृषणं वर्धतु द्यौर्वृषा वृषभ्यां वहसे हरिभ्याम्,7.445 RigVeda_Part_015_0190.wav,इन्द्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र,7.42 Atharvaveda_Part_020_30276.wav,अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु,10.882 RigVeda_53_0003.wav,न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतःआनीदवातं स्वधया तदेकं तस्,11.219 RigVeda_Part_028_0334.wav,यस्य श्रवो रोदसी अन्तरुर्वी शीर्ष्णेशीर्ष्णे विबभाजा विभक्ता,8.107 Atharvaveda_Part_016_0195.wav,अतिसृष्टो अपां वृषभोऽतिसृष्टा अग्नयो दिव्याः जन् परिरुजन् मृणन् प्रमृणन्,11.263 Rigvedha_013_0284.wav,नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन्,7.2740625 RigVeda_47_0094.wav,यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः,7.529 Rigvedha_006_0239.wav,याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः,7.53 Rigveda_37_0234.wav,अयुजो असमो नृभिरेकः कृष्टीरयास्यः,4.839 Rigveda_32_0282.wav,स्तुतश्च यास्त्वा वर्धन्ति महे राधसे नृम्णाय,5.943 RigVeda_53_0228.wav,वृषारवाय वदते यदुपावति चिच्चिकः,4.753 RigVeda_50_0094.wav,मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन्,7.95 Atharvaveda_Kanda_6_0775.wav,यथोदकमपपुषोऽपशुष्यत्यास्यम्,3.832 RigVeda_Part_015_0178.wav,ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू,7.308 Rigvedha_004_0169.wav,गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः,6.606 Rigvedha_011_0240.wav,कुवित्तिसृभ्य आ वरं स्वसारो या इदं ययुः,4.45 Rigvedha_008_0141.wav,उतो विहुत्मतीनां विशां ववर्जुषीणाम्,5.791 Atharvaveda_Kanda_7_0423.wav,होतृषदनं हरितं हिरण्ययं निष्का एते यजमानस्य लोके,6.321 RigVeda_Part_026_0020.wav,तमु त्वा सत्य सोमपा इन्द्र वाजानां पते,5.665 Atharvaveda_Kanda_3_0034.wav,इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भू,3.874 Rigveda_40_0092.wav,हविर्हविष्षु वन्द्यः,2.451 Rigveda_40_0532.wav,मर्मृज्यन्ते दिवः शिशुम्,3.369 Rigvedha_010_0286.wav,हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः,7.537 RigVeda_Part_025_0265.wav,अपादित उदु नश्चित्रतमो महीं भर्षद्द्युमतीमिन्द्रहूतिम्,6.438 RigVeda_53_0009.wav,रेतोधा आसन्महिमान आसन्त्स्वधा अवस्तात्प्रयतिः परस्तात्,8.774 RigVeda_Part_022_0101.wav,प्रति प्रयाणमसुरस्य विद्वान्सूक्तैर्देवं सवितारं दुवस्य,7.881 RigVeda_Part_021_0205.wav,तस्मा अमृध्रा उषसो व्युच्छान्य इन्द्राय सुनवामेत्याह,7.228 Atharvaveda_Kanda_3_0285.wav,य इन्द्रेण सरथं याति देवो वैश्वानर उत विश्वदाव्यः यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत्,12.189 Atharvaveda_Kanda_5_0466.wav,अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा अग्निर्वनस्पतीनामधिपतिः स मावतु,19.455 Rigvedha_013_0038.wav,रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि,7.295 RigVeda_Part_019_0275.wav,उत सखास्यश्विनोरुत माता गवामसि,5.062 RigVeda_46_0028.wav,सेध राजन्नप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे,7.374 RigVeda_Part_025_0017.wav,दीदयदित्तुभ्यं सोमेभिः सुन्वन्दभीतिरिध्मभृतिः पक्थ्यर्कैः,8.142 RigVeda_Part_028_0275.wav,ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः,6.647 Atharvaveda_Part_016_0222.wav,विद्म ते स्वप्न जनित्रं निर्ऋत्याः पुत्रोऽसि यमस्य करणः,5.961 RigVeda_Part_027_0293.wav,इत्था गृणन्तो महिनस्य शर्धोऽपो न नावा दुरिता तरेम,6.732 Rigvedha_013_0359.wav,यथा नो,1.451 RigVeda_Part_021_0141.wav,या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान्,7.139 RigVeda_Part_019_0234.wav,एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः,7.976 Rigvedha_004_0112.wav,सजोषा धीराः पदैरनु ग्मन्नुप त्वा सीदन्विश्वे यजत्राः,6.951 Atharvaveda_Kanda_1_0045.wav,यो वः शिवतमो रसस्तस्य भाजयतेह नः,4.778 Atharvaveda_Kanda_6_0714.wav,रथजितां राथजितेयीनामप्सरसामयं स्मरः,5.167 RigVeda_43_0298.wav,इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य,6.919 RigVeda_49_0170.wav,तद्वामृतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति,7.458 RigVeda_Part_018_0117.wav,नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः,9.489 RigVeda_50_0064.wav,संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः,7.178 Rigveda_35_0246.wav,निम्नमापो न सध्र्यक्,2.851 Atharvaveda_Part_020_30079.wav,शचीभिरप नो वरत्,2.754 Rigvedha_004_0129.wav,तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम्,6.8 Atharvaveda_Kanda_2_0057.wav,सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुच्छन्,6.83 Rigveda_35_0220.wav,साधु कृण्वन्तमवसे,3.112 RigVeda_Part_024_0400.wav,नृवत्त इन्द्र नृतमाभिरूती वंसीमहि वामं श्रोमतेभिः,6.578 RigVeda_Part_024_0332.wav,महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस्परि स्वात्,7.59 RigVeda_Part_020_0030.wav,यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः,7.167 Atharvaveda_Kanda_12_0326.wav,यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम्,5.659 Rigvedha_011_0038.wav,समिद्धो अद्य राजसि देवो देवैः सहस्रजित्,5.0370625 Rigveda_30_0046.wav,इळां देवीं बर्हिषि सादयन्तोऽश्विना विप्रा सुहवा हुवेम,7.642 Atharvaveda_Kanda_3_0013.wav,चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता,5.159 Atharvaveda_Kanda_11_0082.wav,नमस्ते अस्त्वायते नमो अस्तु परायते,4.635 Atharvaveda_Part_020_30424.wav,दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि,5.252 Rigveda_41_0001.wav,प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि,5.381 RigVeda_Part_025_0057.wav,तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च,7.574 Atharvaveda_Part_014_0305.wav,तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह स नः पतिभ्यो जायां दा अग्ने प्रजया सह,10.532 Rig_veda_45_0113.wav,यस्व न ते भ्राता सुभगे वष्ट्येतत्,4.34 Rigvedha_001_0150.wav,महाँ इन्द्रः परश्च नु महित्वमस्तु वज्रिणे,6.534 Rigvedha_012_0025.wav,त्रिकद्रुकेष्वपिबत्सुतस्यास्य मदे अहिमिन्द्रो जघान,5.9360625 Rigveda_37_0025.wav,सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृकः,6.056 Atharvaveda_Part_020_40427.wav,प्र दक्षाय प्रचेतसा,2.943 Atharvaveda_Kanda_1_0201.wav,असितं ते प्रलयनमास्थानमसितं तव,4.851 Rigveda_31_0024.wav,स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु,6.575 Atharvaveda_Kanda_10_0262.wav,यो व आपोऽपामश्मा पृश्निर्दिव्योऽप्स्वन्तर्यजुष्यो देवयजनः इदं तमति सृजामि तं माभ्यवनिक्षि,12.862 Rigveda_37_0312.wav,इन्द्र सोमस्य पीतये,2.908 RigVeda_Part_023_0044.wav,यद्ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे,5.861 RigVeda_Part_023_0218.wav,निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि,5.269 Atharvaveda_Kanda_5_0591.wav,इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृढम्,6.701 Atharvaveda_Kanda_13_0327.wav,नमस्ते अस्तु पश्यत पश्य मा पश्यत,3.806 Rigvedha_005_0301.wav,उद्यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन्,7.115 Atharvaveda_Part_019_1_0338.wav,पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः,4.844 Rigveda_35_0001.wav,ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया,6.897 Rig_veda_45_0260.wav,यास्ते शिवास्तन्वो जातवेदस्,4.03 Rig_veda_45_0354.wav,एतां स्थूणां पितरो धारयन्तु तेऽत्रा यमः सादना ते मिनोतु,7.77 Rigvedha_001_0301.wav,परि भूष पिब ऋतुना,3.4 Atharvaveda_Kanda_10_0524.wav,ते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव,5.304 Rigveda_39_0025.wav,ष्टोभन्तु नो गिरः अर्कमर्चन्तु कारवः यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः इन्द्रं सुते हवामहे त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत,19.271 Atharvaveda_Kanda_8_0156.wav,न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम्,6.255 RigVeda_Part_021_0218.wav,शुष्मासो ये ते अद्रिवो मेहना केतसापः,5.949 Atharvaveda_Part_020_10218.wav,इन्द्र कृण्वन्तु वाघतः,3.112 Rigvedha_004_0258.wav,सखा सखिभ्य ईड्यः यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत्,9.503 RigVeda_Part_028_0170.wav,अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच,6.964 Atharvaveda_Kanda_6_0166.wav,आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि,6.613 Atharvaveda_Kanda_4_0302.wav,एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः,5.596 Rig_veda_45_0052.wav,प्तरश्मिं जघन्वान्त्वाष्ट्रस्य चिन्निः ससृजे त्रितो गाः,6.171 RigVeda_Part_027_0390.wav,अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः,7.484 RigVeda_47_0044.wav,क्षेति योनिषु,1.548 Atharvaveda_Kanda_8_0419.wav,केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना,7.136 Rigveda_40_0286.wav,प्र निम्नेनेव सिन्धवो घ्नन्तो वृ,4.612 Atharvaveda_Kanda_9_0068.wav,अग्निर्यव इन्द्रो यवः सोमो यवः यवयावानो देवा यवयन्त्वेनम्,8.195 Atharvaveda_Kanda_6_0438.wav,वृषा विश्वस्य भूतस्य त्वमेकवृषो भव,4.134 Atharvaveda_Kanda_12_0107.wav,भूमिरधि ब्रवीतु मे पृथिवी पयसा सह,4.191 RigVeda_Part_027_0048.wav,पूषणं न्वजाश्वमुप स्तोषाम वाजिनम्,5.477 Atharvaveda_Kanda_9_0289.wav,यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे स य एवं विद्वान् उदकमुपसिच्योपहरति,12.686 Rigvedha_013_0075.wav,स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु,7.192 RigVeda_51_0112.wav,सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक्,5.306 RigVeda_49_0361.wav,श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः,4.763 RigVeda_44_0050.wav,वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा,5.122 Rigveda_40_0239.wav,रश्चता गव्या जिगा,2.761 Atharvaveda_Part_014_0405.wav,ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः,5.074 Atharvaveda_Part_020_10034.wav,यजमानाय सुन्वते,2.844 Rigveda_32_0291.wav,प्रभर्ता रथं गव्यन्तमपाकाच्चिद्यमवति,5.434 Atharvaveda_Kanda_12_0085.wav,यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये,6.942 Atharvaveda_Part_019_2_0070.wav,त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि,4.407 Rigveda_40_0042.wav,रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर,4.965 Atharvaveda_Kanda_9_0361.wav,सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः,5.328 RigVeda_44_0412.wav,इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिरङ्गैः,7.208 Atharvaveda_Kanda_9_0214.wav,सत्यं चर्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट् शिरः एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे,18.027 RigVeda_Part_018_0252.wav,अधि पञ्च प्रधीँरिव,3.314 Rigveda_41_0196.wav,पृथिव्या अधि सानवि पुनानः सोम धारयेन्दो विश्वा अप स्रिधः जहि रक्षांसि सुक्रतो अपघ्नन्सोम रक्षसोऽभ्यर्ष कनिक्रदत्,16.55 Atharvaveda_Part_020_30049.wav,कदु द्युम्नमिन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन्,7.167 RigVeda_Part_021_0140.wav,स त्वं न इन्द्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः,7.735 Atharvaveda_Kanda_4_0135.wav,हिरण्यानामेकोऽसि सोमात्त्वमधि जज्ञिषे,5.05 RigVeda_Part_017_0279.wav,आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ,7.292 Atharvaveda_Kanda_6_0757.wav,दृंह मूलमाग्रं यच्छ वि मध्यं यामयौषधे,4.959 RigVeda_48_0060.wav,नद्भ्यः सप्ती युनक्षि रोहिता,2.924 Rigvedha_003_0431.wav,रयीणां प्र शंसामो मतिभिर्गोतमासः,4.694 Atharvaveda_Kanda_2_0074.wav,बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या,6.331 Rigveda_38_0130.wav,अन्ति षद्भूतु वामवः निमिषश्चिज्जवीयसा रथेना यातमश्विना,8.916 Rigveda_38_0176.wav,जुह्वानासो यतस्रुचः,3.624 Rigveda_40_0380.wav,त्तमं रजः,1.29 RigVeda_47_0111.wav,शुष्ममेमस्मत्रा सधमादो वहन्तु,4.26 Atharvaveda_Kanda_3_0262.wav,तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा उत इन्द्रस्य वज्रात्तीक्ष्णीयांसो येषामस्मि पुरोहितः,11.655 Rigvedha_004_0029.wav,उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः,7.54 RigVeda_48_0289.wav,द्यावापृथिवी जनयन्नभि व्रताप ओषधीर्वनिनानि यज्ञिया,7.261 RigVeda_Part_024_0033.wav,चित्रध्रजतिररतिर्यो अक्तोर्वेर्न द्रुषद्वा रघुपत्मजंहाः,7.753 Atharvaveda_Kanda_11_0154.wav,अग्नेर्जिह्वया,2.638 Rigvedha_014_0326.wav,अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन्,6.943 Atharvaveda_Part_019_2_0251.wav,परेण दत्वती रज्जुः परेणाघायुरर्षतु,4.397 RigVeda_44_0120.wav,गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धन्व,5.106 RigVeda_Part_018_0090.wav,विदद्गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति,9.609 Rigveda_34_0247.wav,त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम्,6.015 Rigvedha_001_0434.wav,सवितारं नृचक्षसम्,3.041 RigVeda_Part_026_0074.wav,बाधसे जनान्वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम,7.049 Atharvaveda_Kanda_7_0181.wav,संज्ञानं नः स्वेभिः संज्ञानमरणेभिः,4.644 Atharvaveda_Kanda_13_0309.wav,स वै वायोरजायत तस्माद्वायुरजायत,5.063 Atharvaveda_Kanda_6_0429.wav,एवो ष्वस्मन् निर्ऋतेऽनेहा त्वमयस्मयान् वि चृता बन्धपाशान्,7.592 RigVeda_Part_022_0076.wav,आविवासन्ती युवतिर्मनीषा पितृभ्य आ सदने जोहुवाना,7.113 Atharvaveda_Kanda_11_0058.wav,तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम्,6.86 RigVeda_47_0259.wav,सो चिन्नु सख्या नर्य इन स्तुतश्चर्कृत्य इन्द्रो मावते नरे,6.893 RigVeda_Part_019_0300.wav,वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत्,8.129 RigVeda_44_0143.wav,आ नः सुतास इन्दवः पुनाना धावता रयिम्,4.741 Atharvaveda_Part_015_0114.wav,तद्यस्यैवं विद्वान् व्रात्यो राज्ञोऽतिथिर्गृहान् आगछेत्,6.577 Atharvaveda_Part_019_1_0335.wav,छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे,10.82 Rigvedha_006_0250.wav,ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतम्,7.56 Atharvaveda_Part_018_2_0088.wav,वीमां मात्रां मिमीमहे यथापरं न मासातै,6.356 Rigvedha_007_0326.wav,ददाति मह्यं यादुरी याशूनां भोज्या शता,6.631 Atharvaveda_Kanda_11_0105.wav,भव राजन् यजमानाय मृड पशूनां हि पशुपतिर्बभूथ यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड,11.6 RigVeda_Part_015_0333.wav,कुशिकासो अवस्यवः,3.059 Rigvedha_002_0233.wav,सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य,7.222 Rigveda_30_0203.wav,बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः,7.037 Atharvaveda_Kanda_10_0423.wav,यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन्,17.156 Rigvedha_001_0404.wav,अकर्त चतुरः पुनः,3.181 RigVeda_Part_017_0335.wav,तिग्मा यदन्तरशनिः पताति कस्मिञ्चिच्छूर मुहुके जनानाम्,7.268 Rigvedha_001_0450.wav,यच्छा नः शर्म सप्रथः,4.026 Atharvaveda_Part_020_10096.wav,महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि,5.574 Atharvaveda_Kanda_1_0070.wav,दूतो नो अग्ने भूत्वा यातुधानान् वि लापय,6.102 RigVeda_Part_022_0245.wav,समच्यन्त वृजनातित्विषन्त यत्स्वरन्ति घोषं विततमृतायवः,6.657 Atharvaveda_Kanda_5_0279.wav,यदि पञ्चवृषोऽसि सृजारसोऽसि,3.368 Atharvaveda_Kanda_8_0328.wav,अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्,5.887 Rigveda_37_0191.wav,पुरुरूपमा भर वाजं नेदिष्ठमूतये,4.85 Rigveda_32_0289.wav,एष एतानि चकारेन्द्रो विश्वा योऽति शृण्वे,5.956 Rigveda_35_0058.wav,धियंजिन्वा मधुवर्णा शुभस्पती,4.521 Rigvedha_004_0135.wav,अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः,7.846 Atharvaveda_Part_020_10204.wav,वयमु त्वा तदितर्था इन्द्र त्वायन्तः सखायः,4.756 Atharvaveda_Part_020_30159.wav,वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम,5.868 RigVeda_43_0163.wav,प्र वन्दितुरिन्दो तार्यायुः प्रातर्मक्षू धियावसुर्जगम्यात् अधि यदस्मिन्वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न विशः,14.941 Atharvaveda_Kanda_1_0228.wav,तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः,8.656 RigVeda_Part_021_0079.wav,सुपेशसं माव सृजन्त्यस्तं गवां सहस्रै रुशमासो अग्ने,7.318 Rigveda_30_0114.wav,पिता च तन्नो महान्यजत्रो विश्वे देवाः समनसो जुषन्त,6.954 RigVeda_Part_015_0275.wav,न्द्रमस्मिन्भरे नृतमं वाजसातौ,3.791 Rigvedha_002_0434.wav,स्तोता वो अमृतः स्यात्,3.185 RigVeda_47_0376.wav,सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमिता मिमानाः,8.312 Atharvaveda_Kanda_5_0404.wav,एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय,7.897 Atharvaveda_Part_020_40201.wav,इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते,5.668 RigVeda_Part_026_0119.wav,तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम,8.003 Atharvaveda_Kanda_8_0052.wav,देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम्,8.015 Rigvedha_013_0366.wav,तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व,5.8290625 Atharvaveda_Kanda_11_0295.wav,न सुप्तमस्य सुप्तेष्वनु शुश्राव कश्चन,4.329 RigVeda_Part_018_0111.wav,पिपीळे अंशुर्मद्यो न सिन्धुरा त्वा शमी शशमानस्य शक्तिः,6.851 Atharvaveda_Kanda_5_0352.wav,उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति,4.508 Atharvaveda_Part_020_40026.wav,यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे,4.921 Atharvaveda_Kanda_2_0081.wav,आगादुदगादयं जीवानां व्रातमप्यगात्,5.131 Rigvedha_014_0183.wav,द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम्,4.6190625 Atharvaveda_Kanda_3_0158.wav,इडया जुह्वतो वयं देवान् घृतवता यजे,4.643 Atharvaveda_Kanda_2_0011.wav,दिव्यो गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यो विक्ष्वीड्यः,7.837 Atharvaveda_Part_019_2_0332.wav,तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम्,4.395 RigVeda_Part_019_0211.wav,उत वा ते सहस्रिणो रथ आ यातु पाजसा,5.596 RigVeda_47_0064.wav,अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः,6.272 Rigveda_33_0173.wav,इममिन्द्र सुतं पिब,2.426 Atharvaveda_Kanda_6_0728.wav,यं देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या तं ते तपामि वरुणस्य धर्मणा यं विश्वे देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या,19.167 Rigvedha_001_0025.wav,उरूची सोमपीतये,3.435 Rigveda_33_0424.wav,य इन्द्र सोमपातमो मदः शविष्ठ चेतति,5.332 Atharvaveda_Kanda_12_0183.wav,ता अधरादुदीचीराववृत्रन् प्रजानैतीः पथिभिर्देवयानैः,7.042 RigVeda_Part_018_0200.wav,अन्तः पतत्पतत्र्यस्य पर्णमध यामनि प्रसितस्य तद्वेः,6.679 Atharvaveda_Kanda_11_0366.wav,पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः,5.643 Rigveda_36_0311.wav,अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः,7.009 Atharvaveda_Part_018_2_0015.wav,त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता,6.084 RigVeda_53_0292.wav,स्वस्तिदा विशस्पति,1.479 Atharvaveda_Kanda_7_0167.wav,रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम्,6.029 Rigveda_35_0143.wav,पुरस्तात्सर्वया विशा,3.443 Atharvaveda_Part_020_40152.wav,एष इषाय मामहे शतं निष्कान् दश स्रजः,5.05 Rigveda_38_0010.wav,यत्राभि संनवामहे,3.156 Atharvaveda_Part_015_0127.wav,यदेनमाह व्रात्य क्वावात्सीरिति पथ एव तेन देवयानान् अव रुन्धे,7.973 Rigvedha_001_0461.wav,तद्विप्रासो विपन्यवो जागृवांसः समिन्धते,7.08 RigVeda_52_0138.wav,तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे,6.076 Atharvaveda_Kanda_9_0186.wav,पर्याधत्ताग्निना शमितारः शृतो गच्छतु सुकृतां यत्र लोकः उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम्,13.648 Rigveda_40_0364.wav,आस्मिन्पिशङ्गमिन्दवो दधाता वेनमादिशे,6.382 RigVeda_44_0148.wav,अभि त्रिपृष्ठं मतयः समस्वरन्,4.114 RigVeda_Part_026_0078.wav,त्वामुग्रमवसे चर्षणीसहं राजन्देवेषु हूमहे,6.983 Atharvaveda_Kanda_9_0136.wav,अपां यो अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी,6.967 Atharvaveda_Part_020_30189.wav,इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य,6.326 Rigvedha_014_0382.wav,इळायास्त्वा पदे वयं नाभा पृथिव्या अधि,4.993 Atharvaveda_Part_020_10052.wav,इन्द्र त्वादातमिद्यशः,3.325 Rigveda_31_0063.wav,आ न एना नासत्योप यातमभि यद्वां विश्वप्स्न्यो,7.251 Atharvaveda_Part_020_40289.wav,न वै कुमारि तत्तथा यथा कुमारि मन्यसे,4.662 RigVeda_51_0078.wav,स व्राधतः शवसानेभिरस्य कुत्साय शुष्णं कृपणे परादात् अयं कविमनयच्छस्यमानमत्कं यो अस्य सनितोत नृणाम्,14.028 Atharvaveda_Kanda_7_0005.wav,य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः,5.682 RigVeda_Part_015_0007.wav,यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि,8.392 RigVeda_52_0361.wav,मह्यं नमन्तां प्रदिशश्चतस्रस्त्वया,4.432 Rigvedha_011_0299.wav,ष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः,5.3570625 Atharvaveda_Part_019_2_0033.wav,यस्मा अछिन्नपर्णेन दर्भेन शर्म यच्छति,5.073 RigVeda_49_0114.wav,अदब्धा सिन्धुरपसामपस्तमाश्वा न चित्रा वपुषीव दर्शता,7.047 Atharvaveda_Kanda_3_0154.wav,समाः संवत्सरान् मासान् भूत,3.679 Atharvaveda_Kanda_10_0317.wav,पूर्णो मन्थेन मागमद्रसेन सह वर्चसा यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या,11.515 Atharvaveda_Kanda_11_0511.wav,श्वन्वतीरप्सरसो रूपका उतार्बुदे अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम्,10.312 Rig_veda_54_0101.wav,आन्त्रेभ्यस्ते गुदाभ्यो,3.873 Atharvaveda_Part_018_1_0177.wav,त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम्,6.934 Rigvedha_001_0483.wav,जयतामिव तन्यतुर्मरुतामेति धृष्णुया,5.453 Rigvedha_006_0045.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.233 Atharvaveda_Part_020_30277.wav,त्वं सिन्धूंरवासृजोऽधराचो अहन्न् अहिम्,4.259 Rig_veda_45_0315.wav,च्युतो धिषणाया उपस्थात्,3.195 Atharvaveda_Kanda_10_0146.wav,इमं बिभर्मि वरणमायुष्मान् छतशारदः,4.558 Atharvaveda_Part_020_20440.wav,इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा मन्दू समानवर्चसा,7.965 RigVeda_48_0342.wav,आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत्,7.44 Atharvaveda_Part_020_10258.wav,त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना,6.203 Atharvaveda_Kanda_12_0336.wav,कृत्वा ब्राह्मणम्,2.221 RigVeda_50_0027.wav,क्व स्य पुल्वघो मृगः कमगञ्जनयोपनो विश्वस्मादिन्द्र उत्तरः,6.375 RigVeda_53_0203.wav,दक्षो विश्वायुर्वेधसे,4.511 Rigvedha_009_0082.wav,यजामहे वां महः सजोषा हव्येभि,4.651 Atharvaveda_Part_019_2_0433.wav,ताभ्यामुद्धृत्य वेदमथ कर्माणि कृण्महे,5.284 Atharvaveda_Kanda_3_0048.wav,अच्छ त्वा यन्तु हविनः सजाता अग्निर्दूतो अजिरः सं चरातै,5.643 Rigveda_35_0439.wav,अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि स देवेषु प्र चिकिद्धि त्वं ह्यसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे,15.742 Rigveda_31_0087.wav,उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता,7.381 Rigvedha_005_0222.wav,युक्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः,6.411 RigVeda_Part_020_0003.wav,घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः,7.178 Rigveda_40_0325.wav,युवं हि स्थः स्वर्पती इन्द्र,2.89 Rigveda_41_0324.wav,सर्वं स पूतमश्नाति स्वदितं मातरिश्वना,5.401 RigVeda_Part_018_0230.wav,मुषाय इन्द्र सूर्यम्,3.449 Atharvaveda_Kanda_13_0059.wav,अवैनान् अश्मना जहि ते यन्त्वधमं तमः वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम्,11.201 Atharvaveda_Kanda_11_0522.wav,उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु,4.557 Atharvaveda_Part_014_0364.wav,आरोहत्सूर्या सावित्री बृहते सौभगाय कम्,5.626 Atharvaveda_Part_020_30183.wav,बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः,5.676 Atharvaveda_Kanda_5_0517.wav,सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा,5.804 Rigveda_40_0408.wav,नृभिर्यतो वि नीयसे,2.802 Rigvedha_005_0368.wav,सो अन्धे चित्तमसि ज्योतिर्विदन्मरुत्वान्नो भवत्विन्द्र ऊती,6.808 Rigvedha_014_0188.wav,द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरच्छ,7.002 Rigvedha_005_0206.wav,प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्राँ उप मासि वाजान्,7.653 Rigveda_40_0495.wav,सुनोता मधुमत्,1.777 Atharvaveda_Part_020_40296.wav,भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः,4.855 RigVeda_43_0244.wav,इन्दुर्देवानामुप सख्यमायन्सहस्रधारः,4.818 Rigvedha_011_0294.wav,येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः,6.1850625 RigVeda_51_0010.wav,अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता,5.295 RigVeda_Part_018_0348.wav,बभ्रू यामेष्वस्रिधा,3.909 Rigvedha_010_0226.wav,आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः,8.209 RigVeda_Part_028_0341.wav,दासं यच्छुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन्,7.729 RigVeda_Part_024_0288.wav,मर्तो यो नो जिघांसति,3.017 Atharvaveda_Kanda_6_0225.wav,विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी,6.814 RigVeda_Part_021_0262.wav,प्र वो वायुं रथयुजं कृणुध्वं प्र देवं विप्रं पनितारमर्कैः,7.751 RigVeda_Part_018_0259.wav,अनु द्वा जहिता नयोऽन्धं श्रोणं च वृत्रहन्,5.893 Rigvedha_010_0272.wav,अधा चिद्धि ष्माश्विनावनिन्द्या पाथो हि ष्मा वृषणावन्तिदेवम् युवां चिद्धि ष्माश्विनावनु द्यून्विरुद्रस्य प्रस्रवणस्य सातौ,14.244 Rigvedha_003_0195.wav,शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान्,6.084 Atharvaveda_Kanda_6_0717.wav,देवाः प्र हिणुत स्मरमसौ मामनु शोचतु,4.083 RigVeda_Part_019_0267.wav,रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः,8.119 Rigveda_38_0053.wav,तं वो महो महाय्यमिन्द्रं दानाय सक्षणिम्,6.133 Atharvaveda_Kanda_6_0684.wav,दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः,6.215 Atharvaveda_Part_020_20470.wav,इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि,4.967 Rigveda_29_0446.wav,अर्कं यूयं पात स्वस्तिभिः सदा नः,3.859 Atharvaveda_Part_020_10329.wav,सखाय इन्द्रमूतये,3.135 Rigvedha_007_0215.wav,उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै,7.732 RigVeda_Part_017_0336.wav,घोरा यदर्य समृतिर्भवात्यध स्मा नस्तन्वो बोधि गोपाः,7.387 Atharvaveda_Kanda_12_0038.wav,अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः,4.831 RigVeda_Part_022_0147.wav,देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः,7.152 Atharvaveda_Kanda_6_0414.wav,मर्यादे पुत्रमा धेहि तं त्वमा गमयागमे,4.749 Rigvedha_008_0086.wav,आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः,6.16 Rigveda_38_0475.wav,त्याय,1.3 RigVeda_Part_027_0239.wav,विदे हि माता महो मही षा सेत्पृश्निः सुभ्वे गर्भमाधात्,9.703 RigVeda_Part_023_0329.wav,ता वामेषे रथानामिन्द्राग्नी हवामहे,5.522 Atharvaveda_Part_019_2_0394.wav,ये देवानामृत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम्,7.597 Atharvaveda_Part_018_2_0409.wav,एतत्ते ततामह स्वधा ये च त्वामनु,3.721 RigVeda_50_0275.wav,मेदतां वेदता वसो,3.063 RigVeda_Part_015_0107.wav,न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त,6.769 RigVeda_Part_023_0156.wav,को विप्रो विप्रवाहसा को यज्ञैर्वाजिनीवसू,5.995 Rigveda_37_0383.wav,ये मूर्धानः क्षितीनामदब्धासः स्वयशसः,5.486 RigVeda_Part_028_0271.wav,येषामिळा घृतहस्ता दुरोण आँ अपि प्राता निषीदति,6.74 Rigveda_29_0021.wav,पिबा सोममिन्द्र मन्दतु,2.509 Atharvaveda_Kanda_1_0055.wav,आपः पृणीत भेषजं वरूथं तन्वे मम,6.643 RigVeda_Part_023_0233.wav,उत नो गोमतीरिष आ वहा दुहितर्दिवः,4.477 RigVeda_Part_018_0352.wav,प्र ऋभुभ्यो दूतमिव वाचमिष्य उपस्तिरे श्वैतरीं धेनुमीळे,8.623 RigVeda_Part_016_0224.wav,उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि,7.412 Atharvaveda_Kanda_8_0086.wav,मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि,5.812 Atharvaveda_Part_015_0122.wav,यः पृथिवीं बृहस्पतिमग्निं ब्रह्म वेद,4.321 RigVeda_50_0323.wav,सा वसु दधती श्वशुराय वय उषो यदि वष्ट्यन्तिगृहात्,5.702 Rigvedha_001_0184.wav,यत्सानोः सानुमारुहद्भूर्यस्पष्ट कर्त्वम्,6.385 Atharvaveda_Kanda_6_0749.wav,देवी देव्यामधि जाता पृथिव्यामस्योषधे तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि,10.091 Atharvaveda_Kanda_11_0589.wav,विविद्धा ककजाकृता,2.798 Rigvedha_003_0351.wav,भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः,7.346 Rigvedha_014_0276.wav,अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र,6.8390625 RigVeda_42_0277.wav,गन्धर्व इत्,1.317 RigVeda_42_0234.wav,उत स्वस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वृको हि षः,7.008 Rigvedha_002_0357.wav,तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव,6.524 Atharvaveda_Kanda_9_0174.wav,उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम्,9.511 Rigveda_31_0114.wav,वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे,8.441 Rigveda_41_0291.wav,पवमानस्य जङ्घ्नतो हरेश्चन्द्रा असृक्षत,5.439 Rigveda_30_0143.wav,प्रोष्ठेशया वह्येशया नारीर्यास्तल्पशीवरीः,6.109 Atharvaveda_Part_019_1_0064.wav,तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम्,5.593 Atharvaveda_Kanda_11_0174.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.216 Rigveda_40_0096.wav,स्वर्वाजी सिषासति,2.501 Atharvaveda_Kanda_6_0761.wav,क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि,4.105 Atharvaveda_Kanda_1_0103.wav,नेव मांसे न पीवसि नेव मज्जस्वाहतम्,5.114 RigVeda_Part_024_0349.wav,स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान्,7.229 Atharvaveda_Kanda_3_0327.wav,योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः उदीची दिक्सोमोऽधिपतिः स्वजो रक्षिताशनिरिषवः तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु,17.653 Atharvaveda_Kanda_7_0327.wav,अस्मै क्षत्राणि धारयन्तमग्ने युनज्मि त्वा ब्रह्मणा दैव्येन,7.308 Rigvedha_001_0008.wav,अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि,5.562 Atharvaveda_Kanda_5_0262.wav,सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम्,8.927 RigVeda_Part_018_0157.wav,भूयसा वस्नमचरत्कनीयोऽविक्रीतो अकानिषं पुनर्यन्,6.835 RigVeda_Part_017_0370.wav,विभञ्जनुरशनिमाँ इव द्यौरुत स्तोतारं मघवा वसौ धात्,7.547 Rigvedha_013_0164.wav,हस्तेव शक्तिमभि संददी नः क्षामेव नः समजतं रजांसि,7.271 RigVeda_Part_018_0159.wav,क इमं दशभिर्ममेन्द्रं क्रीणाति धेनुभिः,5.153 Rigvedha_008_0355.wav,संदृष्टौ पितुमाँ इव क्षयः,3.619 RigVeda_Part_026_0305.wav,अवन्तु मा पर्वतासो ध्रुवासोऽवन्तु मा पितरो देवहूतौ,8.56 Atharvaveda_Kanda_8_0360.wav,पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा,5.777 Atharvaveda_Part_020_10287.wav,इन्द्रं वत्सं न मातरः,1.974 RigVeda_Part_024_0014.wav,अधा हि विक्ष्वीड्योऽसि प्रियो नो अतिथिः,4.531 RigVeda_Part_022_0203.wav,स्यन्ना अश्वा इवाध्वनो विमोचने वि यद्वर्तन्त एन्यः,7.484 Atharvaveda_Part_020_10294.wav,अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना,5.279 Atharvaveda_Part_018_2_0356.wav,सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने,6.441 Atharvaveda_Part_019_2_0377.wav,मा तृष्टानामसि कृष्णशकुनेर्मुखम्,3.747 Rigvedha_014_0393.wav,कृणोत धूमं वृषणं सखायोऽस्रेधन्त इतन वाजमच्छ,6.315 Rigveda_31_0096.wav,आ यातमुप भूषतं मध्वः,5.249 RigVeda_46_0284.wav,अनमीवा उषस आ चरन्तु न उदग्नयो जिहतां ज्योतिषा बृहत्,6.978 Rigveda_38_0040.wav,इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि,6.604 Atharvaveda_Part_019_1_0346.wav,रुन्द्धि दर्भ सपत्नान् मे रुन्द्धि मे पृतनायतः,4.672 Rigveda_40_0492.wav,अभि द्रोणान्यासदम्,3.067 RigVeda_47_0035.wav,युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः,6.825 Atharvaveda_Kanda_3_0342.wav,पञ्चापूपं शितिपादमविं लोकेन संमितम्,4.938 Rigvedha_014_0063.wav,उक्षा ह यत्र परि धानमक्तोरनु स्वं धाम जरितुर्ववक्ष,5.626 Atharvaveda_Kanda_5_0048.wav,दैवीः षडुर्वीरुरु नः कृणोत विश्वे देवास इह मादयध्वम्,6.252 RigVeda_53_0210.wav,यं ते श्येनश्चारुमवृकं पदाभरदरुणं मानमन्धसः,5.161 Rigveda_32_0329.wav,सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव,6.04 Rigveda_35_0366.wav,ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम्,8.004 RigVeda_42_0310.wav,माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम त्वया धनंधनम्,7.705 Atharvaveda_Part_020_20157.wav,अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु,4.421 Rigveda_41_0021.wav,अया सोमः सुकृत्यया महश्चिदभ्यवर्धत मन्दान उद्वृषायते कृतानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा ऋणा च धृष्णुश्चयते,16.508 Atharvaveda_Part_020_30165.wav,घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान् पृत्सु साहन्,7.02 Rigvedha_001_0323.wav,इन्द्रं सोमस्य पीतये,3.589 RigVeda_46_0155.wav,महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तिम्,6.707 Rigveda_33_0261.wav,ययुर्निचक्रया नरः,2.397 Rigveda_40_0068.wav,विश्वे देवाः स्वाहाकृतिं पवमानस्या गत,6.451 Atharvaveda_Kanda_4_0513.wav,ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान्,5.663 Rigveda_33_0072.wav,आ हि स्थाथो दिविस्,2.214 Rigvedha_013_0148.wav,आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम,6.9260625 Atharvaveda_Kanda_11_0074.wav,तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु,5.07 Rigveda_30_0240.wav,अपि क्रतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथा नयन्ति,6.572 Atharvaveda_Kanda_3_0234.wav,धीरा देवेषु सुम्नयौ,3.065 Rigvedha_005_0333.wav,प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः,6.039 Rigveda_38_0066.wav,यदित्थमेकमेकमिच्छर वत्सान्पराददः,5.35 RigVeda_Part_026_0214.wav,स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान्मनसा युजानः,7.698 Atharvaveda_Part_017_0096.wav,विषासहिं सहमानं सासहानं सहीयांसम्,5.036 RigVeda_44_0307.wav,तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव,8.242 RigVeda_Part_018_0087.wav,सत्रा यदीं भार्वरस्य वृष्णः सिषक्ति शुष्म स्तुवते भराय,6.776 Rigveda_30_0347.wav,प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन,7.649 Atharvaveda_Part_018_1_0170.wav,अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्,6.232 Atharvaveda_Kanda_5_0635.wav,यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम्,4.693 RigVeda_Part_019_0155.wav,युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम्,7.566 Rigvedha_014_0366.wav,अग्ने वीहि पुरोळाशमाहुतं तिरोअह्न्यम्,4.862 Atharvaveda_Kanda_13_0324.wav,नमस्ते अस्तु पश्यत पश्य मा पश्यत,3.791 RigVeda_Part_027_0168.wav,या सद्य उस्रा व्युषि ज्मो अन्तान्युयूषतः पर्युरू वरांसि,7.257 Rigvedha_014_0024.wav,इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध,6.8630625 RigVeda_53_0224.wav,उप तेऽधां सहमानामभि त्वाधां सहीयसा,6.953 Rigveda_37_0258.wav,यस्य द्वारा मनुष्पिता देवेषु धिय आनजे,5.028 Rigveda_31_0020.wav,क्तैरग्रे बुधान उषसां,4.435 RigVeda_Part_018_0220.wav,उप त्मनि दधानो धुर्याशून्सहस्राणि शतानि वज्रबाहुः,9.958 Atharvaveda_Kanda_6_0147.wav,यः प्रथमः प्रवतमाससाद बहुभ्यः पन्थामनुपस्पशानः,5.65 RigVeda_44_0198.wav,घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम,5.788 Atharvaveda_Kanda_9_0080.wav,ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिवः ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि,21.605 Atharvaveda_Kanda_4_0223.wav,उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्न् अल्प उदके निलीनः उत यो द्यामतिसर्पात्परस्तान् न स मुच्यातै वरुणस्य राज्ञः दिव स्पशः प्र चरन्तीदमस्य सहस्राक्षा अति पश्यन्ति भूमिम्,18.44 Rig_veda_45_0039.wav,अस्य पत्मन्नरुषीरश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त,5.718 RigVeda_Part_018_0277.wav,अभी न आ ववृत्स्व चक्रं न वृत्तमर्वतः,4.743 Atharvaveda_Kanda_4_0154.wav,एतावदस्य प्राचीनं यावान् प्रत्यङ्समाहितः,5.48 Atharvaveda_Kanda_8_0128.wav,परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि,4.952 Rigveda_40_0397.wav,सुवीरो अभिशस्तिपाः,3.165 Rigvedha_007_0042.wav,प्रत्नो होता विवासते वाम्,3.282 Atharvaveda_Part_019_1_0012.wav,शं त आपो धन्वन्याः शं ते सन्त्वनूप्याः,7.503 Rigveda_38_0353.wav,आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन्,6.111 RigVeda_Part_025_0200.wav,दश प्रपित्वे अध सूर्यस्य मुषायश्चक्रमविवे रपांसि,6.002 RigVeda_Part_015_0196.wav,इन्द्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः,7.986 RigVeda_Part_027_0081.wav,अष्ट्रां पूषा शिथिरामुद्वरीवृजत्संचक्षाणो भुवना देव ईयते,9.036 RigVeda_Part_017_0138.wav,त्वमस्य क्षयसि यद्ध विश्वं दिवि यदु द्रविणं यत्पृथिव्याम्,6.836 Rigveda_41_0101.wav,सं सूर्यस्य रश्मिभिः स नो भगाय वायवे पूष्णे पवस्व मधुमान् चारुर्मित्रे वरुणे च,12.86 Atharvaveda_Kanda_10_0188.wav,संयतं न वि ष्परद्व्यात्तं न सं यमत्,4.133 Atharvaveda_Part_020_30081.wav,शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि,6.357 RigVeda_46_0086.wav,अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः,7.148 RigVeda_47_0108.wav,शीभं राजन्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि,7.433 Rigveda_35_0358.wav,हतं च शत्रून्यततं च मित्रिणः प्रजां च,5.048 Atharvaveda_Kanda_11_0180.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.167 Atharvaveda_Kanda_8_0449.wav,तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद सोदक्रामत्सा देवान् आगच्छत्तां देवा अघ्नत सार्धमासे समभवत्,16.422 RigVeda_47_0165.wav,विशामकृण्वन्नरतिं पावकं हव्यवाहं दधतो मानुषेषु,7.061 Rigvedha_004_0239.wav,यस्य दूतो असि क्षये वेषि हव्यानि वीतये,5.532 Rigveda_29_0006.wav,त्वद्वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा,10.009 Rig_veda_54_0217.wav,येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः,5.248 Atharvaveda_Kanda_10_0004.wav,सारादेत्वप नुदाम एनाम्,3.808 Rigveda_41_0182.wav,सोमो देवो न सूर्योऽद्रिभिः पवते सुतः,5.721 Atharvaveda_Kanda_5_0420.wav,अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङधरान् वा परेहि,6.202 Rigveda_36_0165.wav,ककुहं चित्त्वा कवे मन्दन्तु धृष्णविन्दवः,5.289 RigVeda_43_0230.wav,न्नेत्यभि सख्युर्न जामिम्,3.79 Rig_veda_54_0074.wav,योरन्तिकं नीत एव,3.323 Atharvaveda_Kanda_9_0063.wav,निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः,7.08 RigVeda_Part_026_0036.wav,धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः,5.546 Atharvaveda_Kanda_7_0106.wav,उप प्रियं पनिप्नतं युवानमाहुतीवृधम्,4.221 Atharvaveda_Kanda_6_0609.wav,द्वादशधा निहितं त्रितस्यापमृष्टं मनुष्यैनसानि,4.996 Rigveda_30_0324.wav,इयं विप्रा मेधसातये,3.586 Rigveda_31_0102.wav,प्र ये ययुरवृकासो रथा इव नृपातारो,6.267 RigVeda_Part_017_0073.wav,शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ,6.223 Rigvedha_012_0128.wav,विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते,6.9850625 RigVeda_47_0115.wav,त्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा,8.066 RigVeda_Part_023_0432.wav,पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन्वसुता ते अश्याम्,7.534 Atharvaveda_Kanda_11_0070.wav,स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः,6.55 Rig_veda_54_0034.wav,सूर्यो नो दिवस्पातु वातो अन्तरिक्षात्,5.993 Rigveda_37_0167.wav,मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः,6.944 Atharvaveda_Kanda_13_0319.wav,पापाय वा भद्राय वा पुरुषायासुराय वा,5.073 Atharvaveda_Kanda_10_0246.wav,तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः,6.145 RigVeda_51_0328.wav,ऋतस्य हि सदसो धीतिरद्यौत्सं गार्ष्टेयो वृषभो गोभिरानट्,7.102 RigVeda_42_0209.wav,वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत्,7.021 Rigvedha_008_0026.wav,प्रप्रा वो अस्मे स्वयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन्दुर्मतीनाम्,10.437 Rigvedha_012_0206.wav,चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति तप्यतुर्वृथा,7.021 RigVeda_Part_022_0122.wav,अग्ने सुतस्य पीतये विश्वैरूमेभिरा गहि,5.742 Atharvaveda_Kanda_7_0410.wav,यदद्य त्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वन्न् अवृणीमहीह,6.255 RigVeda_Part_021_0312.wav,यक्ष्वा महे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य,7.205 RigVeda_53_0081.wav,त्र्यजीजनत्,2.547 Rigveda_35_0408.wav,माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः,7.609 RigVeda_Part_028_0368.wav,व्यास इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान,7.389 Atharvaveda_Kanda_9_0116.wav,ऊर्जस्वती पयस्वती पृथिव्यां निमिता मिता विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः तृणैरावृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी,18.667 RigVeda_42_0161.wav,अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः,7.652 Rigvedha_006_0319.wav,वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे,8.779 Rigveda_32_0202.wav,वहत्कुत्समार्जुनेयं शतक्रतुः त्सरद्गन्धर्वमस्तृतम्,6.744 Atharvaveda_Kanda_4_0398.wav,स्तये,1.343 Rigvedha_013_0022.wav,अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम्,7.885 Atharvaveda_Part_015_0035.wav,तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन्,7.097 Atharvaveda_Part_019_2_0160.wav,ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः,4.916 Rigvedha_005_0356.wav,वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वान्नो भवत्विन्द्र ऊती,7.031 Rigveda_31_0182.wav,तस्यास्ते रत्नभाज ईमहे वयं स्याम मातुर्न सूनवः,7.13 Atharvaveda_Kanda_4_0388.wav,अप नः शोशुचदघम्,2.289 Atharvaveda_Kanda_5_0315.wav,स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः,4.821 Atharvaveda_Part_020_30421.wav,एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव,8.277 Rigveda_36_0041.wav,परि धामानि मर्मृशद्वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्तामन्यके समे स समुद्रो अपीच्यस्तुरो द्यामिव रोहति नि यदासु यजुर्दधे,19.069 Atharvaveda_Kanda_7_0233.wav,उपहूता इह गाव उपहूता अजावयः,4.427 Rig_veda_45_0080.wav,ओ चित्सखायं सख्,2.168 Atharvaveda_Kanda_12_0018.wav,यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे,5.341 Rigvedha_013_0363.wav,ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः,6.84 RigVeda_Part_018_0155.wav,यदा समर्यं व्यचेदृघावा दीर्घं यदाजिमभ्यख्यदर्यः,6.907 Rigvedha_005_0390.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,8.253 Atharvaveda_Kanda_9_0019.wav,स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि,6.039 RigVeda_52_0366.wav,दैव्या होतारो वनुषन्त पूर्वेऽरिष्टाः स्याम तन्वा सुवीराः,8.3 Atharvaveda_Kanda_12_0003.wav,असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु,6.864 Rigveda_41_0085.wav,कविः सीद नि बर्हिषि,2.835 Atharvaveda_Kanda_5_0541.wav,त्रयः पोषास्त्रिवृति श्रयन्तामनक्तु पूषा पयसा घृतेन,5.892 Rig_veda_54_0265.wav,धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः,8.323 Rigvedha_003_0147.wav,युञ्जाथामश्विना रथम्,2.997 RigVeda_44_0331.wav,लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव,7.748 Atharvaveda_Kanda_2_0009.wav,परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम्,5.501 RigVeda_Part_015_0089.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्,7.846 Atharvaveda_Kanda_1_0058.wav,शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः शिवा नः सन्तु वार्षिकीः,8.053 Atharvaveda_Kanda_5_0171.wav,एतत्स ऋच्छात्,2.189 Rigveda_34_0059.wav,तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः,5.773 RigVeda_Part_027_0284.wav,ग्नाश्च यन्नरश्च वावृधन्त विश्वे देवासो नरां स्वगूर्ताः,7.835 Rigvedha_009_0319.wav,त्वमानशुः,1.403 Rigveda_40_0122.wav,वृष्टिं दिवः,1.313 Atharvaveda_Kanda_5_0074.wav,उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम्,5.609 RigVeda_Part_025_0048.wav,तन्नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र,6.853 Atharvaveda_Kanda_11_0524.wav,ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये तमसा ये च तूपरा अथो बस्ताभिवासिनः,10.484 RigVeda_Part_016_0211.wav,इष इष्टव्रता अकः,3.101 Rigveda_37_0229.wav,विश्वा च नो जरितॄन्सत्पते अहा दिवा नक्तं च रक्षिषः,6.964 RigVeda_Part_018_0123.wav,कथा शृणोति हूयमानमिन्द्रः कथा शृण्वन्नवसामस्य वेद,6.615 RigVeda_52_0070.wav,वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे,7.52 RigVeda_48_0193.wav,हुवेम शृण्वतो देवा अवसे स्वस्तये,5.432 Rigveda_41_0119.wav,सुवीरासो वयं धना जयेम सोम मीढ्वः,5.574 Atharvaveda_Kanda_4_0350.wav,यौ विमदमवथो सप्तवध्रिं तौ नो मुञ्चतमंहसः,5.022 RigVeda_43_0139.wav,एवा पुनानो अपः स्वर्गा अस्मभ्यं तोका तनयानि भूरि,7.756 Rigvedha_004_0039.wav,प्र वो महे महि नमो भरध्वमाङ्गूष्यं शवसानाय साम,7.19 Rigvedha_006_0111.wav,असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः,5.528 RigVeda_47_0318.wav,तन्तुं तन्वन्रजसो भानुमन्विहि ज्यो,4.468 Rigveda_29_0007.wav,भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान्,7.124 RigVeda_Part_026_0186.wav,अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे,7.364 Atharvaveda_Kanda_11_0269.wav,प्राणो विराट्प्राणो देष्ट्री प्राणं सर्व उपासते,5.7 Rig_veda_45_0020.wav,शुक्रं यजतं सूर्यस्य,2.413 Rigveda_29_0161.wav,उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः,6.67 Rigveda_37_0124.wav,अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम्,7.199 Rigvedha_012_0304.wav,त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः,8.1970625 Rigvedha_009_0316.wav,यद्गा,1.261 Rigveda_35_0081.wav,स्मदेतया सुकीर्त्याश्विना श्वेतया धिया,6.031 Atharvaveda_Part_018_1_0147.wav,ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान्,7.827 Atharvaveda_Kanda_12_0444.wav,तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम्,5.822 Atharvaveda_Kanda_10_0209.wav,अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः,5.541 Rigvedha_007_0044.wav,प वाजैः,2.037 Atharvaveda_Kanda_9_0428.wav,त्रिपाद्ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्रः,6.455 Atharvaveda_Kanda_3_0313.wav,उपोहश्च समूहश्च क्षत्तारौ ते प्रजापते ताविहा वहतां स्फातिं बहुं भूमानमक्षितम्,9.505 RigVeda_47_0281.wav,तस्य मे तन्वो बहुधा निविष्टा एतमर्थं न चिकेताहमग्निः,6.64 RigVeda_Part_016_0137.wav,शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः,6.524 Atharvaveda_Part_018_2_0295.wav,समिद्धा आरभन्तां प्राजापत्यं मेध्यं जातवेदसः,7.056 Atharvaveda_Part_020_40010.wav,प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम्,7.249 Atharvaveda_Part_020_20200.wav,यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति,5.918 Atharvaveda_Kanda_2_0350.wav,प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः,6.54 Rigvedha_009_0236.wav,हरी ते युञ्जा पृषती अभूतामुपास्थाद्वाजी धुरि रासभस्य,7.133 RigVeda_50_0022.wav,त्ता वि योजना,1.835 Atharvaveda_Kanda_10_0117.wav,न वै तं चक्षुर्जहाति न प्राणो जरसः पुरा,4.807 RigVeda_44_0010.wav,तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम्,4.867 RigVeda_48_0121.wav,अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित्परेयुः,6.979 Atharvaveda_Kanda_9_0368.wav,सप्त स्वसारो अभि सं नवन्त यत्र गवां निहिता सप्त नाम,6.464 Atharvaveda_Kanda_5_0402.wav,एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय,7.745 Atharvaveda_Kanda_10_0535.wav,आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु,5.418 Atharvaveda_Kanda_4_0342.wav,यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः,6.219 Rigveda_31_0123.wav,क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं,7.621 Rigvedha_014_0314.wav,वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम्,8.2260625 Atharvaveda_Part_020_30255.wav,प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु,6.251 Atharvaveda_Kanda_6_0740.wav,शृणातु ग्रीवाः प्र शृणातू,2.667 Atharvaveda_Kanda_3_0164.wav,मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्,6.906 RigVeda_47_0099.wav,उज्जायतां परशुर्ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत्,7.437 RigVeda_Part_023_0040.wav,शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे,6.07 Rigvedha_012_0084.wav,आशीत्या नवत्या याह्यर्वाङा शतेन हरिभिरुह्यमानः,6.6390625 RigVeda_53_0259.wav,अश्वमिवाधुक्षद्धुनिमन्तरिक्षमतूर्ते बद्धं सविता समुद्रम्,8.327 RigVeda_Part_017_0213.wav,उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे,4.848 Atharvaveda_Kanda_5_0061.wav,कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः,4.865 Rigveda_34_0182.wav,त्वामिदाहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे,6.958 RigVeda_Part_019_0048.wav,सेदृभवो यमवथ यूयमिन्द्रश्च मर्त्यम्,4.971 RigVeda_Part_027_0303.wav,प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः,8.812 RigVeda_Part_026_0035.wav,स त्वं न इन्द्र मृळय,3.016 Rigveda_36_0282.wav,अन्तश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य,7.4 Rigveda_32_0298.wav,य ऋते चिद्गास्पदेभ्यो दात्सखा नृभ्यः शचीवान्,6.834 RigVeda_Part_025_0123.wav,सं यद्विशोऽयन्त शूरसाता उग्रं नोऽवः पार्ये अहन्दाः,7.265 Rigvedha_006_0028.wav,तं स्मा रथं मघवन्प्राव सातये जैत्रं यं ते अनुमदाम संगमे,8.293 Rigveda_33_0365.wav,यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः,5.457 Atharvaveda_Kanda_11_0117.wav,ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ब्रह्मणा परिगृहीता साम्ना पर्यूढा बृहदायवनं रथन्तरं दर्विः,12.587 RigVeda_50_0019.wav,अयमेमि विचाकशद्विचिन्वन्दासमार्यम्,4.823 RigVeda_Part_019_0098.wav,इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान्,7.529 Atharvaveda_Kanda_6_0547.wav,एवा त्वं कासे प्र पत मनसोऽनु प्रवाय्यम्,5.039 Rigveda_32_0021.wav,गृणाना जमदग्निवत्स्तुवाना च वसिष्ठवत्,5.074 Rigvedha_001_0075.wav,पतयन्मन्दयत्सखम्,3.085 Atharvaveda_Kanda_12_0218.wav,पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर्विश्वाङ्गैः सह सं भवेम,6.614 Atharvaveda_Part_020_40206.wav,प्रतीपं प्राति सुत्वनम्,3.025 Atharvaveda_Kanda_7_0356.wav,मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम्,4.567 Rigveda_39_0163.wav,त्वं पुर इन्द्र चिकिदेना व्योजसा शविष्ठ शक्र नाशयध्यै त्वद्विश्वानि भुवनानि वज्रिन्द्यावा रेजेते पृथिवी च भीषा तन्म ऋतमिन्द्र शूर चित्र पात्वपो न वज्रिन्दुरिताति पर्षि भूरि,23.418 Atharvaveda_Kanda_6_0638.wav,यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवाः,6.194 RigVeda_Part_028_0111.wav,नहि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ,6.651 Atharvaveda_Kanda_10_0087.wav,को अस्मिन् प्राणमवयत्को अपानं व्यानमु,4.218 Rigveda_33_0450.wav,घृतं न पिप्य आसन्यृतस्य यत्,3.418 RigVeda_Part_018_0194.wav,शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयम्,6.768 Rigvedha_012_0295.wav,यूयं देवाः प्रमतिर्यूयमोजो यूयं द्वेषांसि सनुतर्युयोत अभिक्षत्तारो अभि च क्षमध्वमद्या च नो मृळयतापरं च,13.5380625 Rigvedha_004_0383.wav,आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया,8.539 Atharvaveda_Part_019_1_0299.wav,गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः,5.079 Atharvaveda_Part_020_40340.wav,अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम्,5.097 RigVeda_Part_023_0098.wav,त्रयस्तस्थुर्वृषभासस्तिसॄणां धिषणानां रेतोधा वि द्युमन्तः,7.349 Atharvaveda_Kanda_4_0258.wav,ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे,11.712 RigVeda_Part_023_0060.wav,अनेहसस्त्वोतयः सत्रा वरुणशेषसः,4.363 Atharvaveda_Kanda_2_0025.wav,तदास्रावस्य भेषजं तदु रोगमनीनशत्,4.738 Rig_veda_45_0084.wav,महस्पुत्रासो असुरस्य वीरा दिवो ध,2.954 Rigvedha_001_0118.wav,अतः परिज्मन्ना गहि दिवो वा रोचनादधि,5.735 Atharvaveda_Kanda_6_0484.wav,मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत,5.754 Rigveda_30_0183.wav,तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त,6.832 Atharvaveda_Kanda_5_0568.wav,पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति तं शृणीहि,6.12 Rigvedha_001_0245.wav,इमं स्तोमं जुषस्व नः,3.699 Rigveda_32_0110.wav,इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत्,7.556 RigVeda_Part_028_0355.wav,ये ते हवेभिर्वि पणीँरदाशन्नस्मान्वृणीष्व युज्याय तस्मै,8.704 RigVeda_48_0245.wav,अन्तरिक्षं मह्या पप्रुरोजसा सोमो घृतश्रीर्महिमानमीरयन्,8.143 Atharvaveda_Part_020_20337.wav,य एक इद्विदयते वसु मर्ताय दाशुषे,4.807 Atharvaveda_Part_020_40096.wav,नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु,5.662 Atharvaveda_Part_020_40136.wav,न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्,6.333 Atharvaveda_Kanda_3_0255.wav,अभि तेऽधां सहमानामुप तेऽधां सहीयसीम्,5.413 Atharvaveda_Kanda_10_0546.wav,आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु यास्ते जङ्घाः याः कुष्ठिका ऋच्छरा ये च ते शफाः,11.297 Atharvaveda_Kanda_9_0072.wav,तेन सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु,7.645 Rigvedha_012_0039.wav,रिणग्रोधांसि कृत्रिमाण्येषां सोमस्य ता मद इन्द्रश्चकार,6.181 Rigvedha_005_0159.wav,त्वं सोम महे भगं त्वं यून ऋतायते,4.814 Atharvaveda_Kanda_9_0206.wav,तं लोकं पुण्यं प्र ज्ञेषम्,3.198 Rigvedha_001_0216.wav,तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन्,6.937 Rigveda_38_0084.wav,स नो वस्व उप मास्यूर्जो नपान्माहिनस्य,5.909 Atharvaveda_Kanda_2_0054.wav,सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय,7.104 RigVeda_Part_016_0215.wav,येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश,6.599 Rigveda_33_0469.wav,महान्तं महिना वयं स्तोमेभिर्हवनश्रुतम्,6.338 Rigvedha_013_0205.wav,विश्वे देवास आ गत शृणुता म इमं हवम्,5.163 Rig_veda_54_0168.wav,पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वते रुद्र मृळ,7.175 Rigvedha_002_0250.wav,इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री,7.408 Rigveda_34_0262.wav,संस्थे जनस्य गोमतः,3.502 RigVeda_Part_018_0289.wav,अस्माँ अवन्तु ते शतमस्मान्सहस्रमूतयः,6.363 RigVeda_Part_027_0351.wav,द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति,7.331 Rigvedha_001_0346.wav,तयोरिदवसा वयं सनेम नि च धीमहि,4.531 Rig_veda_54_0242.wav,स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः,7.4 Rigvedha_012_0219.wav,ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व,6.8320625 Atharvaveda_Part_019_2_0441.wav,आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम्,5.795 Atharvaveda_Kanda_6_0169.wav,यस्येदमा रजो युजस्तुजे जना नवं स्वः इन्द्रस्य रन्त्यं बृहत्,7.206 Rigveda_31_0112.wav,एषा स्या युजाना पराकात्पञ्च क्षितीः परि सद्यो,7.096 Atharvaveda_Kanda_6_0017.wav,चिद्देव त्वष्टर्वर्धय सर्वतातये,3.869 Rigveda_29_0009.wav,न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः,5.647 Atharvaveda_Kanda_9_0021.wav,यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः,4.947 Atharvaveda_Kanda_5_0285.wav,हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत्,6.312 Rigveda_33_0526.wav,यद्वा समुद्रे अन्धसोऽवितेदसि,4.631 Atharvaveda_Part_018_1_0221.wav,बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः,12.71 Rigveda_37_0209.wav,उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये,6.224 Atharvaveda_Kanda_4_0426.wav,ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः,6.649 Atharvaveda_Kanda_11_0077.wav,धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्निं शतवधं शिखण्डिन्,6.035 Rigveda_38_0458.wav,न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः,6.336 Rigveda_32_0290.wav,वाजदावा मघोनाम्,3.248 Atharvaveda_Kanda_9_0095.wav,संदंशानां पलदानां परिष्वञ्जल्यस्य च इदं मानस्य पत्न्या नद्धानि वि चृतामसि,9.518 Rigveda_41_0009.wav,स नो अद्य वसुत्,1.823 Atharvaveda_Part_020_30090.wav,आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा,5.682 Rigveda_36_0226.wav,वरिवस्य महामह नहि ते शूर राधसोऽन्तं विन्दामि सत्रा,8.761 RigVeda_Part_022_0131.wav,पिबा सुतस्यान्धसो अभि प्रयः,4.202 Rigvedha_006_0118.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.219 RigVeda_42_0280.wav,हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम्,7.393 Rigveda_33_0277.wav,ते भानुभिर्वि तस्थिरे,2.71 RigVeda_Part_023_0416.wav,त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम्,7.805 RigVeda_Part_028_0146.wav,वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम्,7.076 Rigvedha_013_0268.wav,वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि,9.495 RigVeda_47_0291.wav,घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः,8.187 Atharvaveda_Kanda_6_0606.wav,ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु,6.673 Rigvedha_010_0151.wav,चित्रो वोऽस्तु यामश्चित्र ऊती सुदानवः,4.711 Atharvaveda_Kanda_8_0056.wav,कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति,5.902 Rigveda_41_0070.wav,नॄन्स्तोतॄन्पाह्यंहसः,4.18 Rigvedha_007_0382.wav,स हि ष्मा दानमिन्वति वसूनां च मज्मना,5.178 RigVeda_44_0057.wav,य ओजिष्ठस्तमा भर पवमान श्रवाय्यम्,4.986 Atharvaveda_Kanda_1_0219.wav,नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि,5.678 Rigvedha_013_0183.wav,गन्तासि सुन्वतो गृहम्,2.8180625 RigVeda_Part_025_0133.wav,त्वं रजिं पिठीनसे दशस्यन्षष्टिं सहस्रा शच्या सचाहन्,6.919 Rigveda_37_0154.wav,अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे,6.86 Atharvaveda_Kanda_6_0557.wav,हिमस्य त्वा जरायुणा शाले परि व्ययामसि,4.351 RigVeda_Part_026_0266.wav,ग्ना हुतासो वसवोऽधृष्टा विश्वे स्तुतासो भूता यजत्राः,7.865 Rigvedha_002_0145.wav,उलूखलसुतानामवेद्विन्द्र जल्गुलः,4.49 Rigvedha_004_0260.wav,का त उपेतिर्मनसो वराय भुवदग्ने शंतमा का मनीषा,7.79 Atharvaveda_Part_020_30397.wav,त्वां शर्धो मदत्यनु मारुतम्,3.597 Rigvedha_010_0136.wav,अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः,5.195 Rigveda_41_0175.wav,अयुक्त सूर एतशं पवमानो मनावधि,4.681 Rigveda_36_0077.wav,गोष्ठं गाव इवाशत,3.442 RigVeda_43_0176.wav,देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे,7.223 Rig_veda_45_0249.wav,तेभिः स्वराळसुनीतिमेतां यथावशं तन्वं कल्पयस्व,6.142 RigVeda_44_0261.wav,शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम्,7.337 RigVeda_43_0202.wav,स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ,7.073 Atharvaveda_Kanda_11_0284.wav,एवा तस्मै बलिं हरान् यस्त्वा शृणवत्सुश्रवः,5.204 Atharvaveda_Part_018_2_0054.wav,वैधस्व यमराजसु,2.447 RigVeda_53_0298.wav,याभिदासतः,2.13 RigVeda_Part_017_0011.wav,अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः,7.394 Atharvaveda_Kanda_13_0052.wav,हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति,4.287 Rigveda_34_0168.wav,अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः,6.979 Atharvaveda_Kanda_9_0241.wav,एष वै संयन् नामर्तुर्यदजः पञ्चौदनः,4.586 RigVeda_Part_027_0248.wav,नास्य वर्ता न तरुता न्वस्ति मरुतो यमवथ वाजसातौ,6.942 Atharvaveda_Part_018_2_0140.wav,संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे,8.49 RigVeda_44_0419.wav,ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती,7.532 Rigveda_41_0220.wav,उतो सहस्रभर्णसं वाचं सोम मखस्युवम् पुनान इन्दवा भर,8.807 Rigvedha_008_0206.wav,त्त्वा मयोभुवं देवं सख्याय मर्त्यः अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि,11.819 RigVeda_Part_027_0113.wav,इन्द्राग्नी न मर्धतः,2.892 Atharvaveda_Part_018_2_0012.wav,यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः,7.148 Rigveda_40_0565.wav,क्रत्वे दक्षाय नो हिनु,2.918 Rigvedha_005_0012.wav,सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः,6.029 Rigvedha_006_0113.wav,त्रितः कूपेऽवहितो देवान्हवत ऊतये,5.421 Rigvedha_006_0116.wav,उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी,7.688 Rigvedha_009_0367.wav,चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः,5.42 Atharvaveda_Kanda_6_0479.wav,त्रायध्वं नो अघविषाभ्यो वधाद्विश्वे देवा मरुतो विश्ववेदसः,6.678 Atharvaveda_Part_020_30392.wav,तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम्,4.308 Atharvaveda_Kanda_11_0123.wav,त्वमोदनं प्राशी त्वामोदना इति,6.542 Atharvaveda_Part_019_2_0001.wav,औदुम्बरेण मणिना पुष्टिकामाय वेधसा,5.309 Rigvedha_008_0301.wav,नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः,5.449 Atharvaveda_Part_020_40249.wav,शतमाश्वा हिरण्ययाः,3.355 Atharvaveda_Part_015_0166.wav,विराजान्नाद्यान्नमत्ति य एवं वेद,4.678 Rigvedha_007_0030.wav,विभिन्दुना नासत्या रथेन वि पर्वताँ अजरयू अयातम्,7.294 Rigveda_39_0224.wav,अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम्,6.373 Rigveda_33_0447.wav,सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये,5.588 Atharvaveda_Kanda_12_0059.wav,स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः,6.218 Rigveda_34_0324.wav,यज्ञेभिरद्भुतक्रतुं यं कृपा सूदयन्त इत्,5.485 Rigvedha_008_0147.wav,वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः,6.227 Atharvaveda_Kanda_3_0097.wav,अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत्,4.834 Rigveda_30_0262.wav,समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः,7.665 Atharvaveda_Part_019_1_0179.wav,अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे,6.272 Atharvaveda_Part_019_2_0153.wav,या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः,4.176 Atharvaveda_Kanda_3_0241.wav,शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान्,6.352 Atharvaveda_Part_019_1_0267.wav,महत्काण्डाय स्वाहा,3.2 Rigveda_31_0002.wav,हव्यानि च प्रतिभृता वीतं,3.847 RigVeda_49_0288.wav,आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व,7.316 RigVeda_Part_019_0113.wav,उपेमस्थुर्जोष्टार इव वस्वो रघ्वीरिव श्रवसो भिक्षमाणाः,8.222 Rigveda_38_0464.wav,न त्वा विव्याच रज इन्द्र पार्थिवमनु स्वधां ववक्षिथ,7.382 Atharvaveda_Kanda_6_0003.wav,तमु ष्टुहि यो अन्तः सिन्धौ सूनुः,3.516 RigVeda_49_0142.wav,प्र यद्वहध्वे मरुतः पराकाद्यूयं महः संवरणस्य वस्वः,6.422 Atharvaveda_Part_020_30349.wav,उदेव यन्त उदभिः,2.462 RigVeda_Part_028_0040.wav,नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः,6.789 RigVeda_49_0327.wav,इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम्,5.007 Rigveda_37_0354.wav,वयं घा ते त्वे इद्विन्द्र विप्रा अपि ष्मसि,5.091 Rigvedha_002_0223.wav,य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि,6.995 RigVeda_47_0020.wav,न्यमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः,7.215 Rigveda_38_0074.wav,रयिं देहि विश्ववारम्,3.512 Atharvaveda_Kanda_9_0211.wav,यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य सर्वं तदग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम्,13.668 Atharvaveda_Kanda_12_0145.wav,अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे,5.031 Rigvedha_013_0055.wav,चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः,7.284 RigVeda_Part_018_0176.wav,आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत्,7.374 RigVeda_Part_021_0184.wav,त्वं तमिन्द्र मर्त्यममित्रयन्तमद्रिवः,4.351 Atharvaveda_Kanda_7_0477.wav,एता एना व्याकरं खिले गा विष्ठिता इव,5.061 Rigveda_29_0144.wav,त्वं हिरण्ययुर्वसो,2.366 Atharvaveda_Part_020_20253.wav,स हि स्थिरो विचर्षनिः,2.233 RigVeda_50_0354.wav,घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः,6.743 Rigvedha_013_0163.wav,नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे,7.383 RigVeda_52_0029.wav,विश्वे देवासो अध वृष्ण्यानि तेऽवर्धयन्सोमवत्या वचस्यया,8.203 RigVeda_42_0100.wav,जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः,6.898 Rig_veda_45_0151.wav,स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी,7.156 Rigveda_40_0221.wav,जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत्,4.56 Atharvaveda_Kanda_4_0469.wav,उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम्,5.511 Rigveda_33_0483.wav,आदित्ते विश्वा भुवनानि येमिरे,4.37 RigVeda_Part_024_0250.wav,मूर्ध्नो विश्वस्य वाघतः,3.238 RigVeda_48_0025.wav,तत्त आ वर्तयामसीह क्षयाय जीवसे,5.169 Atharvaveda_Kanda_7_0116.wav,अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि,7.398 Rigvedha_014_0312.wav,अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः,6.701 RigVeda_Part_023_0046.wav,स्वे क्षये मघोनां सखीनां च वृधसे,5.505 Rigveda_36_0122.wav,स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा,6.163 Atharvaveda_Part_019_2_0183.wav,यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह,4.721 Rigveda_33_0310.wav,तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम्,5.992 Rigvedha_001_0013.wav,तवेत् तत् सत्यमङ्गिरः,4.13 RigVeda_Part_023_0042.wav,अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे,4.884 Rigveda_31_0154.wav,अजीजनन्सूर्यं यज्ञमग्निमपाचीनं तमो,7.434 Rigvedha_010_0144.wav,स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः,6.471 Rigvedha_009_0140.wav,को वां दाशत्सुमतये चिदस्यै वसू यद्धेथे नमसा पदे गोः,7.342 Rigveda_29_0064.wav,इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः,8.312 Atharvaveda_Kanda_5_0024.wav,त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः,6.434 RigVeda_51_0153.wav,तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा,7.047 RigVeda_Part_018_0206.wav,अधि ष्णुना बृहता वर्तमानं महो द्रुहो अप विश्वायु धायि,6.95 Atharvaveda_Kanda_8_0243.wav,तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय,5.604 Rigvedha_005_0345.wav,वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः,7.402 Rigveda_33_0318.wav,राजन्तावध्वराणामश्विना यामहूतिषु,5.599 RigVeda_Part_028_0307.wav,पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर्नियुतो रन्तयश्च,7.049 RigVeda_44_0310.wav,कारुरहं ततो भिषगुपलप्रक्षिणी नना,5.069 RigVeda_52_0255.wav,बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम्,8.128 RigVeda_Part_021_0224.wav,यदिन्द्र चित्र मेहनास्ति त्वादातमद्रिवः,5.263 RigVeda_Part_024_0159.wav,अध स्मास्य पनयन्ति भासो वृथा यत्तक्षदनुयाति पृथ्वीम्,6.744 Rigvedha_007_0059.wav,पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम्,6.904 Rigveda_36_0118.wav,अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम्,7.683 Atharvaveda_Part_014_0431.wav,इहेमाविन्द्र सं नुद चक्रवाकेव दंपती,4.547 Atharvaveda_Kanda_5_0484.wav,अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा पितरः परे ते मावन्तु,17.219 Atharvaveda_Kanda_1_0240.wav,पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम्,4.659 Atharvaveda_Kanda_5_0542.wav,अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम्,6.569 Rigveda_37_0001.wav,प्र सु श्रुतं सुराधसमर्चा शक्,3.786 RigVeda_Part_024_0034.wav,स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः,7.637 RigVeda_47_0139.wav,श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः,8.333 Rigvedha_002_0040.wav,तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः,7.883 Atharvaveda_Kanda_2_0117.wav,शुक्रोऽसि भ्राजोऽसि स्वरसि ज्योतिरसि,4.68 Rigveda_29_0247.wav,पुष्करे त्वाददन्त,2.014 RigVeda_Part_026_0028.wav,या त ऊतिरमित्रहन्मक्षूजवस्तमासति,5.913 RigVeda_50_0241.wav,येभिः शिवः स्ववाँ एवयावभिर्दिवः सिषक्ति स्वयशा निकामभिः,6.523 Atharvaveda_Part_020_40095.wav,इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः,6.048 RigVeda_Part_028_0301.wav,आ योऽनयत्सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन्युधा नॄन्,7.384 Atharvaveda_Kanda_3_0130.wav,शुनां कपिरिव दूषणो बन्धुरा काबवस्य च,3.871 Rigvedha_004_0367.wav,यदा नः सूनृतावतः कर आदर्थयास इद्योजा न्विन्द्र ते हरी,8.394 Rigveda_35_0275.wav,क ईं वेद सुते सचा पिबन्तं कद्वयो दधे,6.014 Rigveda_29_0160.wav,विशः पूर्वीः प्र चरा चर्षणिप्राः,4.147 Rigvedha_014_0282.wav,इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध,6.681 Rigveda_33_0397.wav,ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु,8.125 RigVeda_43_0149.wav,तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त,7.055 RigVeda_Part_024_0396.wav,आ नो भर वृषणं शुष्ममिन्द्र धनस्पृतं शूशुवांसं सुदक्षम्,7.594 Rigvedha_003_0255.wav,त्वं पिप्रोर्नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्वाविथ,7.212 Rigveda_40_0391.wav,आ पवमान नो भरार्यो अदाशुषो गयम्,5.484 Rigvedha_007_0232.wav,एतं शर्धं धाम यस्य सूरेरित्यवोचन्दशतयस्य नंशे,7.158 RigVeda_Part_021_0194.wav,आ ते हनू हरिवः शूर शिप्रे रुहत्सोमो न पर्वतस्य पृष्ठे,6.937 Rigveda_30_0180.wav,भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित्,7.027 RigVeda_Part_028_0303.wav,मह्नाविव्यक्पृथिवीं पत्यमानः पशुष्कविरशयच्चायमानः,7.154 Rigvedha_013_0367.wav,यतो वीरः कर्मण्यः सुद,3.1430625 Rigvedha_001_0136.wav,वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा,6.612 RigVeda_Part_022_0213.wav,एना यामेन मरुतः,3.181 Atharvaveda_Part_020_30175.wav,बृहस्पतिस्तमसि ज्योतिरिच्छन् उदुस्रा आकर्वि हि तिस्र आवः,6.102 Atharvaveda_Kanda_1_0258.wav,ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्वप्स्वन्तः,8.636 RigVeda_Part_017_0078.wav,रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः,7.143 RigVeda_Part_027_0398.wav,मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम्,7.92 Atharvaveda_Kanda_2_0033.wav,मणिः सहस्रवीर्यः परि णः पातु विश्वतः,4.638 Rigveda_37_0093.wav,अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम्,6.901 Rigveda_30_0152.wav,शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धृष्णोः,6.561 Atharvaveda_Kanda_6_0276.wav,ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात,6.466 Rigvedha_004_0256.wav,को ह कस्मिन्नसि श्रितः,2.914 RigVeda_50_0146.wav,प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्र हेतिः,6.373 RigVeda_51_0137.wav,दुधेर्युक्तस्य द्रवतः सहानस ऋच्छन्ति,4.933 Rig_veda_45_0419.wav,मित्रो न यो जनेष्वा यशश्चक्रे असाम्या,5.227 Atharvaveda_Part_015_0023.wav,पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः,10.844 Rig_veda_45_0392.wav,अग्निं हविषा वर्धन्तः,2.766 Atharvaveda_Kanda_9_0387.wav,साकंजानां सप्तथमाहुरेकजं षडिद्यमा ऋषयो देवजा इति,7.013 Atharvaveda_Kanda_4_0294.wav,यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम्,6.887 RigVeda_Part_019_0311.wav,को वस्त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः,8.929 RigVeda_Part_028_0039.wav,मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः,7.622 Atharvaveda_Kanda_3_0067.wav,सोमस्य पर्णः सह उग्रमागन्न् इन्द्रेण दत्तो वरुणेन शिष्टः,5.927 Atharvaveda_Kanda_10_0403.wav,यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन्,5.273 Rigvedha_010_0278.wav,अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम्,6.68 Atharvaveda_Part_019_1_0347.wav,रुन्द्धि मे सर्वान् दुर्हार्दो रुन्द्धि मे द्विषतो मणे,5.839 Atharvaveda_Part_018_2_0345.wav,इहैवैधि धनसनिरिहचित्त इहक्रतुः इहैधि वीर्यवत्तरो वयोधा अपराहतः,8.521 Atharvaveda_Part_019_1_0305.wav,त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान्,7.5 Atharvaveda_Kanda_11_0234.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद,5.713 Rigveda_34_0207.wav,भूमिर्यामेषु रेजते,3.354 Rigveda_40_0603.wav,सुत एति पवित्र आ त्विषिं दधान ओजसा,5.464 Atharvaveda_Kanda_10_0520.wav,ये ते देवि शमितारः पक्तारो ये च ते जनाः,5.467 Rigveda_37_0220.wav,वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत्,6.625 Rigveda_32_0330.wav,कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः,6.69 Atharvaveda_Kanda_9_0126.wav,अग्निर्ह्यन्तरापश्च ऋतस्य प्रथमा द्वाः इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः,10.968 Atharvaveda_Part_019_1_0058.wav,तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः,5.281 Atharvaveda_Part_020_40218.wav,पुमां कुस्ते निमिच्छसि,2.772 Rigvedha_004_0181.wav,सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात्,7.882 Atharvaveda_Kanda_8_0004.wav,उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये,6.4 RigVeda_Part_024_0120.wav,ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः,5.699 RigVeda_52_0176.wav,त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि,8.442 RigVeda_Part_025_0077.wav,एदं बर्हिर्यजमानस्य सीदोरुं कृधि त्वायत उ लोकम्,6.289 Rigvedha_001_0193.wav,स शक्र उत नः शकदिन्द्रो वसु दयमानः,4.883 Atharvaveda_Kanda_8_0145.wav,इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना,7.754 Atharvaveda_Part_020_40174.wav,वनादधिध्वनो गिरो न रिष्येम कदा चन,4.403 Rigvedha_003_0005.wav,युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः,5.744 Rigvedha_001_0043.wav,आ यातं रुद्रवर्तनी,3.706 RigVeda_Part_023_0072.wav,ज्रयसानावरं पृथ्वति क्षरन्ति यामभिः,4.355 RigVeda_44_0113.wav,अपादेवं द्वयुमंहो युयोधि नः,4.138 RigVeda_53_0180.wav,उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषीं चुक्रुधाम,7.956 Rigvedha_006_0245.wav,याभिरङ्गिरो मनसा निरण्यथोऽग्रं गच्छथो विवरे गोअर्णसः,7.439 Rigveda_34_0328.wav,अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः,6.57 RigVeda_Part_022_0343.wav,यत्क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे,6.039 Rigvedha_005_0023.wav,ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः,5.367 Rigvedha_003_0396.wav,वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः,6.623 Atharvaveda_Kanda_7_0385.wav,पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा सं माग्ने वर्चसा सृज सं प्रजया समायुषा,10.241 Rigveda_38_0482.wav,आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु,5.063 RigVeda_Part_015_0387.wav,ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः,8.047 Rigvedha_001_0172.wav,अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः,6.247 Rigveda_37_0190.wav,इषण्यया नः,2.15 Rigvedha_012_0197.wav,सना ता का चिद्भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः,7.046 Atharvaveda_Part_020_40024.wav,यदद्य कच्च वृत्रहन्न् उदगा अभि सूर्य,4.548 Rigvedha_002_0204.wav,समानयोजनो हि वां रथो दस्रावमर्त्यः,5.299 Rigveda_29_0400.wav,नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति,6.644 RigVeda_Part_018_0154.wav,प्रति मनायोरुचथानि हर्यन्तस्मिन्दधद्वृषणं शुष्ममिन्द्रः,7.194 Rigvedha_005_0111.wav,देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे,7.74 Atharvaveda_Part_019_2_0035.wav,त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे,4.974 RigVeda_48_0357.wav,यत्ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदं नवीयः,6.787 Rigveda_29_0318.wav,शं नः स्वरूणां मितयो भवन्तु शं नः,4.208 RigVeda_Part_015_0151.wav,ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे,7.944 Atharvaveda_Part_020_40445.wav,क्षेत्रस्य पतिर्मधुमान् नो अस्त्वरिष्यन्तो अन्वेनं चरेम,6.447 Atharvaveda_Kanda_10_0203.wav,इन्द्रो मेऽहिमरन्धयन् मित्रश्च वरुणश्च वातापर्जन्योभा इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम्,13.43 Atharvaveda_Kanda_4_0507.wav,पुत्रो अभिशस्तिपा उ,2.153 Rigveda_30_0279.wav,उद्वेति प्रसवीता जनानां महान्केतुरर्णवः सूर्यस्य,7.84 Rigvedha_008_0303.wav,इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते,5.614 RigVeda_Part_028_0009.wav,यत्रा नरः समासते सुजाताः,4.003 Atharvaveda_Kanda_4_0301.wav,यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन्,6.335 Atharvaveda_Kanda_2_0232.wav,सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा,5.334 RigVeda_Part_018_0162.wav,अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः,7.61 Atharvaveda_Kanda_12_0357.wav,आविरात्मानं कृणुते यदा स्थाम जिघांसति,5.093 Rigvedha_005_0211.wav,न्ती विश्वस्य वाचमविदन्मनायोः,4.057 Rigvedha_012_0182.wav,तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः,7.472 Atharvaveda_Kanda_7_0463.wav,अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्,5.666 Rigveda_34_0272.wav,इन्द्रो वा घेदियन्मघं सरस्वती वा सुभगा ददिर्वसु,7.308 Rigvedha_007_0004.wav,युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरंधिम् कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भाँ असिञ्चतं सुरायाः,15.619 Atharvaveda_Kanda_12_0312.wav,यदस्याः पल्पूलनं शकृद्दासी समस्यति,4.747 RigVeda_Part_015_0292.wav,अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता,5.376 Rigveda_37_0126.wav,यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति,6.615 RigVeda_49_0014.wav,ऊर्ध्वो ग्रावा बृहदग्निः समिद्धः प्रिया धामान्यदितेरुपस्थे,8.068 Rigveda_38_0056.wav,उदू षु मह्यै मघवन्मघत्तय उदिन्द्र श्रवसे महे,6.477 Atharvaveda_Kanda_1_0176.wav,युवं तं मित्रावरुणावस्मद्यावयतं परि,4.686 Rigvedha_009_0260.wav,उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः,7.391 Rigveda_41_0156.wav,आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः शूरो न गोषु तिष्ठति,8.421 Atharvaveda_Kanda_7_0038.wav,एषामहं समासीनानां वर्चो विज्ञानमा ददे,5.687 Rigveda_35_0084.wav,आन्नो वायो मधु पिबास्माकं सवना गहि,5.806 RigVeda_Part_020_0248.wav,अधूर्षत स्वयमेते वचोभिरृजूयते वृजिनानि ब्रुवन्तः,7.221 Atharvaveda_Kanda_3_0173.wav,व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम्,6.132 Atharvaveda_Part_014_0287.wav,इदं तद्रूपं यदवस्त योषा जायां जिज्ञासे मनसा चरन्तीम्,7.081 Atharvaveda_Part_019_1_0317.wav,अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद्वीर्याणि,6.487 RigVeda_Part_019_0106.wav,तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश्च पौंस्ये,7.603 Rigvedha_001_0128.wav,इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च,5.165 RigVeda_Part_020_0239.wav,प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म,6.933 Atharvaveda_Part_019_2_0166.wav,यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह,4.622 Atharvaveda_Kanda_6_0421.wav,तेना जनीयते जायां मह्यं धेहि शचीपते,5.176 Rigveda_35_0017.wav,उत नो देव्यदितिरुरुष्यतां नासत्या,5.613 Rig_veda_45_0211.wav,स नो देवेष्वा यमद्दीर्घमायुः प्र जीवसे,5.667 Atharvaveda_Part_015_0064.wav,तस्मै ध्रुवाया दिशः,2.879 Rigvedha_003_0422.wav,वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम्,6.484 RigVeda_Part_022_0157.wav,ये अद्रोघमनुष्वधं श्रवो मदन्ति यज्ञियाः,5.667 Rigvedha_004_0295.wav,अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ,7.243 Atharvaveda_Part_019_1_0334.wav,भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे,10.711 Atharvaveda_Part_018_2_0103.wav,ये न पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम्,6.807 RigVeda_49_0031.wav,उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः,7.495 Atharvaveda_Kanda_5_0114.wav,इन्द्रस्य शर्मासि,2.568 RigVeda_Part_026_0038.wav,प्रत्नं रयीणां युजं सखायं कीरिचोदनम्,6.24 Rigvedha_007_0254.wav,त्यभ्यन्यदेति विषुरूपे अहनी सं चरेते,6.452 Atharvaveda_Kanda_11_0175.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्,13.243 Atharvaveda_Kanda_13_0161.wav,एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्,6.982 Atharvaveda_Kanda_7_0331.wav,अहमेवास्म्यमावास्या मामा वसन्ति सुकृतो मयीमे,7.049 Rigveda_38_0286.wav,स मन्युं मर्,1.296 Atharvaveda_Part_020_10268.wav,माकीं ब्रह्मद्विषो वनः,3.133 Rigveda_31_0305.wav,राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम्,7.178 Rigvedha_008_0215.wav,यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी,5.438 Rigveda_33_0313.wav,आ नो गन्तं रिशादसेमं,3.833 Atharvaveda_Part_018_1_0207.wav,यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म,23.087 Atharvaveda_Part_020_10011.wav,इन्द्रो ब्रह्मा ब्राह्मणात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु,6.968 RigVeda_52_0109.wav,स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय,6.797 Rigvedha_007_0157.wav,आक्षी शुभस्पती दन्,3.192 Atharvaveda_Part_019_2_0311.wav,आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त्स्वः,5.826 RigVeda_48_0044.wav,अव द्वके अव त्रिका दिवश्चरन्ति भेषजा,4.71 Rigveda_41_0223.wav,हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत्,6.218 Atharvaveda_Part_020_40009.wav,ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः,4.797 Atharvaveda_Part_020_30043.wav,वने न वा यो न्यधायि चाक्रं छुचिर्वां स्तोमो भुरणावजीगः,6.508 Atharvaveda_Kanda_6_0029.wav,तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः,4.679 RigVeda_Part_016_0230.wav,ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्प्र रोचना रुरुचे रण्वसंदृक्,8.062 Rigveda_38_0452.wav,प्रासो वाजसातये,3.593 Rigveda_33_0182.wav,ऋषिर्हि पूर्वजा अस्येक ईशान ओजसा,5.453 Rigvedha_005_0330.wav,अप नः शोशुचदघम्,2.577 RigVeda_Part_023_0298.wav,अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम्,7.806 RigVeda_48_0318.wav,ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः,6.094 RigVeda_Part_020_0330.wav,यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे,5.393 Atharvaveda_Kanda_7_0352.wav,यं देवा अंशुमाप्याययन्ति यमक्षितमक्षिता भक्षयन्ति,6.335 Rigvedha_005_0144.wav,माध्वीर्गावो भवन्तु नः,3.952 Atharvaveda_Kanda_11_0061.wav,मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त,5.701 Rigvedha_014_0068.wav,वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः,7.8650625 Rig_veda_54_0288.wav,तं ते गर्भं हवामहे दशमे मासि सूतवे,5.516 Rigvedha_013_0157.wav,रथ्येव शक्रा,1.84 RigVeda_Part_026_0017.wav,वीरस्य पृतनाषहः,3.22 Rigveda_37_0343.wav,वयमेनमिदा ह्योऽपीपेमेह वज्रिणम्,5.669 Atharvaveda_Kanda_11_0461.wav,निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च,5.009 RigVeda_49_0331.wav,अदुर्मङ्गलीः पतिलोकमा विश शं नो भव द्विपदे शं चतुष्पदे,7.339 Rigvedha_004_0018.wav,अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्,6.713 Atharvaveda_Part_020_40049.wav,स त्वामिन्द्र प्रभूवसो ममत्तु,3.616 Rigveda_29_0155.wav,तं त्वा मरुत्वती परि भुवद्वाणी सयावरी,5.078 Atharvaveda_Part_019_2_0287.wav,प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्,4.12 Rigvedha_014_0182.wav,नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु,4.825 Atharvaveda_Kanda_7_0127.wav,यदि वासि तिरोजनं यदि वा नद्यस्तिरः,3.812 Atharvaveda_Kanda_4_0303.wav,यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगमग्निमीडे,5.693 Atharvaveda_Part_015_0186.wav,योऽस्य प्रथमो व्यानः सेयं भूमिः,6.924 Atharvaveda_Part_019_1_0342.wav,निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः,4.712 Rigvedha_006_0271.wav,प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा,7.531 RigVeda_44_0225.wav,आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम्,6.872 Atharvaveda_Part_020_30290.wav,अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ,7.214 Atharvaveda_Kanda_2_0125.wav,अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः,6.017 Rigveda_34_0058.wav,एकश्चित्सन्नभिभूतिः,3.397 Rigvedha_013_0354.wav,ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि,8.321 RigVeda_Part_015_0242.wav,नि षीमिदत्र गुह्या दधाना उत क्षत्राय रोदसी समञ्जन्,7.039 Atharvaveda_Kanda_3_0238.wav,उदिद्वपतु गामविं प्रस्थावद्रथवाहनं पीबरीं च प्रफर्व्यम्,6.459 Rigvedha_013_0034.wav,हवनश्रुन्नो रुद्रेह बोधि बृहद्वदेम विदथे सुवीराः,7.21 Rigvedha_014_0097.wav,प्रणिनाय महते सौभगाय,3.0660625 Rigvedha_001_0137.wav,ईशानो अप्रतिष्कुतः,4.04 Rigvedha_006_0023.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.206 Atharvaveda_Kanda_7_0449.wav,संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो ह्यक्षाः,7.793 Rigveda_35_0280.wav,यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्,7.653 RigVeda_Part_023_0160.wav,अर्वाचीना विचेतसा विभिः श्येनेव दीयतम्,5.11 Rigvedha_001_0189.wav,ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय,5.753 Rigveda_40_0008.wav,एष विश्वानि वार्या शूरो यन्निव सत्वभिः,4.426 Rigveda_32_0215.wav,मा त्वा सोमस्य गल्दया सदा याचन्नहं गिरा,6.063 Rigvedha_009_0175.wav,चकृवांस ऋभवस्तदपृच्छत क्वेदभूद्यः स्य दूतो न आजगन्,7.13 Atharvaveda_Kanda_13_0068.wav,सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि,7.046 Atharvaveda_Kanda_3_0143.wav,महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री,7.365 Atharvaveda_Part_019_2_0201.wav,वीदं मध्यमवासृपद्रक्षोहामीवचातनः,6.557 RigVeda_44_0410.wav,प्र वेति सचेतसो यं प्रणयन्त मर्ताः,5.06 Rigvedha_013_0308.wav,आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन्,7.1270625 Atharvaveda_Kanda_6_0450.wav,ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम्,5.16 Atharvaveda_Kanda_5_0469.wav,वरुणोऽपामधिपतिः स मावतु,3.247 Rigveda_31_0055.wav,अप स्वसुरुषसो नग्जिहीते रिणक्ति कृष्णीररुषाय,7.393 RigVeda_51_0202.wav,शुभे यद्युयुजे तविषीवान् सचायोरिन्द्रश्चर्कृष आँ उपानसः सपर्यन्,10.256 Rigvedha_002_0262.wav,अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान,6.579 Rigvedha_003_0081.wav,शं नः करत्यर्वते सुगं मेषाय मेष्ये,5.385 RigVeda_51_0319.wav,आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिह चेतयन्ती,7.927 Atharvaveda_Kanda_6_0510.wav,अभि त्वेन्द्र वरिमतः पुरा त्वांहूरणाद्धुवे,4.84 Rig_veda_45_0054.wav,त्पतिर्मन्यमानम्,1.96 RigVeda_Part_028_0021.wav,ये मे धियं पनयन्त प्रशस्ताम्,4.42 RigVeda_Part_022_0022.wav,श्येन आसामदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः,10.698 RigVeda_42_0287.wav,आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः,7.818 Atharvaveda_Part_020_20142.wav,आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम्,4.72 Atharvaveda_Kanda_10_0267.wav,तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या,13.88 Rig_veda_54_0280.wav,अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः,6.841 Atharvaveda_Part_020_40426.wav,प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे,5.477 RigVeda_Part_026_0164.wav,अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि,6.438 Atharvaveda_Part_015_0015.wav,श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः,10.869 Atharvaveda_Kanda_5_0387.wav,इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैरमित्राँ अव जङ्घनीहि,6.186 RigVeda_Part_020_0262.wav,आ राधश्चित्रमृञ्जसे,3.274 RigVeda_Part_020_0304.wav,ऊर्जो नपादभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे,8.066 Atharvaveda_Kanda_6_0090.wav,पुनन्तु मा देवजनाः पुनन्तु मनवो धिया,4.672 Rigveda_29_0012.wav,स्वेना हि वृत्रं शवसा जघन्थ न शत्रुरन्तं विविदद्युधा ते,6.617 Rigveda_36_0266.wav,यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु,14.967 Rigvedha_007_0236.wav,हिरण्यकर्णं मणिग्रीवमर्ण,3.044 RigVeda_Part_028_0209.wav,अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे,7.028 Atharvaveda_Kanda_6_0683.wav,गोभिः संनद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि,6.359 Rigvedha_002_0024.wav,अभि त्वा देव सवितरीशानं वार्याणाम्,6.342 Atharvaveda_Part_019_1_0320.wav,ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम्,6.827 Rigveda_40_0211.wav,पवन्ते वाजसातये सोमाः सहस्रपाजसः,5.986 Rigveda_31_0153.wav,एता उ त्याः प्रत्यदृश्रन्पुरस्ताज्ज्योतिर्यच्छन्तीरुषसो,8.62 Rigvedha_008_0066.wav,सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेव तुर्वणिः,5.849 RigVeda_Part_021_0280.wav,पदेपदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश्च,7.133 Rigvedha_011_0227.wav,व्यथिरस्वदयन्न भूम,2.5340625 Atharvaveda_Kanda_12_0122.wav,पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने पुनस्त्वा ब्रह्मणस्पतिराधाद्दीर्घायुत्वाय शतशारदाय,11.972 Rigveda_37_0428.wav,देववीतिं मनामहे,3.292 Rigveda_30_0286.wav,प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः,7.537 RigVeda_53_0010.wav,को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः,7.866 RigVeda_49_0238.wav,त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः,6.637 RigVeda_Part_027_0138.wav,इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः,8.348 RigVeda_Part_028_0373.wav,नू चित्स भ्रेषते जनो न रेषन्मनो यो अस्य घोरमाविवासात्,7.903 Rigvedha_010_0052.wav,प्र स्कम्भदेष्णा अनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः,7.53 RigVeda_Part_028_0070.wav,सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु,7.637 Rigveda_39_0034.wav,पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः अरं गमाम ते वयम् एवा ह्यसि वीरयुरेवा शूर उत स्थिरः,14.755 Rigvedha_009_0009.wav,अनपवृज्याँ अध्वनो मिमाने विश्वान्केताँ अधि महो दधाने,8.709 Atharvaveda_Part_018_2_0265.wav,पुनर्देहि वनस्पते य एष निहितस्त्वयि,3.798 Rigveda_32_0271.wav,आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् यशस्तरं शतमूतेः ज्येष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय भरा पिबन्नर्याय,19.299 RigVeda_44_0115.wav,शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः,4.265 Atharvaveda_Kanda_12_0438.wav,मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता,6.032 Atharvaveda_Kanda_5_0373.wav,उच्चैर्घोषो दुन्दुभिः सत्वनायन् वानस्पत्यः संभृत उस्रियाभिः,7.092 Rigveda_33_0195.wav,राधांसि याद्वानाम्,3.606 Atharvaveda_Kanda_10_0571.wav,तद्भद्राः समगच्छन्त वशा देष्ट्र्यथो स्वधा अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये,10.744 Atharvaveda_Kanda_5_0012.wav,आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ,6.684 Atharvaveda_Kanda_7_0341.wav,पौर्णमासी प्रथमा यज्ञियासीदह्नां रात्रीणामतिशर्वरेषु,7.078 Atharvaveda_Part_015_0108.wav,तं श्रद्धा च यज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त,8.937 Atharvaveda_Kanda_8_0182.wav,अयं प्रतिसरो मणिर्वीरो वीराय बध्यते,4.602 Atharvaveda_Part_020_30120.wav,जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच,6.44 Atharvaveda_Kanda_4_0244.wav,कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः,5.18 RigVeda_46_0179.wav,रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात्,7.326 RigVeda_Part_015_0354.wav,द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम्,5.022 RigVeda_Part_025_0107.wav,आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः,8.15 RigVeda_Part_016_0145.wav,नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत्,10.594 Rigveda_39_0153.wav,यत्पार्थिवे सदने वृत्रहन्तम यदन्तरिक्ष आ गहि,6.716 Rigveda_31_0190.wav,विश्वे देवासः परमे व्योमनि सं वामोजो वृषणा सं बलं दधुः,8.743 Rigveda_32_0139.wav,गवां मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः,7.338 Atharvaveda_Part_020_20469.wav,त्वोतासो न्यर्वता,3.078 Atharvaveda_Kanda_12_0329.wav,य एनामवशामाह देवानां निहितं निधिम्,4.694 Atharvaveda_Part_019_2_0393.wav,इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः,6.681 RigVeda_Part_024_0116.wav,स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति,6.317 Rigveda_37_0414.wav,ईशानं चिद्वसूनाम्,3.921 Atharvaveda_Kanda_4_0510.wav,सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम्,6.09 Atharvaveda_Kanda_4_0276.wav,भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय,4.917 Atharvaveda_Part_020_20194.wav,सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे,5.789 Rigvedha_014_0239.wav,यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम्,7.717 RigVeda_50_0193.wav,ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः,8.213 Rigveda_35_0083.wav,युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो,6.193 Atharvaveda_Kanda_1_0265.wav,ते नो निर्ऋत्याः पाशेभ्यो मुञ्चतांहसोअंहसः,5.698 Atharvaveda_Kanda_9_0324.wav,अग्निरासीन उत्थितोऽश्विना,4.172 Rigveda_30_0127.wav,वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या,8.713 RigVeda_52_0183.wav,महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः,7.461 Rigveda_33_0023.wav,पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू,5.456 Rigvedha_012_0269.wav,अश्वीव ताँ अति येषं रथेनारिष्टा उरावा शर्मन्स्याम,7.0690625 RigVeda_51_0279.wav,अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर्व उभया न मृळात्,6.221 Rigveda_30_0331.wav,तद्वो अद्य मनामहे सूक्तैः सूर उदिते,5.695 Rigvedha_002_0254.wav,वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य,6.02 Rigvedha_008_0119.wav,शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे,4.967 Rigvedha_013_0028.wav,या वो भेषजा मरुतः शुचीनि या शंतमा वृषणो या मयोभु,7.3190625 Rigvedha_001_0328.wav,इमे सोमास इन्दवः सुतासो अधि बर्हिषि,5.647 Rigvedha_007_0196.wav,अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन्,7.858 Rigveda_39_0138.wav,त्वं सिन्धूँरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः,7.549 Atharvaveda_Kanda_2_0112.wav,आप्नुहि श्रेयांसमति समं क्राम,4.475 Rigveda_37_0017.wav,येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसे,6.382 Atharvaveda_Kanda_11_0194.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.188 Rigveda_41_0292.wav,जीरा अजिरशोचिषः पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः हरिश्चन्द्रो मरुद्गणः,10.785 Atharvaveda_Kanda_7_0188.wav,शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः,6.366 Rigveda_39_0041.wav,त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः त्वमस्माकं तव स्मसि,8.52 RigVeda_Part_027_0237.wav,अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश्च भूवन्,8.717 RigVeda_48_0367.wav,त्वे धेनुः सुदुघा जातवेदोऽसश्चतेव समना सबर्धुक्,6.017 Rigvedha_008_0033.wav,त्त्वा महिमा सक्षदवसे महे मित्रं नावसे,4.936 Atharvaveda_Kanda_7_0396.wav,यदाततमव तत्तनु यदुत्ततं नि तत्तनु,4.358 Atharvaveda_Part_019_2_0327.wav,काले ह विश्वा भूतानि काले चक्षुर्वि पश्यति,4.713 Rigveda_36_0019.wav,वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे,8.446 RigVeda_42_0072.wav,उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम्,7.786 Rigvedha_012_0318.wav,इन्द्रासोमा युवमस्माँ अविष्टमस्मिन्भयस्थे कृणुतमु लोकम्,7.4 Atharvaveda_Part_020_30024.wav,शिप्रिन् वाजानां पते शचीवस्तव दंसना,5.904 Atharvaveda_Kanda_6_0067.wav,अथो इत इव हायनोऽप द्राह्यवीरहा,4.712 RigVeda_Part_020_0141.wav,स्वाहा देवेभ्यो हविः,3.806 Rigveda_32_0038.wav,तमा नो अर्कममृताय जुष्टमिमे धासुरमृतासः पुराजाः,7.987 Atharvaveda_Kanda_5_0124.wav,सरस्वतीमनुमतिं भगं यन्तो हवामहे वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु,10.969 Atharvaveda_Part_018_2_0059.wav,मृत्युर्यमस्यासीद्दूतः प्रचेता असून् पितृभ्यो गमयां चकार,7.344 Rigvedha_009_0358.wav,अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन्,7.554 Rigveda_29_0147.wav,मा नो निदे च व,1.892 Atharvaveda_Kanda_7_0246.wav,इदं यत्कृष्णः शकुनिरभिनिष्पतन्न् अपीपतत्,4.516 RigVeda_Part_024_0049.wav,तुर्याम यस्त आदिशामरातीरत्यो न ह्रुतः पततः परिह्रुत्,6.619 RigVeda_52_0282.wav,नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा,5.324 RigVeda_Part_025_0314.wav,अयं स सोम इन्द्र ते सुतः पिब,3.338 Rigvedha_010_0074.wav,अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे,7.133 Rigvedha_005_0303.wav,त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः,7.261 Rigveda_40_0285.wav,अव्यो वारं वि धावसि,3.091 Rigveda_33_0027.wav,ता सुदेवाय दाशुषे सुमेधामवितारिणीम्,6.157 Atharvaveda_Kanda_11_0462.wav,शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन्,5.595 Atharvaveda_Kanda_4_0357.wav,अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्,7.225 Rigvedha_005_0280.wav,तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः,7.647 Atharvaveda_Part_020_20359.wav,तं वो वाजानां पतिमहूमहि श्रवस्यवः,5.057 RigVeda_Part_017_0021.wav,इळावाँ एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावान्,8.522 RigVeda_Part_023_0258.wav,उत रात्रीमुभयतः परीयस उत मित्रो भवसि देव धर्मभिः,7.055 Rigveda_40_0184.wav,पवमान सुवीर्यं रयिं सोम रिरीहि नः,5.412 Atharvaveda_Part_015_0016.wav,भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं,4.725 Atharvaveda_Part_018_2_0328.wav,ये पृनन्ति प्र च यच्छन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम्,6.796 RigVeda_Part_021_0028.wav,आदत्त वज्रमभि यदहिं हन्नपो यह्वीरसृजत्सर्तवा उ,6.324 RigVeda_Part_026_0085.wav,छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः,7.01 Rigveda_37_0068.wav,ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः,6.611 Rigvedha_008_0220.wav,युवां स्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव श्लोकमायवो युवां हव्याभ्यायवः,14.526 RigVeda_Part_028_0215.wav,प्राग्नये विश्वशुचे धियंधेऽसुरघ्ने मन्म धीतिं भरध्वम्,7.099 Atharvaveda_Kanda_6_0140.wav,शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहं नः,6.197 Rigveda_36_0272.wav,त्रिते तद्विश्वमाप्त्य आरे अस्मद्दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः,9.975 RigVeda_Part_018_0328.wav,सोमानामिन्द्र सोमपाः,3.732 Atharvaveda_Part_019_1_0027.wav,यतो भयमभयं तन् नो अस्त्वव देवानां यज हेडो अग्ने,7.322 Atharvaveda_Part_019_2_0366.wav,नैतां विदुः पितरो नोत देवा येषां जल्पिश्चरत्यन्तरेदम्,5.868 Rigveda_41_0283.wav,अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः,5.864 Rigvedha_009_0351.wav,मर्त्यो मर्त्येना सयोनिः,2.188 Rigveda_32_0024.wav,सरस्वन्तं हवामहे,2.658 RigVeda_Part_022_0048.wav,विश्वे अस्या व्युषि माहिनायाः सं यद्गोभिरङ्गिरसो नवन्त,7.632 Rigveda_37_0168.wav,अस्रेधद्भि,1.931 Atharvaveda_Part_020_20105.wav,उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः,5.079 RigVeda_50_0126.wav,स सूर्यः पर्युरू वरांस्येन्द्रो ववृत्याद्रथ्येव चक्रा,7.392 Rigveda_41_0053.wav,सहस्रधारो यात्तना,3.679 RigVeda_Part_020_0281.wav,मातेव यद्भरसे पप्रथानो जनंजनं धायसे चक्षसे च,7.036 Rigvedha_001_0345.wav,क्रतुर्भवत्युक्थ्यः,2.871 RigVeda_Part_028_0007.wav,त्वां शश्वन्त उप यन्ति वाजाः,4.394 Rigvedha_007_0384.wav,विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत्,9.327 RigVeda_50_0240.wav,स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन,6.983 Rigvedha_013_0271.wav,अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः,6.636 RigVeda_42_0095.wav,स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा,7.237 RigVeda_Part_024_0325.wav,स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान्वृषभो यो मतीनाम्,7.73 Rig_veda_45_0107.wav,किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निरृतिर्निगच्छात्,7.355 RigVeda_52_0199.wav,ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम,8.568 RigVeda_53_0058.wav,युवोर्हि मातादितिर्विचेतसा द्यौर्न भूमिः पयसा पुपूतनि,7.379 Rigveda_41_0285.wav,दधद्रयिं मयि पोषम्,2.9 RigVeda_Part_016_0018.wav,ओरुव्यचाः पृणतामेभिरन्नैरास्य हविस्तन्वः काममृध्याः,8.337 RigVeda_Part_025_0064.wav,सुत इत्त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे,7.443 Rigvedha_007_0045.wav,यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति,7.518 Atharvaveda_Kanda_11_0220.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.282 Rigveda_36_0223.wav,यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता,7.208 Rigveda_29_0257.wav,प्र शुक्रैतु देवी मनीषा अस्मत्सुत,3.98 Atharvaveda_Part_020_20027.wav,एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन्,7.113 RigVeda_50_0039.wav,प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णम्,6.875 RigVeda_Part_020_0365.wav,स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या,6.011 Rigveda_31_0224.wav,वृत्राण्यन्यः समिथेषु जिघ्नते व्रतान्यन्यो अभि रक्षते सदा,8.247 RigVeda_Part_017_0183.wav,वेरध्वरस्य दूत्यानि विद्वानुभे अन्ता रोदसी संचिकित्वान्,7.957 Rigvedha_009_0248.wav,इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना,7.23 RigVeda_51_0102.wav,क्रतुप्रावा जरिता शश्वतामव इन्द्र इद्भद्रा प्रमतिः सुतावताम्,8.09 Atharvaveda_Kanda_6_0117.wav,सद्यः कृण्वन्त्वेतवे,2.994 Rigvedha_003_0207.wav,सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम्,6.028 RigVeda_Part_027_0118.wav,इन्द्राग्नी युवामिमेऽभि स्तोमा अनूषत,7.938 RigVeda_Part_018_0136.wav,ऋतेन दीर्घमिषणन्त पृक्ष ऋतेन गाव ऋतमा विवेशुः,6.55 Atharvaveda_Part_019_2_0272.wav,वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम्,7.08 Rigvedha_014_0214.wav,इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः,5.554 Rigvedha_012_0302.wav,पुत्रे विमिव ग्रभीष्ट,2.2470625 Atharvaveda_Kanda_5_0244.wav,दिप्सौषधे त्वं दिप्सन्तमव कृत्याकृतं जहि,5.056 Rigvedha_009_0010.wav,धीरासः पदं कवयो नयन्ति नाना हृदा,5.137 RigVeda_49_0026.wav,सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत,5.483 Atharvaveda_Part_019_2_0012.wav,पतिर्दधातु,1.781 RigVeda_Part_021_0341.wav,मयोभुवा सरथा यातमर्वाग्गन्तं निधिं धुरमाणिर्न नाभिम्,7.68 Rig_veda_54_0227.wav,ग्रावाणः सविता नु वो देवः सुवतु धर्मणा,5.617 Rigveda_32_0205.wav,वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन्,12.484 Rigvedha_014_0062.wav,उतो पितृभ्यां प्रविदानु घोषं महो महद्भ्यामनयन्त शूषम्,6.382 Atharvaveda_Kanda_8_0060.wav,अग्नेष्ट प्रानममृतादायुष्मतो वन्वे जातवेदसः,6.352 Atharvaveda_Part_018_2_0256.wav,दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध,5.879 RigVeda_Part_024_0297.wav,उप त्वा रण्वसंदृशं प्रयस्वन्तः सहस्कृत,4.706 Rigveda_39_0091.wav,मरुतः सोमपीतये,3.111 Atharvaveda_Kanda_4_0344.wav,यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ययोर्वधान् नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु,12.52 Rigvedha_003_0134.wav,एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः,4.685 Rigveda_41_0176.wav,अन्तरिक्षेण यातवे उत त्या हरितो दश सूरो अयुक्त यातवे,8.443 RigVeda_46_0144.wav,मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन्मनीषाः,6.841 Rigvedha_001_0022.wav,वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः,6.939 Atharvaveda_Kanda_13_0244.wav,अयं स देवो अप्स्वन्तः सहस्रमूलः परुशाको अत्त्रिः,6.341 Rigvedha_002_0376.wav,यं त्वा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन,5.745 Rigveda_38_0081.wav,दुराध्ये मर्ताय,5.682 Atharvaveda_Part_018_2_0083.wav,शते शरत्सु नो पुरा,2.484 Rig_veda_45_0328.wav,आप्यायमानाः प्रजया धनेन शुद्धाः,4.823 Rigvedha_012_0134.wav,अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः,6.461 Atharvaveda_Kanda_6_0175.wav,यो अस्य पारे रजसः शुक्रो अग्निरजायत स नः पर्षदति द्विषः वैश्वानरो न ऊतय आ प्र यातु परावतः,11.925 Atharvaveda_Kanda_13_0061.wav,दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह,6.317 Atharvaveda_Kanda_8_0322.wav,तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः,5.807 RigVeda_Part_026_0184.wav,धेनुं च विश्वदोहसमिषं च विश्वभोजसम्,6.157 RigVeda_Part_015_0296.wav,यदन्तरा परावतमर्वावतं च हूयसे,5.617 Atharvaveda_Kanda_4_0399.wav,अप नः शोशुचदघम्,2.454 Rigveda_40_0010.wav,एष देवो रथर्यति पवमानो दशस्यति,4.592 Rigvedha_013_0355.wav,दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्हिः,6.653 Rigveda_29_0251.wav,परि जज्ञे वसिष्ठः,2.046 Rigvedha_013_0127.wav,विश्वेभिर्विश्वाँ ऋतुना वसो मह उशन्देवाँ उशतः पायया हविः,8.55 Atharvaveda_Kanda_5_0111.wav,त्वं तान् अग्ने मेन्यामेनीन् कृणु स्वाहा,5.077 RigVeda_Part_024_0233.wav,त्वमिमा वार्या पुरु दिवोदासाय सुन्वते,5.339 Atharvaveda_Kanda_7_0273.wav,यदि श्रातं जुहोतन यद्यश्रातं ममत्तन,4.688 Rigvedha_003_0349.wav,रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः,7.156 Atharvaveda_Part_020_30227.wav,अषाल्हमुग्रं पृतनासु सासहिं यस्मिन् महीरुरुज्रयः,5.753 Rigveda_34_0147.wav,त्वे क्षेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम्,7.394 Atharvaveda_Kanda_5_0614.wav,वेत्थामृतस्य मा नु गान् मा नु भूमिगृहो भुवत्,4.591 Atharvaveda_Part_018_2_0058.wav,अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः,6.416 Rigveda_35_0168.wav,पादित्तं शक्रो अंहसः,2.995 RigVeda_Part_021_0239.wav,वृषन्निन्द्र वृषभिर्वृत्रहन्तम,3.779 RigVeda_Part_026_0247.wav,अभि त्यं वीरं गिर्वणसमर्चेन्द्रं ब्रह्मणा जरितर्नवेन,7.733 RigVeda_51_0178.wav,तुभ्यं गिरो वि,1.402 RigVeda_Part_028_0248.wav,भगश्च दातु वार्यम्,3.091 Atharvaveda_Part_020_20479.wav,एवा ह्यस्य सूनृता विरप्शी गोमती मही,5.005 Rigvedha_014_0078.wav,उच्छ्रयस्व वनस्पते वर्ष्मन्पृथिव्या अधि,4.494 RigVeda_44_0063.wav,इषमस्मभ्यमभितः समस्वरन्वसुविदः,4.527 Atharvaveda_Part_020_10260.wav,षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक्,6.723 RigVeda_46_0229.wav,सं मा तपन्त्यभितः सपत्नीरिव पर्शवः,4.719 Atharvaveda_Kanda_6_0104.wav,श्रेष्ठमसि भेषजानां वसिष्ठं वीरुधानाम्,5.115 Rigvedha_004_0368.wav,अक्षन्नमीमदन्त ह्यव प्रिया अधूषत,4.996 Atharvaveda_Part_020_40393.wav,एवेत्काण्वस्य बोधतम्,3.36 Atharvaveda_Part_020_10076.wav,द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम्,5.321 Rigveda_40_0407.wav,प्र पवमान धन्वसि सोमेन्द्राय पातवे,5.278 Atharvaveda_Kanda_10_0359.wav,स मायं मणिरागमदूर्जया पयसा सह द्रविणेन श्रिया सह,6.006 Atharvaveda_Kanda_13_0334.wav,प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम्,5.004 Atharvaveda_Kanda_3_0124.wav,यथाभिचक्र देवास्तथाप कृणुता पुनः,4.8 Rigveda_36_0050.wav,एवा वामह्व ऊतये यथाहुवन्त मेधिराः,6.361 Rig_veda_45_0253.wav,यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति,6.874 Atharvaveda_Kanda_2_0185.wav,अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः,8.931 Rig_veda_45_0112.wav,अन्येन मत्प्रमुदः कल्प,2.126 RigVeda_Part_022_0244.wav,तं नाकमर्यो अगृभीतशोचिषं रुशत्पिप्पलं मरुतो वि धूनुथ,7.199 Atharvaveda_Kanda_8_0356.wav,घर्मः समिद्धो अग्निनायं होमः सहस्रहः,4.181 Rigveda_37_0023.wav,नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा,7.63 Atharvaveda_Part_020_20350.wav,गिरिर्न विश्वतस्पृथुः पतिर्दिवः,3.384 RigVeda_43_0101.wav,च्छते गा अस्य चक्षसा परि पात्युक्षा *,3.834 Rig_veda_45_0261.wav,ताभिर्वहैनं सुकृतामु लोकम्,3.139 Rigvedha_001_0370.wav,नराशंसं सुधृष्टममपश्यं सप्रथस्तमम्,5.303 RigVeda_49_0068.wav,ऋष्वा ते पादा प्र यज्जिगास्यवर्धन्वाजा उत ये चिदत्र,6.423 Atharvaveda_Kanda_6_0352.wav,यथा मांसं यथा सुरा यथाक्षा अधिदेवने यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः,9.875 Atharvaveda_Part_016_0211.wav,उर्वश्च मा चमसश्च मा हासिष्टां धर्ता च मा धरुणश्च मा हासिष्टाम्,8.115 Atharvaveda_Kanda_5_0044.wav,मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु,6.746 RigVeda_Part_028_0310.wav,अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः,6.478 Rigveda_39_0278.wav,उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम्,6.868 RigVeda_43_0248.wav,देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः,7.65 Atharvaveda_Kanda_10_0533.wav,यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु,10.798 Rigvedha_009_0131.wav,युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः,5.981 RigVeda_51_0111.wav,गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात्,7.26 Rigvedha_002_0286.wav,नि सर्वसेन इषुधीँरसक्त समर्यो गा अजति यस्य वष्टि,6.29 RigVeda_50_0045.wav,इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति,6.481 Atharvaveda_Kanda_9_0271.wav,स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतोऽन्नमश्नीयान् न मीमांसितस्य न मीमांसमानस्य,11.333 Rigveda_29_0111.wav,तव प्रणीतीन्द्र जोहुवानान्सं यन्नॄन्न रोदसी निनेथ,6.707 Atharvaveda_Kanda_6_0208.wav,सरस्वत्या उरुव्यचे विधेम हविषा वयम्,4.396 RigVeda_Part_022_0057.wav,नास्या वश्मि विमुचं नावृतं पुनर्विद्वान्पथः पुरएत ऋजु नेषति,8.18 Atharvaveda_Kanda_3_0195.wav,गृहान् उप प्र सीदाम्यमृतेन सहाग्निना,5.04 Atharvaveda_Kanda_3_0232.wav,तं त्वा भग सर्व इज्जोहवीमि स नो भग पुरएता भवेह समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु,18.436 Rigvedha_006_0127.wav,बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे,7.173 RigVeda_46_0093.wav,वि क्रोशनासो विष्वञ्च आयन्पचाति नेमो नहि पक्षदर्धः,7.247 Atharvaveda_Part_018_2_0233.wav,तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानीम्,6.406 RigVeda_Part_022_0115.wav,ते राया ते ह्यापृचे सचेमहि सचथ्यैः,8.268 RigVeda_47_0203.wav,पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः,4.891 RigVeda_Part_025_0289.wav,समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः,6.996 Rigveda_38_0307.wav,विदद्यत्पूर्व्यं नष्टमुदीमृतायुमीरयत्,5.565 RigVeda_Part_028_0316.wav,इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः,8.124 Rigveda_32_0133.wav,संवत्सरस्य तदहः परि ष्ठ यन्मण्डूकाः प्रावृषीणं बभूव ब्राह्मणासः सोमिनो वाचमक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम्,15.057 Atharvaveda_Part_020_40072.wav,क्षुमन्तो याभिर्मदेम,2.892 RigVeda_46_0355.wav,अस्मिन्न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये,7.562 RigVeda_Part_023_0177.wav,अस्मिन्यज्ञे अदाभ्या जरितारं शुभस्पती,5.462 Atharvaveda_Kanda_8_0312.wav,व्रीहिर्यवश्च भेषजौ दिवस्पुत्रावमर्त्यौ,4.164 Atharvaveda_Kanda_4_0131.wav,शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः,5.269 Rigveda_29_0209.wav,तरणिरित्सिषासति वाजं पुरंध्या युजा,4.563 Atharvaveda_Kanda_1_0042.wav,अपामुत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः,6.667 Rigveda_35_0392.wav,यं ते भागमधारयन्विश्वाः सेहानः,11.397 Rigveda_33_0494.wav,तये प्राध्वरे,2.513 RigVeda_Part_025_0350.wav,गन्ता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधायाः,7.67 RigVeda_Part_018_0307.wav,वयमिन्द्र त्वे सचा वयं त्वाभि नोनुमः,5.214 RigVeda_Part_027_0254.wav,तं वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे,7.427 Atharvaveda_Kanda_7_0321.wav,यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति,6.209 Rigveda_29_0425.wav,थ्येव पन्थामृतं होता न इषितो यजाति,4.918 Atharvaveda_Part_015_0011.wav,स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत्,4.417 RigVeda_Part_028_0233.wav,नवं नु स्तोममग्नये दिवः श्येनाय जीजनम्,5.252 Atharvaveda_Part_020_10040.wav,न्यस्मिन् दध्र आ मनः,2.811 Rigvedha_009_0149.wav,प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा,8.865 Rigvedha_004_0061.wav,सनायते गोतम इन्द्र नव्यमतक्षद्ब्रह्म हरियोजनाय,6.144 Atharvaveda_Kanda_7_0031.wav,यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदत्रः येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे कः,12.095 RigVeda_Part_015_0039.wav,ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम्,7.185 Rigvedha_008_0214.wav,अस्तु श्रौषट् पुरो अग्निं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे,9.504 Atharvaveda_Part_018_2_0334.wav,तां वै यमस्य राज्ये अक्षितामुप जीवति,4.727 RigVeda_47_0257.wav,विश्वानराय विश्वाभुवे,3.972 Atharvaveda_Kanda_5_0593.wav,उन्मोचनप्रमोचने उभे वाचा वदामि ते यद्दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या,9.052 Atharvaveda_Kanda_11_0040.wav,अंसद्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम्,6.702 Rigveda_34_0101.wav,स्मत्सूरिभिः पुरुप्रिये सुशर्मभिः,4.02 Rigvedha_002_0421.wav,यद्ध यान्ति मरुतः सं ह ब्रुवतेऽध्वन्ना,4.928 RigVeda_Part_020_0004.wav,वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः,8.027 Atharvaveda_Kanda_6_0447.wav,तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः,4.317 Rigvedha_002_0436.wav,पथा यमस्य गादुप,2.598 Rigveda_38_0500.wav,आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि,5.512 Atharvaveda_Kanda_1_0102.wav,श्रथया सूषणे त्वमव त्वं बिष्कले सृज,4.667 RigVeda_Part_020_0234.wav,अग्निर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतुम्,7.879 RigVeda_Part_028_0295.wav,त्वामिन्मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्वच्छ,6.368 Atharvaveda_Part_014_0254.wav,शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म,6.346 RigVeda_Part_028_0083.wav,वि यस्य ते पृथिव्यां पाजो अश्रेत्तृषु यदन्ना समवृक्त जम्भैः,7.656 RigVeda_Part_015_0342.wav,कुविन्मा गोपां करसे जनस्य कुविद्राजानं मघवन्नृजीषिन्,7.532 Rigveda_29_0303.wav,शं नो धाता शमु ध,2.443 Atharvaveda_Kanda_6_0727.wav,ततस्त्वं पुनरायसि पुत्राणां नो असः पिता,4.574 RigVeda_42_0189.wav,आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः,6.676 Atharvaveda_Part_019_1_0300.wav,वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियैः,5.545 Rigvedha_009_0257.wav,ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः,8.24 Atharvaveda_Kanda_5_0483.wav,अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा यमः पितॄणामधिपतिः स मावतु,17.702 RigVeda_48_0079.wav,तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत्,7.785 Atharvaveda_Kanda_12_0465.wav,मेनिः शरव्या भवाघादघविषा भव,4.321 Rigveda_33_0367.wav,इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ,7.102 RigVeda_46_0139.wav,अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान्,6.978 Rigvedha_010_0089.wav,वयमद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये,6.679 RigVeda_52_0188.wav,य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः,7.943 RigVeda_Part_015_0079.wav,परि यत्ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः,7.686 Rigveda_33_0561.wav,वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः,6.052 Rigvedha_005_0179.wav,आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः,5.871 Rigvedha_002_0236.wav,त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य,6.918 Rigvedha_006_0211.wav,ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये,8.51 Rigveda_29_0198.wav,ट्वा गोषु वृण्वते,2.196 Rigvedha_012_0121.wav,अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद्दासस्य स्वधावान्,6.6090625 Atharvaveda_Kanda_13_0118.wav,स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम्,6.003 Atharvaveda_Part_018_1_0209.wav,मघैर्मघोनो अति शूर दाशसि,3.708 RigVeda_48_0097.wav,मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतमि,5.679 Atharvaveda_Kanda_6_0349.wav,अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती,4.411 Rigvedha_001_0355.wav,कक्षीवन्तं य औशिजः,3.878 RigVeda_Part_021_0128.wav,इमे चिदस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते,6.96 Atharvaveda_Kanda_10_0119.wav,तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः,5.302 Atharvaveda_Kanda_6_0635.wav,उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं नः,5.472 Rigvedha_003_0043.wav,नात्रावखादो अस्ति वः,3.443 RigVeda_47_0069.wav,यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे,7.258 RigVeda_50_0338.wav,अशासं त्वा विदुषी सस्मिन्नहन्न म आशृणोः किमभुग्वदासि,6.492 RigVeda_Part_017_0367.wav,कियत्स्विदिन्द्रो अध्येति मातुः कियत्पितुर्जनितुर्यो जजान,6.317 RigVeda_49_0309.wav,सुमङ्गलीरियं वधूरिमां समेत पश्यत सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन,9.895 Atharvaveda_Part_019_2_0261.wav,यत्किं च पर्वतायासत्वं तस्मात्त्वं रात्रि पाहि नः,5.769 Atharvaveda_Kanda_8_0142.wav,उत्तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः,8.072 Atharvaveda_Kanda_3_0258.wav,समहमेषां राष्ट्रं स्यामि समोजो वीर्यं बलम्,7.106 Atharvaveda_Part_019_2_0057.wav,ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये,7.6 RigVeda_Part_023_0339.wav,प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत्,7.397 RigVeda_48_0165.wav,सावर्णेर्देवाः प्र तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम्,8.926 Atharvaveda_Kanda_10_0352.wav,स मायं मणिरागमद्रसेन सह वर्चसा यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम्,8.995 Atharvaveda_Kanda_1_0186.wav,वि मन्युमिन्द्र वृत्रहन्न् अमित्रस्याभिदासतः,4.516 RigVeda_53_0116.wav,द्वाविमौ वातौ वात आ सिन्धोरा परावतः,6.068 Atharvaveda_Kanda_10_0189.wav,अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा,6.602 RigVeda_46_0327.wav,ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे,7.241 Rig_veda_45_0410.wav,त्वां यज्ञेष्वृत्विजं चारुमग्ने नि षेदिरे,5.69 Rigveda_41_0208.wav,पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः,5.144 Rigveda_30_0164.wav,अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः,7.041 RigVeda_Part_027_0395.wav,गच्छामित्रान्प्र पद्यस्व मामीषां कं चनोच्छिषः,5.968 Atharvaveda_Kanda_13_0326.wav,अम्भो अमो महः सह इति त्वोपास्महे वयम्,4.566 RigVeda_Part_024_0267.wav,प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया,5.686 RigVeda_48_0299.wav,वसिष्ठासः पितृवद्वाचमक्रत देवाँ ईळाना ऋषिवत्स्वस्तये,6.422 Atharvaveda_Kanda_10_0273.wav,प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यं प्र मलं वहन्तु,6.369 RigVeda_49_0256.wav,सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन,5.209 Rigvedha_007_0361.wav,अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर,5.656 RigVeda_Part_024_0305.wav,प्र देवं देववीतये भरता वसुवित्तमम्,4.895 Rigvedha_003_0240.wav,उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम्,4.925 Atharvaveda_Part_020_40138.wav,न सेशे यस्य रोमशं निषेदुषो विजृम्भते सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्विश्वस्मादिन्द्र उत्तरः,13.609 Rigvedha_014_0206.wav,यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते,7.061 Rigveda_33_0254.wav,उशना यत्परावत उक्ष्णो रन्ध्रमयातन,4.096 RigVeda_51_0031.wav,तासां त्वमस्युत्तमारं कामाय शं हृदे,5.355 Rigvedha_011_0101.wav,नि केतवो जनानां न्यदृष्टा अलिप्सत,5.25 Rigvedha_013_0129.wav,नूनं देवेभ्यो वि हि धाति रत्नमथाभजद्वीतिहोत्रं स्वस्तौ,7.09 RigVeda_43_0213.wav,सं सिन्धुभिः कलशे वावशानः समुस्रियाभिः प्रतिरन्न आयुः,7.385 Atharvaveda_Part_020_40355.wav,कपृन् नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये,6.081 Rigveda_29_0163.wav,इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै,6.605 Atharvaveda_Kanda_12_0274.wav,शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप,13.602 Rigveda_32_0064.wav,प्रयतस्य वस्वः,2.132 RigVeda_49_0319.wav,तुभ्यमग्रे पर्यवहन्सूर्यां वहतुना सह,5.482 Atharvaveda_Part_020_10261.wav,त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम्,6.29 Atharvaveda_Kanda_2_0134.wav,अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु,4.826 Rigvedha_007_0092.wav,अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम्,6.879 Atharvaveda_Kanda_2_0051.wav,वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य,11.954 Atharvaveda_Part_020_10176.wav,अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन्,6.524 Atharvaveda_Kanda_3_0032.wav,यद्गायत्रीं बृहतीमर्कमस्मै सौत्रामण्या दधृषन्त देवाः,7.076 RigVeda_Part_028_0038.wav,मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै,7.949 Rigvedha_007_0359.wav,त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये,9.089 RigVeda_52_0092.wav,त्रा खेदामरुशहा वृषस्व,3.371 Rigveda_32_0204.wav,मा भूम निष्ट्या इवेन्द्र त्वदरणा इव,5.086 Atharvaveda_Kanda_9_0417.wav,द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम्,6.87 Atharvaveda_Kanda_11_0057.wav,येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम्,7.271 RigVeda_Part_019_0218.wav,अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम्,5.737 Atharvaveda_Kanda_8_0194.wav,स्राक्त्येन मणिना ऋषिणेव मनीषिणा,4.468 Atharvaveda_Part_020_10263.wav,य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम,6.129 RigVeda_Part_019_0049.wav,स धीभिरस्तु सनिता मेधसाता सो अर्वता,5.567 RigVeda_51_0151.wav,संक्रन्दनेनानिमिषेण जिष्णुना युत्का,4.28 RigVeda_Part_017_0239.wav,भद्रं ते अग्ने सहसिन्ननीकमुपाक आ रोचते सूर्यस्य,7.442 Rigveda_33_0416.wav,आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात्,4.932 Atharvaveda_Part_019_1_0157.wav,बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः,6.665 RigVeda_Part_027_0002.wav,वयमु त्वा पथस्पते रथं न वाजसातये,5.094 Rigveda_35_0292.wav,नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति,5.286 RigVeda_50_0229.wav,यदा घोरासो अमृतत्वमाशतादिज्जनस्य दैव्यस्य चर्किरन्,6.719 Atharvaveda_Kanda_4_0109.wav,अश्वानामर्वतां परिपाणाय तस्थिषे,5.237 Rigveda_37_0082.wav,नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे,6.956 Rigvedha_005_0337.wav,प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः,5.107 Rigveda_30_0015.wav,क्रावेव शुचये पदाय,3.047 Rigveda_37_0361.wav,सुमृळीकाँ अभिष्टये,3.423 RigVeda_42_0051.wav,मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे,7.095 Atharvaveda_Kanda_11_0435.wav,कुतस्त्वष्टा समभवत्कुतो धाताजायत,4.662 RigVeda_Part_018_0144.wav,स यामन्ना मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात्,7.513 Rigvedha_005_0329.wav,अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम्,4.587 Atharvaveda_Kanda_9_0100.wav,अक्षुमोपशं विततं सहस्राक्षं विषूवति,4.657 RigVeda_52_0003.wav,पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्ति देवाः,7.408 Atharvaveda_Part_020_10293.wav,इन्द्र स्वधावो मत्स्वेह,2.689 RigVeda_Part_024_0287.wav,त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम्,5.188 Atharvaveda_Kanda_2_0348.wav,य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम्,5.708 RigVeda_Part_017_0366.wav,एभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता सम्भरश्च वस्वः,7.33 Atharvaveda_Kanda_5_0289.wav,ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम्,5.943 Atharvaveda_Part_020_20160.wav,प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः,5.355 RigVeda_Part_019_0217.wav,सोमपा सोमपीतये,2.992 Rigveda_38_0394.wav,कविमिव प्रचेतसं यं देवासो अध द्विता,5.452 RigVeda_52_0040.wav,तस्यां सुपर्णा वृषणा नि षेदतुर्यत्र,4.252 Atharvaveda_Part_015_0080.wav,नास्य पशून् न समानान् हिनस्ति य एवं वेद,5.133 RigVeda_Part_020_0379.wav,अग्ने पावक रोचिषा मन्द्रया देव जिह्वया,6.341 RigVeda_52_0179.wav,आ दर्षते शवसा सप्त दानून्प्र साक्षते प्रतिमानानि भूरि,7.844 Rigveda_35_0164.wav,अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत,4.802 RigVeda_52_0100.wav,अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम्,7.337 Atharvaveda_Kanda_12_0433.wav,वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना,5.914 Atharvaveda_Part_020_40399.wav,अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः,5.884 Rig_veda_45_0333.wav,भ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम्,5.357 RigVeda_Part_022_0045.wav,यया मनुर्विशिशिप्रं जिगाय यया वणिग्वङ्कुरापा पुरीषम्,6.562 Rigveda_40_0602.wav,परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः,4.841 Rigveda_29_0283.wav,त्वष्टा सुपाणिर्दधातु वीरान्,3.895 Rigveda_40_0297.wav,अति त्री सोम रोचना रोहन्न भ्राजसे दिवम्,6.105 RigVeda_50_0206.wav,वातोपधूत इषितो वशाँ अनु तृषु यदन्ना वेविषद्वितिष्ठसे,7.201 RigVeda_Part_025_0234.wav,असद्यथा महति वृत्रतूर्य इन्द्रो विश्वायुरविता वृधश्च,6.544 Rigveda_40_0548.wav,यया ज्योतिर्विदासि नः,2.894 Atharvaveda_Kanda_11_0052.wav,पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम्,20.182 Rigvedha_008_0109.wav,अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम्,5.892 RigVeda_49_0058.wav,यद्देवा अदः सलिले सुसंरब्धा अतिष्ठत,5.182 Rigveda_41_0216.wav,अभि वेना अनूषतेयक्षन्ति प्रचेतसः मज्जन्त्यविचेतसः इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ऋतस्य योनिमासदम्,16.794 RigVeda_50_0055.wav,यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः,7.064 Atharvaveda_Part_020_20399.wav,दधाना इन्द्र इद्दुवः,3.134 RigVeda_48_0196.wav,अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर्जायते धर्मणस्परि,7.072 RigVeda_46_0112.wav,विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति,7.216 Rigvedha_012_0177.wav,यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम्,6.4490625 Atharvaveda_Kanda_9_0173.wav,आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम्,6.712 RigVeda_Part_020_0326.wav,तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम्,6.76 Rigveda_31_0331.wav,वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः,6.443 Rigvedha_013_0014.wav,घृणीव च्छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम्,7.2240625 RigVeda_52_0140.wav,इति वा इति मे मनो गामश्वं सनुयामिति,4.921 Rigveda_30_0210.wav,यं त्रायध्व इदमिदं देवासो यं च नयथ,5.199 Rig_veda_54_0307.wav,प्राग्नये वाचमीरय वृषभाय क्षितीनाम्,4.979 Rigveda_29_0004.wav,न्यु भ्रियन्ते यशसो गृभादा दूरउपब्दो वृषणो नृषाचः,6.436 Rigvedha_007_0310.wav,स्मा इयं दक्षिणा पिन्वते सदा,4.56 Rigveda_37_0102.wav,सुदेवा स्थ काण्वायना वयोवयो विचरन्तः,5.862 Atharvaveda_Kanda_1_0124.wav,सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि,6.163 Atharvaveda_Kanda_4_0475.wav,सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम्,4.574 RigVeda_Part_020_0233.wav,अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गृहेगृहे,7.771 RigVeda_Part_023_0276.wav,स्वाधीर्देवः सविता,3.356 Atharvaveda_Part_020_40411.wav,यदादित्येभिर्ऋभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः,7.204 Rigveda_29_0434.wav,ष्टी भगं नासत्या पुरंधिम्,1.394 Rigvedha_002_0191.wav,सखे वज्रिन्सखीनाम्,3.611 RigVeda_47_0187.wav,सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम्,8.288 Rigvedha_001_0239.wav,तस्मै पावक मृळय,3.101 Atharvaveda_Kanda_5_0308.wav,यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम्,10.828 Rigvedha_002_0048.wav,उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय,6.596 Atharvaveda_Kanda_6_0224.wav,रुद्रस्य मूत्रमस्यमृतस्य नाभिः,4.021 RigVeda_53_0270.wav,समिद्धश्चि,1.382 Rigvedha_005_0145.wav,शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा,5.978 Rigveda_35_0264.wav,स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः,5.698 RigVeda_Part_017_0019.wav,स्वश्वो अग्ने सुरथः सुराधा एदु वह सुहविषे जनाय,6.344 RigVeda_50_0104.wav,यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम्,6.904 Atharvaveda_Kanda_6_0157.wav,यस्ते मदोऽवकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि,5.569 Atharvaveda_Kanda_6_0708.wav,भगेन मा शांशपेन साकमिन्द्रेण मेदिना,5.045 Atharvaveda_Kanda_6_0583.wav,असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुनः,5.321 Atharvaveda_Part_018_1_0231.wav,त आ गतावसा शंतमेनाधा नः शं योररपो दधात,6.241 Rigvedha_011_0308.wav,यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान,6.5590625 Rigvedha_008_0143.wav,स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते,9.656 Atharvaveda_Kanda_9_0102.wav,यस्त्वा शाले प्रतिगृह्णाति येन चासि मिता त्वम्,5.291 Atharvaveda_Kanda_7_0422.wav,परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीरमुया शयानाम्,6.383 Rigvedha_013_0317.wav,वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे,6.926 RigVeda_47_0019.wav,एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम्,6.454 Atharvaveda_Part_020_30243.wav,त्वं वृषन् वृषेदसि,2.331 Rigveda_39_0148.wav,यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ य इन्द्र सस्त्यव्रतोऽनुष्वापमदेवयुः स्वैः ष एवैर्मुमुरत्,15.282 Rigvedha_003_0142.wav,आदारो वां मतीनां नासत्या मतवचसा,5.154 Rig_veda_54_0014.wav,तेन जेष्म धनंधनम्,3.26 Rigvedha_003_0158.wav,मनुष्वच्छम्भू आ गतम्,2.93 Atharvaveda_Part_015_0116.wav,अतो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति बृहस्पतिमेव ब्रह्म प्रविशत्विन्द्रं क्षत्रं तथा वा इति,7.24 RigVeda_43_0325.wav,अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः,6.955 Rigvedha_010_0293.wav,हुवे यद्वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम्,7.001 Atharvaveda_Kanda_13_0111.wav,उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते,4.943 RigVeda_Part_017_0217.wav,वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरम्,6.454 Rigveda_31_0161.wav,व्यञ्जते दिवो अन्तेष्वक्तून्विशो न युक्ता उषसो,7.351 Atharvaveda_Part_019_2_0205.wav,यदापो अघ्न्या इति वरुणेति यदूचिम,4.247 Rigvedha_009_0254.wav,अनु त्वा रथो अनु मर्यो अर्वन्ननु गावोऽनु भगः कनीनाम् अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते,13.853 Atharvaveda_Kanda_13_0096.wav,वर्षमाज्यं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत,5.129 RigVeda_Part_022_0086.wav,उपप्रक्षे वृषणो मोदमाना दिवस्पथा वध्वो यन्त्यच्छ,6.387 RigVeda_49_0245.wav,अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे,6.627 Rigvedha_001_0394.wav,अकारि रत्नधातमः,3.728 RigVeda_52_0368.wav,एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधि वोचता नः,7.536 Rigveda_30_0271.wav,द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे,9.213 Atharvaveda_Kanda_7_0345.wav,नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम्,6.931 Rigveda_39_0031.wav,अरं धामभ्य इन्दवः,2.864 RigVeda_49_0223.wav,यस्ते मन्योऽविधद्वज्र सायक सह ओजः,4.274 RigVeda_48_0210.wav,नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा,8.291 RigVeda_43_0304.wav,स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम्,7.484 Rigveda_36_0207.wav,वसु स्पार्हं तदा भर,3.624 RigVeda_49_0036.wav,आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे,7.964 RigVeda_Part_020_0384.wav,अग्ने बृहन्तमध्वरे,3.499 Rigveda_33_0457.wav,यद्वा शक्र परावति समुद्रे अधि मन्दसे,5.721 Rigvedha_010_0145.wav,ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा,6.965 Rigvedha_002_0343.wav,आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः,7.973 Rigveda_38_0270.wav,विश्वेत्ता विष्णुराभरदुरु,3.407 Rigvedha_010_0221.wav,अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते,4.803 Atharvaveda_Part_015_0065.wav,हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ,7.6 Rig_veda_45_0367.wav,त्परायणम्,1.283 Atharvaveda_Kanda_4_0147.wav,यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता,6.863 RigVeda_42_0184.wav,आ हिन्विरे मनसा देवयन्तः कक्षी,4.201 RigVeda_Part_026_0313.wav,तं विश्व उप गच्छथ,2.961 Atharvaveda_Kanda_12_0367.wav,पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति,5.102 Atharvaveda_Kanda_13_0095.wav,घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः,7.277 RigVeda_Part_018_0344.wav,माभ्यां गा अनु शिश्रथः,3.757 RigVeda_Part_028_0189.wav,उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः,7.033 Rigveda_40_0265.wav,स्वायुधं मदिन्तमम्,2.363 Atharvaveda_Kanda_6_0052.wav,यासां नाभिरारेहणं हृदि संवननं कृतम्,4.768 Rigveda_38_0221.wav,यस्याजुषन्नमस्विनः शमीमदुर्मखस्य वा,5.067 RigVeda_47_0362.wav,स्पार्हमुत जेतोत दाता,3.19 Atharvaveda_Kanda_8_0112.wav,परार्चिषा मूरदेवान् छृणीहि परासुतृपः शोशुचतः शृणीहि,6.717 Rigvedha_005_0031.wav,अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम्,5.407 Atharvaveda_Kanda_12_0397.wav,एताभिर्ऋग्भिर्भेदं तस्माद्वै स पराभवत्,4.944 RigVeda_Part_028_0224.wav,वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे,6.658 RigVeda_50_0211.wav,यद्देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः,7.294 Rigveda_40_0247.wav,एष धिया या,1.91 Atharvaveda_Kanda_6_0282.wav,सं ते हन्मि दता दतः समु ते हन्वा हनू,4.396 Rigvedha_009_0102.wav,प्र वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत,6.979 Rigvedha_012_0327.wav,तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम्,7.1370625 RigVeda_Part_022_0099.wav,देवं वो अद्य सवितारमेषे भगं च रत्नं विभजन्तमायोः,8.042 Atharvaveda_Part_020_20175.wav,मह्यमायुर्घृतं पयः,2.759 Rigveda_33_0057.wav,अप द्वारेव वर्षथः,2.782 RigVeda_Part_021_0191.wav,वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमं मनामहे,7.421 Rigvedha_010_0103.wav,क्व स्विदस्य रजसो महस्परं क्वावरं मरुतो यस्मिन्नायय,6.386 RigVeda_48_0056.wav,दिवीव पञ्च कृष्टयः,3.059 Rig_veda_45_0076.wav,पयस्वानग्न आ गहि तं मा सं सृज वर्चसा,4.852 Atharvaveda_Part_018_1_0235.wav,यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश,6.04 RigVeda_48_0235.wav,पनीयसी,1.763 Atharvaveda_Part_019_1_0200.wav,इन्द्रो मा मरुत्वान् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि,8.486 RigVeda_Part_022_0312.wav,यूयं राजानमिर्यं जनाय विभ्वतष्टं जनयथा यजत्राः,6.87 Atharvaveda_Part_019_2_0322.wav,स एव सं भुवनान्याभरत्स एव सं भुवनानि पर्यैत्,5.536 Rigveda_29_0121.wav,ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम्,7.29 Rigveda_38_0111.wav,मध्वा होतारो अञ्जते,3.593 Atharvaveda_Part_015_0009.wav,नीलमस्योदरं लोहितं पृष्ठम्,3.66 Rigveda_31_0064.wav,युवं च्यवानं जरसोऽमुमुक्तं नि पेदव,7.131 Atharvaveda_Kanda_8_0347.wav,नयतामून् मृत्युदूता यमदूता अपोम्भत,4.956 Rigveda_41_0218.wav,त्वं सोम विपश्चितं पुनानो वाचमिष्यसि,5.357 Rigveda_36_0149.wav,येषामिन्द्रो युवा सखा,3.592 Rig_veda_54_0230.wav,क्षामा ये विश्वधायसोऽश्नन्धेनुं न मातरम्,5.827 Rigveda_36_0113.wav,समिधान उ सन्त्य शुक्रशोच इहा वह,4.537 RigVeda_44_0162.wav,दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत्,5.401 RigVeda_43_0278.wav,ताँ उप याता पिबध्यै,3.539 Atharvaveda_Part_019_2_0083.wav,देवा यं चक्रुर्ब्राह्मणाः परिपाणमरातिहम्,4.866 Atharvaveda_Kanda_4_0435.wav,तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव,4.878 RigVeda_Part_024_0293.wav,गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे,5.766 Rigveda_35_0133.wav,यदद्य सूर उदिते यन्मध्यंदिन आतुचि,6.277 Atharvaveda_Kanda_3_0003.wav,यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम्,5.582 Atharvaveda_Kanda_7_0312.wav,पक्षी जायान्यः पतति स आ विशति पूरुषम्,4.35 Atharvaveda_Kanda_10_0141.wav,असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः,4.965 Rigveda_29_0242.wav,त्ते जन्मोतैकं वसिष्ठागस्त्यो,2.304 Rigvedha_001_0412.wav,ता गायत्रेषु गायत,4.055 Rigvedha_008_0231.wav,ओ षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः,10.044 Atharvaveda_Kanda_5_0605.wav,यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम्,5.409 Rigveda_32_0331.wav,इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन्,7.541 Rig_veda_54_0310.wav,स नः पर्षदति द्विषः,2.364 Rigvedha_007_0047.wav,ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन,7.185 Atharvaveda_Kanda_11_0165.wav,प्राणापानास्त्वा हास्यन्तीत्येनमाह,5.229 Atharvaveda_Kanda_5_0399.wav,वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः,4.922 Atharvaveda_Kanda_2_0210.wav,यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त शं नो देवी पृश्निपर्ण्यशं निर्ऋत्या अकः,11.269 RigVeda_Part_027_0298.wav,इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम्,7.279 RigVeda_Part_024_0244.wav,नि होता सत्सि बर्हिषि,2.872 Atharvaveda_Kanda_5_0031.wav,आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि,6.46 Atharvaveda_Part_019_1_0250.wav,अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः,7.087 Atharvaveda_Part_020_40436.wav,हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम्,6.115 RigVeda_Part_015_0153.wav,इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा,8.502 Atharvaveda_Kanda_6_0716.wav,असौ मे स्मरतादिति प्रियो मे स्मरतादिति,4.455 Rigvedha_013_0221.wav,आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः,6.0790625 RigVeda_Part_017_0130.wav,ससस्य चर्मन्नधि चारु पृश्नेरग्रे रुप आरुपितं जबारु,7.139 Rigveda_30_0186.wav,ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः,7.21 Rigvedha_011_0097.wav,अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती,4.63 Atharvaveda_Kanda_6_0599.wav,मा ज्येष्ठं वधीदयमग्न एषां मूलबर्हणात्परि पाह्येनम्,7.044 RigVeda_Part_015_0102.wav,यजाम इन्नमसा वृद्धमिन्द्रं बृहन्तमृष्वमजरं युवानम्,6.821 Rigveda_37_0005.wav,ज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः,4.664 Rigvedha_007_0060.wav,सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम्,7.12 Rigveda_35_0176.wav,न ता वाजेषु वायतः न देवानामपि ह्नुतः सुमतिं न जुगुक्षतः,7.634 Atharvaveda_Part_015_0040.wav,मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः,7.363 Atharvaveda_Part_018_2_0080.wav,ददाम्यस्मा अवसानमेतद्य एष आगन् मम चेदभूदिह,6.43 Atharvaveda_Part_020_40109.wav,नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः,6.571 Atharvaveda_Part_019_1_0326.wav,इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे,5.295 Atharvaveda_Part_020_30380.wav,त्वमिन्द्र प्रतूर्ति,1.626 Rigveda_32_0076.wav,दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम्,13.998 RigVeda_43_0371.wav,वयं ते अस्य वृत्रहन्वसो वस्वः पुरुस्पृहः,4.929 Rigvedha_012_0081.wav,आ विंशत्या त्रिंशता याह्यर्वाङा चत्वारिंशता हरिभिर्युजानः,7.424 Rigveda_34_0185.wav,तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे,7.505 Atharvaveda_Kanda_12_0229.wav,विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम्,6.388 Atharvaveda_Kanda_3_0331.wav,योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः,11.66 Atharvaveda_Part_014_0371.wav,अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च,6.026 Atharvaveda_Part_020_10003.wav,इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे,5.278 Rigvedha_013_0059.wav,ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो व्युष्टिषु,7.7290625 Atharvaveda_Kanda_2_0214.wav,अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति,5.321 Atharvaveda_Part_018_2_0389.wav,अक्षन्न् अमीमदन्त ह्यव प्रियामधूषत,4.641 RigVeda_Part_021_0256.wav,आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन्रथ्यस्य पुष्टौ,7.037 Rigveda_31_0117.wav,याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते,7.581 Atharvaveda_Kanda_8_0124.wav,प्रति त्ये ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु,6.246 Atharvaveda_Kanda_12_0162.wav,उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान् परेभिः,6.189 Atharvaveda_Part_020_10254.wav,यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः,6.374 RigVeda_50_0233.wav,येभिः परिज्मा परियन्नुरु ज्रयो वि रोरुवज्जठरे विश्वमुक्षते,6.83 Atharvaveda_Kanda_7_0023.wav,भद्रादधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु,4.926 Rigveda_35_0259.wav,प्रयो हितम्,2.232 Rigveda_40_0282.wav,प्युषी धारा सुतस्य वेधसः,3.736 Rigveda_33_0476.wav,आदित्ते हर्यता हरी ववक्षतुः,4.411 RigVeda_Part_023_0173.wav,आ वां नरा मनोयुजोऽश्वासः प्रुषितप्सवः,5.351 Atharvaveda_Kanda_12_0398.wav,उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः,5.214 Atharvaveda_Kanda_5_0141.wav,यदसावमुतो देवा अदेवः संश्चिकीर्षति,4.787 RigVeda_Part_024_0005.wav,त्वां वाजी यात्यवृको रजस्तूर्विश्वचर्षणिः,5.837 Atharvaveda_Kanda_6_0240.wav,श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे,4.801 Atharvaveda_Kanda_7_0265.wav,अजिराधिराजौ श्येनौ संपातिनाविव आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति,10.12 RigVeda_Part_024_0315.wav,वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान्,7.264 Rigveda_33_0186.wav,इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम्,5.887 Atharvaveda_Part_020_30253.wav,शीभं राजन् सुपथा याह्यर्वाङ्वर्धाम ते पपुसो वृष्ण्यानि,7.049 Rigveda_32_0191.wav,वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम्,6.752 RigVeda_49_0104.wav,अभि त्वा सिन्धो शिशुमिन्न मातरो वाश्रा अर्षन्ति पयसेव धेनवः,8.02 Atharvaveda_Part_020_30362.wav,वृषो अग्निः समिध्यतेऽश्वो न देववाहनः,4.969 RigVeda_Part_020_0049.wav,गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममुरुव्यञ्चमश्रेत्,7.895 RigVeda_Part_015_0336.wav,आ याहि पूर्वीरति चर्षणीराँ अर्य आशिष उप नो हरिभ्याम्,8.113 RigVeda_46_0094.wav,अयं मे देवः सविता तदाह द्र्वन्न इद्वनवत्सर्पिरन्नः,7.168 Atharvaveda_Kanda_4_0167.wav,सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः,4.971 RigVeda_Part_027_0399.wav,उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु,7.64 Rigvedha_004_0031.wav,प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः,6.657 RigVeda_43_0349.wav,अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः,6.919 Rigvedha_006_0325.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.838 RigVeda_Part_028_0163.wav,इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन,7.087 Rigvedha_011_0114.wav,इयत्तिका शकुन्तिका सका जघास ते विषम्,4.519 Atharvaveda_Part_019_1_0333.wav,उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय,5.196 Rigveda_31_0111.wav,जनयन्तो दैव्यानि व्रतान्यापृणन्तो अन्तरिक्षा,7.987 RigVeda_Part_018_0063.wav,गिरिर्न यः स्वतवाँ ऋष्व इन्द्रः सनादेव सहसे जात उग्रः,6.806 Rigvedha_006_0187.wav,त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम्,5.953 Atharvaveda_Part_020_20138.wav,इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा,5.186 Atharvaveda_Kanda_8_0444.wav,ओषधीरेवास्मै रथंतरं दुहे व्यचो बृहत्,5.709 Rigveda_40_0349.wav,पुनानो वह्ने अद्भुत,2.907 Rigvedha_014_0333.wav,देवाञ्जिगाति सुम्नयुः,2.953 Atharvaveda_Part_018_2_0096.wav,यथापरं न मासातै शते शरत्सु नो पुरा,4.468 RigVeda_Part_018_0107.wav,ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः,7.699 RigVeda_Part_025_0337.wav,द्युमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः,7.938 Rigvedha_002_0419.wav,मरुतो यद्ध वो बलं जनाँ अचुच्यवीतन,4.829 Rig_veda_45_0165.wav,आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः,7.202 Rigvedha_013_0296.wav,वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि,6.8560625 Atharvaveda_Kanda_7_0120.wav,याथाऽसो मम केवलो नान्यासां कीर्तयाश्चन,5.458 Atharvaveda_Part_020_40025.wav,सर्वं तदिन्द्र ते वशे,3.125 Atharvaveda_Kanda_10_0008.wav,यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु,6.574 RigVeda_Part_022_0173.wav,उत पव्या रथानामद्रिं भिन्दन्त्योजसा,5.495 Rigvedha_003_0320.wav,त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी,6.217 RigVeda_52_0371.wav,अग्ने मन्युं प्रतिनुदन्परेषामदब्धो गोपाः परि पाहि नस्त्वम्,7.848 RigVeda_53_0306.wav,त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः,6.134 RigVeda_50_0304.wav,वृषा वो अंशुर्न किला रिषाथनेळावन्तः सदमित्स्थनाशिताः,7.305 RigVeda_44_0238.wav,सोमो यः सुक्षितीनाम्,2.884 Rigvedha_009_0197.wav,यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति,7.441 Atharvaveda_Part_020_30233.wav,चित्राभिरूतिभिः,1.837 Atharvaveda_Part_020_20494.wav,सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्,4.786 Rigveda_40_0017.wav,त्तिरो रजांस्यस्पृतः,2.445 RigVeda_49_0213.wav,यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा,6.937 Rigvedha_003_0072.wav,वोचेम शंतमं हृदे,2.892 Rigveda_36_0083.wav,तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः,6.319 Rigveda_31_0366.wav,धिया धेना अवस्यवः,3.033 Rigveda_32_0075.wav,उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम्,7.293 RigVeda_Part_017_0154.wav,पर्यग्निः पशुपा न होता त्रिविष्ट्येति प्रदिव उराणः,6.394 Atharvaveda_Kanda_3_0239.wav,इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु,4.715 RigVeda_Part_020_0339.wav,देवं वो देवयज्ययाग्निमीळीत मर्त्यः,5.618 Rigvedha_005_0362.wav,सनीळेभिः श्रवस्यानि तूर्वन्मरुत्वान्नो भवत्विन्द्र ऊती,7.62 Atharvaveda_Kanda_8_0337.wav,अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः,5.17 Atharvaveda_Part_020_40229.wav,एतं पृच्छ कुहं पृच्छ,3.247 Rig_veda_45_0255.wav,छतु वातमा,1.593 Atharvaveda_Kanda_1_0225.wav,शर्म यच्छथ सप्रथाः,3.3 Atharvaveda_Kanda_8_0469.wav,तां देवः सविताधोक्तामूर्जामेवाधोक्,5.521 Rigveda_40_0106.wav,श्रवो वसूनि सं जितम्,3.143 RigVeda_43_0358.wav,द्रप्साँ ईरयन्विदथेष्विन्दुर्वि वारमव्यं समयाति याति,7.488 RigVeda_52_0208.wav,जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान्वयुनानि सुक्रतो,8.513 RigVeda_Part_020_0125.wav,सुखै रथेभिरूतये,3.403 Atharvaveda_Kanda_7_0126.wav,अहं वदामि नेत्त्वं सभायामह त्वं वद ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन,9.873 Rig_veda_45_0178.wav,पुत्रासो अप्यवीवतन्नृतम्,1.996 Atharvaveda_Part_020_20264.wav,यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्,5.888 Rig_veda_45_0130.wav,नु क्रतुमग्निं होतारं विदथाय जीजनन्,5.172 Atharvaveda_Kanda_7_0369.wav,यदापो अघ्न्या इति वरुणेति यदूचिम ततो वरुण मुञ्च नः,6.151 RigVeda_Part_025_0254.wav,असो यथा नः शवसा चकानो युगेयुगे वयसा चेकितानः,6.579 RigVeda_Part_019_0162.wav,नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे,7.812 RigVeda_Part_019_0129.wav,यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे,7.02 RigVeda_Part_020_0041.wav,सहस्रशृङ्गो वृषभस्तदोजा विश्वाँ अग्ने सहसा प्रास्यन्यान्,8.357 Rigveda_37_0101.wav,शतं मे बल्बजस्तुका अरुषीणां चतुःशतम्,5.178 Atharvaveda_Kanda_9_0301.wav,उप हरति प्रति हरत्युच्छिष्टं निधनम्,4.004 Rigveda_40_0588.wav,गच्छन्वाजं सहस्रिणम्,3.478 RigVeda_Part_021_0236.wav,वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः,5.509 RigVeda_Part_022_0167.wav,अन्वेनाँ अह विद्युतो मरुतो जज्झतीरिव भानुरर्त त्मना दिवः,8.338 RigVeda_Part_020_0201.wav,अग्निर्होता दास्वतः क्षयस्य वृक्तबर्हिषः,5.491 Rigveda_41_0043.wav,पवमानं मधुश्चुतम् आ पवस्व मदिन्तम पवित्रं धारया कवे अर्कस्य योनिमासदम् स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः इन्दविन्द्राय पीतये अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज,25.844 Rigvedha_012_0289.wav,यो मे राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह,7.97 Rigveda_37_0022.wav,यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम्,5.555 Atharvaveda_Part_019_1_0202.wav,प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठया ध्रुवाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि,10.838 RigVeda_Part_016_0240.wav,बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य,4.904 Rigvedha_011_0213.wav,मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः,7.4270625 RigVeda_53_0140.wav,पुरस्तात्सविता ज्योतिरुदयाँ अजस्रम्,5.65 Atharvaveda_Kanda_8_0134.wav,ये ते शृङ्गे अजरे जातवेदस्तिग्महेती ब्रह्मसंशिते,6.87 Atharvaveda_Part_019_2_0068.wav,स जङ्गिडस्य महिमा परि णः पातु विश्वतः,4.429 Rigvedha_003_0068.wav,शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम्,4.919 RigVeda_Part_026_0216.wav,पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि,7.857 Atharvaveda_Part_015_0019.wav,स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्,4.426 Atharvaveda_Part_020_30093.wav,स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय,6.086 RigVeda_Part_019_0013.wav,तस्मै रयिमृभवः सर्ववीरमा तक्षत वृषणो मन्दसानाः,7.192 Rigvedha_002_0020.wav,कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम,8.032 RigVeda_51_0219.wav,दूतेव हि ष्ठो यशसा जनेषु माप स्थातं महिषेवावपानात्,7.272 Rigveda_33_0097.wav,महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव,6.719 Atharvaveda_Kanda_5_0075.wav,तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे,5.043 Atharvaveda_Kanda_6_0780.wav,एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च,7.575 Atharvaveda_Kanda_11_0244.wav,तेषां प्रज्ञानाय यज्ञमसृजत स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि,8.576 Atharvaveda_Part_014_0177.wav,ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः,5.134 Atharvaveda_Kanda_8_0275.wav,अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम्,5.503 Rigveda_29_0381.wav,क्षा वाजो न साधुरस्त,1.944 Atharvaveda_Part_014_0210.wav,उर्वारुकमिव बन्धनात्प्रेतो मुञ्चामि नामुतः,5.34 Rigveda_32_0212.wav,अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण,5.999 Rigveda_29_0309.wav,मित्रावरुणावश्विना शम्,2.402 Rigveda_38_0241.wav,तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः,6.23 RigVeda_Part_024_0290.wav,अग्ने वरेण्यं वसु,2.762 RigVeda_Part_019_0285.wav,तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः,7.769 Rigvedha_012_0125.wav,प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून्पुर आयसीर्नि तारीत्,7.951 Rigveda_33_0300.wav,वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः,5.052 Rigveda_41_0029.wav,विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् गोपामृतस्य विर्भरत्,8.296 Atharvaveda_Kanda_12_0224.wav,सप्त मेधान् पशवः पर्यगृह्णन् य एषां ज्योतिष्माँ उत यश्चकर्श त्रयस्त्रिंशद्देवतास्तान्त्सचन्ते स नः स्वर्गमभि नेष लोकम्,13.526 RigVeda_Part_026_0301.wav,अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः,17.443 Rigveda_38_0264.wav,शतब्रध्न इषुस्तव सहस्रपर्ण एक इत्,5.245 RigVeda_47_0393.wav,पुनर्नः पितरो मनो ददातु दैव्यो जनः,5.212 RigVeda_Part_016_0276.wav,शुचि घृतं न तप्तमघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः,8.167 Atharvaveda_Part_016_0230.wav,द्विषते तत्परा वह शपते तत्परा वह यं द्विष्मो यश्च नो द्वेष्टि तस्मा एनद्गमयामः उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना,17.641 Rigvedha_008_0311.wav,यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशम्,5.355 Rigveda_35_0210.wav,यदि मे रारणः सुत,2.323 Rigveda_33_0142.wav,त्वां सुतास इन्दवः,2.827 Atharvaveda_Part_020_20176.wav,आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः,4.983 RigVeda_52_0150.wav,नहि मे अक्षिपच्चनाच्छान्त्सुः पञ्च कृष्टयः,5.686 RigVeda_Part_020_0264.wav,हव्या देवेषु नो दधत्,3.185 Rigvedha_013_0345.wav,जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना,7.61 RigVeda_Part_028_0342.wav,त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम्,7.41 Rigvedha_010_0191.wav,शेषन्नु त इन्द्र सस्मिन्योनौ प्रशस्तये पवीरवस्य मह्ना,6.742 Rig_veda_54_0200.wav,इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः,5.517 Rigveda_29_0327.wav,पर्जन्यो भवतु प्रजाभ्यः शं नः,4.077 Atharvaveda_Kanda_1_0246.wav,अभि त्वा देवः सविताभि षोमो अवीवृधत्,4.645 Atharvaveda_Kanda_11_0587.wav,गृध्राः श्येनाः पतत्रिणः,3.157 Atharvaveda_Kanda_11_0428.wav,अजाता आसन्न् ऋतवोऽथो धाता बृहस्पतिः,4.93 Rigveda_29_0082.wav,न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः,6.981 Rigvedha_006_0341.wav,तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय,6.902 Rigvedha_005_0191.wav,देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य,7.041 Rigvedha_005_0141.wav,मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः,5.165 Atharvaveda_Kanda_2_0006.wav,यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा,7.653 RigVeda_49_0201.wav,या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा,6.611 RigVeda_Part_025_0054.wav,तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै,7.136 Rigveda_37_0147.wav,इन्द्रावरुणा सौमनसमदृप्,3.134 Rigvedha_007_0364.wav,प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे,5.422 RigVeda_Part_019_0069.wav,यदा सहस्रमभि षीमयोधीद्दुर्वर्तुः स्मा भवति भीम ऋञ्जन्,7.281 RigVeda_44_0309.wav,कार्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दो परि स्रव,8.28 Atharvaveda_Part_019_2_0418.wav,एतास्ते अग्ने समिधस्त्वमिद्धः समिद्भव,5.178 RigVeda_Part_021_0142.wav,न ते त इन्द्राभ्यस्मदृष्वायुक्तासो अब्रह्मता यदसन्,7.685 Atharvaveda_Part_018_2_0210.wav,आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय,9.955 RigVeda_42_0268.wav,अन्तर्वाणीषु प्र चरा सु जीवसेऽनिन्द्यो वृजने सोम जागृहि,7.185 Rigveda_40_0433.wav,तममृक्षन्त वाजिनमुपस्थे अदितेरधि,4.747 RigVeda_44_0095.wav,अभि वाणीरृषीणां सप्त नूषत,4.468 Atharvaveda_Kanda_1_0060.wav,त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ,5.125 Rigvedha_006_0078.wav,अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय,6.286 Atharvaveda_Part_018_2_0269.wav,तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती,5.697 RigVeda_Part_022_0141.wav,आ याह्यग्ने अत्रिवत्सुते रण,3.991 RigVeda_50_0215.wav,तस्य होता भवसि यासि दूत्यमुप ब्रूषे यजस्यध्वरीयसि,7.343 Rigveda_30_0153.wav,सनेम्यस्मद्युयोत दिद्युं मा वो दुर्मतिरिह प्रणङ्नः,6.317 Atharvaveda_Kanda_3_0354.wav,व्यार्त्या पवमानो वि शक्रः पापकृत्यया व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा वि ग्राम्याः पशव आरण्यैर्व्यापस्तृष्णयासरन् व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा,22.29 Atharvaveda_Kanda_4_0432.wav,सहे पिशाचान्त्सहसैषां द्रविणं ददे सर्वान् दुरस्यतो हन्मि सं म आकूतिर्ऋध्यताम्,9.464 RigVeda_42_0081.wav,शं नो निवेशे द्विपदे चतुष्पदेऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः,8.064 RigVeda_Part_023_0162.wav,वस्वीरू षु वां भुजः पृञ्चन्ति सु वां पृचः,5.191 Rigvedha_014_0186.wav,अयामि ते नमउक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः,6.494 Atharvaveda_Kanda_2_0031.wav,मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम्,4.589 Rigveda_40_0292.wav,अत्यूर्मिर्मत्सरो मदः सोमः,3.609 RigVeda_Part_018_0339.wav,भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर,5.685 Rigveda_38_0345.wav,आ नो भर दक्षिणेनाभि सव्येन प्र मृश,5.367 Rigvedha_001_0452.wav,पृथिव्याः सप्त धामभिः,3.289 RigVeda_Part_024_0162.wav,वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः,6.715 Atharvaveda_Kanda_5_0410.wav,तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः,4.67 RigVeda_46_0333.wav,विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्यः,7.795 RigVeda_49_0034.wav,यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम्,13.332 Atharvaveda_Kanda_4_0236.wav,दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि,11.878 Atharvaveda_Part_014_0406.wav,वासो यत्पत्नीभिरुतं तन् न स्योनमुप स्पृशात्,4.821 RigVeda_Part_026_0126.wav,एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्,8.201 RigVeda_Part_023_0200.wav,आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि,6.717 Rigvedha_007_0280.wav,पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यकृत प्र केतुम्,6.29 RigVeda_43_0145.wav,प्र सुमेधा गातुविद्विश्वदेवः सोमः पुनानः सद एति नित्यम्,7.973 Atharvaveda_Kanda_4_0489.wav,सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम्,5.392 RigVeda_53_0243.wav,ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्नानशुर्मघम्,8.356 Rigveda_35_0302.wav,दिवो अमुष्य शासतो दिवं यय दिवावसो,5.201 RigVeda_Part_015_0295.wav,इमा जुषस्व नो गिरः,2.896 RigVeda_50_0325.wav,त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मेऽव्यत्यै पृणासि,5.626 Rigveda_35_0052.wav,पूर्वीरिष इषयन्तावति क्षपः,4.149 RigVeda_Part_024_0022.wav,अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः,7.04 RigVeda_Part_025_0027.wav,ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि,5.905 Atharvaveda_Kanda_6_0107.wav,उत स्थ केशदृंहणीरथो ह केशवर्धनीः,4.991 Rigvedha_014_0229.wav,ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः,7.074 Atharvaveda_Kanda_12_0446.wav,अग्निः क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति,6.804 Rigvedha_012_0254.wav,ऋतेनादित्या महि वो महित्वं तदर्यमन्वरुण मित्र चारु,5.991 RigVeda_Part_024_0186.wav,वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम,8.94 Atharvaveda_Part_020_20318.wav,आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम्,5.876 Rigvedha_003_0363.wav,यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः,7.074 Atharvaveda_Part_014_0291.wav,प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः,7.008 Rigvedha_005_0188.wav,भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम,6.751 RigVeda_48_0069.wav,जीवातवे न मृत्,1.87 Rigvedha_011_0122.wav,इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना,4.4350625 RigVeda_Part_026_0031.wav,जेषि जिष्णो हितं धनम्,3.818 Atharvaveda_Part_015_0076.wav,पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः नास्य पशून् न समानान् हिनस्ति य एवं वेद,15.357 Atharvaveda_Kanda_4_0275.wav,यो अन्तरिक्षेण पतति दिवं यश्च अतिसर्पति,4.498 Atharvaveda_Part_015_0093.wav,ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद स बृहतीं दिशमनु व्यचलत्,11.3 Rigveda_38_0009.wav,आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि,4.262 Atharvaveda_Part_020_40343.wav,सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम्,6.21 Rigveda_30_0056.wav,नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम्,6.361 Rigveda_29_0132.wav,त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु,6.526 Rigveda_31_0121.wav,मा नो बर्हिः पुरुषता निदे कर्यूयं पात स्वस्तिभिः सदा,7.643 Rigveda_38_0129.wav,उदीराथामृतायते युञ्जाथामश्विना रथम्,6.037 RigVeda_53_0269.wav,एवा त्वार्चन्नवसे वन्दमानः सोमस्येवांशुं प्रति जागराहम्,9.01 Rigveda_34_0264.wav,नृभिर्वृत्रं हन्याम शूशुयाम चावेरिन्द्र प्र णो धियः,7.409 Atharvaveda_Kanda_9_0432.wav,कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति,6.102 RigVeda_Part_015_0266.wav,सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन्,6.877 Atharvaveda_Kanda_13_0229.wav,यस्मिन्त्सूर्या आर्पिताः सप्त साकम् तस्य देवस्य,6.051 Atharvaveda_Kanda_7_0035.wav,येना संगछा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु,6.506 Rigvedha_006_0076.wav,मा नो वधीरिन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः,7.367 Atharvaveda_Part_017_0093.wav,विषासहिं सहमानं सासहानं सहीयांसम्,5.123 RigVeda_Part_017_0064.wav,कथा महे पुष्टिम्भराय पूष्णे कद्रुद्राय सुमखाय हविर्दे,7.401 Atharvaveda_Kanda_10_0290.wav,विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः स मा जीवीत्तं प्राणो जहातु विष्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः,23.182 Rigvedha_002_0344.wav,वि जनाञ्छ्यावाः शितिपादो अख्यन्रथं हिरण्यप्रउगं वहन्तः,7.43 Atharvaveda_Kanda_12_0135.wav,अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे,4.725 Atharvaveda_Part_020_10353.wav,अर्वाञ्चं नुनुदे वलम्,2.75 Atharvaveda_Kanda_3_0014.wav,अग्निर्नो दूतः प्र,2.119 Rigvedha_001_0023.wav,सुतसोमा अहर्विदः,3.707 RigVeda_Part_019_0128.wav,अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम्,7.666 RigVeda_Part_021_0031.wav,आद्रोदसी वितरं वि ष्कभायत्संविव्यानश्चिद्भियसे मृगं कः,7.821 Atharvaveda_Kanda_7_0151.wav,विष्णोः पत्नि तुभ्यं राता हवींषि पतिं देवि राधसे चोदयस्व,6.578 Rigvedha_006_0236.wav,याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतम्,7.291 RigVeda_Part_021_0219.wav,उभा देवावभिष्टये दिवश्च ग्मश्च राजथः,4.914 Rigveda_32_0259.wav,रेवाँ इद्रेवत स्तोता स्यात्त्वावतो मघोनः प्रेदु हरिवः श्रुतस्य,9.43 Rigveda_39_0212.wav,तस्मान्नो अद्य समृतेरुरुष्यतं बाहुभ्यां न उरुष्यतम्,6.959 Rigveda_34_0020.wav,सोमपा उत्तरो भवन्,3.386 Rigveda_41_0104.wav,वरिवोवित्परि स्रव,2.509 RigVeda_Part_018_0260.wav,न तत्ते सुम्नमष्टवे,3.294 RigVeda_51_0105.wav,प्रा अधृष्टाः,2.155 RigVeda_Part_019_0197.wav,युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक्,5.304 Rigveda_30_0182.wav,अपो येन सुक्षितये तरेमाध स्वमोको अभि वः स्याम,5.95 Rigveda_31_0195.wav,इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्य मज्मना,8.184 RigVeda_Part_015_0091.wav,प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व,7.111 RigVeda_Part_028_0091.wav,या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर्नृवतीरुरुष्याः,7.933 Rigveda_34_0117.wav,यो नः कश्चिद्रिरिक्षति रक्षस्त्वेन मर्त्यः,4.751 RigVeda_Part_028_0097.wav,प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम्,6.934 Atharvaveda_Kanda_4_0257.wav,उतो कृत्याकृतः प्रजां नदमिवा छिन्धि वार्षिकम्,4.91 Rigveda_34_0135.wav,देवत्रा हव्यमोहिरे,3.328 Rigvedha_004_0005.wav,इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त,7.169 Atharvaveda_Part_020_30303.wav,अमीवा यस्ते गर्भं दुर्णामा योनिमाशये,5.561 RigVeda_51_0301.wav,ऊर्जं पृथिव्या भक्त्वा,2.556 Rigveda_37_0063.wav,सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः,6.421 Rigvedha_012_0126.wav,नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी,6.722 Rigveda_40_0190.wav,इन्द्रं सोमस्य पीतये,3.158 RigVeda_47_0005.wav,युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरंधये,6.906 Rig_veda_54_0154.wav,स्पृधो जयन्तं मघवानमीमहे,3.772 Rig_veda_54_0301.wav,वात आ वातु भेषजं शम्भु मयोभु नो हृदे,5.28 RigVeda_Part_018_0118.wav,अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः,7.413 Rigvedha_004_0051.wav,सनाद्दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः,7.261 RigVeda_Part_024_0202.wav,देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे,7.313 RigVeda_Part_015_0361.wav,मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव ताँ इहि,7.289 Rigveda_40_0623.wav,प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः,5.513 Rigvedha_006_0294.wav,उदीर्ध्वं जीवो असुर्न आगादप प्रागात्तम आ ज्योतिरेति,7.498 Rigveda_30_0231.wav,उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्,6.321 RigVeda_Part_019_0142.wav,मक्षू हि ष्मा गच्छथ ईवतो द्यूनिन्द्रो न शक्तिं परितक्म्यायाम्,7.824 RigVeda_44_0058.wav,यः पञ्च चर्षणीरभि रयिं येन वनामहै,4.886 Rigveda_29_0117.wav,यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्व,5.283 Atharvaveda_Kanda_8_0340.wav,तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमश्चनैषाम् बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य,13.333 Rigvedha_010_0150.wav,सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं वृजनं जीरदानुम्,7.091 Atharvaveda_Kanda_4_0214.wav,वदन्तु पृश्निबाहवो मण्डूका इरिणानु,4.177 RigVeda_Part_023_0282.wav,उतानागा ईषते वृष्ण्यावतो यत्पर्जन्य स्तनयन्हन्ति दुष्कृतः,7.616 Atharvaveda_Kanda_10_0329.wav,यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे,6.298 RigVeda_Part_015_0026.wav,दिदृक्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम्,6.944 Atharvaveda_Kanda_4_0228.wav,आस्तां जाल्म उदरं श्रंशयित्वा कोश इवाबन्धः परिकृत्यमानः यः समाभ्यो वरुणो यो व्याभ्यो यः संदेश्यो वरुणो यो विदेश्यो यो दैवो वरुणो यश्च मानुषः तैस्त्वा सर्वैरभि ष्यामि पाशैरसावामुष्यायणामुष्याः पुत्र,30.726 RigVeda_49_0222.wav,नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति,6.358 RigVeda_Part_022_0222.wav,प्र शर्धाय मारुताय स्वभानव इमां वाचमनजा पर्वतच्युते,8.016 Rigvedha_004_0024.wav,अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः,7.448 Rigvedha_006_0223.wav,याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये,8.245 RigVeda_Part_021_0296.wav,स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति,6.828 Rigveda_36_0238.wav,रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते,7.606 Rigvedha_006_0174.wav,युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये,7.305 Atharvaveda_Part_019_1_0352.wav,पिण्ड्ढि मे सर्वान् दुर्हार्दो पिण्ड्ढि मे द्विषतो मणे,5.298 Atharvaveda_Kanda_9_0024.wav,एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः,10.168 RigVeda_46_0077.wav,अत्रेदु मे मंससे सत्यमुक्तं द्विपाच्च यच्चतुष्पात्संसृजानि,6.848 Rigvedha_010_0105.wav,सातिर्न वोऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती,7.046 Rigveda_35_0082.wav,वहेथे शुभ्रयावाना,3.365 Rigveda_41_0172.wav,चमूष्वा नि षीदसि सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् मधुमाँ अस्तु वायवे एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः,17.787 Atharvaveda_Kanda_9_0014.wav,ऊर्जं दुहाते अनपस्फुरन्तौ,3.794 Rigveda_31_0218.wav,युवां हवन्त उभयास आजिष्विन्द्रं च वस्वो वरुणं च सातये,7.81 Atharvaveda_Kanda_10_0506.wav,उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे साम्ना ये साम संविदुरजस्तद्ददृशे क्व निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा इन्द्रो न तस्थौ समरे धनानाम्,19.647 RigVeda_46_0356.wav,यत्र गोषाता धृषितेषु खादिषु विष्वक्पतन्ति दिद्यवो नृषाह्ये,8.101 Rigvedha_007_0307.wav,पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः,7.519 Atharvaveda_Kanda_7_0054.wav,धाता दधातु नो रयिमीशानो जगतस्पतिः,4.637 Atharvaveda_Part_020_40188.wav,सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता,6.03 Atharvaveda_Part_019_1_0214.wav,ये माघायव एतस्या दिशोऽभिदासान्,5.071 RigVeda_Part_026_0274.wav,यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु,8.781 Rigveda_30_0295.wav,यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद्धारयच्च,7.974 RigVeda_Part_020_0147.wav,अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर,8.131 Atharvaveda_Kanda_8_0234.wav,अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम्,4.781 RigVeda_Part_022_0044.wav,एता धियं कृणवामा सखायोऽप या माताँ ऋणुत व्रजं गोः,7.825 Atharvaveda_Kanda_11_0422.wav,क आसं जन्याः के वराः क उ ज्येष्ठवरोऽभवत्,5.247 Rigvedha_006_0153.wav,अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य,5.653 RigVeda_Part_028_0255.wav,त्वं नः पाह्यंहसो दोषावस्तरघायतः,5.23 RigVeda_43_0098.wav,अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईं पिता दुह ईं पितुर्जाम्,8.609 Rigvedha_002_0188.wav,तं त्वा वयं विश्ववारा शास्महे पुरुहूत,5.063 RigVeda_Part_015_0034.wav,उद्वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रं शृणीहि,6.518 Atharvaveda_Kanda_9_0347.wav,याः सीमानं विरुजन्ति मूर्धानं प्रत्यर्षनीः,6.24 Atharvaveda_Part_020_20447.wav,इन्द्रमिद्गथिनो बृहदिन्द्रमर्केभिरर्किणः,4.957 Rigvedha_014_0163.wav,साकमेकेन कर्मणा,3.031 Rigveda_33_0221.wav,उत्सं कवन्धमुद्रिणम्,3.109 Atharvaveda_Kanda_11_0134.wav,द्यावापृथिवीभ्यां श्रोत्राभ्याम्,4.849 RigVeda_50_0014.wav,सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः,7.557 Rigveda_41_0231.wav,आ पवस्व सुवीर्यं मन्दमानः स्वायुध,5.296 Atharvaveda_Part_020_10221.wav,पुरुष्टुतस्य धामभिः शतेन महयामसि,4.124 RigVeda_Part_024_0343.wav,वर्धान्यं विश्वे मरुतः सजोषाः पचच्छतं महिषाँ इन्द्र तुभ्यम्,8.169 Rigveda_40_0280.wav,शूरो न गोषु तिष्ठति,2.68 Rigvedha_014_0150.wav,अग्ने विश्वानि वार्या वाजेषु सनिषामहे,5.102 Atharvaveda_Kanda_8_0351.wav,वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः,4.937 Atharvaveda_Kanda_7_0074.wav,भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवगोपा अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति,12.26 Rigvedha_003_0076.wav,यथा विश्वे सजोषसः,3.14 Rigvedha_014_0349.wav,दक्षस्य पितरं तना,2.569 RigVeda_51_0338.wav,आ यन्नक्षत्रं ददृशे दिवो न पुनर्यतो नकिरद्धा नु वेद,6.774 Rigveda_39_0236.wav,प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट,6.383 RigVeda_Part_020_0044.wav,तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात्,7.348 RigVeda_Part_028_0190.wav,वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः,6.818 RigVeda_Part_023_0322.wav,सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः,7.182 Rigvedha_005_0086.wav,प्रत्वक्षसः प्रतवसो विरप्शिनोऽनानता अविथुरा ऋजीषिणः,6.796 Rigveda_37_0401.wav,विष्वग्वि वृहता रपः,3.277 Rigvedha_009_0369.wav,इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्,7.208 RigVeda_Part_026_0056.wav,इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः,6.017 RigVeda_42_0068.wav,उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि,7.961 Rig_veda_45_0094.wav,को अस्य वेद,1.82 RigVeda_Part_023_0069.wav,अधा हि काव्या युवं दक्षस्य पूर्भिरद्भुता,5.276 Atharvaveda_Part_020_40015.wav,यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः,4.703 RigVeda_Part_021_0024.wav,वृणीध्वं हव्यवाहनम्,3.119 RigVeda_Part_027_0100.wav,इन्द्राग्नी तपन्ति माघा अर्यो अरातयः,5.586 Rigvedha_003_0030.wav,प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम्,4.782 Atharvaveda_Part_020_30272.wav,इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु,5.613 RigVeda_Part_015_0186.wav,इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन्,7.292 Atharvaveda_Kanda_9_0083.wav,ज्यायान् निमिषतोऽसि तिष्ठतो ज्यायान्त्समुद्रादसि काम मन्यो ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि,13.787 Rigveda_35_0033.wav,परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः,6.186 Atharvaveda_Kanda_1_0096.wav,सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः,4.886 Atharvaveda_Kanda_13_0313.wav,स वा अग्नेरजायत तस्मादग्निरजायत,4.894 Rigvedha_009_0091.wav,उतो नो अस्य पूर्व्यः पतिर्दन्वीतं पातं पयस उस्रियायाः,6.946 RigVeda_50_0127.wav,अतिष्ठन्तमपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान,7.142 Rigveda_34_0308.wav,गोमद्दस्रा हिरण्यवत्,3.34 RigVeda_Part_021_0113.wav,त्वमुत्साँ ऋतुभिर्बद्बधानाँ अरंह ऊधः पर्वतस्य वज्रिन्,7.649 Rigvedha_004_0161.wav,वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः,7.525 Rigveda_40_0528.wav,सोमा अर्षन्ति विष्णवे,2.229 RigVeda_Part_024_0296.wav,अग्ने यद्दीदयद्दिवि,2.895 Atharvaveda_Kanda_4_0032.wav,आत्सर्वान् विंशतिं नखान्,3.537 RigVeda_Part_024_0198.wav,उप वो गीर्भिरमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः,10.438 Rigvedha_010_0047.wav,भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्वृष्टिषु,6.898 RigVeda_46_0201.wav,त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति,7.596 Rigvedha_011_0196.wav,घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः,7.344 Rigveda_38_0306.wav,ववृज्युस्तृष्यतः कामम्,3.319 RigVeda_49_0105.wav,राजेव युध्वा नयसि त्वमित्सिचौ यदासामग्रं प्रवतामिनक्षसि,7.771 Atharvaveda_Part_016_0226.wav,अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि,7.919 RigVeda_Part_018_0168.wav,कस्याश्विनाविन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम्,7.653 RigVeda_Part_023_0310.wav,हृत्सु क्रतुं वरुणो अप्स्वग्निं दिवि सूर्यमदधात्सोममद्रौ,7.925 Rigveda_35_0361.wav,मित्रावरुणवन्ता उत धर्मवन्ता मरुत्,4.535 Atharvaveda_Part_020_30143.wav,दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम्,6.456 RigVeda_Part_024_0126.wav,पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम्,6.985 Rigveda_34_0259.wav,सखाय इन्द्रमूतये,3.426 Rig_veda_45_0224.wav,बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम्,7.569 Rigvedha_009_0273.wav,को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति,6.545 RigVeda_51_0156.wav,बृहस्पते परि दीया रथेन रक्षोहामित्राँ अपबाधमानः,7.156 Rigveda_34_0038.wav,त्वं वृषा जनानां मंहिष्ठ इन्द्र जज्ञिषे,5.043 Atharvaveda_Kanda_6_0251.wav,तर्द है पतङ्ग है जभ्य हा उपक्वस,3.751 Rigvedha_009_0200.wav,अभिप्रियं यत्पुरोळाशमर्वता त्वष्टेदेनं सौश्रवसाय जिन्वति,7.803 Atharvaveda_Part_020_40385.wav,विप्रा ऋतस्य वाहसा,2.904 Rigvedha_003_0008.wav,नहि वः शत्रुर्विविदे अधि द्यवि न भूम्यां रिशादसः,5.572 Atharvaveda_Part_020_20207.wav,वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः,4.311 Atharvaveda_Part_020_20189.wav,द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम्,5.323 Atharvaveda_Kanda_6_0523.wav,आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च,4.313 Atharvaveda_Part_020_20024.wav,अस्येदु भिया गिरयश्च दृल्हा द्यावा च भूमा जनुषस्तुजेते उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः,14.194 Rigveda_31_0059.wav,आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो,7.206 Rigvedha_013_0344.wav,वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण,6.991 RigVeda_Part_022_0215.wav,अस्मभ्यं तद्धत्तन यद्व ईमहे राधो विश्वायु सौभगम्,6.848 RigVeda_48_0361.wav,भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीदभिमातिर्जनानाम्,8.601 Rigveda_40_0155.wav,सुता अर्षन्ति धारया,2.893 Atharvaveda_Kanda_8_0205.wav,सर्वा दिशो वि राजति यो बिभर्तीमं मणिम्,4.163 Rigvedha_007_0299.wav,प्राता रत्नं प्रातरित्वा दधाति,3.565 RigVeda_48_0295.wav,स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञं प्र णयत साधुया,8.208 Atharvaveda_Kanda_7_0403.wav,यथा न इन्द्रः केवलीर्विशः संमनसस्करत्,4.858 Rigveda_33_0512.wav,उतो पतिर्य उच्यते कृष्टीनामेक इद्वशी,5.717 Atharvaveda_Kanda_10_0100.wav,केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम्,5.335 RigVeda_48_0008.wav,तत्त आ वर्तयामसीह क्षयाय जीवसे,4.986 Atharvaveda_Kanda_6_0305.wav,धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम्,4.826 Rigveda_36_0157.wav,न यं धूर्वन्ति धूर्तयः,3.794 Rigvedha_012_0074.wav,शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः,7.451 Atharvaveda_Part_020_20449.wav,इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा,5.076 Rigveda_37_0392.wav,देवाः कृणुथ जीवसे,3.169 RigVeda_Part_028_0174.wav,शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा,7.255 Rigvedha_011_0169.wav,त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदन्त्याहुतम्,7.4860625 Rigvedha_001_0103.wav,रोचन्ते रोचना दिवि,3.671 Atharvaveda_Kanda_6_0011.wav,पातं न इन्द्रापूषणादितिः पान्तु मरुतः,4.755 Rigveda_34_0023.wav,यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी,5.653 Atharvaveda_Part_020_20448.wav,इन्द्रं वाणीरनूषत,2.837 Rigvedha_009_0072.wav,अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत,7.379 Rigvedha_010_0129.wav,न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम्,5.222 Rigvedha_003_0369.wav,पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा,6.533 Atharvaveda_Kanda_2_0111.wav,स्रक्त्योऽसि प्रतिसरोऽसि प्रत्यभिचरणोऽसि,4.851 Atharvaveda_Part_014_0419.wav,बृहस्पतिनावसृष्टां विश्वे देवा अधारयन्,4.973 Rigvedha_003_0348.wav,स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळिन्द्र तव्यम्,6.677 RigVeda_Part_015_0254.wav,युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि णः स्यातम्,6.362 Atharvaveda_Kanda_6_0091.wav,पुनन्तु विश्वा भूतानि पवमानः पुनातु मा,4.834 Rigveda_34_0191.wav,विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन्,7.342 RigVeda_42_0259.wav,बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती,7.194 Atharvaveda_Kanda_6_0718.wav,यथा मम स्मरादसौ नामुष्याहं कदा चन,4.53 RigVeda_49_0294.wav,ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि,6.725 Rigvedha_004_0033.wav,ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात्,8.03 Rigvedha_002_0399.wav,कण्वा अभि प्र गायत,3.334 Rigvedha_002_0225.wav,यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित्समृता हंसि भूयसः,7.433 Rigveda_39_0274.wav,र्कृत्यानि कृण्वतः सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत् स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः,29.044 Rigveda_29_0211.wav,ष्टेव सुद्र्वम्,2.154 RigVeda_Part_022_0223.wav,घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णमर्चत,7.393 Rigveda_31_0252.wav,पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम्,6.916 Atharvaveda_Kanda_10_0284.wav,ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः स मा जीवीत्तं प्राणो जहातु,11.307 RigVeda_Part_028_0016.wav,आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक,7.144 Atharvaveda_Part_020_40190.wav,अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता,5.621 Rigveda_38_0123.wav,अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः,5.318 Rigveda_33_0225.wav,उत प्रचेतसो मदे,2.913 RigVeda_Part_018_0167.wav,को देवानामवो अद्या वृणीते क आदित्याँ अदितिं ज्योतिरीट्टे,8.928 Rigvedha_005_0231.wav,प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः,5.474 Atharvaveda_Kanda_10_0116.wav,तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः,6.416 Rigveda_33_0220.wav,ह्रे वज्रिणे मधु,1.982 Atharvaveda_Part_020_20344.wav,येना हंसि न्यत्त्रिणं तमीमहे,4.775 RigVeda_Part_017_0038.wav,अधा ह यद्वयमग्ने त्वाया पड्भिर्हस्तेभिश्चकृमा तनूभिः,7.111 Rigvedha_010_0061.wav,मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः,7.712 Atharvaveda_Part_020_40438.wav,आ नो यातं दिवो अच्छ पृथिव्या हिरण्ययेन सुवृता रथेन,6.817 Atharvaveda_Kanda_9_0183.wav,अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः,8.612 RigVeda_Part_019_0188.wav,रथेन पृथुपाजसा दाश्वांसमुप गच्छतम्,5.447 Atharvaveda_Kanda_5_0194.wav,देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि,5.8 RigVeda_51_0119.wav,द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम्,6.953 RigVeda_Part_024_0074.wav,वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति,7.068 RigVeda_Part_028_0242.wav,सुवीरस्त्वमस्मयुः,2.417 Rigvedha_012_0264.wav,नां भवति प्रणीतौ,3.1560625 Rigveda_30_0149.wav,सा विट् सुवीरा मरुद्भिरस्तु सनात्सहन्ती पुष्यन्ती नृम्णम्,6.879 Rigveda_40_0409.wav,त्वं सोम नृमादनः,2.537 RigVeda_46_0269.wav,तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि,6.616 RigVeda_Part_016_0270.wav,अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु,7.105 Rigveda_29_0123.wav,का ते अस्त्यरंकृतिः सूक्तैः कदा नूनं ते मघवन्दाशेम,7.44 Atharvaveda_Kanda_7_0170.wav,अजैषं त्वा संलिखितमजैषमुत संरुधम्,4.361 Atharvaveda_Part_020_30078.wav,कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्,5.1 Rigveda_33_0507.wav,वया इवानु रोहते जुषन्त यत्,3.785 Rigvedha_014_0133.wav,हव्यवाहममर्त्यं सहोवृधम्,3.419 RigVeda_Part_015_0280.wav,इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे,5.214 Rigveda_32_0183.wav,विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्सूर्यमुच्चरन्तम्,8.041 RigVeda_47_0245.wav,यन्मा सावो मनुष आह निर्णिज ऋधक्कृषे दासं कृत्व्यं हथैः,7.079 Rigvedha_001_0356.wav,यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः,6.497 Rigveda_35_0240.wav,उतायमिन्द्र यस्तव,2.646 Atharvaveda_Kanda_6_0149.wav,अमून् हेतिः पतत्रिणी न्येतु यदुलूको वदति मोघमेतत्,5.902 Atharvaveda_Part_014_0227.wav,नीललोहितं भवति कृत्यासक्तिर्व्यज्यते,4.328 Atharvaveda_Kanda_4_0205.wav,महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु,5.911 Rigveda_36_0314.wav,यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे यथा गोशर्ये असनोरृजिश्वनीन्द्र गोमद्धिरण्यवत् ॐ,26.4 Rig_veda_45_0096.wav,बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन्,6.383 Rigveda_31_0356.wav,तत्सु मृळ तदर्यमादितिः शिश्रथन्तु,3.522 Atharvaveda_Part_014_0361.wav,या दुर्हार्दो युवतयो याश्चेह जरतीरपि,4.762 Atharvaveda_Kanda_10_0413.wav,यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत्,4.187 RigVeda_Part_025_0256.wav,कीरिश्चिद्धि त्वा हवते स्वर्वानृधीमहि सधमादस्ते अद्य,6.821 Rigveda_32_0237.wav,अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः,8.066 Atharvaveda_Part_020_30427.wav,आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च,7.365 Rig_veda_54_0099.wav,ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्,6.732 Rigveda_40_0157.wav,सूरा अण्वं वि तन्वते,3.478 RigVeda_Part_015_0224.wav,इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे,5.115 Atharvaveda_Part_018_2_0011.wav,शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप,6.806 RigVeda_43_0086.wav,एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः,7.536 RigVeda_Part_024_0270.wav,दूतश्च हव्यवाहनः,2.788 Rigvedha_003_0287.wav,वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम्,5.873 Rigvedha_005_0143.wav,मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः,6.282 RigVeda_49_0097.wav,अचेति प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तत्,6.97 Atharvaveda_Part_019_1_0093.wav,शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम्,7.31 Rigveda_35_0167.wav,पुरोळाशं यो अस्मै सोमं ररत आशिरम्,5.381 Rig_veda_54_0298.wav,ईशे रिपुरघशंसः,2.911 RigVeda_Part_024_0231.wav,त्वामीळे अध द्विता भरतो वाजिभिः शुनम्,4.888 Rigveda_34_0149.wav,स धीभिरस्तु सनिता यस्य त्वमूर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते,10.432 Atharvaveda_Part_020_10062.wav,अहिं च वृत्रहावधीत्,3.048 Atharvaveda_Part_014_0176.wav,सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः,6.502 Rigveda_40_0102.wav,रणा यो अस्य धर्मभिः,2.728 Rigvedha_008_0063.wav,दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति,5.911 RigVeda_52_0075.wav,ऊर्जो नपात्सहसावन्निति त्वोपस्तुतस्य वन्दते वृषा वाक्,7.488 Rigveda_35_0393.wav,पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते,8.986 RigVeda_Part_020_0333.wav,मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि,4.72 Atharvaveda_Part_020_30235.wav,अव ब्रह्मद्विषो जहि,2.538 Atharvaveda_Kanda_6_0360.wav,यदेव किं च प्रतिजग्रहाहमग्निष्टद्धोता सुहुतं कृणोतु,5.239 Rigveda_35_0154.wav,पथ एकः पीपाय तस्करो यथाँ एष वेद निधीनाम् त्रीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति,14.991 Rigvedha_001_0304.wav,युवं दक्षं धृतव्रत मित्रावरुण दूळभम्,5.713 RigVeda_42_0211.wav,एष प्र कोशे मधुमाँ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः,7.097 Rig_veda_45_0117.wav,त्वं यम्यन्य उ,1.723 RigVeda_Part_027_0257.wav,सं या रश्मेव यमतुर्यमिष्ठा द्वा जनाँ असमा बाहुभिः स्वैः,7.617 Atharvaveda_Kanda_11_0321.wav,अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार,6.441 RigVeda_48_0051.wav,असमातिं नितोशनं त्वेषं निययिनं रथम्,5.088 Rigvedha_008_0055.wav,त्वामतक्षिषुः,1.798 Atharvaveda_Part_020_30343.wav,स्तोमेभिरायवः,2.421 Rigvedha_006_0015.wav,इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे,7.012 RigVeda_Part_016_0006.wav,उग्रस्तुराषाळभिभूत्योजा यथावशं तन्वं चक्र एषः त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु,14.283 RigVeda_Part_017_0319.wav,अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्नाधमानम्,7.128 Rig_veda_45_0139.wav,यस्ते अग्ने सुमतिं मर्तो अक्षत्सहसः सूनो अति स,5.626 Rigvedha_009_0269.wav,त्रेमा विश्वा भुवनाधि तस्थुः,3.049 Rigveda_39_0015.wav,जयेम पृत्सु वज्रिवः,3.116 Rigvedha_003_0279.wav,इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा,7.51 RigVeda_43_0097.wav,राजा सिन्धूनामवसिष्ट वास ऋतस्य नावमारुहद्रजिष्ठाम्,7.354 Atharvaveda_Kanda_8_0095.wav,प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम्,6.687 Atharvaveda_Kanda_10_0379.wav,कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम्,6.923 Atharvaveda_Part_020_40182.wav,धीराणां शश्वतामहं तदपागिति शुश्रुम,5.069 RigVeda_Part_020_0211.wav,तं नो अग्ने अभी नरो रयिं सहस्व आ भर,5.716 Atharvaveda_Part_020_20422.wav,त्वां स्तोमा अवीवृधन् त्वामुक्था शतक्रतो,5.091 Rigveda_29_0065.wav,एवा न इन्द्र वार्यस्य पूर्धि,3.391 Atharvaveda_Kanda_6_0048.wav,वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ,8.869 Rigveda_35_0277.wav,दाना मृगो न वारणः पुरुत्रा चरथं दधे,5.855 RigVeda_47_0375.wav,समविव्यचुरुत यान्यत्विषुरैषां तनूषु नि विविशुः पुनः,6.442 RigVeda_44_0359.wav,विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम्,7.617 RigVeda_Part_016_0205.wav,मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि,5.675 Rigvedha_006_0192.wav,आ मनीषामन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना,6.934 RigVeda_Part_026_0229.wav,स पिस्पृशति तन्वि श्रुतस्य स्तृभिर्न नाकं वचनस्य विपः,6.659 Atharvaveda_Kanda_3_0038.wav,ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत,3.865 Atharvaveda_Part_019_2_0199.wav,देवाञ्जन त्रैककुद परि मा पाहि विश्वतः,4.933 Rigvedha_014_0015.wav,आ योनिमग्निर्घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः,6.42 Atharvaveda_Part_014_0388.wav,युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम्,5.211 RigVeda_Part_028_0257.wav,एना वो अग्निं नमसोर्जो नपातमा हुवे,6.073 Atharvaveda_Kanda_11_0455.wav,स्वप्नो वै तन्द्रीर्निर्ऋतिः पाप्मानो नाम देवताः,5.826 Atharvaveda_Kanda_3_0072.wav,उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान्,5.092 Atharvaveda_Kanda_5_0004.wav,धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकेत,6.54 Rigvedha_001_0156.wav,एवा ह्यस्य सूनृता विरप्शी गोमती मही,6.165 Rigveda_32_0347.wav,तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम्,6.909 RigVeda_Part_019_0116.wav,आ नो बृहन्ता बृहतीभिरूती इन्द्र यातं वरुण वाजसातौ,7.226 RigVeda_Part_028_0225.wav,आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्कृतिं जुषाणः,7.127 Rigveda_37_0204.wav,शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः,7.871 Atharvaveda_Part_019_2_0107.wav,अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय,6.345 Rigveda_32_0302.wav,अष्टा परः सहस्रा,3.168 Atharvaveda_Kanda_11_0437.wav,त्वष्टा ह जज्ञे त्वष्टुर्धातुर्धाताजायत,5.048 Rigveda_31_0199.wav,न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन,6.56 Rigvedha_003_0327.wav,त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः,8.132 Rigvedha_012_0087.wav,मम ब्रह्मेन्द्र याह्यच्छा विश्वा हरी धुरि धिष्वा रथस्य,6.0490625 Rigvedha_001_0233.wav,हव्यवाड्जुह्वास्यः,3.564 Rigveda_34_0060.wav,इन्द्रं वर्धन्ति क्षितयः,3.635 Atharvaveda_Part_014_0415.wav,बृहस्पतिनावसृष्टां विश्वे देवा अधारयन्,5.048 RigVeda_Part_028_0157.wav,असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता,7.009 Rigvedha_006_0160.wav,यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु,7.812 Atharvaveda_Kanda_11_0192.wav,सत्येनोदरेण,2.323 Rigveda_39_0161.wav,नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा,6.059 Rigveda_34_0297.wav,ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम्,7.857 Atharvaveda_Kanda_13_0304.wav,तस्येमे सर्वे यातव उप प्रशिषमासते,4.891 Rigveda_29_0431.wav,अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य,7.648 RigVeda_Part_015_0252.wav,तदिन्न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत्,6.53 Rigveda_40_0503.wav,सोम वर्धन्ति ते महः,3.13 Rigveda_33_0235.wav,उत्स्तोमैः पृश्निमातरः,3.444 Rigvedha_009_0158.wav,अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम्,7.707 RigVeda_42_0265.wav,पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे,7.489 Rig_veda_54_0253.wav,श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः,7.72 RigVeda_44_0218.wav,येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे,6.459 RigVeda_48_0130.wav,सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ,5.709 Rigveda_36_0074.wav,सखा सख्या समिध्यसे,3.743 Atharvaveda_Kanda_2_0058.wav,क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व,7.173 Rigveda_31_0222.wav,दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणावशिक्षतम्,6.832 Rigvedha_012_0078.wav,हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन,6.2050625 Atharvaveda_Kanda_7_0018.wav,सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम्,6.792 RigVeda_Part_018_0151.wav,कृणोत्यस्मै वरिवो य इत्थेन्द्राय सोममुशते सुनोति,7.049 Atharvaveda_Kanda_6_0101.wav,तस्मै तेऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने,6.215 RigVeda_Part_025_0222.wav,स्वर्षाता यद्ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर,6.842 Atharvaveda_Part_017_0125.wav,त्वमिन्द्रस्त्वं महेन्द्रस्त्वं लोकस्त्वं प्रजापतिः,4.935 Atharvaveda_Part_014_0275.wav,भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः,7.662 RigVeda_46_0105.wav,त्रयस्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषम्,6.467 Rigvedha_009_0355.wav,सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम,6.506 RigVeda_Part_016_0245.wav,इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी,5.697 Atharvaveda_Kanda_9_0281.wav,कीर्तिं वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति,7.323 Atharvaveda_Part_019_2_0197.wav,सिन्धोर्गर्भोऽसि विद्युतां पुष्पम्,4.066 Rigveda_35_0254.wav,देवत्तं ब्रह्म गायत,3.227 Rigveda_29_0248.wav,स प्रकेत उभयस्य,2.152 Rigveda_41_0032.wav,अभिष्टिकृद्विचर्षणिः,2.665 Rigvedha_003_0157.wav,वावसाना विवस्वति सोमस्य पीत्या गिरा,4.692 RigVeda_42_0311.wav,अधि द्यामस्थाद्वृषभो विचक्षणोऽरूरुचद्वि दिवो रोचना कविः,6.915 RigVeda_Part_028_0350.wav,मा ते अस्यां सहसावन्परिष्टावघाय भूम हरिवः परादै,7.082 Rigvedha_008_0334.wav,चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे,7.325 Atharvaveda_Part_015_0172.wav,ब्रह्मणान्नादेनान्नमत्ति य एवं वेद,4.868 Atharvaveda_Kanda_5_0062.wav,सुपर्णसुवने गिरौ जातं हिमवतस्परि,4.07 Rigveda_31_0188.wav,दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः,7.635 RigVeda_Part_028_0165.wav,अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः,6.99 Rigveda_33_0303.wav,आ नो विश्वान्यश्विना ध,2.986 Atharvaveda_Kanda_6_0084.wav,ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम्,6.287 Atharvaveda_Kanda_8_0119.wav,संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः,7.13 Rigveda_37_0075.wav,प्र सू तिरा शचीभिर्ये त उक्थिनः क्रतुं पुनत आनुषक्,6.85 Rigveda_39_0174.wav,हन्ता दस्योर्मनोर्वृधः पतिर्दिवः अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे,11.048 Rigvedha_010_0210.wav,वह शुष्णाय वधं कुत्सं वातस्याश्वैः,5.201 RigVeda_Part_015_0072.wav,मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः,7.444 RigVeda_Part_016_0033.wav,बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः,10.741 RigVeda_Part_027_0344.wav,इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत,8.143 RigVeda_Part_025_0294.wav,अतो नो यज्ञमवसे नियुत्वान्सजोषाः पाहि गिर्वणो मरुद्भिः,6.916 Atharvaveda_Kanda_7_0483.wav,मा त्वा के चिद्वि यमन् विं न पाशिनोऽति धन्वेव तामिहि,6.208 RigVeda_52_0013.wav,रणं कृधि रणकृत्सत्यशुष्माभक्ते चिदा भजा राये अस्मान्,6.968 RigVeda_Part_017_0318.wav,स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नङ्गिरोभिर्गृणानः,7.82 RigVeda_Part_015_0004.wav,न ते दूरे परमा चिद्रजांस्या तु प्र याहि हरिवो हरिभ्याम्,7.259 Atharvaveda_Part_020_20221.wav,समीं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः,10.834 RigVeda_Part_017_0356.wav,सत्राभवो वसुपतिर्वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः,8.055 RigVeda_Part_024_0253.wav,तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम्,4.992 RigVeda_Part_020_0028.wav,अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात्,8.546 Rigveda_38_0189.wav,अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति,5.087 Rigvedha_001_0326.wav,सेमं न स्तोममा गह्युपेदं सवनं सुतम्,5.252 RigVeda_Part_023_0312.wav,तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर्व्युनत्ति भूम,5.953 RigVeda_Part_022_0342.wav,पर्वतश्चिन्महि वृद्धो बिभाय दिवश्चित्सानु रेजत स्वने वः,6.507 Rigvedha_005_0114.wav,तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम्,8.704 Rigveda_38_0076.wav,यं त्रायसे दाश्वांसम्,4.034 Rigvedha_002_0360.wav,जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते,6.49 Rigvedha_012_0220.wav,विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः,7.0070625 Rigveda_38_0406.wav,तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु,5.559 RigVeda_Part_022_0268.wav,मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन,6.833 RigVeda_48_0370.wav,त्ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन्,6.566 RigVeda_53_0172.wav,अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय,4.917 Atharvaveda_Kanda_5_0300.wav,ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते,4.787 Rigvedha_012_0156.wav,ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत्ते महित्वनम्,6.862 Rigveda_38_0352.wav,वशैश्च मक्षू जरन्ते,4.062 Rigveda_33_0332.wav,प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः,6.776 Rigvedha_011_0337.wav,शतं वा यस्य दश साकमाद्य एकस्य श्रुष्टौ यद्ध चोदमाविथ,6.292 Rigveda_32_0361.wav,सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति,5.76 Rigveda_29_0193.wav,श्रद्धा इत्ते मघवन्पार्ये दिवि वाजी वाजं सिषासति,5.639 Rigveda_30_0136.wav,स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप,5.844 RigVeda_Part_023_0147.wav,कं याथः कं ह गच्छथः कमच्छा युञ्जाथे रथम्,5.94 Rigvedha_003_0082.wav,नृभ्यो नारिभ्यो गवे,2.948 RigVeda_49_0268.wav,सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात्,6.549 Rigvedha_007_0275.wav,ईयुषीणामुपमा शश्वतीनामायतीनां प्रथमोषा व्यद्यौत्,7.816 RigVeda_43_0286.wav,पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम्,6.682 Atharvaveda_Part_020_20275.wav,बण्महामसि सूर्य बडादित्य महामसि,5.28 Rigveda_31_0230.wav,परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम्,6.164 Atharvaveda_Part_019_2_0317.wav,तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा,6.398 Rigveda_36_0153.wav,यस्ते शत्रुत्वमाचके उत त्वं मघवञ्छृणु यस्ते वष्टि ववक्षि तत् यद्वीळयासि वीळु तत्,12.46 Rigvedha_006_0147.wav,तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम्,7.816 Atharvaveda_Kanda_9_0180.wav,ये नो द्विषन्त्यनु तान् रभस्वानागसो यजमानस्य वीराः,6.741 Atharvaveda_Kanda_10_0562.wav,तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे,5.59 RigVeda_46_0029.wav,त्वं नः सोम सुक्रतुर्वयोधेयाय जागृहि,4.42 RigVeda_Part_018_0321.wav,ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या,5.771 Rigvedha_010_0340.wav,विश्वं त्मना बिभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव,7.041 RigVeda_Part_024_0143.wav,धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै,6.953 Atharvaveda_Part_020_40069.wav,न त्वावामन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते,6.415 Atharvaveda_Kanda_10_0204.wav,स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम्,4.192 Rigvedha_007_0136.wav,युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा,7.107 RigVeda_Part_017_0286.wav,आ देवेषु प्रयो दधत्,3.196 RigVeda_43_0318.wav,प्र यंसत्,1.515 RigVeda_Part_015_0162.wav,युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः,7.688 Rigvedha_013_0365.wav,सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु,7.065 Atharvaveda_Kanda_11_0577.wav,मित्राणाममूः सिचः,2.786 RigVeda_Part_022_0293.wav,स्वश्वा स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम्,7.107 Rigvedha_014_0343.wav,आ चक्रुरग्निमूतये,3.3080625 Atharvaveda_Kanda_6_0701.wav,परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि,4.836 Atharvaveda_Kanda_6_0137.wav,यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि,4.539 Atharvaveda_Kanda_12_0226.wav,गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन् निर्ऋतिर्मो अरातिः,6.348 RigVeda_Part_022_0369.wav,स वैरदेय इत्समः,2.662 Atharvaveda_Kanda_7_0276.wav,श्रातं मन्य ऊधनि श्रातमग्नौ सुशृतं मन्ये तदृतं नवीयः,6.392 Atharvaveda_Part_020_10109.wav,राणि संजितं धनानाम्,3.197 RigVeda_Part_021_0274.wav,शृणोतु न ऊर्जां पतिर्गिरः स नभस्तरीयाँ इषिरः परिज्मा,7.54 RigVeda_52_0226.wav,समानं पूर्वीरभि वावशानास्तिष्ठन्वत्सस्य मातरः सनीळाः,8.875 Atharvaveda_Part_019_1_0316.wav,त्रयस्त्रिंशद्देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः,8.749 Rigveda_34_0254.wav,सन्ति कामासो हरिवो ददिष्ट्वं स्मो वयं सन्ति नो धियः नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः,14.451 RigVeda_Part_015_0041.wav,स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन्,7.594 Rigveda_30_0156.wav,शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः,7.188 Atharvaveda_Part_020_20434.wav,आदह स्वधामनु पुनर्गर्भत्वमेरिरे,4.333 RigVeda_Part_028_0147.wav,आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य,9.57 RigVeda_Part_023_0176.wav,तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवम्,7.611 Rigveda_34_0189.wav,सम्राजं त्रासदस्यवम्,3.558 Atharvaveda_Part_020_10308.wav,इममिन्द्र गवाशिरं यवाशिरं च नः पिब,4.44 Rigveda_40_0483.wav,द्युमन्तं शुष्ममा भर,2.712 Rigveda_31_0130.wav,समान ऊर्वे अधि संगतासः सं जानते न यतन्ते,7.145 Rigvedha_008_0332.wav,अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्स वना न्यृञ्जते,8.187 Atharvaveda_Kanda_12_0199.wav,प्रेव पिपतिषति मनसा मुहुरा वर्तते पुनः क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति,9.821 RigVeda_Part_018_0175.wav,न रेवता पणिना सख्यमिन्द्रोऽसुन्वता सुतपाः सं गृणीते,7.502 Atharvaveda_Part_015_0131.wav,ऐनं प्रियं गच्छति प्रियः प्रियस्य भवति य एवं वेद,5.386 Rigvedha_004_0175.wav,चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः,6.537 RigVeda_Part_020_0270.wav,अविन्दद्गा अपः स्वः,3.233 RigVeda_50_0236.wav,इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश्च पौंस्ये,7.513 Atharvaveda_Kanda_9_0166.wav,ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः,5.3 RigVeda_52_0268.wav,अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे,8.35 Rigveda_29_0237.wav,प्रकेतैः सहस्रवल्शमभि सं चरन्ति,3.932 RigVeda_Part_016_0217.wav,इन्द्रेण याथ सरथं सुते सचाँ अथो वशानां भवथा सह श्रिया,8.286 Rig_veda_45_0196.wav,प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरः परेयुः,7.282 RigVeda_Part_015_0002.wav,इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि,7.908 RigVeda_Part_026_0228.wav,प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिरस्तम्,8.011 Atharvaveda_Kanda_5_0288.wav,सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र प्रापादि शश उल्कुषीमान्,6.936 Rigvedha_010_0112.wav,एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्,7.45 Rigveda_33_0094.wav,अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जनाः,6.411 Rigvedha_008_0051.wav,त्वं वृथा नद्य इन्द्र सर्तवेऽच्छा समुद्रमसृजो रथाँ इव वाजयतो रथाँ इव,9.062 Atharvaveda_Part_015_0101.wav,त्तंविराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः,6.205 Rig_veda_45_0364.wav,पुनरेता नि वर्तन्तामस्मिन्पुष्यन्तु गोपतौ,4.675 Atharvaveda_Kanda_3_0012.wav,इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा,4.819 RigVeda_51_0209.wav,ऊर्ध्वा यत्ते त्रेतिनी भूद्यज्ञस्य धूर्षु सद्मन्,6.961 Atharvaveda_Kanda_13_0259.wav,सम्यञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,13.6 Rigveda_35_0147.wav,सप्त ऋष्टयः सप्त द्युम्नान्येषाम्,4.411 Atharvaveda_Kanda_11_0115.wav,सीताः पर्शवः सिकता ऊबध्यम्,4.189 RigVeda_Part_015_0353.wav,विद्वाँश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः,7.068 RigVeda_Part_028_0107.wav,ईशे ह्यग्निरमृतस्य भूरेरीशे रायः सुवीर्यस्य दातोः,8.342 Atharvaveda_Kanda_6_0217.wav,अयं दर्भो विमन्युकः स्वाय चारणाय च मन्योर्विमन्युकस्यायं मन्युशमन उच्यते,8.988 Rigveda_32_0216.wav,भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत्,7.623 RigVeda_50_0151.wav,मित्रक्रुवो यच्छसने न गावः पृथिव्या आपृगमुया शयन्ते,6.539 Atharvaveda_Kanda_13_0204.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.444 Atharvaveda_Part_019_2_0126.wav,त्रिः शाम्बुभ्यो अङ्गिरेभ्यस्त्रिरादित्येभ्यस्परि,5.651 RigVeda_48_0061.wav,पणीन्न्यक्रमीरभि विश्वान्राजन्नराधसः,5.056 Atharvaveda_Part_020_40387.wav,जामि ब्रुवत आयुधम्,2.586 RigVeda_Part_027_0106.wav,श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात्,7.037 Atharvaveda_Kanda_9_0155.wav,अष्ठीवन्तावब्रवीन् मित्रो ममैतौ केवलाविति,5.393 RigVeda_Part_027_0288.wav,यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम्,6.712 Atharvaveda_Part_020_20266.wav,पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते,5.424 RigVeda_Part_021_0307.wav,विसर्माणं कृणुहि वित्तमेषां ये भुञ्जते अपृणन्तो न उक्थैः,7.336 Atharvaveda_Part_014_0336.wav,मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम्,4.713 Atharvaveda_Part_018_2_0101.wav,उदन्वती द्यौरवमा पीलुमतीति मध्यमा,5.034 Atharvaveda_Kanda_4_0090.wav,तिष्ठा वृक्ष इव स्थाम्न्यभ्रिखाते न रूरुपः पवस्तैस्त्वा पर्यक्रीणन् दूर्शेभिरजिनैरुत,10.379 Rigveda_31_0303.wav,ईशानाय प्रहुतिं यस्त आनट् छुचिं सोमं शुचिपास्तुभ्यं वायो,7.834 Atharvaveda_Kanda_5_0073.wav,स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड,5.16 Atharvaveda_Kanda_2_0184.wav,अग्ने यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः,8.878 Rigvedha_013_0146.wav,नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः,6.2780625 Atharvaveda_Kanda_3_0136.wav,प्रथमा ह व्युवास सा धेनुरभवद्यमे,4.293 Atharvaveda_Kanda_6_0614.wav,यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम,4.88 Atharvaveda_Kanda_10_0036.wav,उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम्,6.988 Rigvedha_004_0122.wav,तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा,6.79 Rigvedha_006_0162.wav,यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे,7.695 Rigveda_32_0170.wav,प्र या जिगाति खर्गलेव नक्तमप द्रुहा तन्वं गूहमाना,8.223 Rig_veda_54_0190.wav,त्वं त्यमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम्,5.001 Rigveda_38_0201.wav,अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः,3.665 RigVeda_47_0226.wav,स तिग्मशृङ्गं वृषभं युयुत्सन्द्रुहस्तस्थौ बहुले बद्धो अन्तः,6.358 RigVeda_Part_028_0277.wav,देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम्,6.414 Rigveda_41_0193.wav,पवमाना असृक्षत सोमाः शुक्रास इन्दवः अभि विश्वानि काव्या,9.339 Atharvaveda_Kanda_3_0005.wav,अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि,5.061 RigVeda_52_0147.wav,कुवित्सोमस्यापामिति,2.474 Atharvaveda_Part_020_40255.wav,इदं मह्यं मदूरिति,2.507 RigVeda_Part_026_0181.wav,या शर्धाय मारुताय स्वभानवे श्रवोऽमृत्यु धुक्षत,7.563 Atharvaveda_Part_015_0083.wav,नास्य पशून् न समानान् हिनस्ति य एवं वेद,5.025 Atharvaveda_Kanda_11_0018.wav,परा पुनीहि य इमां पृतन्यवोऽस्यै रयिं सर्ववीरं नि यच्छ उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः,12.921 RigVeda_Part_016_0284.wav,प्र शर्ध आर्त प्रथमं विपन्यँ ऋतस्य योना वृषभस्य नीळे,8.175 Atharvaveda_Kanda_9_0089.wav,यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः,5.548 Rigveda_35_0063.wav,वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत्,5.891 Rigvedha_001_0415.wav,उग्रा सन्ता हवामह उपेदं सवनं सुतम्,5.335 Atharvaveda_Kanda_9_0411.wav,जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः,5.861 Rigveda_31_0149.wav,प्रति केतवः प्रथमा अदृश्रन्नूर्ध्वा अस्या अञ्जयो वि,7.553 Rigveda_33_0118.wav,अहं सूर्य इवाजनि,2.919 Rigveda_39_0178.wav,आ वीरं पृतनाषहम्,3.256 Atharvaveda_Part_019_1_0275.wav,येन देवं सवितारं परि देवा अधारयन्,5.144 Atharvaveda_Kanda_5_0164.wav,एतत्स ऋच्छात्,2.215 Rigveda_37_0052.wav,तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः,6.957 RigVeda_49_0233.wav,तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि,7.211 RigVeda_49_0139.wav,विश्वप्सुर्यज्ञो अर्वागयं सु वः प्रयस्वन्तो न सत्राच आ गत,6.377 Atharvaveda_Kanda_8_0163.wav,इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट,6.354 Rigveda_36_0160.wav,शनैश्चिद्यन्तो अद्रिवोऽश्वावन्तः शतग्विनः विवक्षणा अनेहसः,9.244 Atharvaveda_Part_020_40207.wav,तासामेका हरिक्निका,2.998 RigVeda_52_0139.wav,यजिष्ठं मानुषे जने,3.179 Atharvaveda_Kanda_5_0116.wav,इन्द्रस्य वर्मासि तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन,12.218 Rigveda_34_0061.wav,प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु,5.688 RigVeda_Part_017_0033.wav,राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य,6.671 Rigveda_31_0226.wav,अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे,16.211 Rigvedha_005_0181.wav,सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः,7.095 Rigvedha_009_0328.wav,दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय,7.07 Atharvaveda_Kanda_13_0266.wav,त्वमग्ने क्रतुभिः केतुभिर्हितोऽर्कः समिद्ध उदरोचथा दिवि,6.453 Rigvedha_008_0302.wav,ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम्,5.039 Rig_veda_45_0314.wav,यस्ते द्रप्स स्कन्दति यस्ते अंशुर्बाहु,4.562 Rigvedha_007_0388.wav,स हव्या मानुषाणामिळा कृतानि पत्यते,4.916 Rigveda_41_0256.wav,तं त्वा सुतेष्वाभुवो हिन्विरे देवतातये स पवस्वानया रुचा,9.615 Rigveda_31_0286.wav,क्व त्यानि नौ सख्या बभूवुः सचावहे यदवृकं पुरा चित्,7.272 Atharvaveda_Kanda_6_0014.wav,पातु नो देवी सुभगा सरस्वती पात्वग्निः शिवा ये अस्य पायवः,6.499 Atharvaveda_Part_018_2_0386.wav,सूरो न हि द्युता त्वं कृपा पावक रोचसे,4.732 Rigvedha_011_0257.wav,स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम्,4.81 RigVeda_46_0328.wav,सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात्,8.56 Rigveda_34_0235.wav,मर्तश्चिद्वो नृतवो रुक्मवक्षस उप भ्रातृत्वमायति,6.314 Rigveda_30_0223.wav,यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति,7.029 Atharvaveda_Kanda_8_0102.wav,इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति,5.597 Rigveda_39_0044.wav,नव यो नवतिं पुरो बिभेद बाह्वोजसा अहिं च वृ,7.541 Atharvaveda_Part_019_1_0069.wav,राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि,5.035 Rigveda_31_0080.wav,आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा,6.219 Atharvaveda_Kanda_8_0238.wav,छायामिव प्र तान्त्सूर्यः परिक्रामन्न् अनीनशत्,5.638 Atharvaveda_Kanda_5_0543.wav,इममादित्या वसुना समुक्षतेममग्ने वर्धय ववृधानः,5.673 Rigveda_39_0230.wav,इयं या नीच्यर्किणी रूपा रोहिण्या कृता,6.061 Rigveda_37_0194.wav,मा नो रक्ष आ वेशीदाघृणीवसो मा यातुर्यातुमावताम्,8.024 Rigvedha_012_0307.wav,ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः,6.532 RigVeda_Part_027_0272.wav,प्र यद्वां मित्रावरुणा स्पूर्धन्प्रिया धाम युवधिता मिनन्ति,7.399 Rigvedha_002_0078.wav,उत यो मानुषेष्वा यशश्चक्रे असाम्या,5.49 RigVeda_Part_027_0216.wav,सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि स्वभानो,7.089 RigVeda_Part_015_0114.wav,यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे ववृत्याम्,7.631 Rigvedha_006_0304.wav,इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः,7.97 RigVeda_Part_020_0015.wav,घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः,7.921 RigVeda_Part_023_0054.wav,ता सत्पती ऋतावृध ऋतावाना जनेजने,5.604 RigVeda_Part_019_0330.wav,इन्द्रो नो राधसा गमत्,3.503 RigVeda_Part_021_0356.wav,उरौ देवा अनिबाधे स्याम,4.332 Rigveda_31_0374.wav,इन्द्राग्नी शर्म यच्छतम्,3.061 Atharvaveda_Kanda_12_0072.wav,यस्यां सदोहविर्धाने यूपो यस्यां निमीयते,5.343 Atharvaveda_Kanda_10_0573.wav,वशाया यज्ञ आयुधं ततश्चित्तमजायत,4.651 Rigveda_40_0551.wav,त्वया वीरेण वीरवोऽभि ष्याम पृतन्यतः,5.312 Atharvaveda_Kanda_1_0032.wav,एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम्,5.396 Atharvaveda_Kanda_3_0126.wav,कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव,4.661 Atharvaveda_Kanda_13_0079.wav,आरोहन् द्याममृतः प्राव मे वचः,3.797 Rigveda_35_0118.wav,देवंदेवं वोऽवसे देवंदेवमभिष्टये,6.283 Atharvaveda_Kanda_3_0059.wav,आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान्,5.691 RigVeda_Part_022_0308.wav,त्वेषं गणं तवसं खादिहस्तं धुनिव्रतं मायिनं दातिवारम्,6.225 Atharvaveda_Part_020_10098.wav,युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः,6.857 RigVeda_Part_027_0251.wav,ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः,7.48 Atharvaveda_Kanda_10_0466.wav,आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम्,6.892 RigVeda_Part_016_0078.wav,करदिन्नः सुराधसः,2.445 RigVeda_Part_019_0181.wav,त्वं हि पूर्वपा असि,2.776 RigVeda_Part_016_0176.wav,या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन्,8.242 RigVeda_Part_015_0023.wav,उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान्,6.697 Atharvaveda_Kanda_4_0064.wav,स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम्,4.325 Rigvedha_012_0164.wav,त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि,7.236 RigVeda_53_0168.wav,प्र देवाः प्रोत सूनृता रायो देवी ददातु नः,6.394 Atharvaveda_Kanda_10_0299.wav,तन् मे द्रविणं यच्छन्तु तन् मे ब्राह्मणवर्चसम्,4.966 Rigveda_32_0326.wav,कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते,5.911 Atharvaveda_Kanda_8_0440.wav,तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः,6.163 Rigveda_39_0136.wav,त्वं शुष्णस्यावातिरो वध,3.199 RigVeda_Part_024_0364.wav,स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति प्र सर्स्रे,6.316 RigVeda_43_0361.wav,त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत्,6.891 Rigveda_37_0309.wav,यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे,5.902 Atharvaveda_Part_019_1_0269.wav,प्राजापत्याभ्यां स्वाहा विषासह्यै स्वाहा मङ्गलिकेभ्यः स्वाहा,13.097 Rigvedha_005_0323.wav,नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम्,7.818 Atharvaveda_Part_019_2_0271.wav,उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः,6.025 Rigvedha_005_0384.wav,वृषण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु,7.485 Atharvaveda_Part_018_2_0320.wav,अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन्,5.782 RigVeda_48_0220.wav,त्रिः सप्त सस्रा नद्यो महीरपो वनस्पतीन्पर्वताँ अग्निमूतये,8.527 Atharvaveda_Kanda_4_0418.wav,यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षमापृणाद्रसेन,6.567 Atharvaveda_Kanda_7_0372.wav,दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम्,5.77 Rigvedha_002_0075.wav,परि स्पशो नि षेदिरे,2.876 RigVeda_Part_015_0327.wav,अधा ते सुम्नमीमहे,3.281 Atharvaveda_Kanda_13_0195.wav,पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव,6.875 Rig_veda_54_0237.wav,पतंगमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः,6.833 Atharvaveda_Kanda_8_0011.wav,आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि,6.22 Atharvaveda_Kanda_7_0418.wav,एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीर्यः स्वाहा वषड्धुतेभ्यो वषडहुतेभ्यः,10.521 RigVeda_46_0043.wav,स वेद सुष्टुतीनामिन्दुर्न पूषा वृषा,4.729 Rigveda_34_0304.wav,हुवे पितेव सोभरी,2.952 RigVeda_Part_020_0193.wav,उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्मति,7.276 RigVeda_47_0252.wav,श्चन त्वष्टाधारयद्रुशत्,3.223 Rigvedha_004_0082.wav,अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः,6.804 Atharvaveda_Part_017_0137.wav,जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम्,6.505 Rigveda_40_0458.wav,अव्यो वारं वि धावति,2.971 RigVeda_Part_023_0330.wav,पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा,5.877 Rigvedha_002_0130.wav,जराबोध तद्विविड्ढि विशेविशे यज्ञियाय,5.546 Atharvaveda_Kanda_12_0219.wav,ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु,5.903 Rig_veda_45_0380.wav,भ्राजते श्रेणिदन्,3.199 RigVeda_Part_021_0093.wav,वृष्णे यत्ते वृषणो अर्कमर्चानिन्द्र ग्रावाणो अदितिः सजोषाः,7.843 RigVeda_Part_018_0058.wav,श्वघ्नीव वज्रिन्सनये धनानां त्वया वयमर्य आजिं जयेम,7.834 Rigveda_35_0076.wav,युवाभ्यां भूत्वश्विना,3.857 Rigveda_35_0313.wav,दिवो अमुष्य शासतो दिवं यय दिवावसो,5.129 RigVeda_47_0394.wav,जीवं व्रातं सचेमहि,2.865 Rigveda_40_0428.wav,यत्रामृतास आसते,2.959 Rigveda_39_0287.wav,र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि,4.908 Atharvaveda_Kanda_6_0400.wav,स्फानो अभि रक्षतु,2.13 Rigveda_40_0429.wav,अरुषो जनयन्गिरः सोमः पवत आयुषक्,4.273 Rigvedha_014_0103.wav,प्रप्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः,6.6090625 Atharvaveda_Kanda_12_0012.wav,वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु,6.608 RigVeda_Part_017_0047.wav,मर्तानां चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः,7.306 Atharvaveda_Kanda_13_0029.wav,अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम्,5.26 Atharvaveda_Kanda_13_0262.wav,तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,5.511 Rigveda_35_0237.wav,वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः,4.887 Rigvedha_011_0023.wav,दिवि वाता इव श्रिताः,2.98 RigVeda_Part_021_0022.wav,त्वं हि हव्यवाळसि,2.478 Rigveda_39_0154.wav,स नः सोमेषु सोमपाः सुतेषु शवसस्पते मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा,12.864 Atharvaveda_Kanda_4_0269.wav,त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्,20.167 RigVeda_47_0217.wav,अभीदमेकमेको अ,5.577 Rigvedha_014_0309.wav,क्षयन्वाजैः पुरुश्चन्द्रो नमोभिः,3.7750625 Atharvaveda_Kanda_5_0232.wav,असितस्य तैमातस्य बभ्रोरपोदकस्य च सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथामिव,11.734 Rigveda_40_0470.wav,प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा,5.438 Rigveda_30_0178.wav,सं यद्धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु,7.729 Atharvaveda_Kanda_5_0249.wav,पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय,4.786 Rigveda_36_0259.wav,विश्वानि विश्ववेदसो वरूथ्या मनामहेऽनेहसो व ऊतयः सुऊतयो व ऊतयः,9.901 Rigveda_32_0235.wav,उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया,11.625 RigVeda_53_0169.wav,सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे,6.464 Atharvaveda_Kanda_9_0311.wav,ज्योतिष्मतो लोकान् जयति य एवं वेद,4.468 Rigveda_37_0267.wav,इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च,6.035 RigVeda_42_0134.wav,यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु,6.873 RigVeda_43_0070.wav,तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभि शूरो न सत्वा,6.744 Rigveda_34_0358.wav,अग्ने नि षत्सि नमसाधि बर्हिषि,3.633 RigVeda_Part_023_0216.wav,एवा त्वं दशमास्य सहावेहि जरायुणा,5.323 RigVeda_50_0340.wav,को दम्पती समनसा वि यूयोदध यदग्निः श्वशुरेषु दीदयत्,6.416 Atharvaveda_Part_015_0037.wav,श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति भवति य एवं वेद तस्योदीच्यां दिशि,9.911 RigVeda_Part_022_0088.wav,अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय,6.766 Atharvaveda_Kanda_5_0148.wav,तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि,6.706 RigVeda_Part_026_0120.wav,स सुत्रामा स्ववाँ इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु,9.028 Rigvedha_005_0215.wav,प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति,6.851 Rigvedha_005_0150.wav,त्वं वृषा वृषत्वेभिर्महित्वा द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः,7.371 Rigvedha_011_0046.wav,विराट् सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः,7.0680625 Atharvaveda_Kanda_7_0123.wav,येना निचक्र आसुरीन्द्रं देवेभ्यस्परि,4.994 Rigveda_33_0148.wav,अग्रे विक्षु प्रदीदयत्,3.28 Atharvaveda_Kanda_7_0096.wav,वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति,5.861 Rigveda_35_0354.wav,सजोषसा उषसा सूर्येण चोर्जं नो धत्त,5.606 Atharvaveda_Kanda_10_0289.wav,अपोऽनु वि क्रमेऽहमद्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः स मा जीवीत्तं प्राणो जहातु,11.364 RigVeda_Part_027_0183.wav,य ईं राजानावृतुथा विदधद्रजसो मित्रो वरुणश्चिकेतत्,7.464 RigVeda_Part_028_0347.wav,निवेशने शततमाविवेषीरहञ्च वृत्रं नमुचिमुताहन्,6.947 Rigvedha_012_0004.wav,जघानाशन्येव वृक्षम्,3.0290625 RigVeda_Part_017_0210.wav,दूतो विश्वेषां भुवत्,3.413 Atharvaveda_Kanda_1_0115.wav,शं मे परस्मै गात्राय शमस्त्ववराय मे,5.069 RigVeda_Part_028_0340.wav,त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये,7.081 Rigvedha_005_0209.wav,विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति,7.341 Atharvaveda_Part_020_30409.wav,त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः,6.099 Atharvaveda_Kanda_6_0382.wav,अग्नेः साम्तपनस्याहमायुषे पदमा रभे,4.971 Rigveda_41_0325.wav,पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् ओम,17.043 RigVeda_Part_019_0276.wav,उतोषो वस्व ईशिषे,3.044 Rigveda_37_0405.wav,आ पप्राथ महित्वना,2.966 RigVeda_50_0106.wav,विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्,7.164 Rigveda_34_0171.wav,तिग्मजम्भाय तरुणाय राजते प्रयो गायस्यग्नये यः पिंशते सूनृताभिः सुवीर्यमग्निर्घृतेभिराहुतः,14.501 Atharvaveda_Kanda_3_0115.wav,इहेदसाथ न परो गमाथेर्यो गोपाः पु,4.507 Atharvaveda_Kanda_7_0105.wav,यो नो द्वेष्ट्यधर सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु,6.52 RigVeda_Part_020_0273.wav,अग्निं घृतेन वावृधु स्तोमेभिर्विश्वचर्षणिम्,5.388 Rigvedha_012_0067.wav,अधारयत्पृथिवीं विश्वधायसमस्तभ्नान्मायया द्यामवस्रसः,7.682 Rigveda_41_0118.wav,स पवस्व य आविथेन्द्रं वृत्राय हन्तवे वव्रिवांसं महीरपः,9.208 Atharvaveda_Part_020_30075.wav,शं यद्गवे न शाकिने,3.147 Atharvaveda_Part_020_30236.wav,पदा पणींरराधसो नि बाधस्व महामसि,4.87 RigVeda_Part_025_0112.wav,नहि त्वा शूरो न तुरो न धृष्णुर्न त्वा योधो मन्यमानो युयोध,7.134 Rigvedha_007_0001.wav,ॐ,3.905 RigVeda_49_0231.wav,विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि,6.261 RigVeda_Part_028_0292.wav,इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीरुप स्थुः,7.137 Rigveda_40_0300.wav,दधानाश्चक्षसि,2.616 RigVeda_48_0041.wav,पुनर्नः सोमस्तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः,9.616 Rigveda_35_0321.wav,दिवो अमुष्य शासतो दिवं यय दिवावसो,4.891 Rigvedha_008_0307.wav,पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः,5.736 Rigvedha_007_0354.wav,अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम्,5.901 Rigvedha_011_0340.wav,विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनम्,6.1670625 Rigvedha_001_0186.wav,युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा,5.227 Rigveda_41_0253.wav,पवते हर्यतो हरिर्गृणानो जमदग्निना,4.53 RigVeda_48_0260.wav,देवाँ आदित्याँ अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये,9.557 Atharvaveda_Kanda_13_0178.wav,र्मित्रस्य वरुणस्याग्नेः,3.052 Atharvaveda_Kanda_3_0267.wav,प्रेता जयता नर उग्रा वः सन्तु बाहवः तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलान् उग्रबाहवः,10.786 RigVeda_46_0211.wav,वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत,6.781 Atharvaveda_Part_014_0394.wav,आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः,4.998 Rigvedha_012_0016.wav,अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम्,6.276 Rigveda_41_0240.wav,आ कलशा अनूषतेन्दो धाराभिरोजसा एन्द्रस्य पीतये विश,9.244 Atharvaveda_Kanda_2_0116.wav,आप्नुहि श्रेयांसमति समं क्राम,4.458 Rigveda_32_0093.wav,प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान्,7.364 Atharvaveda_Part_017_0128.wav,भूतं ह भव्य आहितं भव्यं भूते प्रतिष्ठितं तवेद्विष्णो बहुधा वीर्याणि,8.472 RigVeda_51_0127.wav,कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये,14.029 Atharvaveda_Part_014_0356.wav,स्योना श्वश्र्वै प्र गृहान् विशेमान्,4.105 Rigveda_34_0408.wav,अहरहः शुन्ध्युः परिपदामिव तदिन्द्राव आ भर येना दंसिष्ठ कृत्वने,9.562 RigVeda_49_0158.wav,आपो न निम्नैरुदभिर्जिग,2.462 Rigvedha_004_0037.wav,प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसे अङ्गिरस्वत्,6.997 Rigvedha_008_0042.wav,पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं न वंसगस्तातृषाणो न वंसगः,9.614 Atharvaveda_Part_020_10242.wav,जेता शत्रून् विचर्षणिः,2.783 Atharvaveda_Part_019_1_0266.wav,सप्तदशर्चेभ्यः स्वाहा अष्टादशर्चेभ्यः स्वाहा एकोनविंशतिः स्वाहा विंशतिः स्वाहा,12.421 Rigvedha_013_0233.wav,आवदँस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः,7.832 Atharvaveda_Kanda_4_0502.wav,यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु,6.236 RigVeda_Part_017_0022.wav,यस्त इध्मं जभरत्सिष्विदानो मूर्धानं वा ततपते त्वाया,7.661 Rigvedha_003_0251.wav,ससेन चिद्विमदायावहो वस्वाजावद्रिं वावसानस्य नर्तयन्,7.468 Rigveda_34_0089.wav,वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानाम्,6.76 Rigvedha_013_0349.wav,आ देव देवान्यजथाय वक्षि सखा सखीन्सुमना यक्ष्यग्ने,7.3270625 Rigveda_37_0112.wav,तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता,6.113 Rigveda_38_0400.wav,दाशेम कस्य मनसा यज्ञस्य सहसो यहो,5.51 Atharvaveda_Part_014_0380.wav,या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः,6.693 Atharvaveda_Kanda_1_0243.wav,तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय,5.525 RigVeda_Part_024_0121.wav,विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु,7.085 Rigveda_33_0106.wav,ओजस्तदस्य तित्विष उभे यत्समवर्तयत्,4.363 Atharvaveda_Kanda_10_0271.wav,अरिष्टाः सर्वहायसो मा च नः किं चनाममत्,4.804 RigVeda_53_0071.wav,अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः,8.124 Atharvaveda_Part_020_40428.wav,यन् नूनं धीभिरश्विना पितुर्योना निषीदथः,4.674 Rigveda_34_0359.wav,वंस्वा नो वार्या पुरु वंस्व रायः,5.364 Atharvaveda_Kanda_10_0075.wav,स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत,6.364 Atharvaveda_Kanda_11_0550.wav,श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम्,7.347 RigVeda_53_0079.wav,अव स्वेदा इवाभितो विष्वक्पतन्तु दिद्यवः,5.992 Atharvaveda_Part_015_0090.wav,स ऊर्ध्वां दिशमनु व्यचलत् तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन्,6.517 RigVeda_Part_020_0252.wav,अग्ने अर्चन्त ऊतये,3.601 RigVeda_Part_024_0313.wav,उदग्ने भारत द्युमदजस्रेण दविद्युतत्,4.278 RigVeda_50_0013.wav,न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्,7.079 Rigveda_29_0171.wav,ताँ आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ,7.144 Atharvaveda_Kanda_9_0413.wav,देवस्य पश्य काव्यं महित्वाद्य ममार स ह्यः समान,6.788 Atharvaveda_Kanda_12_0345.wav,तामेतां विद्यान् नारदः सह देवैरुदाजत,5.403 Rigveda_33_0216.wav,ते भानुभिर्वि तस्थिरे,2.62 Rigvedha_005_0105.wav,ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्र उत्सधिं पिबध्यै,7.343 Rigveda_39_0043.wav,सखाय इन्द्र कारवः उद्घेदभि श्रुतामघं वृषभं नर्यापसम् अस्तारमेषि सूर्य,12.292 Rigvedha_006_0084.wav,मो षु देवा अदः स्वरव पादि दिवस्परि,5.573 Rigvedha_004_0145.wav,ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः,6.646 RigVeda_Part_026_0221.wav,स नो रासच्छुरुधश्चन्द्राग्रा धियंधियं सीषधाति प्र पूषा,8.175 Atharvaveda_Part_020_20082.wav,अस्माकमस्तु केवलः,2.781 Atharvaveda_Part_020_30009.wav,आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः,5.985 Rigveda_38_0026.wav,तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत,4.731 RigVeda_Part_024_0176.wav,भसन्नु ष प्र पूर्व्य इषं वुरीतावसे,4.67 RigVeda_47_0315.wav,पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः,7.339 RigVeda_Part_019_0349.wav,मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम्,6.648 Rigveda_36_0046.wav,एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् स नः शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम,31.935 Rigvedha_009_0245.wav,असि सोमेन समया विपृक्त आहुस्ते त्रीणि दिवि बन्धनानि,6.855 Atharvaveda_Part_019_2_0357.wav,सभ्यः सभां मे पाहि ये च सभ्याः सभासदः,5.033 Rigveda_34_0225.wav,यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ,7.074 Rigveda_38_0177.wav,इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा,5.373 Rigveda_40_0168.wav,अभि देवाँ इयक्षते,3.35 RigVeda_Part_027_0124.wav,तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत्,5.747 Atharvaveda_Part_020_40373.wav,द्भ्यो भुवनेभ्यो रणं धाः,3.395 Atharvaveda_Part_019_2_0113.wav,यद्गुल्गुलु सैन्धवं यद्वाप्यसि समुद्रियम्,4.96 RigVeda_Part_018_0302.wav,महान्महीभिरूतिभिः,3.511 Atharvaveda_Kanda_4_0256.wav,अपमृज्य यातुधानान् अप सर्वा अराय्यः अपामार्ग त्वया वयं सर्वं तदप मृज्महे उतो अस्यबन्धुकृदुतो असि नु जामिकृत्,13.809 RigVeda_43_0061.wav,परि पवित्रे अक्षाः,3.157 Rigveda_34_0015.wav,इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः उप यज्ञं सुराधसम्,8.658 Atharvaveda_Part_019_1_0289.wav,तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च,10.952 Rigvedha_008_0144.wav,तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे,5.552 RigVeda_Part_025_0105.wav,ताभिरू षु वृत्रहत्येऽवीर्न एभिश्च वाजैर्महान्न उग्र,7.001 Rigveda_33_0204.wav,उदीरयन्त वायुभिर्वाश्रासः पृश्निमातरः,5.546 RigVeda_Part_024_0259.wav,नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो,5.241 RigVeda_42_0284.wav,आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः,5.089 Rigvedha_013_0252.wav,दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः,7.485 Atharvaveda_Part_020_40389.wav,प्रास्मै यच्छतमवृकं पृथु छर्दिर्युयुतं या अरातयः,6.099 Rigveda_34_0018.wav,मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः अव दस्यूँरधूनुथाः,8.578 Rig_veda_45_0022.wav,त्रीर्यं त्रायसे दम आ नित्यहोता,4.12 RigVeda_47_0322.wav,कृणुध्वं रशना ओत पिंशत,3.299 RigVeda_Part_025_0235.wav,कदा भुवन्रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः,7.525 RigVeda_53_0123.wav,त्रायन्तां विश्वा भूतानि यथायमरपा असत् आप इद्वा उ भेषजीरापो अमीवचातनीः,13.694 RigVeda_44_0291.wav,सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन्पवमानो अक्षाः,6.769 RigVeda_51_0282.wav,एह गमन्नृषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः,6.673 Atharvaveda_Kanda_8_0091.wav,अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः,6.69 Rigveda_32_0090.wav,प्र विष्णुरस्तु तवसस्तवीयान्त्वेषं ह्यस्य स्थविरस्य नाम,7.026 Atharvaveda_Part_020_20261.wav,दाना मृगो न वारणः पुरुत्रा चरथं दधे,5.004 RigVeda_Part_027_0253.wav,अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः,7.49 Rigveda_31_0164.wav,वि दिवो देवी दुहिता दधात्यङ्गिरस्तमा सुकृते,6.422 RigVeda_51_0093.wav,इन्द्रस्य नु सुकृतं दैव्यं सहोऽग्निर्गृहे जरिता मेधिरः कविः,6.986 Rigveda_35_0385.wav,अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते,18.987 Rigveda_37_0174.wav,ष्ठं देवतातय आपिं नक्षामहे वृधे,5.131 Atharvaveda_Kanda_8_0460.wav,तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम्,5.696 Rigveda_38_0033.wav,तं घेमित्था नमस्विन उप स्वराजमासते,5.402 RigVeda_Part_025_0340.wav,नकिरापिर्ददृशे मर्त्यत्रा किमङ्ग रध्रचोदनं त्वाहुः,6.024 Atharvaveda_Kanda_1_0301.wav,इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन् तद्दक्षमाणो बिभरद्धिरण्यम्,7.241 Atharvaveda_Kanda_11_0396.wav,अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः,4.617 Atharvaveda_Kanda_3_0178.wav,अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा,5.16 Atharvaveda_Part_020_30384.wav,अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा,6.014 Rigveda_35_0223.wav,स नः शक्रश्चिदा शकद्दानवाँ अन्तराभरः,4.712 Rigveda_37_0338.wav,निखातं चिद्यः पुरुसम्भृतं वसूदिद्वपति दाशुषे,6.458 RigVeda_50_0339.wav,कदा सूनुः पितरं जात इच्छाच्चक्रन्नाश्रु वर्तयद्विजानन्,6.953 Atharvaveda_Part_016_0199.wav,योऽप्स्वग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम्,7.734 Atharvaveda_Kanda_4_0264.wav,सर्वान् मच्छपथामधि वरीयो यावया वधम्,4.753 Rig_veda_45_0361.wav,अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम्,5.313 Atharvaveda_Kanda_5_0252.wav,तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या,5.225 Atharvaveda_Kanda_12_0372.wav,वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम्,5.622 Rigveda_38_0287.wav,त्यानामदब्धो नि चिकीषते,3.728 Rigveda_33_0534.wav,शुचिः पावक उच्यते सो अद्भुतः,4.112 Atharvaveda_Kanda_5_0440.wav,प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि,4.649 RigVeda_Part_027_0041.wav,पुनर्नो नष्टमाजतु,3.21 Rig_veda_45_0239.wav,आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर्घर्मसद्भिः,8.116 Rigvedha_007_0356.wav,विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दम्पतिं भुजे सत्यगिर्वाहसं भुजे,10.722 Atharvaveda_Kanda_7_0186.wav,प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः,6.256 RigVeda_48_0095.wav,मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिमग्मन्,6.482 RigVeda_Part_019_0216.wav,आ न इन्द्राबृहस्पती गृहमिन्द्रश्च गच्छतम्,4.691 Atharvaveda_Kanda_7_0317.wav,माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिमस्मासु धेहि,6.385 Atharvaveda_Kanda_4_0323.wav,प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची,11.298 Atharvaveda_Part_019_1_0077.wav,अभिजिन् मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम्,6.73 Rigvedha_014_0351.wav,अग्ने सुदीतिमुशिजम्,2.814 Rigvedha_013_0105.wav,आ वक्षि देवाँ इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु,7.93 Atharvaveda_Kanda_4_0278.wav,इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति,5.908 Atharvaveda_Part_020_30358.wav,अग्ने देवामिहा वह जज्ञानो वृक्तबर्हिषे,5.59 Atharvaveda_Kanda_2_0140.wav,शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व,6.746 Rigveda_40_0166.wav,सूरः पश्यति चक्ष,1.683 Atharvaveda_Kanda_13_0138.wav,अध्वास्य विततो महान् पूर्वश्चापरश्च यः,5.295 Atharvaveda_Kanda_12_0103.wav,अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत,7.288 Atharvaveda_Part_018_1_0148.wav,पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः,6.602 Rigveda_36_0178.wav,नकिर्यं वृण्वते युधि अभि त्वा वृषभा सुते सुतं सृजामि पीतये,9.314 Rigveda_39_0010.wav,युध्मं सन्तमनर्वाणं सोमपामनपच्युतम्,5.574 Atharvaveda_Kanda_1_0069.wav,आ रभस्व जातवेदोऽस्माकार्थाय जज्ञिषे,5.442 Rigveda_32_0219.wav,शेवारे वार्या पुरु देवो मर्ताय दाशुषे,6.728 RigVeda_48_0236.wav,ग्रावा यत्र मधुषुदुच्यते बृहदवीवशन्त मतिभिर्मनीषिणः,6.783 Rigvedha_014_0209.wav,देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात्,6.4990625 Atharvaveda_Kanda_4_0136.wav,रथे त्वमसि दर्शत इषुधौ रोचनस्त्वं प्र ण आयूंषि तारिषत्,6.083 Rigveda_35_0263.wav,पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते,6.2 Rigvedha_003_0367.wav,दक्षं महे पाययते हिरण्ययं रथमावृत्या हरियोगमृभ्वसम्,6.699 RigVeda_Part_016_0114.wav,उरुक्रमः ककुहो यस्य पूर्वीर्न मर्धन्ति युवतयो जनित्रीः,7.093 RigVeda_52_0205.wav,यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम्,8.387 Atharvaveda_Kanda_3_0102.wav,वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम्,4.938 Atharvaveda_Kanda_9_0421.wav,अयं यज्ञो विश्वस्य भुवनस्य नाभिर्ब्रह्मायं वाचः परमं व्योम,7.126 RigVeda_Part_022_0339.wav,रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणिन्मरुतां स्तोममृध्याम्,7.224 Rigvedha_008_0080.wav,आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ,9.235 Rigvedha_003_0328.wav,मा नो अस्मिन्मघवन्पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे,7.35 RigVeda_44_0362.wav,ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता,7.971 Rigveda_29_0166.wav,आरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप श्रुधि,5.299 RigVeda_Part_017_0166.wav,श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः,7.153 Rigvedha_013_0064.wav,त्रितो न यान्पञ्च होतॄनभि,3.2470625 Rigvedha_008_0345.wav,आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन्समयंस्त सारथिः,7.553 RigVeda_Part_018_0242.wav,नि यत्सीं शिश्नथद्वृषा,3.537 RigVeda_48_0340.wav,दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीँरकृणोदुस्रियाणाम्,7.282 Rigveda_35_0252.wav,हिमेनाविध्यदर्बुदम्,3.005 RigVeda_Part_020_0230.wav,इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः,8.137 Rigveda_41_0036.wav,अस्मभ्यं वृष्टिमा पव स न ऊर्जे व्यव्ययं पवित्रं धाव धारया,10.681 Atharvaveda_Part_016_0216.wav,स्वासदसि सूषा अमृतो मर्त्येश्वा मा मां प्राणो हासीन् मो अपानोऽवहाय परा गात्,10.686 Rigvedha_003_0170.wav,त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम्,5.652 Rigvedha_012_0054.wav,पुरा सम्बाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी,6.953 RigVeda_Part_026_0127.wav,परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति,8.042 Atharvaveda_Kanda_4_0047.wav,उत सोमस्य भ्रातास्युतार्शमसि वृष्ण्यम्,4.318 RigVeda_42_0089.wav,त्यामाशिरं पूर्व्ये व्योमनि,4.02 Rigvedha_014_0248.wav,स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः,6.5 RigVeda_Part_022_0274.wav,यथा चिन्मन्यसे हृदा तदिन्मे जग्मुराशसः,5.535 Rig_veda_45_0213.wav,इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः,4.71 Atharvaveda_Part_015_0151.wav,ये दिवि पुण्या लोकास्तान् एव तेनाव रुन्धे,5.107 Atharvaveda_Kanda_10_0400.wav,यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन्,5.017 Atharvaveda_Part_019_2_0402.wav,वाङ्म आसन् नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः,6.754 RigVeda_49_0204.wav,मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु,7.04 RigVeda_Part_016_0175.wav,विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम्,7.421 Atharvaveda_Part_018_2_0009.wav,स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे,6.057 RigVeda_44_0423.wav,सप्त स्वसॄररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कम्,7.323 Rigveda_36_0309.wav,उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयः यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि,13.488 Atharvaveda_Kanda_13_0130.wav,उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः,7.069 Rigveda_40_0222.wav,विश्वा अप द्विषो जहि,2.885 RigVeda_Part_020_0107.wav,विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि,7.836 RigVeda_48_0027.wav,तत्त आ वर्तयामसीह क्षयाय जीवसे,3.82 Rigvedha_006_0238.wav,याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतम्,7.678 Atharvaveda_Part_018_2_0406.wav,अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः,6.321 Atharvaveda_Part_020_10091.wav,अहन् व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम्,6.966 Atharvaveda_Kanda_8_0424.wav,यक्षं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते,5.676 Atharvaveda_Kanda_12_0124.wav,तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे,6.36 Rigvedha_007_0322.wav,मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः,7.348 Rigveda_30_0363.wav,असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति,6.901 RigVeda_52_0117.wav,कृषन्नित्फाल आशितं कृणोति यन्नध्वानमप वृङ्क्ते चरित्रैः,7.107 RigVeda_Part_023_0183.wav,न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह,6.727 RigVeda_49_0060.wav,यद्देवा यतयो यथा भुवनान्यपिन्वत,5.431 Rigvedha_001_0053.wav,उस्रा इव स्वसराणि,3.255 Rigvedha_002_0428.wav,दधिध्वे वृक्तबर्हिषः,2.487 Atharvaveda_Kanda_3_0270.wav,अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव प्र णो यच्छ विशां पते धनदा असि नस्त्वम्,9.062 RigVeda_Part_017_0349.wav,भिनद्गिरिं शवसा वज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः,7.365 RigVeda_49_0187.wav,अग्निं वयो अन्तरिक्षे पतन्तोऽग्निः सहस्रा परि याति गोनाम्,6.779 Rigveda_33_0169.wav,इन्द्रं वनन्वती मतिः,2.672 Rigveda_40_0084.wav,आत्मा यज्ञस्य रंह्या सुष्वाणः,4.391 Rigvedha_014_0395.wav,अयं ते योनिरृत्वियो यतो जातो अरोचथाः,5.951 Atharvaveda_Part_014_0293.wav,उद्यच्छध्वमप रक्षो हनाथेमं नारीं सुकृते दधात,6.224 RigVeda_Part_015_0304.wav,रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन्,5.443 RigVeda_46_0367.wav,चोदयतं सूनृताः पिन्वतं धिय उत्पुरंधीरीरयतं तदुश्मसि,7.157 Atharvaveda_Part_019_1_0158.wav,अभिवीरो अभिषत्वा सहोजिज्जैत्रमिन्द्र रथमा तिष्ठ गोविदम्,7.012 Atharvaveda_Kanda_10_0064.wav,कस्मान् नु गुल्फावधरावकृण्वन्न् अष्ठीवन्तावुत्तरौ पूरुषस्य,6.909 Rigvedha_005_0127.wav,पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः,8.138 RigVeda_Part_017_0129.wav,तमिन्न्वेव समना समानमभि क्रत्वा पुनती धीतिरश्याः,9.917 Rigveda_40_0507.wav,वर्षिष्ठे अधि सानवि,2.591 Atharvaveda_Kanda_8_0081.wav,सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः,4.548 Rigveda_36_0117.wav,भिन्धि द्वेषः सहस्कृत,2.752 Rigveda_32_0214.wav,शक्र एणं पीपयद्विश्वया धिया हिन्वानं न वाजयुम्,7.385 RigVeda_53_0170.wav,आदित्यान्विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् इन्द्रवायू बृहस्पतिं सुहवेह हवामहे,12.536 Rigveda_35_0131.wav,यद्वाभिपित्वे असुरा ऋतं यते छर्दिर्येम वि दाशुषे,7.501 RigVeda_Part_024_0390.wav,धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः,6.297 Rigveda_30_0158.wav,अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः,7.152 Atharvaveda_Kanda_6_0207.wav,अपानाय व्यानाय प्राणाय भूरिधायसे,5.117 RigVeda_43_0345.wav,अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम्,6.587 Rigveda_33_0098.wav,स्तोमैर्वत्सस्य वावृधे,3.482 RigVeda_Part_027_0213.wav,आविर्वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः,7.229 Atharvaveda_Kanda_12_0406.wav,श्रमेण तपसा सृष्टा ब्रह्मणा वित्तर्ते श्रिता,5.832 RigVeda_42_0303.wav,कनिक्रदत्कलशे गोभिरज्यसे व्यव्ययं समया वारमर्षसि,7.775 RigVeda_Part_019_0077.wav,यं पूरुभ्यो दीदिवांसं नाग्निं ददथुर्मित्रावरुणा ततुरिम्,7.263 Rigveda_39_0134.wav,त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः,16.959 RigVeda_53_0318.wav,पितॄन्तपस्वतो यम ताँश्चिदेवापि,5.17 Rigveda_40_0035.wav,अथा नो वस्यसस्कृधि,2.891 Rigvedha_006_0027.wav,अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम्,7.296 Rigvedha_012_0328.wav,यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा,15.8930625 Atharvaveda_Kanda_5_0028.wav,त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि,7.317 Rigveda_38_0461.wav,आ त्वायमर्क ऊतये वव,3.779 Rigvedha_005_0021.wav,स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः,5.742 Rigvedha_002_0022.wav,अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम,8.02 Rigvedha_002_0358.wav,प्र वो यह्वं पुरूणां विशां देवयतीनाम्,5.952 Rigveda_36_0172.wav,यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत,5.931 Rigveda_30_0018.wav,घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः,7.536 Atharvaveda_Part_019_2_0440.wav,स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम्,7.762 Atharvaveda_Kanda_10_0478.wav,शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम्,5.496 Atharvaveda_Kanda_3_0004.wav,अमीमृणन् वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान्,7.92 Rigvedha_012_0252.wav,बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः,6.0040625 RigVeda_Part_015_0235.wav,उत्ते शुष्मं तिरामसि,3.101 Rigvedha_007_0142.wav,उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति,6.748 Rigveda_30_0230.wav,यज्ञं मरुत आ वृणे त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्,7.999 Rigveda_41_0049.wav,त्वं हि सोम वर्धयन्सुतो मदाय भूर्णये,5.619 Rigvedha_002_0087.wav,त्वामवस्युरा चके,2.702 Rigvedha_013_0362.wav,दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति,7.482 Rigveda_33_0331.wav,आ नूनमश्विना युवं वत्सस्य गन्तमवसे,5.173 RigVeda_Part_028_0123.wav,तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त,7.165 RigVeda_Part_019_0339.wav,प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे,4.922 RigVeda_Part_027_0273.wav,न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः,6.953 Rigvedha_013_0267.wav,पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः,7.7180625 Rigvedha_013_0081.wav,स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति,7.2290625 Atharvaveda_Kanda_6_0079.wav,एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे,5.114 Atharvaveda_Kanda_5_0375.wav,सिंह इवास्तानीद्द्रुवयो विबद्धोऽभिक्रन्दन्न् ऋषभो वासितामिव,6.94 Rigveda_40_0643.wav,सोमः पुनानो अर्षति,2.505 Rigveda_30_0118.wav,आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम्,8.077 RigVeda_Part_017_0307.wav,कविर्न निण्यं विदथानि साधन्वृषा यत्सेकं विपिपानो अर्चात्,7.529 Atharvaveda_Part_019_2_0110.wav,न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते,5.291 Atharvaveda_Part_015_0008.wav,स एकव्रात्योऽभवत्स धनुरादत्त तदेवेन्द्रधनुः,6.033 RigVeda_44_0228.wav,ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत्,6.096 RigVeda_Part_021_0251.wav,अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन्,6.232 Rigvedha_012_0140.wav,त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्,8.6060625 Rigvedha_002_0127.wav,वाजो अस्ति श्रवाय्यः,3.481 RigVeda_42_0349.wav,पदं यदस्य परमे व्योमन्यतो विश्वा अभि सं याति संयतः,7.208 Rigvedha_005_0344.wav,अप नः शोशुचदघम्,2.522 RigVeda_Part_019_0325.wav,अग्निरीशे वसव्यस्याग्निर्महः सौभगस्य,5.647 Rigvedha_013_0096.wav,आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः,7.8750625 Rigveda_29_0255.wav,प्र वदात्यग्रे,2.37 Rigvedha_014_0072.wav,इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध,6.674 Rigvedha_007_0141.wav,स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः,6.806 Atharvaveda_Kanda_13_0237.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.193 Atharvaveda_Kanda_3_0246.wav,घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत्पिन्वमाना,12.917 Rigvedha_011_0112.wav,सूर्ये विषमा सजामि दृतिं सुरावतो गृहे,5.431 Atharvaveda_Kanda_6_0579.wav,पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी,5.97 Atharvaveda_Part_016_0208.wav,सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम्,6.536 Atharvaveda_Part_015_0121.wav,ऐनं ब्रह्म गच्छति ब्रह्मवर्चसी भवति,4.214 Atharvaveda_Kanda_6_0294.wav,यशा विश्वस्य भूतस्याहमस्मि यशस्तमः,3.865 Rigvedha_011_0204.wav,तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्य,6.602 Atharvaveda_Kanda_10_0072.wav,कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्,7.071 RigVeda_Part_027_0226.wav,श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय,7.231 Atharvaveda_Kanda_12_0238.wav,वरुणस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा सोमः सं ददातै,7.339 Atharvaveda_Part_019_2_0353.wav,प्रातःप्रातर्गृहपतिर्नो अग्निः सायंसायं सौमनसस्य दाता,6.601 Atharvaveda_Kanda_8_0199.wav,प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे,6.513 Rigveda_38_0465.wav,नकिः परिष्टिर्मघवन्मघस्य ते यद्दाशुषे दशस्यसि,6.96 Rigvedha_013_0024.wav,स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्,6.442 Atharvaveda_Kanda_10_0215.wav,ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः,6.467 Rigvedha_004_0138.wav,वि ये चृतन्त्यृता सपन्त आदिद्वसूनि प्र ववाचास्मै,6.328 Atharvaveda_Kanda_6_0698.wav,वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम्,4.448 Rig_veda_45_0068.wav,अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा,5.462 RigVeda_Part_019_0185.wav,वहन्तु सोमपीतये,3.118 Atharvaveda_Kanda_1_0073.wav,इदं हविर्यातुधानान् नदी फेनमिवा वहत्,5.129 Atharvaveda_Part_020_40045.wav,अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् सुकृत्सु ते महता शूर राधसानु स्तोमं मुदीमहि,10.898 RigVeda_49_0143.wav,विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत,6.731 RigVeda_Part_020_0237.wav,त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने,7.945 Rigvedha_012_0118.wav,सो अङ्गिरसामुचथा जुजुष्वान्ब्रह्मा तूतोदिन्द्रो गातुमिष्णन्,7.521 Rigveda_40_0022.wav,धारया पवते सुतः,3.167 Rigvedha_002_0179.wav,विभूतिरस्तु सूनृता,3.255 RigVeda_46_0091.wav,पीवानं मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन्,7.694 Rigvedha_005_0319.wav,नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची,8.212 Atharvaveda_Kanda_4_0395.wav,द्विषो नो विश्वतोमुखाति नावेव पारय,4.62 Rigveda_33_0018.wav,वि भानुं विश्वधातनत्,2.95 Atharvaveda_Kanda_10_0152.wav,यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः,6.112 Rigveda_33_0037.wav,अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः,5.391 Rigveda_29_0413.wav,अनु तन्नो जास्प,1.51 RigVeda_Part_022_0237.wav,पिन्वन्त्युत्सं यदिनासो अस्वरन्व्युन्दन्ति पृथिवीं मध्वो अन्धसा,7.624 Rig_veda_54_0186.wav,त्वं त्यमिटतो रथमिन्द्र प्रावः सुतावतः,4.314 Atharvaveda_Part_020_10172.wav,सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि,7.773 Rigvedha_007_0175.wav,अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः,7.078 RigVeda_Part_024_0347.wav,एवा ता विश्वा चकृवांसमिन्द्रं महामुग्रमजुर्यं सहोदाम्,7.51 Rigvedha_009_0274.wav,भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत्,8.189 RigVeda_Part_022_0080.wav,मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमे रजसस्पात्यन्तौ,7.271 Rigveda_38_0161.wav,अश्विना सु विचाकशद्वृक्षं परशुमाँ इव,5.955 RigVeda_43_0186.wav,आ तिष्ठति रथमिन्द्रस्य सखा विद्वाँ एना सुमतिं यात्यच्छ,7.438 RigVeda_Part_026_0070.wav,स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः,6.488 Rigvedha_004_0158.wav,तत्तु ते दंसो यदहन्समानैर्नृभिर्यद्युक्तो विवे रपांसि,6.937 RigVeda_48_0119.wav,अधासु मन्द्रो अरतिर्विभावाव स्यति द्विवर्तनिर्वनेषाट्,7.098 RigVeda_Part_023_0181.wav,आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः,7.671 Rigvedha_014_0226.wav,यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान्,7.386 Rigvedha_001_0376.wav,ये महो रजसो विदुर्विश्वे देवासो अद्रुहः,6.69 RigVeda_Part_023_0217.wav,दश मासाञ्छशयानः कुमारो अधि मातरि,4.854 Rigvedha_009_0306.wav,ये अर्वाञ्चस्ताँ उ पराच आहुर्ये पराञ्चस्ताँ उ अर्वाच आहुः,9.373 Rigveda_38_0183.wav,अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम्,5.748 Atharvaveda_Kanda_5_0361.wav,विषमेतद्देवकृतं राजा वरुणोऽब्रवीत्,4.328 Rig_veda_45_0455.wav,आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः,6.726 Rigvedha_012_0026.wav,अवंशे द्यामस्तभायद्बृहन्तमा रोदसी अपृणदन्तरिक्षम्,6.197 RigVeda_Part_020_0113.wav,वयं देवेषु सुकृतः स्याम शर्मणा नस्त्रिवरूथेन पाहि,6.442 RigVeda_Part_017_0284.wav,देवो देवेषु यज्ञियः,3.381 RigVeda_Part_024_0406.wav,वयं त एभिः पुरुहूत सख्यैः शत्रोःशत्रोरुत्तर इत्स्याम,7.135 Atharvaveda_Part_019_2_0427.wav,रोहेम शरदः शतम्,2.561 Atharvaveda_Kanda_8_0120.wav,पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मणि,7.153 Rigvedha_007_0105.wav,आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः,7.548 Atharvaveda_Kanda_6_0627.wav,यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन्,6.879 Atharvaveda_Part_020_20335.wav,प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन्,6.527 Rigveda_29_0347.wav,रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः,5.073 RigVeda_Part_018_0173.wav,सुप्राव्यः प्राशुषाळेष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः,7.738 Rigveda_35_0305.wav,आ त्वा कण्वा इहावसे हवन्ते वाजसातये,5.671 Rigvedha_003_0215.wav,वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम्,4.536 Rigvedha_001_0108.wav,आदह स्वधामनु पुनर्गर्भत्वमेरिरे,5.403 Rigvedha_011_0250.wav,अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे,5.5390625 Atharvaveda_Kanda_11_0190.wav,उदरदारस्त्वा हनिष्यतीत्येनमाह,4.434 RigVeda_44_0007.wav,यं गाव आसभिर्दधुः पुरा नूनं च सूरयः,5.027 RigVeda_Part_021_0095.wav,प्र ते पूर्वाणि करणानि वोचं प्र नूतना मघवन्या चकर्थ,7.028 Atharvaveda_Part_019_2_0055.wav,त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत्,5.546 Rigvedha_013_0341.wav,अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे,7.572 Rigvedha_001_0109.wav,दधाना नाम यज्ञियम्,3.861 Atharvaveda_Part_020_40073.wav,आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णवियानः,5.325 Atharvaveda_Kanda_6_0511.wav,ह्वयाम्युग्रं चेत्तारं पुरुणामानमेकजम्,4.93 Atharvaveda_Part_014_0208.wav,अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः,4.629 Rigveda_41_0132.wav,विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः,5.682 Rigvedha_008_0171.wav,अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः,9.233 Rigveda_40_0055.wav,पवमानेन,1.754 RigVeda_48_0242.wav,अर्यमा वायुः पूषा सरस्वती सजोषसः,4.797 Rigvedha_001_0253.wav,असि होता मनुर्हितः,2.826 RigVeda_49_0166.wav,नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः,6.758 Atharvaveda_Kanda_8_0195.wav,अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः,5.3 Rigvedha_001_0343.wav,भूयाम वाजदाव्नाम्,3.924 RigVeda_49_0057.wav,तां देवा अन्वजायन्त भद्रा अमृतबन्धवः,5.264 RigVeda_Part_028_0054.wav,हरिः ॐ,3.748 Atharvaveda_Part_015_0163.wav,अद्भिरन्नादीभिरन्नमत्ति य एवं वेद,4.59 Rigvedha_006_0269.wav,न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे,7.445 Atharvaveda_Kanda_10_0186.wav,इदं पैद्वो अजायतेदमस्य परायणम्,4.215 Atharvaveda_Part_020_30142.wav,वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम्,6.502 Rigveda_39_0250.wav,अस्य क्रत्वा यशस्वतः अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते,7.688 RigVeda_Part_025_0313.wav,यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयः,5.199 Rigvedha_002_0372.wav,घ्नन्तो वृत्रमतरन्रोदसी अप उरु क्षयाय चक्रिरे,6.147 Rigvedha_002_0136.wav,नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः,7.994 Atharvaveda_Kanda_3_0140.wav,संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे,5.984 Atharvaveda_Kanda_3_0153.wav,ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान्,5.384 Rigvedha_013_0176.wav,विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति,6.6530625 RigVeda_50_0351.wav,इति त्वा देवा इम आहुरैळ यथेमेतद्भवसि मृत्युबन्धुः,6.501 Rigveda_38_0386.wav,णो सजात्यानाम्,3.238 Atharvaveda_Kanda_8_0057.wav,वैवस्वतेन प्रहितान् यमदूतांश्चरतोऽप सेधामि सर्वान्,6.519 Rigvedha_009_0144.wav,उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धाम्,6.58 Atharvaveda_Kanda_10_0161.wav,एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा,8.581 RigVeda_53_0073.wav,महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्,11.392 Atharvaveda_Kanda_3_0350.wav,जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया,15.897 Atharvaveda_Kanda_4_0464.wav,पिशाचान्त्सर्वान् ओषधे प्र मृणीहि सहस्व च,5.109 Atharvaveda_Kanda_10_0027.wav,अप क्राम नानदती विनद्धा गर्दभीव,4.51 Atharvaveda_Kanda_11_0163.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद,5.947 RigVeda_53_0042.wav,तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम,7.461 Atharvaveda_Part_018_2_0081.wav,यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह,6.061 RigVeda_Part_028_0074.wav,सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद,7.306 Rigveda_35_0372.wav,धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः,8.636 Atharvaveda_Part_019_1_0197.wav,आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि,8.252 RigVeda_Part_016_0290.wav,ते गव्यता मनसा दृध्रमुब्धं गा येमानं परि षन्तमद्रिम्,7.498 Atharvaveda_Kanda_3_0008.wav,जहि प्रतीचो अनूचः पराचो विष्वक्स,4.159 Atharvaveda_Part_020_40375.wav,त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः,6.398 Rigvedha_007_0149.wav,नू चिन्नु मर्ते अक्रौ,2.838 RigVeda_Part_022_0260.wav,उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः,6.554 Rigvedha_001_0148.wav,वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम्,6.092 RigVeda_Part_017_0034.wav,कविं शशासुः कवयोऽदब्धा निधारयन्तो दुर्यास्वायोः,7.034 Rigveda_34_0136.wav,विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम्,7.45 Rigveda_33_0249.wav,ध्यतः शुष्ममावन्नुत,2.522 RigVeda_Part_020_0247.wav,सखायस्ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन्,7.648 RigVeda_Part_027_0313.wav,आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे,7.596 Atharvaveda_Kanda_8_0295.wav,अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः,5.517 Atharvaveda_Part_020_40263.wav,अलाबुकं निखातकम्,2.639 RigVeda_49_0073.wav,आभिर्हि माया उप दस्युमागान्मिहः प्र तम्रा अवपत्तमांसि,6.58 RigVeda_47_0051.wav,क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहम्,7.16 Rigveda_34_0346.wav,पावकं कृष्णवर्तनिं विहायसम्,4.124 RigVeda_Part_023_0266.wav,तं भागं चित्रमीमहे,3.301 Atharvaveda_Kanda_9_0364.wav,तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम्,7.504 Atharvaveda_Part_020_20115.wav,अपामवो न समुद्रे तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम्,8.021 RigVeda_48_0252.wav,या गौर्व,1.464 RigVeda_48_0298.wav,क्षेत्रस्य पतिं प्रतिवेशमीमहे विश्वान्देवाँ अमृताँ अप्रयुच्छतः,8.567 Rigvedha_004_0249.wav,उत द्युमत्सुवीर्यं बृहदग्ने विवाससि,4.629 Atharvaveda_Kanda_4_0328.wav,द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः यन् मेदमभिशोचति येनयेन वा कृतं पौरुषेयान् न दैवात्,12.202 Atharvaveda_Part_014_0385.wav,देवैर्दत्तं मनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम्,6.867 RigVeda_Part_023_0253.wav,विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे,8.216 Atharvaveda_Kanda_8_0256.wav,उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम्,4.629 Atharvaveda_Kanda_11_0167.wav,सप्तऋषिभिः प्राणापानैः,3.007 Rigveda_40_0591.wav,एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः,5.559 RigVeda_50_0218.wav,इमां प्रत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशते शृणोतु नः,7.483 Atharvaveda_Part_020_10276.wav,यत्सीमुपह्वरे विदत्,2.586 Rigvedha_010_0337.wav,अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि,6.767 RigVeda_Part_019_0296.wav,स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः,8.215 Atharvaveda_Kanda_12_0410.wav,क्षत्रियस्य,1.308 Atharvaveda_Part_019_1_0173.wav,मघवंछग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि इन्द्रं वयमनूराधं हवामहेऽनु राध्यास्म द्विपदा चतुष्पदा,12.852 Rigvedha_001_0490.wav,अविन्दच्चित्रबर्हिषम्,2.968 RigVeda_51_0180.wav,अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व,6.155 Rigveda_35_0368.wav,ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः,8.176 Atharvaveda_Part_020_40237.wav,शृङ्ग उत्पन्न,2.125 Rigvedha_005_0013.wav,नकिष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे,5.045 Rigveda_31_0262.wav,अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु,5.525 RigVeda_Part_025_0143.wav,न राधसोराधसो नूतनस्येन्द्र नकिर्ददृश इन्द्रियं ते,6.437 Atharvaveda_Kanda_7_0279.wav,दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः,5.891 RigVeda_Part_026_0148.wav,इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः,7.763 Rigveda_33_0446.wav,स्तोमैरिन्द्रस्य वावृधे मिमीत इत्,4.39 Rigvedha_004_0067.wav,त्वं सत्य इन्द्र धृष्णुरेतान्त्वमृभुक्षा नर्यस्त्वं षाट्,6.205 RigVeda_53_0110.wav,केशी केतस्य विद्वान्सखा स्वादुर्मदिन्तमः,6.562 Rigveda_34_0153.wav,अवोदेवमुपरिमर्त्यं कृधि वसो विविदुषो वचः,6.446 RigVeda_48_0150.wav,सुब्रह्मण्यमङ्गिरसो वो अस्तु,3.533 Rigveda_29_0186.wav,अस्माकं बोध्यविता रथानामस्माकं शूर नृणाम्,6.501 Rigveda_30_0343.wav,दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा,5.646 Atharvaveda_Kanda_12_0356.wav,आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति,4.878 Rigvedha_011_0158.wav,त्वामग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रमृञ्जते,6.84 Atharvaveda_Kanda_3_0266.wav,देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया,4.965 Rigvedha_011_0092.wav,एवा महस्तुविजातस्तुविष्मान्बृहस्पतिर्वृषभो धायि देवः,6.1090625 RigVeda_Part_022_0286.wav,रथं नु मारुतं वयं श्रवस्युमा हुवामहे,5.137 Atharvaveda_Kanda_9_0029.wav,यथा मधु मधुकृतः संभरन्ति मधावधि,4.147 Rigveda_30_0309.wav,प्र मित्रयोर्वरुणयो स्तोमो न एतु शूष्यः,5.83 RigVeda_44_0060.wav,त्तमाः,1.426 Rigveda_29_0427.wav,सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते,5.215 RigVeda_Part_026_0045.wav,शं यद्गवे न शाकिने,3.532 Rigveda_38_0491.wav,त्वं वृत्राणि हंस्य,2.628 Atharvaveda_Kanda_1_0143.wav,सीसायाध्याह वरुणः सीसायाग्निरुपावति,6.336 Atharvaveda_Kanda_13_0316.wav,स वै यज्ञादजायत तस्माद्यज्ञोऽजायत,5.064 Rigveda_40_0141.wav,पुमस्तमांसि सोम योध्या,3.799 Atharvaveda_Kanda_5_0234.wav,विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ,3.999 RigVeda_50_0012.wav,मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः,7.124 RigVeda_46_0291.wav,आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्यग्निं समिधानमीमहे,8.393 Atharvaveda_Part_020_20208.wav,पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते,5.544 Atharvaveda_Part_014_0414.wav,भजो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि,4.748 Atharvaveda_Kanda_9_0147.wav,इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत् बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः,13.282 Rigvedha_002_0139.wav,उलूखलसुतानामवेद्विन्द्र जल्गुलः,4.667 Rigveda_40_0312.wav,पीतिमाशत,1.945 RigVeda_42_0086.wav,इन्दविन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः,6.637 Rigveda_32_0178.wav,उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम्,7.166 Rigveda_37_0201.wav,विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिम्,6.854 Rigvedha_007_0230.wav,अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः,7.841 Atharvaveda_Kanda_6_0139.wav,तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे,6.848 RigVeda_48_0327.wav,अहन्नहिमरिणात्सप्त सिन्धून्देवैर्द्यावापृथिवी प्रावतं नः,7.759 Atharvaveda_Part_019_2_0399.wav,अग्निष्टद्विश्वादा पृणातु विद्वान्त्सोमस्य यो ब्राह्मणामाविवेश,7.416 RigVeda_Part_026_0068.wav,त्वामिद्धि हवामहे साता वाजस्य कारवः,5.552 Rigveda_32_0364.wav,श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप,6.851 RigVeda_Part_016_0089.wav,इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व,7.815 RigVeda_Part_018_0251.wav,उत दासस्य वर्चिनः सहस्राणि शतावधीः,5.427 RigVeda_49_0063.wav,देवाँ उप प्रैत्सप्तभिः परा मार्ताण्डमास्यत्,6.045 RigVeda_44_0216.wav,त्वं ह्यङ्ग दैव्या पवमान जनिमानि द्युमत्तमः,6.116 Rigvedha_005_0307.wav,धन्वन्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम्,7.613 Atharvaveda_Part_020_10234.wav,उत्ते शुष्मं तिरामसि,2.43 Atharvaveda_Kanda_12_0231.wav,त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम्,8.311 Rigvedha_010_0236.wav,यद्ध स्या त इन्द्र श्रुष्टिरस्ति यया बभूथ जरितृभ्य ऊती,6.348 Rigvedha_001_0462.wav,विष्णोर्यत्परमं पदम्,3.437 Rig_veda_45_0462.wav,स्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमं सुदानवे,7.293 Rigveda_38_0240.wav,अस्मिन्यज्ञे पुरुष्टुत,2.911 Rig_veda_45_0330.wav,इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य,7.196 Rigveda_40_0541.wav,भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः,3.968 Rigvedha_013_0185.wav,आ यातं पिबतं नरा,2.85 Rig_veda_54_0166.wav,घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम,6.88 Atharvaveda_Part_020_10217.wav,अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो,4.595 Atharvaveda_Part_020_10419.wav,यः शम्भरं पर्यतरत्कसीभिर्योऽचारुकास्नापिबत्सुतस्य,6.341 Rigveda_30_0322.wav,अर्यमणं रिशादसम्,2.675 Atharvaveda_Part_020_30047.wav,कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव,7.755 RigVeda_Part_015_0176.wav,उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः,6.346 Atharvaveda_Part_014_0360.wav,सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन,5.357 RigVeda_Part_023_0351.wav,गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवमरक्ष एवयामरुत्,7.677 Rigvedha_004_0131.wav,वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम्,7.63 Rigvedha_011_0065.wav,पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र,7.4070625 Rigveda_40_0304.wav,क्षर तीव्रः सधस्थमासदः,3.349 Rigvedha_003_0075.wav,यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति,5.405 Atharvaveda_Kanda_6_0214.wav,अधस्ते अश्मनो मन्युमुपास्यामसि यो गुरुः,4.374 Rigvedha_007_0097.wav,ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम,7.286 RigVeda_Part_025_0184.wav,एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून्,7.087 RigVeda_49_0119.wav,तदु श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि,6.572 Rigveda_40_0086.wav,प्रत्नं नि पाति काव्यम्,3.595 Rigveda_38_0091.wav,अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम्,6.219 RigVeda_Part_028_0035.wav,उभा कृण्वन्तो वहतू मियेधे,4.248 RigVeda_47_0088.wav,तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः,7.469 Rigvedha_013_0042.wav,पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः,7.183 RigVeda_Part_020_0070.wav,एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम्,7.353 RigVeda_53_0242.wav,त्वां विश्वासु हव्यास्विष्टिषु,4.354 RigVeda_46_0288.wav,पिपर्तु मा तदृतस्य प्रवाचनं देवानां यन्मनुष्या अमन्महि,9.78 Atharvaveda_Kanda_5_0558.wav,ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा संवत्सरस्य तेजसा तेन संहनु कृण्मसि,8.814 RigVeda_47_0197.wav,हृदिस्पृशो मनसा वच्य,2.031 Rigvedha_004_0133.wav,हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद्गुहा निषीदन्,8.223 Atharvaveda_Kanda_10_0541.wav,यास्ते ग्रीवा ये स्कन्धा याः पृष्टीर्याश्च पर्शवः,6.447 Rigvedha_011_0048.wav,सुरुक्मे हि सुपेशसाधि श्रिया विराजतः,4.213 Rig_veda_54_0212.wav,तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय,5.839 Rigvedha_001_0244.wav,अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः,6.577 RigVeda_Part_027_0176.wav,या शंसते स्तुवते शम्भविष्ठा बभूवतुर्गृणते चित्रराती,7.391 RigVeda_Part_017_0095.wav,विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत्,8.154 Atharvaveda_Kanda_12_0250.wav,यासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु,6.54 RigVeda_48_0283.wav,वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः,7.043 Atharvaveda_Kanda_9_0236.wav,यो वै कुर्वन्तं नामर्तुं वेद कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते,10.217 Rigveda_32_0328.wav,उदु त्ये मधुमत्तमा गिर स्तोमास ईरते,5.332 Rigveda_40_0093.wav,प्र युजो वाचो अग्रियो वृषाव चक्रदद्वने,5.382 RigVeda_Part_025_0321.wav,यो रयिवो रयिंतमो यो द्युम्नैर्द्युम्नवत्तमः,5.372 Rigvedha_002_0331.wav,युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति,7.134 Rigveda_34_0373.wav,आ निरेकमुत प्रियमिन्द्र दर्षि जनानाम्,5.296 Rig_veda_54_0131.wav,यदुलूको वदति मोघमेतद्यत्कपोतः पदमग्नौ कृणोति,6.921 Rigvedha_009_0251.wav,शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि,6.425 Atharvaveda_Kanda_8_0154.wav,सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते,6.559 Rig_veda_54_0085.wav,यस्ते गर्भममीवा दुर्णामा योनिमाशये,5.902 RigVeda_Part_023_0043.wav,युवाभ्यां मित्रावरुणोपमं धेयामृचा,5.255 Rigveda_41_0076.wav,स नो विश्वा दिवो वसूतो पृथिव्या अधि,4.781 RigVeda_53_0219.wav,परामेव परावतं सपत्नीं,3.858 Rigveda_29_0361.wav,याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पी,6.023 Rigveda_36_0280.wav,अजैष्माद्यासनाम चाभूमानागसो वयम् उषो यस्माद्दुष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुऊतयो व ऊतयः,16.422 RigVeda_Part_015_0129.wav,वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती,7.088 Rigvedha_013_0054.wav,वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः,6.531 Rigveda_33_0071.wav,रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना,4.922 RigVeda_Part_022_0277.wav,ऋक्षो न वो मरुतः शिमीवाँ अमो दुध्रो गौरिव भीमयुः,7.227 Atharvaveda_Part_019_2_0119.wav,यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा,5.165 Atharvaveda_Kanda_5_0272.wav,अष्ट च मेऽशीतिश्च मेऽपवक्तार ओषधे ऋतजात ऋतावरि मधु मे मधुला करः,8.228 Atharvaveda_Part_018_1_0187.wav,उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति,5.985 Atharvaveda_Part_018_2_0148.wav,रयिं मे विश्वे नि यच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु,6.236 Atharvaveda_Part_018_1_0230.wav,बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम्,7.692 Rigveda_29_0403.wav,र्तभोजनं सुवानः,2.065 RigVeda_Part_026_0157.wav,ॐ,4.591 RigVeda_46_0107.wav,कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते,5.358 Atharvaveda_Kanda_9_0036.wav,यथा वर्चस्वतीं वाचमावदानि जनामनु,5.061 Atharvaveda_Part_020_10215.wav,त्वया प्रति ब्रुवे युजा,2.841 Rigveda_29_0114.wav,एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते,6.651 Rigveda_37_0144.wav,अस्मान्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती,8.099 Rigveda_31_0348.wav,गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम्,8.251 Atharvaveda_Kanda_11_0038.wav,मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज,7.467 Rigvedha_013_0151.wav,ग्रावाणेव तदिदर्थं जरेथे गृध्रेव वृक्षं निधिमन्तमच्छ,6.853 Rigvedha_008_0104.wav,युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम्,9.412 Atharvaveda_Kanda_4_0528.wav,सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि,7.167 Rigveda_35_0187.wav,आदित्यानामनेह इत्,3.175 Atharvaveda_Part_020_40135.wav,मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः,7.054 RigVeda_Part_018_0110.wav,यत्सीमनु प्र मुचो बद्बधाना दीर्घामनु प्रसितिं स्यन्दयध्यै,7.443 Rigveda_37_0228.wav,अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः,5.509 Rigveda_34_0312.wav,चरिष्णुधूममगृभीतशोचिषम्,3.778 Atharvaveda_Part_019_2_0174.wav,यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह,7.947 Rig_veda_45_0153.wav,अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे,8.543 Rigveda_36_0176.wav,आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस्पते,6.646 RigVeda_42_0101.wav,रुवति भीमो वृषभस्तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः,7.291 Atharvaveda_Part_020_10418.wav,ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः,6.85 Atharvaveda_Kanda_13_0033.wav,वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः,6.445 Rigveda_39_0024.wav,इन्द्राय मद्वने सुतं परि,3.61 Atharvaveda_Part_018_2_0225.wav,उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि,12.837 Atharvaveda_Part_020_40110.wav,किमयं त्वां वृषाकपिश्चकार हरितो मृगः,4.6 Atharvaveda_Part_020_20297.wav,एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या,6.047 Atharvaveda_Kanda_12_0302.wav,तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे,6.447 Rig_veda_45_0086.wav,उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य,5.064 Atharvaveda_Kanda_6_0203.wav,अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः,6.043 Atharvaveda_Part_018_2_0315.wav,अपूपवान् मधुमांश्चरुरेह सीदतु,3.88 Atharvaveda_Part_020_30322.wav,यक्ष्मं कुक्षि,1.344 Atharvaveda_Kanda_2_0077.wav,वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु,4.411 Rigvedha_003_0266.wav,मन्दिष्ट यदुशने काव्ये सचाँ इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति,7.547 Atharvaveda_Kanda_9_0092.wav,परूंषि विद्वां छस्तेवेन्द्रेण वि चृतामसि,5.321 RigVeda_46_0157.wav,अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः,7.793 RigVeda_Part_026_0002.wav,य आनयत्परावतः सुनीती तुर्वशं यदुम्,6.452 Atharvaveda_Kanda_9_0266.wav,यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते,7.069 Atharvaveda_Part_020_10422.wav,यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः,6.938 RigVeda_Part_027_0180.wav,दशस्यन्ता शयवे पिप्यथुर्गामिति च्यवाना सुमतिं भुरण्यू,7.095 Atharvaveda_Kanda_13_0085.wav,उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत,4.841 Atharvaveda_Kanda_10_0208.wav,सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम्,4.842 Atharvaveda_Part_020_20498.wav,वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम्,4.894 RigVeda_52_0084.wav,स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय,6.558 Atharvaveda_Part_018_2_0194.wav,ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि,7.542 RigVeda_44_0259.wav,न निक्तो वाजी धनाय,2.187 Rigveda_36_0114.wav,चिकित्वान्दैव्यं जनम्,3.926 Rigvedha_014_0039.wav,अपो यदग्न उशधग्वनेषु होतुर्मन्द्रस्य पनयन्त देवाः,6.358 RigVeda_Part_017_0199.wav,ते स्याम ये अग्नये ददाशुर्हव्यदातिभिः,5.837 Atharvaveda_Kanda_2_0100.wav,अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः,8.353 RigVeda_Part_018_0072.wav,नव्ये देष्णे शस्ते अस्मिन्त उक्थे प्र ब्रवाम वयमिन्द्र स्तुवन्तः,8.474 RigVeda_Part_024_0391.wav,सं जग्मिरे पथ्या रायो अस्मिन्त्समुद्रे न सिन्धवो यादमानाः,10.263 Atharvaveda_Kanda_6_0405.wav,तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवांसः स्याम,5.64 Atharvaveda_Part_019_2_0312.wav,कामेन मा काम आगन् हृदयाद्धृदयं परि,4.525 RigVeda_44_0339.wav,सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परि स्रव,8.166 Atharvaveda_Part_020_40221.wav,अजागार केविका,2.836 Rigveda_40_0468.wav,एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति,4.755 Rigveda_29_0143.wav,त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो,4.344 RigVeda_42_0204.wav,शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन्रथिरो गविष्टिषु,7.66 Rigvedha_007_0387.wav,स मानुषे वृजने शंतमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः,11.817 Rigvedha_001_0088.wav,यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः,6.412 Rigvedha_013_0065.wav,ष्टय आववर्तदवराञ्चक्रियावसे,4.3690625 Atharvaveda_Part_019_1_0152.wav,संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः,6.707 RigVeda_Part_028_0162.wav,इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः,7.6 Atharvaveda_Kanda_11_0475.wav,अस्थि कृत्वा समिधं तदष्टापो असादयन्,4.535 RigVeda_50_0016.wav,सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृद्विश्वस्मादिन्द्र उत्तरः,9.442 RigVeda_Part_025_0102.wav,सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः,5.94 Rigveda_31_0296.wav,क्रत्वः समह दीनता प्रतीपं जगमा शुचे,4.838 Atharvaveda_Kanda_6_0324.wav,सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम्,5.564 Rigveda_33_0341.wav,तेन माविष्टमश्विना,2.988 Atharvaveda_Kanda_2_0168.wav,द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा,5.591 Rigvedha_009_0310.wav,यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभिस्वरन्ति,6.618 Rigvedha_006_0152.wav,यदिन्द्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा,7.233 Rigveda_39_0198.wav,दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः असश्च त्वं दक्षिणतः सखा मेऽधा वृत्राणि जङ्घनाव भूरि प्र सु स्तोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति,22.177 RigVeda_47_0390.wav,आ त एतु मनः पुनः,2.193 Rigveda_38_0238.wav,अस्य सोमस्य पीतये,3.373 Rigvedha_005_0375.wav,स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा,7.374 Rig_veda_54_0187.wav,अशृणोः सोमिनो हवम्,3.09 RigVeda_Part_023_0423.wav,प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम्,7.661 RigVeda_Part_019_0206.wav,अनु कृष्णे वसुधिती येमाते विश्वपेशसा,5.793 Atharvaveda_Part_019_2_0031.wav,दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे,5.299 Atharvaveda_Part_020_20002.wav,ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा,6.834 Rigvedha_002_0184.wav,आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः,5.282 Rig_veda_45_0310.wav,विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि,6.492 RigVeda_Part_015_0308.wav,स मन्दस्वा ह्यन्धसो राधसे तन्वा महे,5.837 Atharvaveda_Kanda_2_0108.wav,अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्,7.779 Atharvaveda_Part_020_10236.wav,उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि,4.654 Atharvaveda_Part_020_20373.wav,अहरहः शुन्ध्युः परिपदामिव,3.567 Rigveda_32_0079.wav,ररे वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वृजनेष्विन्द्र,7.714 RigVeda_Part_023_0273.wav,आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे,6.095 Rigveda_40_0039.wav,अथा नो वस्यसस्कृधि,2.933 Atharvaveda_Part_015_0103.wav,तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन्,6.683 Rigveda_38_0431.wav,युवं हि ष्मा पुरुभुजेममेधतुं विष्,4.297 RigVeda_43_0378.wav,यः सूरिषु श्रवो बृहद्दधे स्वर्ण हर्यतः,5.527 RigVeda_Part_023_0006.wav,अधारयतं पृथिवीमुत द्यां मित्रराजाना वरुणा महोभिः,6.891 Atharvaveda_Part_020_20222.wav,नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः,10.907 RigVeda_Part_025_0055.wav,स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यति दुर्गहाणि,6.863 Atharvaveda_Part_020_20316.wav,सखाय इन्द्रमूतये,3.345 Atharvaveda_Kanda_1_0178.wav,वि महच्छर्म यच्छ वरीयो यावया वधम्,4.056 Atharvaveda_Part_020_10006.wav,स सुगोपातमो जनः,3.075 RigVeda_44_0075.wav,विश्वा परि प्रिया भुवदध द्विता,2.322 Rigvedha_014_0304.wav,अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः,7.542 Rigveda_40_0295.wav,आ कलशेषु धावति पवित्रे परि षिच्यते,4.982 RigVeda_Part_028_0119.wav,पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभ स्तियानाम्,8.397 Rigvedha_007_0324.wav,सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः,7.156 Atharvaveda_Kanda_1_0296.wav,यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः,7.382 RigVeda_49_0174.wav,किं देवेषु त्यज एनश्चकर्थाग्ने पृच्छामि नु त्वामविद्वान्,6.652 Rigvedha_014_0310.wav,अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातम्,6.033 Rigveda_30_0113.wav,तुरण्यवोऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः,6.874 Rigvedha_005_0110.wav,आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः,7.913 RigVeda_52_0241.wav,अदेवाद्देवः प्रचता गुहा यन्प्रपश्यमानो अमृतत्वमेमि,7.376 Rigvedha_011_0194.wav,स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम्,6.6180625 RigVeda_Part_025_0167.wav,मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः,7.336 Atharvaveda_Part_020_40339.wav,महानग्नी कृकवाकं शम्यया परि धावति,4.446 Atharvaveda_Kanda_11_0348.wav,स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते,5.343 RigVeda_Part_016_0157.wav,पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम्,7.243 Rigvedha_011_0154.wav,त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे,6.822 Atharvaveda_Part_020_10387.wav,आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम्,6.783 RigVeda_Part_022_0137.wav,आ याह्यग्ने अत्रिवत्सुते रण,4.094 Atharvaveda_Kanda_13_0099.wav,त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम्,5.309 Rigveda_35_0075.wav,वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा,6.937 RigVeda_Part_016_0285.wav,स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयन्त वृष्णे,8.382 Atharvaveda_Kanda_1_0043.wav,आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन,5.372 Rigvedha_005_0056.wav,विष्णुर्यद्धावद्वृषणं मदच्युतं वयो न सीदन्नधि बर्हिषि प्रिये,7.408 Atharvaveda_Kanda_8_0193.wav,सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी,5.297 Rigvedha_004_0192.wav,नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि,6.565 Rigveda_35_0102.wav,आ नो अद्य समनसो गन्ता विश्वे सजोषसः,5.817 Atharvaveda_Part_020_10100.wav,सत्रासाहं वरेण्यं सहोदां ससवांसं,4.039 Atharvaveda_Kanda_9_0191.wav,ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व,6.895 Rigveda_36_0123.wav,देवैरा सत्सि बर्हिषि यो अग्निं तन्वो दमे देवं मर्तः सपर्यति,11.072 RigVeda_48_0330.wav,सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय,6.514 Atharvaveda_Part_020_10399.wav,यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यमूषत्,7.093 RigVeda_Part_022_0356.wav,क्व वोऽश्वाः क्वाभीशवः कथं शेक कथा यय,9.534 RigVeda_Part_017_0376.wav,त्राता नो बोधि ददृशान आपिरभिख्याता मर्डिता सोम्यानाम्,7.645 Atharvaveda_Kanda_12_0321.wav,हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति,4.724 Rigveda_34_0331.wav,अश्वा इव वृषणस्तविषीयवः,4.166 RigVeda_46_0317.wav,सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानामवो अद्या वृणीमहे,7.33 Rigvedha_003_0014.wav,आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे,5.565 Atharvaveda_Kanda_2_0121.wav,इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसति,7.397 Rigvedha_004_0020.wav,अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः,6.173 Rigveda_38_0472.wav,अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत्,5.359 Atharvaveda_Part_019_2_0211.wav,अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम्,5.232 Rigvedha_005_0042.wav,विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ,6.704 Atharvaveda_Kanda_6_0376.wav,यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः,5.983 RigVeda_49_0254.wav,अथो नक्षत्राणामेषामुपस्थे सोम आहितः,4.696 RigVeda_Part_025_0255.wav,अर्वाग्रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु,7.183 Rigveda_37_0436.wav,सचा पूतक्रतौ सनम्,3.243 RigVeda_Part_028_0311.wav,वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा,6.611 RigVeda_43_0087.wav,वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशाँ असृग्रन्,7.787 RigVeda_Part_023_0285.wav,प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः,7.999 Atharvaveda_Part_020_30077.wav,यत्सीमुप श्रवद्गिरः,2.818 Atharvaveda_Kanda_6_0542.wav,इदमादानमकरं तपसेन्द्रेण संशितम्,4.544 Rigveda_32_0118.wav,तस्मा इदास्ये हविर्जुहोता मधुमत्तमम्,5.338 Rigvedha_008_0198.wav,तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः,8.441 Rigvedha_005_0238.wav,युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम्,6.706 RigVeda_Part_018_0105.wav,ता तू त इन्द्र महतो महानि विश्वेष्वित्सवनेषु प्रवाच्या,7.246 Atharvaveda_Part_020_20143.wav,एदं बर्हिः सदो मम,2.59 Rigveda_41_0064.wav,सप्त प्रवत आ दिवम् अयं विश्वानि तिष्ठति पुनानो भुवनोपरि सोमो देवो न सूर्यः,11.268 Atharvaveda_Kanda_1_0088.wav,सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम्,6.085 RigVeda_47_0201.wav,त्रं वृषणं रयिं दाः,2.525 RigVeda_Part_017_0016.wav,अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा,7.683 Rigvedha_002_0169.wav,आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ,7.074 Atharvaveda_Kanda_2_0180.wav,अरायक्षयणमस्यरायचातनं मे दाः स्वाहा,5.557 Atharvaveda_Part_020_20438.wav,देवयन्तो यथा मतिमछा विदद्वसुं गिरः,4.899 Rigvedha_012_0301.wav,आरे पाशा आरे अघानि देवा मा माधि,4.904 RigVeda_Part_015_0194.wav,इमामू षु प्रभृतिं सातये धाः शश्वच्छश्वदूतिभिर्यादमानः,7.262 RigVeda_51_0303.wav,समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः,7.218 Rigveda_31_0058.wav,युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी त्रासीथां,8.31 Rigveda_35_0278.wav,नकिष्ट्वा नि यमदा सुते गमो महाँश्चरस्योजसा,6.622 Atharvaveda_Kanda_6_0385.wav,नाभिह्वारे पदं नि दधाति स मृत्यवे,3.973 Rigveda_31_0338.wav,ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः,6.795 Atharvaveda_Part_020_20218.wav,यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्,5.764 Rig_veda_45_0234.wav,ये तातृषुर्देवत्,2.515 RigVeda_49_0336.wav,सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव,6.281 Rig_veda_54_0259.wav,इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम्,6.172 RigVeda_48_0083.wav,वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसा नेषमस्मृतध्रू,7.659 RigVeda_47_0290.wav,प्रयाजान्मे अनुयाजाँश्च केवलानूर्जस्वन्तं हविषो दत्त भागम्,8.186 Atharvaveda_Part_014_0285.wav,बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशाँ अकल्पयत्,6.079 Atharvaveda_Part_020_10160.wav,साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः,7.772 Rigveda_33_0330.wav,कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि,5.267 Rig_veda_45_0406.wav,भुवद्दूतो विवस्वतो वि वो मदे,3.749 RigVeda_Part_022_0261.wav,न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनु रथा अवृत्सत,7.195 RigVeda_Part_022_0190.wav,को वेद जानमेषां को वा पुरा सुम्नेष्वास मरुताम्,7.678 RigVeda_Part_017_0289.wav,अयं यः सृञ्जये पुरो दैववाते समिध्यते,5.87 Atharvaveda_Kanda_3_0335.wav,उतैनां ब्रह्मणे दद्यात्तथा स्योना शिवा स्यात् शिवा भव पुरुषेभ्यो गोभ्यो अश्वेभ्यः शिवा शिवास्मै सर्वस्मै क्षेत्राय शिवा न इहैधि इह पुष्टिरिह रस इह सहस्रसातमा भव पशून् यमिनि पोषय यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च यत्रा सुहार्दां सुकृतामग्निहोत्रहुतां यत्र लोकः तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च यद्राजानो विभजन्त इष्टापूर्तस्य षोडशं यमस्यामी सभासदः अविस्तस्मात्प्र मुञ्चति दत्तः शितिपात्स्वधा,63.103 RigVeda_52_0014.wav,तमस्य द्यावापृथिवी सचेतसा विश्वेभिर्देवैरनु शुष्ममावताम्,8.08 Atharvaveda_Kanda_9_0216.wav,नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर्धयेत्,5.235 Rig_veda_45_0110.wav,न वा उ ते तन्वा तन्वं सं पपृ,4.781 RigVeda_49_0005.wav,ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत्,7.005 Rigvedha_009_0114.wav,अधा ते विष्णो विदुषा चिदर्ध्य स्तोमो यज्ञश्च राध्यो हविष्मता,8.496 Atharvaveda_Kanda_10_0055.wav,यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव,7.531 Rigvedha_004_0147.wav,होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम्,7.088 Rigveda_33_0099.wav,प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः,4.847 Rigvedha_009_0152.wav,सुरेतसा पितरा भूम चक्रतुरुरु प्रजाया अमृतं वरीमभिः,6.823 Rigveda_41_0280.wav,भूरिदाभ्यश्चिन्मंहीयान् त्वं सोम सूर एषस्तोकस्य साता तनूनाम्,9.481 Rigvedha_010_0014.wav,ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः,6.658 Atharvaveda_Kanda_6_0283.wav,सं ते जिह्वया जिह्वां सं वास्नाह आस्यम्,5.629 Atharvaveda_Part_014_0251.wav,यो भद्रो रोचनस्तमुदचामि,3.48 RigVeda_51_0276.wav,इमा गावः सरमे या ऐच्छः परि दिवो अन्तान्सुभगे पतन्ती,7.393 Rigvedha_005_0361.wav,स सूनुभिर्न रुद्रेभिरृभ्वा नृषाह्ये सासह्वाँ अमित्रान्,8.015 RigVeda_Part_024_0196.wav,तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः,7.084 RigVeda_Part_025_0152.wav,द्वयाँ अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट्,7.808 Atharvaveda_Kanda_1_0111.wav,अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम,7.058 Atharvaveda_Kanda_12_0253.wav,वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोमैः संमितो देवताभिः,6.539 Rig_veda_45_0126.wav,इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः,6.359 Rig_veda_54_0121.wav,देवाः कपोत इषितो यदिच्छन्दूतो निरृ,4.997 Atharvaveda_Part_015_0094.wav,तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन्,7.034 Atharvaveda_Part_020_20215.wav,दाना मृगो न वारणः पुरुत्रा चरथं दधे,5.015 RigVeda_Part_025_0310.wav,वेदा विश्वस्य मेधिरो धृषत्तंतमिदेषते,4.905 Atharvaveda_Kanda_13_0131.wav,पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम्,6.525 Rigveda_30_0044.wav,इन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः स्वः,8.296 RigVeda_53_0288.wav,श्रद्धां प्रातर्हवामहे श्रद्धां मध्यंदिनं परि,7.125 Atharvaveda_Kanda_12_0431.wav,अघविषा निपतन्ती तमो निपतिता,3.738 Rigvedha_013_0120.wav,आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः,8.734 Rigveda_33_0085.wav,रथं वामनुगायसं य इषा वर्तते सह,4.873 Atharvaveda_Part_020_30225.wav,नकिष्टं कर्मणा नशद्यश्चकार सदावृधम्,4.355 Rigveda_40_0126.wav,प्रजामिषम्,1.69 Atharvaveda_Part_020_40159.wav,देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् राज्ञो विश्वजनीनस्य यो देवोमर्त्यामति,11.741 Atharvaveda_Kanda_11_0409.wav,चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः,10.316 Atharvaveda_Part_020_20428.wav,युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः,5.029 RigVeda_Part_028_0331.wav,अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन्,7.704 Rigvedha_010_0322.wav,अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि,7.264 Rigveda_35_0125.wav,प्र प्रजाभिर्जायते धर्मणस्पर्यरिष्टः सर्व एधते,6.3 Atharvaveda_Kanda_12_0127.wav,क्रव्यादमग्निमिषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम्,6.045 Rigvedha_001_0065.wav,गोदा इद्रेवतो मदः,3.686 Rigvedha_012_0133.wav,वृतंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या,6.53 RigVeda_44_0361.wav,अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः,6.387 Atharvaveda_Part_020_10393.wav,अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः,11.369 Rigvedha_006_0266.wav,रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः,8.163 Rigveda_41_0129.wav,सासह्याम पृतन्यतः,3.12 Rigveda_38_0388.wav,प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या,6.141 Atharvaveda_Kanda_9_0054.wav,सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम्,7.07 Atharvaveda_Kanda_4_0500.wav,आयुः प्रथमं प्रजां पोषं रयिं स्वाहा,4.904 Atharvaveda_Kanda_6_0431.wav,अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम्,5.57 Rigveda_36_0090.wav,अग्ने तिग्मेन दीदिहि,3.609 Atharvaveda_Part_020_30301.wav,सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम्,5.04 RigVeda_48_0034.wav,मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम्,7.944 Rigveda_38_0046.wav,यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः,5.062 Atharvaveda_Part_014_0318.wav,एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम्,4.362 Atharvaveda_Part_020_40185.wav,योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः,5.835 Rigvedha_008_0187.wav,ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः,7.284 Atharvaveda_Part_019_1_0257.wav,तृतीयेभ्यः शङ्खेभ्यः स्वाहा उपोत्तमेभ्यः स्वाहा,7.555 Rigveda_40_0195.wav,यः सोमः कलशेष्वाँ अन्तः पवित्र आहितः,6.181 Atharvaveda_Kanda_6_0228.wav,अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः,6.319 RigVeda_53_0212.wav,एवा तदिन्द्र इन्दुना देवेषु चिद्धारयाते महि त्यजः,7.621 Atharvaveda_Kanda_11_0025.wav,अयं यज्ञो गातुविन् नाथवित्प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु,7.187 Rigvedha_006_0289.wav,अथो व्युच्छादुत्तराँ अनु द्यूनजरामृता चरति स्वधाभिः,7.555 RigVeda_46_0072.wav,गावो यवं प्रयुता अर्यो अक्षन्ता अपश्यं सहगोपाश्चरन्तीः,8.06 Atharvaveda_Kanda_9_0090.wav,बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत्,4.917 Atharvaveda_Part_020_30016.wav,यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः,6.489 RigVeda_44_0270.wav,देवेभ्यस्त्वा वृथा पाजसेऽपो वसानं हरिं मृजन्ति,6.161 Atharvaveda_Part_020_20130.wav,तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे,4.751 Rigveda_39_0066.wav,शृणोतु शक्र आशिषम्,3.52 Atharvaveda_Kanda_2_0172.wav,ओजोऽस्योजो मे दाः स्वाहा,4.486 Rigvedha_007_0193.wav,कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः,7.504 Rigvedha_014_0352.wav,अग्निं यन्तुरमप्तुरमृतस्य योगे वनुषः,4.79 RigVeda_Part_027_0329.wav,घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि,7.518 RigVeda_Part_024_0068.wav,अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम्,7.215 RigVeda_Part_023_0343.wav,स्वनो न वोऽमवान्रेजयद्वृषा त्वेषो ययिस्तविष एवयामरुत्,7.684 Rigvedha_008_0353.wav,अग्ने जुषस्व प्रति हर्य तद्वचो मन्द्र स्वधाव ऋतजात सुक्रतो,8.21 RigVeda_Part_020_0367.wav,अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन्,5.884 Atharvaveda_Kanda_7_0431.wav,अपक्रामन् पौरुषेयाद्वृणानो दैव्यं वचः,4.947 RigVeda_Part_015_0171.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्,7.976 Rigvedha_003_0306.wav,न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः,8.784 Atharvaveda_Part_020_40413.wav,यत्पृत्सु तुर्वणे सनस्तच्छ्रेष्ठमश्विनोरवः,4.955 Rigvedha_009_0056.wav,मही अत्र महिना वारमृण्वथोऽरेणवस्तुज आ सद्मन्धेनवः,6.064 Rigvedha_004_0313.wav,होता गृणीत उक्थ्यः,3.26 Rigvedha_001_0313.wav,अध स्मा नो ददिर्भव,3.489 RigVeda_51_0026.wav,बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः,5.035 Atharvaveda_Kanda_4_0232.wav,या शशाप शपनेन याघं मूरमादधे,4.647 Rigvedha_007_0372.wav,तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता,9.238 RigVeda_46_0149.wav,आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हि सत्यराधाः,7.853 Atharvaveda_Part_018_2_0399.wav,असौ हा इह ते मनः ककुत्सलमिव जामयः,3.95 Rigvedha_012_0104.wav,एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः,5.97 Atharvaveda_Kanda_8_0418.wav,अपो मनुष्यान् ओषधीस्तामु पञ्चानु सेचिरे,7.363 Atharvaveda_Kanda_4_0289.wav,इममिन्द्र वर्धय क्षत्रियं मे इमं विशामेकवृषं कृणु त्वम् निरमित्रान् अक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु,12.631 Atharvaveda_Kanda_10_0226.wav,जिष्णवे योगाय क्षत्रयोगैर्वो युनज्मि,4.396 Atharvaveda_Kanda_3_0291.wav,शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम्,10.526 RigVeda_Part_027_0131.wav,उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम्,8.102 Rigvedha_002_0443.wav,दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन,5.173 Rigveda_29_0329.wav,शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु,6.203 Rigvedha_008_0285.wav,आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः,8.59 Rigvedha_013_0182.wav,नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते,4.8270625 RigVeda_Part_020_0390.wav,देवानां दूत उक्थ्यः,3.506 RigVeda_46_0353.wav,यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम्,7.834 RigVeda_Part_023_0073.wav,आ यद्वामीयचक्षसा मित्र वयं च सूरयः,5.381 Atharvaveda_Kanda_11_0456.wav,जरा खालत्यं पालित्यं शरीरमनु प्राविशन्,4.943 RigVeda_Part_016_0081.wav,ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता,6.446 Atharvaveda_Kanda_12_0067.wav,मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम्,4.214 Rigvedha_002_0320.wav,त्रिर्नो रयिं वहतमश्विना युवं त्रिर्देवताता त्रिरुतावतं धियः,7.406 Atharvaveda_Kanda_10_0110.wav,मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्,5.394 Rigvedha_006_0182.wav,ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते,6.873 RigVeda_43_0330.wav,अभिश्रीणन्पयः पयसाभि गोनामिन्द्रस्य त्वं तव वयं सखायः,7.072 Rigveda_40_0491.wav,प्र सोमो अति धारया पवमानो असिष्यदत्,4.75 Rigvedha_007_0067.wav,हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन्,7.223 RigVeda_Part_020_0043.wav,ईळेन्यो वपुष्यो विभावा प्रियो विशामतिथिर्मानुषीणाम्,7.876 RigVeda_Part_025_0323.wav,यः शग्मस्तुविशग्म ते रायो दामा मतीनाम्,5.224 RigVeda_47_0145.wav,इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन्,6.449 Atharvaveda_Part_019_2_0401.wav,अग्निर्विद्वान्त्स यजात्स इद्धोता सोऽध्वरान्त्स ऋतून् कल्पयाति,6.685 RigVeda_51_0344.wav,अस्तमा ते पार्थिवा वसून्यस्मे जग्मुः सूनृता इन्द्र पूर्वीः,7.972 Atharvaveda_Kanda_12_0384.wav,तास्त्वा पृच्छामि विद्वांसं कस्या नाश्नीयादब्राह्मणः,6.852 Rigvedha_012_0225.wav,सिन्धुर्न क्षोदः शिमीवाँ ऋघायतो वृषेव वध्रीँरभि वष्ट्योजसा,7.7340625 Atharvaveda_Kanda_11_0407.wav,बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता पिता जनितुरुच्छिष्टोऽसोः पौत्रः पितामहः स क्षियति विश्वस्येशानो वृषा भूम्यामतिघ्न्यः ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले,25.8 RigVeda_Part_022_0374.wav,य ईं वहन्त आशुभिः पिबन्तो मदिरं मधु,4.968 Atharvaveda_Part_014_0456.wav,त आयुः सविता कृणोतु,3.573 Rigveda_36_0293.wav,ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः अयं यः सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यायुः अप त्या अस्थुरनिरा अमीवा निरत्रसन्तमिषीचीरभैषुः,23.066 Atharvaveda_Part_020_20020.wav,अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत्ईशानकृद्दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः,12.764 Atharvaveda_Kanda_1_0287.wav,मधोरधि प्रजातासि सा नो मधुमतस्कृधि,4.443 Atharvaveda_Kanda_11_0460.wav,क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन्,5.373 Rigvedha_011_0348.wav,अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम्,6.2350625 Atharvaveda_Part_019_1_0195.wav,स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि,18.136 Atharvaveda_Part_017_0100.wav,द्विषंश्च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद्विष्णो बहुधा वीर्याणि,8.212 Atharvaveda_Part_019_2_0011.wav,अहं पशूनामधिपा असानि मयि पुष्टं पुष्ट,4.26 RigVeda_53_0245.wav,स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति,7.956 Rigvedha_013_0067.wav,अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु,6.883 RigVeda_Part_027_0178.wav,अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसो निरुपस्थात्,7.302 RigVeda_44_0020.wav,पुनान इन्दवा भर सोम द्विबर्हसं रयिम्,4.549 Rigvedha_002_0397.wav,रक्षस्विनः सदमिद्यातुमावतो विश्वं समत्रिणं दह,5.989 Atharvaveda_Kanda_1_0294.wav,परि त्वा परितत्नुनेक्षुणागामविद्विषे,4.709 Atharvaveda_Part_020_20431.wav,शोणा धृष्णू नृवाहसा,3.341 Atharvaveda_Kanda_8_0216.wav,वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे,5.231 RigVeda_Part_023_0283.wav,रथीव कशयाश्वाँ अभिक्षिपन्नाविर्दूतान्कृणुते वर्ष्याँ अह,11.055 RigVeda_Part_020_0038.wav,प्र णु त्यं विप्रमध्वरेषु साधुमग्निं होतारमीळते नमोभिः,7.341 Rigveda_33_0361.wav,यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा,8.546 Rigveda_31_0370.wav,मेधसाता सनिष्यवः,2.976 Atharvaveda_Kanda_3_0344.wav,इरेव नोप दस्यति समुद्र इव पयो महत्,4.373 Atharvaveda_Kanda_6_0630.wav,इदं तदग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान्,6.507 Rig_veda_54_0058.wav,इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतासः,7.928 Rigveda_40_0212.wav,गृणाना देववीतये,3.19 Rigvedha_008_0325.wav,अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत्,8.195 Rigvedha_012_0044.wav,इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद्युवानमवसे हवामहे,7.06 RigVeda_48_0174.wav,उक्थशुष्मान्वृषभरान्स्वप्नसस्ताँ आदित्,6.043 Rigvedha_001_0190.wav,उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे,6.287 RigVeda_49_0064.wav,सप्तभिः पुत्रैरदितिरुप प्रैत्पूर्व्यं युगम्,4.859 Atharvaveda_Kanda_12_0310.wav,यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्,5.199 Atharvaveda_Kanda_11_0520.wav,तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम्,4.844 Rigvedha_004_0062.wav,सुनीथाय नः शवसान नोधाः प्रातर्मक्षू धियावसुर्जगम्यात्,7.46 Atharvaveda_Part_020_40180.wav,तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः,5.26 Rigveda_41_0114.wav,यस्ते मदो वरेण्यस्तेना पवस्वान्धसा,6.09 Atharvaveda_Part_020_20192.wav,येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ,6.222 Atharvaveda_Part_020_40161.wav,परिछिन्नः क्षेममकरोत्तम आसनमाचरन्,5.201 Atharvaveda_Kanda_5_0424.wav,ओको अस्य मूजवन्त ओको अस्य महावृषाः,5.227 Rigveda_37_0264.wav,शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे,5.096 Rigvedha_004_0087.wav,चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षस्सु रुक्माँ अधि येतिरे शुभे,8.035 Rigveda_30_0157.wav,ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः,6.775 RigVeda_46_0271.wav,तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः,5.95 RigVeda_Part_026_0225.wav,बृहन्तमृष्वमजरं सुषुम्नमृधग्घुवेम कविनेषितासः,7.151 Rigveda_33_0086.wav,न चक्रमभि बाधते,2.528 Atharvaveda_Part_018_1_0244.wav,तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम,7.082 Atharvaveda_Part_020_20205.wav,शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः,6.04 Rigvedha_002_0456.wav,अस्मे वृद्धा असन्निह ॐ,6.922 Rigveda_37_0266.wav,श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने,6.058 Rig_veda_54_0084.wav,अमीवा यस्ते गर्भं दुर्णामा योनिमाशये,6.556 RigVeda_48_0072.wav,नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः,4.901 Rigvedha_002_0257.wav,आत्सूर्यं जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से,8.394 Rigvedha_006_0056.wav,भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम्,6.176 Rigvedha_014_0161.wav,इन्द्राग्नी इष आ वृणे,3.12 Atharvaveda_Part_019_2_0380.wav,अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम्,6.32 RigVeda_Part_024_0043.wav,विश्वायुर्यो अमृतो मर्त्येषूषर्भुद्भूदतिथिर्जातवेदाः,7.143 RigVeda_Part_028_0199.wav,महाँ अस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयन्ते,7.091 RigVeda_Part_026_0237.wav,अभिक्षदामर्यमणं सुशेवं त्रातॄन्देवान्सवितारं भगं च,9.127 Rigveda_36_0007.wav,त्वामापः परिस्रुतः परि यन्ति स्वसेतवो नभन्तामन्यके समे,8.077 Atharvaveda_Part_014_0377.wav,सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः,5.824 Rigvedha_009_0317.wav,यत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत,6.79 Atharvaveda_Kanda_1_0117.wav,नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे,4.952 Rigveda_36_0312.wav,येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे,6.897 Atharvaveda_Part_019_2_0341.wav,कालादृचः समभवन् यजुः कालादजायत,4.103 Rigvedha_012_0338.wav,त्रित ऋभुक्षाः सविता चनो दधेऽपां नपादाशुहेमा धिया शमि,7.413 RigVeda_43_0291.wav,देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः,8.654 Atharvaveda_Kanda_7_0043.wav,उद्यन्त्सूर्य इव सुप्तानां द्विषतां वर्च आ ददे,5.458 Rigveda_35_0188.wav,यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः,5.737 Rigveda_32_0208.wav,तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः आ त्वद्य सधस्तुतिं वावातुः सख्युरा गहि,13.414 Rigvedha_005_0233.wav,तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम्,5.869 RigVeda_42_0271.wav,पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः,8.286 Rigvedha_001_0406.wav,एकमेकं सुशस्तिभिः,3.518 Rigveda_40_0494.wav,इन्दविन्द्राय पीतये,3.336 Rigvedha_003_0105.wav,उषर्बुध आ वह सोमपीतये देवाँ अद्य स्वर्दृशः,6.294 RigVeda_Part_028_0332.wav,चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके,7.441 Rigveda_36_0036.wav,यः ककुभो निधारयः पृथिव्यामधि दर्शतः,5.361 Atharvaveda_Part_020_20307.wav,यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी,4.876 RigVeda_52_0123.wav,अग्ने हंसि न्यत्रिणं दीद्यन्मर्त्येष्वा,6.425 Atharvaveda_Kanda_11_0279.wav,यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम्,4.901 RigVeda_Part_025_0252.wav,पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा,6.677 Atharvaveda_Part_020_20021.wav,अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः गोर्न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्यपां चरध्यै,14.184 RigVeda_Part_026_0259.wav,ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्मृळन्तु वायुः,8.278 Atharvaveda_Kanda_5_0606.wav,ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः,4.99 Rigveda_35_0053.wav,आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा,6.152 Atharvaveda_Kanda_4_0141.wav,अनड्वान् इन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः,6.404 Atharvaveda_Part_018_2_0084.wav,प्रेमां मात्रां मिमीमहे यथापरं न मासातै,5.693 Rigveda_33_0366.wav,आ नूनं यातमश्विनेमा हव्यानि वां हिता,5.803 Atharvaveda_Kanda_5_0260.wav,कृत्या कर्तारमृच्छतु,2.308 RigVeda_Part_023_0146.wav,कस्मिन्ना यतथो जने को वां नदीनां सचा,5.694 RigVeda_51_0085.wav,भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये,7.324 Rigveda_37_0235.wav,पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः,8.658 Rigvedha_003_0051.wav,न दुरुक्ताय स्पृहयेत्,2.794 RigVeda_51_0164.wav,इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः,7.325 Rigvedha_003_0300.wav,त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः,6.345 RigVeda_Part_024_0212.wav,देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा,7.124 Atharvaveda_Part_020_40409.wav,वर्तिस्तोकाय तनयाय यातम्,3.363 Atharvaveda_Kanda_4_0307.wav,येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन्,6.503 RigVeda_Part_024_0173.wav,वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः,8.166 RigVeda_53_0244.wav,अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने,8.767 Rigvedha_005_0224.wav,अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत्,5.213 Rigveda_33_0345.wav,मन्तं हि गच्छथः,2.282 RigVeda_Part_020_0091.wav,कदा चिकित्वो अभि चक्षसे नोऽग्ने कदाँ ऋतचिद्यातयासे,7.988 Atharvaveda_Kanda_8_0083.wav,परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः,5.485 RigVeda_Part_021_0291.wav,प्र शंतमा वरुणं दीधिती गीर्मित्रं भगमदितिं नूनमश्याः,7.197 Atharvaveda_Kanda_9_0020.wav,अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः,5.909 Rigveda_34_0125.wav,आदित्यासः सुमहसः कृणोतन,4.062 Atharvaveda_Part_020_10044.wav,पिबा वृषस्व तातृपिम्,2.845 RigVeda_49_0217.wav,परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति,6.168 Rigvedha_009_0282.wav,सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः,6.722 RigVeda_Part_023_0428.wav,आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः,7.454 Atharvaveda_Kanda_6_0480.wav,अग्नीषोमा वरुणः पूतदक्षा वातापर्जन्ययोः सुमतौ स्याम,6.984 RigVeda_Part_015_0051.wav,महान्गर्भो मह्या जातमेषां मही प्रवृद्धर्यश्वस्य यज्ञैः,7.859 Rigveda_33_0352.wav,योक्थैराचु,1.893 Atharvaveda_Kanda_4_0193.wav,पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम्,6.399 Atharvaveda_Kanda_10_0217.wav,तौदी नामासि कन्या घृताची नाम वा असि,5.002 RigVeda_46_0160.wav,यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळते अध्वरेषु,7.744 Rigveda_36_0124.wav,तस्मा इद्दीदयद्वसु,3.016 Atharvaveda_Kanda_6_0125.wav,दत्त नस्तस्य भेषजं तेना वो भुनजामहै,4.221 RigVeda_Part_016_0075.wav,य इमे रोदसी उभे अहमिन्द्रमतुष्टवम्,4.431 RigVeda_Part_018_0340.wav,भूरि घेदिन्द्र दित्ससि,2.945 RigVeda_Part_020_0037.wav,युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनामुत मध्य इद्धः,7.384 Atharvaveda_Kanda_8_0270.wav,गर्भान् खादन्ति केशवास्तान् इतो नाशयामसि,5.417 RigVeda_53_0122.wav,त्रायन्तामिह देवास्त्रायतां मरुतां गणः,6.559 Rigvedha_002_0294.wav,त्वमेतान्रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे,6.657 Rigveda_32_0186.wav,इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत,6.665 Rigveda_34_0037.wav,त्वां शर्धो मदत्यनु मारुतम्,3.995 Atharvaveda_Kanda_5_0019.wav,कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा,6.576 RigVeda_44_0411.wav,तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्यधीताम्,7.11 Rigveda_41_0041.wav,यदव्य एषि सानवि,3.018 RigVeda_Part_015_0185.wav,तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि,7.847 Rigveda_39_0005.wav,अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः इन्दोरिन्द्रो यवाशिरः तम्वभि प्रा,10.237 Rigveda_40_0231.wav,आदस्य शु,1.263 Atharvaveda_Kanda_13_0070.wav,यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः,6.566 Atharvaveda_Kanda_7_0480.wav,नमः शीताय पूर्वकामकृत्वने,3.822 Atharvaveda_Kanda_1_0091.wav,नमस्ते रजन् वरुणास्तु मन्यवे विश्वं ह्युग्र निचिकेषि द्रुग्धम्,6.541 Rigvedha_013_0213.wav,त्वे विश्वा सरस्वति श्रितायूंषि देव्याम्,5.134 RigVeda_43_0256.wav,हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा,7.499 Atharvaveda_Kanda_2_0123.wav,इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि,6.02 RigVeda_Part_015_0245.wav,महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ,6.689 RigVeda_46_0352.wav,अदत्पिबदूर्जयमानमाशितं तदस्मे शं योररपो दधातन,7.215 RigVeda_46_0314.wav,उप ह्वये सुहवं मारुतं गणं पावकमृष्वं सख्याय शम्भुवम्,7.192 Rigvedha_014_0098.wav,सखायस्त्वा ववृमहे देवं मर्तास ऊतये,5.663 Rigveda_31_0243.wav,क्ता वृत्राण्यन्यो अप्रतीनि हन्ति,3.929 RigVeda_42_0217.wav,अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः,7.788 Atharvaveda_Part_020_20276.wav,महस्ते सतो महिमा पनस्यतेऽद्धा देव महामसि,6.313 Rig_veda_45_0388.wav,अग्निं देवा वाशीमन्तम्,3.203 RigVeda_49_0358.wav,किमयं त्वां वृषाकपिश्चकार हरितो मृगः,4.848 Rigvedha_004_0166.wav,एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्ताँश्च विद्वान्,7.414 RigVeda_Part_015_0057.wav,अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात्,7.54 Rigvedha_001_0430.wav,स चेत्ता देवता पदम्,4.102 Atharvaveda_Kanda_4_0287.wav,प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः,6.733 Atharvaveda_Kanda_11_0418.wav,उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः,4.91 RigVeda_47_0381.wav,नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिरति दुर्गाणि विश्वा,6.851 RigVeda_42_0213.wav,स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः,7.205 Rigvedha_005_0304.wav,कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव,7.249 RigVeda_52_0017.wav,देवेभिरिन्द्रो मघवा सयावभिर्वृत्रं जघन्वाँ अभवद्वरेण्यः,8.489 RigVeda_Part_027_0331.wav,यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः,7.381 Rigveda_36_0252.wav,अध प्रियमिषिराय षष्टिं सहस्रासनम् अश्वानामिन्न वृष्णाम्,8.754 RigVeda_44_0047.wav,सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः,5.545 RigVeda_49_0128.wav,नरो यत्र दुहते काम्यं मध्वाघोषयन्तो अभितो मिथस्तुरः,7.252 Atharvaveda_Part_020_30158.wav,यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे,13.745 Atharvaveda_Kanda_7_0101.wav,दमेदमे सुष्टुत्या वावृधानौ प्रति वां जिह्वा घृतमुच्चरण्यात्,7.304 Rigvedha_005_0382.wav,स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च मरुत्वान्नो भवत्विन्द्र ऊती,7.299 Atharvaveda_Kanda_9_0308.wav,स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम्,15.442 Rigvedha_001_0198.wav,आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः,6.085 RigVeda_47_0239.wav,प्रियाधृषे,1.68 Rigvedha_012_0313.wav,बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान्,6.2630625 RigVeda_49_0092.wav,आ तत्त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान्,6.66 Rigvedha_011_0002.wav,उत न ईं त्वष्टा गन्त्वच्छा स्मत्सूरिभिरभि,5.1170625 Rigvedha_007_0260.wav,ष्कृतमाचरन्ती,2.212 RigVeda_44_0046.wav,यज्ञं हिन्वन्त्यद्रिभिः,2.81 RigVeda_Part_027_0046.wav,रायो धारास्याघृणे वसो राशिरजाश्व,5.653 Rigveda_31_0334.wav,प्र सोता जीरो अध्वरेष्वस्थात्सोममिन्द्राय वायवे पिबध्यै,7.424 Rigveda_41_0238.wav,हिन्वे वाजेषु वाजिनम्,3.603 Atharvaveda_Part_018_2_0162.wav,सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्नते,6.95 Rigveda_35_0105.wav,तुरा नर आदि,1.624 RigVeda_46_0074.wav,सं यद्वयं यवसादो जनानामहं यवाद उर्वज्रे अन्तः,6.948 Rigvedha_009_0001.wav,ॐ,4.12 Rigvedha_008_0113.wav,यासां तिस्रः पञ्चाशतोऽभिव्लङ्गैरपावपः,5.755 Rigveda_31_0179.wav,प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि,4.111 RigVeda_Part_026_0218.wav,पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात्,8.412 Rigveda_36_0015.wav,ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु नभन्तामन्यके समे,11.526 RigVeda_Part_027_0078.wav,शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि,8.166 RigVeda_Part_023_0041.wav,यन्नूनमश्यां गतिं मित्रस्य यायां पथा,5.351 Rigvedha_010_0313.wav,येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः,6.785 Atharvaveda_Part_020_10207.wav,तवेदु स्तोमं चिकेत,2.87 RigVeda_43_0302.wav,पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः,7.317 Atharvaveda_Kanda_13_0177.wav,चित्रं देवानामुदगादनीकं चक्षु,3.759 Rigveda_35_0241.wav,अतीहि मन्युषाविणं सुषुवांसमुपारणे,5.845 Rigvedha_012_0339.wav,एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम्,6.453 Atharvaveda_Kanda_12_0358.wav,अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः,5.311 Atharvaveda_Kanda_12_0037.wav,अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु,6.189 Rigvedha_002_0379.wav,तस्य प्रेषो दीदियुस्तमिमा ऋचस्तमग्निं वर्धयामसि,5.531 Atharvaveda_Kanda_8_0028.wav,मा त्वा जम्भः संहनुर्मा तमो विदन् मा जिह्वा बर्हिस्प्रमयुः कथा स्याः,8.518 RigVeda_49_0029.wav,तामाभृत्या व्यदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते,7.066 Rig_veda_45_0131.wav,अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे,6.953 Atharvaveda_Kanda_5_0110.wav,योऽस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्,8.187 Rig_veda_54_0243.wav,त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम्,7.709 Rigvedha_009_0349.wav,यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः,6.403 Rigveda_34_0152.wav,हव्या वा वेविषद्विषः विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु,9.938 RigVeda_53_0279.wav,कण्वं त्रसदस्युमाहवे,3.613 Atharvaveda_Kanda_9_0255.wav,सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः,7.124 Atharvaveda_Kanda_11_0430.wav,तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे,5.408 Rigvedha_014_0094.wav,वाघद्भिर्वा विहवे श्रोषमाणा अस्माँ अवन्तु पृतनाज्येषु,7.7550625 RigVeda_42_0191.wav,दधाति पुत्रः पित्,2.06 RigVeda_Part_023_0288.wav,यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ,7.262 Atharvaveda_Kanda_6_0372.wav,वास्तोष्पतिरनु वो जोहवीतु मयि सजाता रमतिः वो अस्तु,5.662 Atharvaveda_Part_018_2_0172.wav,मर्तासश्चिदुर्वशीरकृप्रन् वृधे चिदर्य उपरस्यायोः,6.199 RigVeda_Part_019_0316.wav,उभे यथा नो अहनी निपात उषासानक्ता करतामदब्धे,7.244 RigVeda_Part_016_0011.wav,यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम्,6.741 Rigvedha_011_0288.wav,पृणन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव त्वे इन्द्राप्यभूम विप्रा धियं वनेम ऋतया सपन्तः अवस्यवो धीमहि प्रशस्तिं सद्यस्ते रायो दावने स्याम स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः,24.427 Atharvaveda_Part_020_30020.wav,यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान,6.379 Atharvaveda_Kanda_8_0104.wav,तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः,14.243 Rigveda_30_0172.wav,इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति,6.091 Atharvaveda_Kanda_4_0427.wav,तान्त्सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा,4.56 Atharvaveda_Part_019_2_0074.wav,अथोपदान भगवो जाङ्गिडामितवीर्य,4.412 Rigveda_29_0035.wav,त्वं नृभिर्हव्यो विश्वधासि,3.357 Rigveda_40_0171.wav,स नः पवस्व शं गवे शं जनाय शमर्वते,5.218 Rigvedha_006_0096.wav,अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता,5.539 Atharvaveda_Kanda_10_0442.wav,तस्मिन् हापित्वमिच्छन्ते य एषामेक एकजः,5.333 RigVeda_Part_015_0054.wav,वीळौ सतीरभि धीरा अतृन्दन्प्राचाहिन्वन्मनसा सप्त विप्राः,7.582 Rigvedha_003_0241.wav,हृद्रोगं मम सूर्य हरिमाणं च नाशय,4.552 Atharvaveda_Kanda_7_0462.wav,मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत,5.979 Atharvaveda_Kanda_4_0391.wav,अप नः शोशुचदघम्,2.2 Rigvedha_003_0022.wav,उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे,4.194 Atharvaveda_Part_019_1_0328.wav,द्विषतस्तापयन् हृदः शत्रूणां तापयन् मनः,5.245 Rigvedha_006_0321.wav,भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे,7.353 Rigvedha_001_0316.wav,गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि,5.523 RigVeda_Part_020_0154.wav,तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः,5.118 Atharvaveda_Kanda_8_0108.wav,तमर्चिषा स्फूर्जयन् जातवेदः समक्षमेनं गृणते नि युङ्ग्धि,7.029 Rigvedha_013_0328.wav,अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः,7.261 Atharvaveda_Kanda_5_0445.wav,यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति,4.81 Atharvaveda_Kanda_9_0149.wav,सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति,5.926 Atharvaveda_Kanda_6_0040.wav,येन देवा असुराणामोजांस्यवृणीध्वम्,4.476 RigVeda_51_0058.wav,ज्ञं रोहिदश्वोप याहि,3.11 Rigvedha_011_0182.wav,अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्ण शुशुचीत दुष्टरम्,8.2890625 Atharvaveda_Part_020_30205.wav,वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव,6.343 Atharvaveda_Part_020_20488.wav,सचैषु सवनेष्वा असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत,6.728 Rigveda_35_0108.wav,सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः,6.063 Rigveda_30_0250.wav,सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु,7.494 Atharvaveda_Kanda_5_0211.wav,दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने,6.446 Atharvaveda_Part_019_2_0164.wav,अंहोमुचं व्र्षभं यज्ञियानां विराजन्तं प्रथममध्वराणम्,6.74 Atharvaveda_Kanda_8_0344.wav,सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना श्रमस्तन्द्रीश्च मोहश्च तैरमून् अभि दधामि सर्वान्,10.261 Atharvaveda_Part_019_1_0219.wav,विश्वकर्माणं ते सप्तऋषिवन्तमृच्छन्तु,4.405 RigVeda_52_0362.wav,ध्यक्षेण पृतना जयेम,2.738 Rigvedha_011_0106.wav,ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः,5.9670625 RigVeda_43_0142.wav,आपच्छ्लोकमिन्द्रियं पूयमानः प्रति देवाँ अजुषत प्रयोभिः,8.438 RigVeda_Part_016_0199.wav,न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात्,9.139 Atharvaveda_Part_014_0279.wav,मया पत्या प्रजावति सं जीव शरदः शतम्,4.96 RigVeda_52_0065.wav,आसा वह्निं न शोचिषा विरप्शिनं महिव्रतं न सरजन्तमध्वनः,7.119 Atharvaveda_Kanda_6_0680.wav,अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव,6.063 Atharvaveda_Kanda_9_0296.wav,निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद,6.261 Rigveda_37_0171.wav,पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो,6.476 Atharvaveda_Kanda_9_0040.wav,यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति,5.663 RigVeda_44_0413.wav,ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत्,7.025 Rigvedha_004_0141.wav,श्रीणन्नुप स्थाद्दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत्,7.173 Atharvaveda_Part_020_40382.wav,महामिन्द्रो य ओजसा पर्जन्यो वृष्टिमामिव,6.027 Rigveda_40_0203.wav,विप्रस्य धारया कविः,2.343 RigVeda_48_0269.wav,विश्वे देवाः सह धीभिः पुरंध्या मनोर्यजत्रा अमृता ऋतज्ञाः,7.836 Atharvaveda_Part_019_2_0367.wav,त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः,6.248 Rigveda_31_0042.wav,सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो,7.011 RigVeda_44_0245.wav,जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः,6.327 RigVeda_Part_020_0238.wav,स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः,8.374 Rigvedha_001_0366.wav,यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन,5.97 Atharvaveda_Part_014_0264.wav,या अकृन्तन्न् अवयन् याश्च तत्निरे या देवीरन्तामभितोऽददन्त,7.136 RigVeda_Part_015_0255.wav,गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि,6.986 RigVeda_51_0166.wav,त्यानां मरुतां शर्ध उग्रम् महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्,11.856 Atharvaveda_Kanda_5_0333.wav,एकशतं ता जनता या भूमिर्व्यधूनुत,4.133 RigVeda_Part_021_0168.wav,वित्वक्षणः समृतौ चक्रमासजोऽसुन्वतो विषुणः सुन्वतो वृधः,6.891 Atharvaveda_Part_020_10264.wav,त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः,7.194 Rigveda_41_0174.wav,इन्द्रं गच्छन्त इन्दवः अया पवस्व धारया यया सूर्यमरोचयः हिन्वानो मानुषीरपः,12.125 Atharvaveda_Kanda_9_0334.wav,सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे,6.537 Atharvaveda_Kanda_10_0247.wav,तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या,7.434 RigVeda_Part_017_0209.wav,स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः,5.058 Atharvaveda_Kanda_4_0375.wav,भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम्,6.247 Rig_veda_45_0208.wav,यमाय सोमं सुनुत यमाय जुहुता हविः,4.274 Atharvaveda_Kanda_3_0320.wav,ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा येऽस्यां स्थ दक्षिणायां दिश्यविष्यवो नाम देवास्तेषां वः काम इषवः,16.447 Rigvedha_001_0425.wav,या वां कशा मधुमत्यश्विना सूनृतावती,5.968 Atharvaveda_Part_020_30395.wav,त्वामापः पर्वतासश्च हिन्विरे,3.599 Rigvedha_014_0014.wav,ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन्,6.55 Atharvaveda_Kanda_5_0378.wav,संजयन् पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व,6.525 Atharvaveda_Kanda_9_0335.wav,यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे यः कृणोति प्रमोतमन्धं कृणोति पूरुषम्,17.003 Atharvaveda_Part_020_40171.wav,नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत्,5.906 Rigvedha_001_0223.wav,अस्य यज्ञस्य सुक्रतुम्,3.258 Rigvedha_004_0369.wav,अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी,8.644 Atharvaveda_Kanda_3_0261.wav,क्षिणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम्,4.41 Atharvaveda_Kanda_2_0085.wav,स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः,5.992 RigVeda_49_0307.wav,मा विदन्परिपन्थिनो य आसीदन्ति दम्पती,5.195 Rigveda_40_0320.wav,स शुष्मी कलशेष्वा पुनानो अचिक्रदत्,5.064 RigVeda_Part_027_0066.wav,इन्द्रा नु पूषणा वयं सख्याय स्वस्तये,5.351 Atharvaveda_Kanda_4_0428.wav,यो नो दुरस्याद्दिप्साच्चाथो यो नो अरातियात्,5.789 Rigveda_31_0211.wav,यत्रा भयन्ते भुवना स्वर्दृशस्तत्रा न इन्द्रावरुणाधि वोचतम्,7.533 RigVeda_49_0264.wav,द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम्,5.685 Atharvaveda_Part_019_1_0203.wav,स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा,7.402 RigVeda_42_0182.wav,श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वाँ असुरो वेद भूमनः,8.941 Atharvaveda_Kanda_6_0350.wav,यथा भर्गस्वतीं वाचमावदानि जनामनु,4.644 Atharvaveda_Part_020_20412.wav,पुरूतमं पुरूणामीशानं वार्याणाम्,5.187 RigVeda_Part_019_0079.wav,अनागसं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः,6.798 Rig_veda_54_0159.wav,वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः,6.787 Rigveda_40_0087.wav,एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये,5.769 Atharvaveda_Part_018_2_0337.wav,एनीर्धाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते,7.311 Rigveda_38_0462.wav,र्तति यं गोतमा अजीजनन्,3.904 Rigvedha_013_0265.wav,पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः,6.5380625 RigVeda_47_0112.wav,एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे,7.212 RigVeda_Part_023_0316.wav,मानेनेव तस्थिवाँ अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण,8.286 Atharvaveda_Kanda_10_0145.wav,स मे शत्रून् वि बाधतामिन्द्रो दस्यून् इवासुरान्,5.678 Rigvedha_001_0021.wav,तेषां पाहि श्रुधी हवम्,3.904 Rigveda_40_0435.wav,तं गावो अभ्यनूषत सहस्रधारमक्षितम्,5.378 Atharvaveda_Kanda_11_0468.wav,शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः,4.999 RigVeda_Part_024_0025.wav,यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः,6.718 Rigveda_33_0066.wav,अत्रिं शिञ्जारमश्विना,3.337 RigVeda_Part_019_0183.wav,वायो सुतस्य तृम्पतम्,3.136 Atharvaveda_Kanda_10_0238.wav,प्रजापतेर्वो धाम्नास्मै लोकाय सादये,5.1 Atharvaveda_Kanda_1_0141.wav,येऽमावास्यां रात्रिमुदस्थुर्व्राजमत्त्रिणः,7.789 RigVeda_50_0049.wav,नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा,6.497 Rig_veda_54_0152.wav,स्वर्जितं महि मन्दानमन्धसो हवामहे परि शक्रं सुताँ उप,7.377 Rigveda_29_0134.wav,न्यग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान्,8.217 RigVeda_46_0199.wav,संतस्थाने अजरे इतऊती अहानि पूर्वीरुषसो जरन्त,7.598 Rigveda_30_0298.wav,अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः,7.798 RigVeda_44_0258.wav,पवस्व सोम क्रत्वे दक्षायाश्वो,4.117 Atharvaveda_Kanda_1_0064.wav,अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम्,4.446 Rigvedha_001_0261.wav,यज्ञं नो यक्षतामिमम्,3.303 Atharvaveda_Part_020_10292.wav,मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि,4.136 Atharvaveda_Kanda_7_0484.wav,मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम्,6.909 Atharvaveda_Part_020_40087.wav,यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति,6.996 Atharvaveda_Kanda_4_0442.wav,अभि तं निर्ऋतिर्धत्तामश्वमिव अश्वाभिधान्या,5.118 Atharvaveda_Kanda_6_0655.wav,उदगातां भगवती विचृतौ नाम तारके,4.527 RigVeda_52_0161.wav,अहमस्मि महामहोऽभिनभ्यमुदीषितः,4.397 Rigvedha_012_0190.wav,यथा नो मीढ्वान्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम्,7.9690625 Atharvaveda_Kanda_7_0443.wav,घृतमप्सराभ्यो वह त्वमग्ने पांसून् अक्षेभ्यः सिकता अपश्च यथाभागं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च,19.129 Rigvedha_002_0028.wav,भगभक्तस्य ते वयमुदशेम तवावसा,4.891 Atharvaveda_Kanda_10_0155.wav,य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः,5.522 Rigvedha_003_0197.wav,अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः,6.29 Atharvaveda_Kanda_10_0308.wav,पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा,4.992 Rigvedha_007_0355.wav,प्रियाँ अपिधीँर्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः,7.109 Rigveda_30_0106.wav,अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य,7.063 Atharvaveda_Kanda_3_0161.wav,तेन देवा व्यसहन्त शत्रून् हन्ता दस्यूनामभवच्छचीपतिः,6.729 RigVeda_52_0015.wav,यदैत्कृण्वानो महिमानमिन्द्रियं पीत्वी सोमस्य क्रतुमाँ अवर्धत,8.466 RigVeda_43_0260.wav,इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये,7.874 Rigveda_40_0187.wav,इन्द्राय मधुमत्तमाः,3.348 Atharvaveda_Part_018_2_0152.wav,वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत,6.63 RigVeda_Part_015_0010.wav,उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन्,7.035 RigVeda_Part_022_0078.wav,अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः,7.835 Atharvaveda_Part_020_30119.wav,उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान्,6.649 Rigvedha_011_0237.wav,साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि,4.6210625 Rigvedha_008_0093.wav,स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि,9.13 Rigvedha_004_0208.wav,विदद्गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट्,7.34 RigVeda_Part_023_0075.wav,बळित्था देव निष्कृतमादित्या यजतं बृहत्,4.728 RigVeda_53_0300.wav,यो अस्माँ अभिदासत्यधरं गमया तमः,5.973 Atharvaveda_Part_019_2_0238.wav,दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः,5.813 RigVeda_Part_022_0196.wav,ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु,6.652 RigVeda_Part_016_0162.wav,न ता मिनन्ति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः,15.45 RigVeda_43_0166.wav,धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीरभि वावश्र इन्दुम्,7.369 Rigvedha_012_0239.wav,इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि,7.336 Rigvedha_013_0339.wav,वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम्,6.8770625 Rigveda_40_0589.wav,एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः,5.011 RigVeda_Part_026_0061.wav,अस्मान्राये महे हिनु,3.948 Rigvedha_004_0084.wav,पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः,7.797 RigVeda_42_0056.wav,मन्द्रस्य रूपं विविदुर्मनीषिणः श्येनो यदन्धो अभरत्परावतः,7.243 Rigveda_38_0204.wav,नेदीयो यज्ञमङ्गिरः,5.987 Rigveda_39_0082.wav,यदिन्द्र मृळयासि नः,3.112 Atharvaveda_Kanda_7_0014.wav,य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः,5.647 Atharvaveda_Kanda_13_0126.wav,अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत्,6.292 RigVeda_53_0150.wav,विश्वावसुरभि तन्नो गृणातु दिव्यो गन्धर्वो रजसो विमानः,7.943 Atharvaveda_Kanda_11_0381.wav,या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः संवत्सरस्य ये दंष्ट्रास्ते नः सन्तु सदा शिवाः,10.759 RigVeda_Part_024_0062.wav,यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात्,7.247 Atharvaveda_Part_018_2_0001.wav,पवते यमाय क्रियते हविः,2.822 Atharvaveda_Kanda_11_0272.wav,यवे ह प्राण आहितोऽपानो व्रीहिरुच्यते,4.685 RigVeda_42_0212.wav,अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः,7.614 Atharvaveda_Part_014_0367.wav,देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः,5.87 RigVeda_Part_015_0355.wav,अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत्,6.747 Rigvedha_007_0155.wav,प्रैषयुर्न विद्वान्,2.854 Rigvedha_001_0441.wav,अभि नो देवीरवसा महः शर्मणा नृपत्नीः,6.301 Rigveda_38_0031.wav,आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम्,5.675 Rigveda_39_0227.wav,बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि,7.44 Atharvaveda_Part_020_30263.wav,गिरींरज्रान् रेजमानामधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत्,7.205 Atharvaveda_Kanda_10_0024.wav,मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम्,7.286 Atharvaveda_Kanda_6_0408.wav,ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः,4.703 Rigveda_29_0418.wav,शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः,7.367 Atharvaveda_Kanda_2_0218.wav,पराच एनान् प्र णुद कण्वान् जीवितयोपनान्,5.63 Atharvaveda_Kanda_5_0245.wav,अव जहि यातुधानान् अव कृत्याकृतं जहि,4.107 Rigvedha_003_0109.wav,मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्यम्,5.414 Rigvedha_007_0022.wav,आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयन्ती,8.066 RigVeda_Part_026_0292.wav,दविष्ठमस्य सत्पते कृधी सुगम्,4.042 Atharvaveda_Part_020_20047.wav,यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि,6.587 Rigveda_37_0327.wav,सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु,3.961 Atharvaveda_Part_019_2_0121.wav,नद्यायं पुरुषो रिषत्,2.433 Rigveda_40_0151.wav,भरासः कारिणामिव,3.155 Rig_veda_45_0375.wav,आ निवर्तन वर्तय नि निवर्तन वर्तय,5.476 Rigveda_38_0390.wav,यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः,5.775 Rigveda_40_0244.wav,परि दिव्यानि मर्मृश,2.442 Rigvedha_012_0077.wav,सास्मा अरं प्रथमं स द्वितीयमुतो तृतीयं मनुषः स होता अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा,13.6030625 Rigvedha_010_0346.wav,उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात्,7.536 Atharvaveda_Part_019_1_0084.wav,स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु,6.998 Atharvaveda_Part_020_10101.wav,स्वरपश्च देवीः,2.424 Atharvaveda_Kanda_8_0116.wav,यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च,6.747 Atharvaveda_Kanda_4_0384.wav,मन्यो वज्रिन्न् अभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः अभि प्रेहि दक्षिणतो भवा नोऽधा वृत्राणि जङ्घनाव भूरि जुहोमि ते धरुणं मध्वो अग्रमुभावुपांशु प्रथमा पिबाव,18.291 Rigvedha_010_0354.wav,उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम्,6.749 Rigvedha_005_0004.wav,इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम्,4.382 Atharvaveda_Kanda_6_0679.wav,यत्रास्पृक्षत्तन्वो यच्च वासस आपो नुदन्तु निर्ऋतिं पराचैः,8.091 Atharvaveda_Kanda_4_0182.wav,अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे,7.649 Atharvaveda_Kanda_11_0008.wav,अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति,7.648 Atharvaveda_Kanda_2_0361.wav,अदान्यान्त्सोमपान् मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः,7.884 Atharvaveda_Kanda_11_0216.wav,बहुचारी भविष्यसीत्येनमाह,4.022 Rigveda_30_0207.wav,यत्सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम्,6.824 Rigvedha_004_0304.wav,आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम्,5.35 RigVeda_42_0250.wav,इन्द्रं सोम मादयन्दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि,8.178 RigVeda_43_0114.wav,इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः,7.46 Rigveda_34_0392.wav,नकी राया नैवथा न भन्दना,4.668 RigVeda_Part_022_0151.wav,पुनर्ददताघ्नता जानता सं गमेमहि,4.802 RigVeda_Part_025_0158.wav,न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति,7.251 Rigvedha_014_0093.wav,शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम्,7.774 RigVeda_50_0333.wav,यदासु मर्तो अमृतासु निस्पृक्सं क्षोणीभिः क्रतुभिर्न पृङ्क्ते,7.034 RigVeda_50_0176.wav,तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम्,5.872 RigVeda_Part_023_0007.wav,वर्धयतमोषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू,6.999 Atharvaveda_Kanda_7_0264.wav,इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति,7.135 Atharvaveda_Kanda_3_0051.wav,अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि,6.188 RigVeda_47_0218.wav,स्मि निष्षाळभी द्वा किमु त्रयः करन्ति,3.741 RigVeda_44_0322.wav,सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः,4.981 Rigveda_32_0040.wav,तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति,7.38 Rigveda_37_0246.wav,गृणे तदिन्द्र ते शव उपमं देवतातये,5.294 Rigveda_41_0025.wav,सिषासतू रयीणां वाजेष्वर्वतामिव भरेषु जिग्युषामसि तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः,13.956 Atharvaveda_Kanda_10_0528.wav,ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि,6.451 RigVeda_Part_027_0087.wav,हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम्,7.57 Rigvedha_001_0041.wav,धिष्ण्या वनतं गिरः,3.418 Atharvaveda_Kanda_11_0398.wav,उत्सन्ना यज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः,5.747 Atharvaveda_Kanda_8_0395.wav,महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री,7.455 Rigvedha_005_0236.wav,अग्नीषोमा चेति तद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः,8.135 RigVeda_49_0141.wav,श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः,6.865 Atharvaveda_Kanda_4_0405.wav,आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः,7.352 RigVeda_Part_017_0032.wav,चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान्,7.505 Atharvaveda_Kanda_6_0774.wav,अमूं च मां च सं नुद समानं हृदयं कृधि,4.235 Rigvedha_014_0255.wav,सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः,6.9460625 RigVeda_44_0409.wav,अस्नातापो वृषभो न,2.626 RigVeda_52_0045.wav,छन्दांसि च दधतो अध्वरेषु ग्रहान्सोमस्य मिमते द्वादश,7.028 Atharvaveda_Part_015_0191.wav,यदादित्यमभिसंविशन्त्यमावास्यां चैव तत्पौर्णमासीं च एकं तदेषाममृतत्वमित्याहुतिरेव तस्य व्रात्यस्य यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः,32.689 Atharvaveda_Kanda_8_0069.wav,यत्क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु,5.585 RigVeda_Part_022_0229.wav,वि यदज्राँ अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ,7.457 RigVeda_44_0069.wav,सरज्जारो न योषणां वरो न योनिमासदम्,5.579 Atharvaveda_Kanda_5_0531.wav,तन् नस्तुरीपमद्भुतं पुरुक्षु,2.929 RigVeda_Part_024_0139.wav,यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न प्रयुक्ति,6.649 Rigveda_40_0561.wav,स वह्निः सोम जागृविः,2.501 RigVeda_Part_019_0260.wav,शुभं यच्छुभ्रा उषसश्चरन्ति न वि ज्ञायन्ते सदृशीरजुर्याः,7.48 Atharvaveda_Part_014_0219.wav,इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम्,4.458 RigVeda_44_0280.wav,अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम्,6.401 Rigveda_39_0062.wav,आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यम्,6.147 RigVeda_50_0159.wav,न्भरे नृतमं वाजसातौ,2.93 Atharvaveda_Part_020_20314.wav,त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम्,5.081 Atharvaveda_Kanda_11_0274.wav,यदा त्वं प्राण जिन्वस्यथ स जायते पुनः,5.093 Rigvedha_007_0085.wav,युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम्,7.326 RigVeda_Part_016_0062.wav,जायेदस्तं मघवन्सेदु योनिस्तदित्त्वा युक्ता हरयो वहन्तु,7.477 Atharvaveda_Part_020_40421.wav,प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत्,4.595 RigVeda_Part_017_0293.wav,तमर्वन्तं न सानसिमरुषं न दिवः शिशुम्,5.599 Rigvedha_004_0300.wav,क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः,5.989 Atharvaveda_Part_020_30109.wav,विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम्,5.251 Atharvaveda_Kanda_11_0588.wav,सहस्रकुणपा शेतामामित्री सेना समरे वधानाम्,6.191 Atharvaveda_Kanda_4_0171.wav,लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम्,5.616 Rigveda_37_0142.wav,या ह वामिन्द्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम्,7.328 Atharvaveda_Kanda_7_0056.wav,धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम्,5.396 Atharvaveda_Kanda_10_0140.wav,वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः,5.049 Atharvaveda_Kanda_6_0582.wav,यं जीवमश्नवामहै न स रिष्याति पूरुषः,4.534 Rigvedha_003_0275.wav,अस्मिन्निन्द्र वृजने सर्ववीराः स्मत्सूरिभिस्तव शर्मन्स्याम,6.659 Rigveda_38_0397.wav,रक्षा तोकमुत त्मना,3.42 Atharvaveda_Kanda_5_0497.wav,गर्भो अस्योषधीनां गर्भो वनस्पतीनाम्,5.292 RigVeda_Part_016_0119.wav,युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमाँ अस्तु गातुः,7.604 Atharvaveda_Kanda_13_0047.wav,यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव,6.252 Rigveda_40_0129.wav,प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे,6.265 Rigveda_35_0146.wav,सप्तानां,1.809 Atharvaveda_Part_015_0145.wav,नास्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति,8.442 Rigveda_29_0378.wav,उवोचिथ हि मघवन्देष्णं महो अर्भस्य वसुनो विभागे,6.195 Atharvaveda_Kanda_11_0286.wav,स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः,5.371 Atharvaveda_Kanda_13_0265.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.131 Atharvaveda_Kanda_9_0028.wav,विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः,5.445 Atharvaveda_Kanda_8_0151.wav,यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम् रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च,15.649 Atharvaveda_Kanda_7_0133.wav,रायस्पोषं श्रवस्युं वसाना इह हुवेम सदनं रयीणाम्,6.141 RigVeda_Part_019_0051.wav,अस्मभ्यं सूरय स्तुता विश्वा आशास्तरीषणि,5.87 RigVeda_Part_015_0032.wav,सं घोषः शृण्वेऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम्,6.885 Atharvaveda_Kanda_12_0427.wav,सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती,6.336 Atharvaveda_Kanda_6_0601.wav,उन् मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन्,6.345 Atharvaveda_Kanda_7_0445.wav,आदिनवं प्रतिदीव्ने घृतेनास्मामभि क्षर,5.538 Atharvaveda_Kanda_12_0426.wav,पुच्छं पर्यस्यन्ती,2.651 Atharvaveda_Part_020_20381.wav,य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा,5.761 Rigvedha_013_0150.wav,शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे,6.525 Rigvedha_007_0343.wav,प्र यः पुरूणि गाहते तक्षद्वनेव शोचिषा,5.369 Atharvaveda_Kanda_3_0041.wav,अपाञ्चमिन्द्र तं कृ,2.013 Atharvaveda_Kanda_9_0268.wav,तेषामासन्नानामतिथिरात्मन् जुहोति,5.014 Atharvaveda_Kanda_7_0119.wav,अभि त्वा मनुजातेन दधामि मम वाससा,4.452 Atharvaveda_Kanda_1_0226.wav,सुषूदत मृडत मृडया नस्तनूभ्यो मयस्तोकेभ्यस्कृधि,5.974 RigVeda_49_0177.wav,चक्षदे मित्रो वसुभिः सुजातः समानृधे पर्वभिर्वावृधानः,6.876 Atharvaveda_Kanda_6_0256.wav,इन्द्रस्य युजः सखा आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु,8.685 RigVeda_Part_021_0110.wav,वावन्धि यज्यूँरुत तेषु धेह्योजो जनेषु येषु ते स्याम,7.402 Atharvaveda_Part_014_0277.wav,पत्नी त्वमसि धर्मणाहं गृहपतिस्तव,4.203 Rigvedha_013_0351.wav,सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद्घृतयोनिं विधन्तम्,7.395 RigVeda_Part_022_0232.wav,अभ्राजि शर्धो मरुतो यदर्णसं मोषथा वृक्षं कपनेव वेधसः,8.039 RigVeda_Part_020_0181.wav,आदग्ने अपृणतोऽत्रिः सासह्याद्दस्यूनिषः सासह्यान्नॄन्,8.261 RigVeda_47_0199.wav,यत्त्वा यामि दद्धि तन्न इन्द्र बृहन्तं क्षयमसमं जनानाम्,6.555 Rig_veda_45_0209.wav,यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः,4.933 Atharvaveda_Kanda_5_0066.wav,हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि,4.161 Atharvaveda_Kanda_8_0426.wav,सोदक्रामत्सा गार्हपत्ये न्यक्रामत्,4.584 RigVeda_Part_027_0377.wav,अवक्रामन्तः प्रपदैरमित्रान्क्षिणन्ति शत्रूँरनपव्ययन्तः,7.497 Rigvedha_003_0122.wav,राजन्तमध्वराणामग्निं शुक्रेण शोचिषा,5.535 Rigveda_30_0305.wav,आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः,7.435 Rigvedha_001_0325.wav,सुते हि त्वा हवामहे,3.358 Rigvedha_002_0121.wav,शिक्षा वस्वो अन्तमस्य,3.155 Atharvaveda_Kanda_6_0696.wav,विसल्पकस्यौषधे मोच्छिषः पिशितं चन,4.335 Rigveda_37_0148.wav,तं रायस्पोषं यजमानेषु धत्तम्,3.995 RigVeda_Part_016_0008.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्,8.039 Rigvedha_002_0146.wav,यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे,5.224 RigVeda_44_0186.wav,अर्षन्मित्,1.551 Rigvedha_005_0332.wav,अप नः शोशुचदघम्,2.585 Atharvaveda_Kanda_3_0020.wav,इन्द्र चित्तानि मोहयन्न् अर्वाङाकू,4.172 Rigvedha_011_0188.wav,अस्माञ्च ताँश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः,7.1770625 Rigvedha_002_0393.wav,अग्निर्नयन्नववास्त्वं बृहद्रथं तुर्वीतिं दस्यवे सहः,6.632 RigVeda_Part_018_0054.wav,ओजिष्ठेभिर्नृपतिर्वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून्,7.156 Atharvaveda_Kanda_4_0216.wav,उपप्रवद मण्डूकि वर्षमा वद तादुरि,3.775 Rigvedha_011_0345.wav,अरमयः सरपस,1.774 RigVeda_Part_020_0366.wav,अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य,5.472 Rigvedha_012_0024.wav,प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्,5.631 RigVeda_49_0300.wav,एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः,7.451 Atharvaveda_Kanda_9_0107.wav,नमस्तस्मै नमो दात्रे शालापतये च कृण्मः,5.421 Rigveda_30_0185.wav,मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति,6.619 RigVeda_Part_026_0073.wav,सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे,6.788 Atharvaveda_Part_017_0098.wav,ईड्यं नाम ह्व इन्द्रं प्रियः समानानां भूयासम्,6.186 RigVeda_53_0004.wav,माद्धान्यन्न परः किं चनासतम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम्,11.379 Atharvaveda_Part_017_0132.wav,सपत्नान् मह्यं रन्धयन् मा चाहं द्विषते रधं तवेद्विष्णो बहुधा वीर्याणि,8.24 RigVeda_Part_018_0290.wav,अस्मान्विश्वा अभिष्टयः,3.859 Rigveda_40_0577.wav,स वाजी रोचना दिवः,2.62 Rigveda_39_0190.wav,अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा,13.328 Rigvedha_004_0042.wav,बृहस्पतिर्भिनदद्रिं विदद्गाः समुस्रियाभिर्वावशन्त नरः,7.025 RigVeda_48_0258.wav,द्यावापृथिवी वरुणाय सव्रते घृतवत्पयो महिषाय पिन्वतः,7.351 Atharvaveda_Kanda_8_0038.wav,आ रभस्वेमाममृतस्य श्नुष्टिमछिद्यमाना जरदष्टिरस्तु ते असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः,13.229 Rigvedha_009_0285.wav,तिस्रो मातॄस्त्रीन्पितॄन्बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति,7.725 RigVeda_Part_015_0127.wav,समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे,7.557 Atharvaveda_Kanda_1_0170.wav,रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु,5.256 RigVeda_Part_015_0097.wav,येभिर्वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म,6.7 Rigveda_35_0027.wav,ते हि ष्मा वनुषो नरोऽभिमातिं कयस्य चित्,5.591 Rigveda_37_0060.wav,अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत,6.391 Atharvaveda_Kanda_13_0019.wav,तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः,6.806 Rigveda_35_0335.wav,सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना,6.505 Atharvaveda_Kanda_11_0357.wav,अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा विश्वान् आदित्यान् ब्रूमस्ते नो मुञ्चन्त्वंहसः वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः,16.176 RigVeda_Part_021_0253.wav,ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान्,7.945 Rigveda_29_0267.wav,अभि वो देवीं धियं दधिध्वं प्र वो देव,4.803 Atharvaveda_Kanda_10_0348.wav,तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि,6.975 Rigveda_33_0502.wav,इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः,5.209 Atharvaveda_Part_020_20150.wav,शोणा धृष्णू नृवाहसा,3.496 Rigvedha_009_0193.wav,सुषुप्वांस ऋभवस्तदपृच्छतागोह्य क इदं नो अबूबुधत्,6.511 RigVeda_Part_015_0269.wav,गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान्,7.643 Atharvaveda_Kanda_6_0357.wav,यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः,4.723 Atharvaveda_Kanda_10_0507.wav,पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम्,4.582 Rigvedha_003_0208.wav,ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि,6.186 Rigvedha_007_0167.wav,अयं समह मा तनूह्याते जनाँ अनु,4.477 Atharvaveda_Kanda_1_0138.wav,तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि,6.438 Atharvaveda_Kanda_11_0233.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.09 Rigveda_41_0289.wav,पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत्,5.031 RigVeda_Part_024_0027.wav,एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न प्रदृप्तिः,6.882 Rigveda_34_0245.wav,वाजे चित्रं हवामहे,3.538 RigVeda_Part_021_0106.wav,भरच्चक्रमेतशः सं रिणाति पुरो दधत्सनिष्यति क्रतुं नः,6.528 Rigveda_31_0247.wav,सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः,7.495 Atharvaveda_Kanda_4_0099.wav,महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ,5.678 RigVeda_51_0057.wav,सहस्राण्यधिरथान्यस्मे आ नो य,4.31 Atharvaveda_Part_020_30363.wav,तं हविष्मन्तः ईलते,2.739 Rigveda_36_0215.wav,दधानो गोमदश्ववत्सुवीर्यमादित्यजूत एधते,7.286 Atharvaveda_Part_018_2_0056.wav,तत्ते संगत्,1.412 Rigvedha_011_0244.wav,तामृत्विगृत्विजम्,1.57 RigVeda_Part_026_0253.wav,उत त्वं सूनो सहसो नो अद्या देवाँ अस्मिन्नध्वरे ववृत्याः,8.777 Atharvaveda_Kanda_11_0563.wav,इमां जुषध्वमाहुतिमितो जयत मामुतः,4.674 Atharvaveda_Kanda_8_0475.wav,तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम्,7.117 Rigvedha_006_0218.wav,याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम्,6.586 RigVeda_48_0209.wav,न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत,7.189 RigVeda_Part_015_0338.wav,आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम्,7.971 Rigveda_32_0130.wav,गोमायुरेको अजमायुरेकः पृश्निरेको हरित एक एषाम्,8.555 Rigveda_32_0231.wav,मम त्वा सूर उदिते मम मध्यंदिने दिवः,5.634 Rigvedha_010_0265.wav,युवं ह घर्मं मधुमन्तमत्रयेऽपो न क्षोदोऽवृणीतमेषे,6.68 Rigvedha_003_0069.wav,पूषन्निह क्रतुं विदः न पूषणं मेथामसि सूक्तैरभि गृणीमसि,7.826 RigVeda_Part_027_0200.wav,प्र वां वयो वपुषेऽनु पप्तन्नक्षद्वाणी सुष्टुता धिष्ण्या वाम्,7.512 RigVeda_49_0032.wav,उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु,7.151 Rigveda_33_0152.wav,महाँ अपार ओजसा,3.528 Atharvaveda_Part_017_0118.wav,त्वामिन्द्र ब्रह्मणा वर्धयन्तः सत्त्रं नि षेदुर्ऋषयो नाधमानास्तवेद्विष्णो बहुधा वीर्याणि,10.287 Atharvaveda_Kanda_1_0293.wav,मामित्किल त्वं वनाः शाखां मधुमतीमिव,4.9 Rigvedha_014_0123.wav,अञ्जानः सप्त होतृभिर्हविष्मते,3.692 Rigveda_41_0127.wav,विश्वा अप द्विषो जहि,3.083 Rigvedha_010_0097.wav,सोमासो न ये सुतास्तृप्तांशवो हृत्सु पीतासो दुवसो नासते,7.934 Atharvaveda_Part_020_40193.wav,अनाशुरश्चायामी तोता कल्पेषु संमिता,4.894 Rig_veda_54_0286.wav,गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा,6.35 RigVeda_Part_022_0358.wav,जघने चोद एषां वि सक्थानि नरो यमुः,4.83 Rigveda_29_0399.wav,उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत्,6.429 Rigvedha_012_0184.wav,ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व,6.44 RigVeda_Part_016_0180.wav,धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः,8.077 Rigvedha_002_0202.wav,आश्विनावश्वावत्येषा यातं शवीरया,6.112 RigVeda_Part_028_0086.wav,निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वृष्णः,7.214 RigVeda_42_0219.wav,चक्रिर्दिवः पवते कृत्व्यो रसो महाँ अदब्धो वरुणो हुरुग्यते असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत्,15.412 RigVeda_Part_016_0104.wav,उत स्वसारा युवती भवन्ती आदु ब्रुवाते मिथुनानि नाम,6.807 Atharvaveda_Kanda_3_0175.wav,शरीरमस्याङ्गानि जरसे वहतं पुनः,5.098 RigVeda_48_0362.wav,शूर इव धृष्णुश्च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम,6.458 Rigveda_37_0110.wav,शतं मे गर्दभानां शतमूर्णावतीनाम्,5.869 RigVeda_53_0129.wav,अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा,8.12 Atharvaveda_Kanda_13_0215.wav,यः परस्य प्राणं परमस्य तेज आददे तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,11.061 Atharvaveda_Kanda_5_0334.wav,प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन्,5.712 Rigveda_40_0180.wav,पवस्व सोम शं गवे,2.571 Atharvaveda_Kanda_8_0292.wav,अवकोल्बा उदकात्मान ओषधयः,4.179 Atharvaveda_Kanda_4_0403.wav,नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम्,7.229 Rigveda_34_0206.wav,अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः,6.94 RigVeda_50_0358.wav,द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे,6.582 Atharvaveda_Part_019_2_0356.wav,अन्नादायान्नपतये रुद्राय नमो अग्नये,4.716 Atharvaveda_Kanda_5_0316.wav,आविष्टिताघविषा पृदाकूरिव चर्मणा सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या,9.796 Rigveda_35_0096.wav,आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्,5.209 Atharvaveda_Kanda_10_0328.wav,सो अस्मै वर्च इद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि,6.749 Rigveda_34_0043.wav,अरं क्षयाय नो महे विश्वा रूपाण्याविशन्,6.815 Atharvaveda_Part_019_1_0331.wav,हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम्,4.936 Atharvaveda_Part_020_20288.wav,एवा ते राध्यं मनः,3.168 Rigveda_37_0420.wav,जयेम पृत्सु वज्रिवः,2.989 Rigvedha_001_0056.wav,पावका नः सरस्वती वाजेभिर्वाजिनीवती,6.304 Rigvedha_012_0240.wav,शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः,6.575 RigVeda_Part_018_0392.wav,ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तं पुरुक्षुम्,7.662 RigVeda_Part_027_0333.wav,हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नो अघशंस ईशत,7.656 RigVeda_Part_020_0266.wav,यजिष्ठं मानुषे जने,3.298 RigVeda_Part_026_0226.wav,आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम्,8.098 Atharvaveda_Kanda_2_0079.wav,दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु,6.966 Rigveda_41_0002.wav,अभि देवाँ अयास्यः,3.211 RigVeda_Part_022_0081.wav,चत्वार ईं बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते,7.317 Atharvaveda_Kanda_6_0064.wav,बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु,5.08 Atharvaveda_Part_020_40319.wav,श्यामाकं पक्वं पीलु च वारस्मा अकृणोर्बहुः,5.373 Rigveda_32_0309.wav,सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये,7.456 Rigvedha_002_0387.wav,पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य,5.584 Atharvaveda_Kanda_2_0178.wav,परिपाणमसि परिपाणं मे दाः स्वाह,4.749 RigVeda_Part_021_0273.wav,आप ओषधीरुत नोऽवन्तु द्यौर्वना गिरयो वृक्षकेशाः,7.685 Atharvaveda_Part_020_40270.wav,क एषां दुन्दुभिं हनत्,3.161 Rigvedha_010_0135.wav,विद्मा हि ते यथा मनोऽस्मभ्यमिन्न दित्ससि,4.622 RigVeda_Part_021_0300.wav,ऋभुक्षा वाज उत वा पुरंधिरवन्तु नो अमृतासस्तुरासः,6.805 RigVeda_53_0226.wav,अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि,6.641 Atharvaveda_Part_019_1_0226.wav,ये माघायव ऊर्ध्वाया दिशोऽभिदासान्,5.483 RigVeda_51_0041.wav,बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा आदित्यैर्वा यद्वसुभिर्मरुत्वान्स पर्जन्यं शंतनवे वृषाय आ देवो दूतो अजिरश्चिकित्वान्त्वद्देवापे अभि मामगच्छत्,22.125 Atharvaveda_Kanda_8_0447.wav,तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद,9.666 RigVeda_Part_019_0066.wav,उत स्य वाजी सहुरिरृतावा शुश्रूषमाणस्तन्वा समर्ये,7.134 Atharvaveda_Kanda_5_0126.wav,श्रद्धा तमद्य विन्दतु दत्ता सोमेन बभ्रुणा,5.063 Atharvaveda_Part_020_10009.wav,मरुतः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबन्तु,6.229 Atharvaveda_Part_019_2_0292.wav,ये ते रात्र्यनड्वाहस्तीक्ष्णशृङ्गाः स्वाशवः,5.37 Atharvaveda_Kanda_6_0645.wav,यदन्तरिक्षं पृथिवीमुत द्यां यन् मातरं पितरं वा जिहिंसिम,6.073 Rigveda_35_0030.wav,तस्य व्रतान्यनु वश्चरामसि,4.178 Rigveda_32_0312.wav,अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः,6.469 RigVeda_43_0103.wav,स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति,7.635 RigVeda_Part_024_0048.wav,नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून्,6.894 Rigvedha_010_0102.wav,धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः,8.807 Rigveda_39_0270.wav,अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः,5.622 RigVeda_47_0345.wav,यो अदधाज्ज्योतिषि ज्योतिरन्तर्यो असृजन्मधुना सं मधूनि,7.304 RigVeda_Part_015_0265.wav,इन्द्र एषां दृंहिता माहिनावानुद्गोत्राणि ससृजे दंसनावान्,8.059 RigVeda_Part_026_0185.wav,तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम्,5.488 Atharvaveda_Kanda_8_0192.wav,ये स्राक्त्यं मणिं जना वर्माणि कृण्वते,5.253 Atharvaveda_Part_014_0407.wav,उशतीः कन्यला इमाः पितृलोकात्पतिं यतीः,5.466 RigVeda_Part_019_0022.wav,रथं ये चक्रुः सुवृतं सुचेतसोऽविह्वरन्तं मनसस्परि ध्यया,7.611 RigVeda_Part_025_0344.wav,त्वमसि प्रदिवः कारुधाया मा त्वादामान आ दभन्मघोनः,7.132 Rigvedha_008_0056.wav,शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम्,6.156 Atharvaveda_Part_014_0185.wav,ग्राव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः,5.21 Rigvedha_011_0336.wav,ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुकृत्सास्युक्थ्यः,6.703 Rigvedha_012_0290.wav,स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान्,7.54 RigVeda_Part_016_0289.wav,पश्वयन्त्रासो अभि कारमर्चन्विदन्त ज्योतिश्चकृपन्त धीभिः,6.635 RigVeda_Part_028_0246.wav,शुचिः पावक ईड्यः,2.82 RigVeda_Part_024_0241.wav,त्वं होता मनुर्हितो वह्निरासा विदुष्टरः,4.706 Rigveda_30_0188.wav,अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः,6.87 Atharvaveda_Kanda_3_0317.wav,यथा मम क्रतावसो मम चित्तमुपायसि व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम्,8.751 Atharvaveda_Part_020_10252.wav,सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि,7.032 RigVeda_Part_018_0010.wav,अवद्यमिव मन्यमाना गुहाकरिन्द्रं माता वीर्येणा न्यृष्टम्,8.214 Atharvaveda_Part_019_1_0260.wav,गणेभ्यः स्वाहा महागणेभ्यः स्वाहा,6.068 Rigveda_32_0098.wav,ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम्,6.202 Rigvedha_001_0322.wav,इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे,6.273 Atharvaveda_Part_020_20237.wav,मादयस्व सुते सचा शवसे शूर राधसे,4.728 Atharvaveda_Part_015_0069.wav,शैशिरावेनं मासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद,10.591 RigVeda_Part_024_0006.wav,सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते,5.542 Atharvaveda_Kanda_4_0227.wav,शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः,6.498 RigVeda_Part_021_0055.wav,क्व स्य वीरः को अपश्यदिन्द्रं सुखरथमीयमानं हरिभ्याम्,7.847 Atharvaveda_Part_018_2_0300.wav,ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद्दिवमुत्पतिष्यन्,6.188 Atharvaveda_Kanda_11_0039.wav,ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे,6.869 Rigveda_40_0204.wav,आ पवमान धारय रयिं सहस्रवर्चसम्,4.703 Rig_veda_54_0119.wav,जाग्रत्स्वप्नः संकल्पः,3.303 Atharvaveda_Part_019_1_0162.wav,दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु,8.714 RigVeda_49_0054.wav,भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त,5.342 Rigvedha_003_0285.wav,इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधीँरिव त्रितः,7.497 Atharvaveda_Kanda_5_0017.wav,अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर,5.485 RigVeda_53_0184.wav,श्रु वपसि प्र भूम,2.703 Rigveda_32_0257.wav,त्वा शृणोमि,1.822 Rig_veda_45_0437.wav,ये चोदयो नॄन्कार्पाणे शूर वज्रिवः,5.266 Rigveda_35_0402.wav,माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः,7.278 Rigvedha_008_0065.wav,उशना यत्परावतोऽजगन्नूतये कवे,4.809 Atharvaveda_Kanda_7_0251.wav,सर्वान् मच्छपथामधि वरीयो यवया इतः यद्दुष्कृतं यच्छमलं यद्वा चेरिम पापया त्वया तद्विश्वतोमुखापामार्गाप मृज्महे श्यावदता कुनखिना बण्डेन यत्सहासिम,19.467 Atharvaveda_Kanda_4_0311.wav,य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम्,17.885 Atharvaveda_Kanda_7_0433.wav,यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः,5.114 Atharvaveda_Part_020_20233.wav,यदुदीरत आजयो धृष्णवे धीयते धना,5.212 RigVeda_Part_028_0046.wav,स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम्,6.851 Rigveda_41_0093.wav,अवाहन्नवतीर्नव,3.097 Rigveda_29_0178.wav,सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे,5.55 Rigveda_33_0234.wav,उदु स्वानेभिरीरत उद्रथैरुदु वायुभिः,4.922 Atharvaveda_Kanda_4_0324.wav,द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये,11.936 Rigveda_32_0174.wav,प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन्सं शिशाधि,7.005 Atharvaveda_Kanda_7_0004.wav,अथर्वाणं पितरं देवबन्धुं मातुर्गर्भं पितुरसुं युवानम्,6.451 Atharvaveda_Kanda_2_0366.wav,इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः,6.971 Atharvaveda_Part_019_1_0107.wav,शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः,6.004 Rigvedha_012_0244.wav,अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति,5.793 RigVeda_47_0346.wav,अध प्रियं शूषमिन्द्राय मन्म ब्रह्मकृतो बृहदुक्थादवाचि,6.218 Rigveda_40_0313.wav,मदेषु सर्वधा असि,2.759 RigVeda_Part_025_0150.wav,यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा,7.435 Rigveda_34_0178.wav,न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य,6.975 Atharvaveda_Kanda_8_0305.wav,भूमिं संतन्वतीरित यासां राजा वनस्पतिः,5.434 Atharvaveda_Part_019_2_0339.wav,द्यौर्मही काल आहिता,3.045 RigVeda_Part_025_0328.wav,इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम्,5.005 RigVeda_44_0221.wav,पवते मदिन्तमः,2.238 RigVeda_Part_022_0290.wav,आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन,7.238 RigVeda_Part_027_0030.wav,पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः,5.326 Atharvaveda_Kanda_6_0087.wav,यथोत मम्रुषो मन एवेर्ष्योर्मृतं मनः,4.83 Atharvaveda_Kanda_4_0525.wav,वायुमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि,6.608 RigVeda_46_0049.wav,प्रस्य यावयत्सखः,1.946 RigVeda_Part_024_0185.wav,अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः,6.916 Atharvaveda_Kanda_10_0032.wav,परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि,9.8 Atharvaveda_Kanda_10_0300.wav,ब्राह्मणामभ्यावर्ते,3.53 Atharvaveda_Kanda_2_0046.wav,इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न,5.374 RigVeda_Part_023_0301.wav,स्तोमासस्त्वा विचारिणि प्रति ष्टोभन्त्यक्तुभिः,5.13 Rigveda_40_0518.wav,अभि गावो अनूषत योषा जारमिव प्रियम्,5.411 Atharvaveda_Part_020_10079.wav,येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ,6.046 Atharvaveda_Kanda_5_0376.wav,वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः,6.753 Rigveda_33_0518.wav,इन्द्र शविष्ठ सत्,1.731 Rigveda_38_0078.wav,स तवोती गोषु गन्ता त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय,5.498 Rigvedha_001_0278.wav,ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः,6.566 Rigvedha_005_0350.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.547 RigVeda_51_0186.wav,उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य,6.755 Atharvaveda_Kanda_2_0351.wav,उपाकृतं शशमानं यदस्थात्प्रियं देवानामप्येतु पाथः,6.517 Rigvedha_010_0008.wav,कया मती कुत एतास एतेऽर्चन्ति शुष्मं वृषणो वसूया,6.883 Atharvaveda_Part_019_1_0148.wav,अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः,6.461 Rigvedha_002_0336.wav,ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे,7.275 Rigveda_33_0542.wav,अजुर्यस्य मदिन्तमं यमीमहे,4.115 Atharvaveda_Kanda_2_0236.wav,प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे,3.615 Rigvedha_002_0122.wav,विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ,6.183 RigVeda_42_0335.wav,अध्यस्थात्सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः,7.835 RigVeda_Part_026_0111.wav,वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा,7.458 RigVeda_52_0094.wav,उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून्विगदेषु वृश्च,7.412 RigVeda_Part_028_0237.wav,सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः,5.491 Rigvedha_010_0255.wav,यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः,5.465 Rigveda_34_0123.wav,अति विश्वानि दुरिता पिपर्तन,4.102 Rigveda_34_0004.wav,वावृधानस्य ते वयं विश्वा धनानि जिग्युषः,4.848 Atharvaveda_Part_014_0218.wav,एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि,8.018 RigVeda_Part_019_0047.wav,इन्द्रस्वन्तं हवामहे सदासातममश्विनम्,5.501 Rigvedha_005_0163.wav,सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे,5.918 Rigvedha_006_0109.wav,व्यूर्णोति हृदा मतिं नव्यो जायतामृतं,4.73 RigVeda_51_0291.wav,अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय,7.903 RigVeda_Part_023_0277.wav,य इमा विश्वा जातान्याश्रावयति श्लोकेन,6.267 RigVeda_Part_023_0223.wav,सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः,5.158 RigVeda_Part_019_0167.wav,पृक्षासो अस्मिन्मिथुना अधि त्रयो दृतिस्तुरीयो मधुनो वि रप्शते,7.353 Atharvaveda_Kanda_13_0308.wav,स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत,5.455 RigVeda_Part_027_0182.wav,तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात,6.835 Rigveda_37_0053.wav,यो नो दाता स नः पिता महाँ उग्र ईशानकृत्,6.595 Rigvedha_009_0252.wav,अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदे गोः,6.891 Atharvaveda_Kanda_4_0347.wav,स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः,6.157 RigVeda_Part_023_0082.wav,सुनीथासः सुदानवोऽंहोश्चिदुरुचक्रयः,5.026 Rigvedha_013_0338.wav,अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः,7.112 Rigveda_40_0284.wav,त्वं सोम विपश्चितं तना पुनान आयुषु,5.217 Atharvaveda_Kanda_5_0210.wav,आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ,6.855 Rigvedha_007_0187.wav,स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः,7.198 RigVeda_47_0325.wav,ष्ठत प्र तरता सखायः,1.911 RigVeda_Part_019_0153.wav,यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम्,7.307 Atharvaveda_Kanda_2_0059.wav,सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह,7.093 Atharvaveda_Part_020_30097.wav,छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः,5.869 Rigveda_33_0536.wav,मनो यत्रा वि तद्दधुर्विचेतसः,4.033 Rigveda_31_0220.wav,दश राजानः समिता अयज्यवः सुदासमिन्द्रावरुणा न युयुधुः,7.174 Atharvaveda_Kanda_9_0012.wav,ब्रह्मा सुमेधाः सो अस्मिन् मदेत,3.893 Rigveda_37_0240.wav,धृषतश्चिद्धृषन्मनः कृणोषीन्द्र यत्त्वम्,4.505 Atharvaveda_Part_014_0447.wav,ताविह सं भवाव प्रजामा जनयावहै,4.071 Rigvedha_008_0318.wav,पूषण्वते मरुत्वते विश्वदेवाय वायवे,5.556 Rigveda_38_0492.wav,प्रतीन्येक इदनुत्ता चर्षणीधृता,4.754 Atharvaveda_Kanda_4_0334.wav,पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः,12.538 Atharvaveda_Kanda_7_0132.wav,आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम्,7.232 Rigveda_37_0283.wav,अव ब्रह्मद्विषो जहि,2.784 RigVeda_Part_017_0375.wav,जनीयन्तो जनिदामक्षितोतिमा च्यावयामोऽवते न कोशम्,7.529 RigVeda_Part_018_0089.wav,वि यद्वरांसि पर्वतस्य वृण्वे पयोभिर्जिन्वे अपां जवांसि,7.147 RigVeda_Part_018_0074.wav,अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः,7.496 Atharvaveda_Part_020_30229.wav,यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः,4.45 RigVeda_47_0328.wav,शिशीते नूनं परशुं स्वायसं येन वृश्चादेतशो ब्रह्मणस्पतिः,8.663 Atharvaveda_Kanda_6_0607.wav,मरीचीर्धूमान् प्र विशानु पाप्मन्न् उदारान् गच्छोत वा नीहारान्,7.608 RigVeda_Part_021_0229.wav,तेन दृळ्हा चिदद्रिव आ वाजं दर्षि सातये,5.623 RigVeda_Part_018_0375.wav,इदा हि वो धिषणा देव्यह्नामधात्पीतिं सं मदा अग्मता वः,7.893 RigVeda_51_0182.wav,प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम्,7.814 Rigvedha_006_0205.wav,आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः,7.015 RigVeda_Part_022_0279.wav,अश्मानं चित्स्वर्यं पर्वतं गिरिं प्र च्यावयन्ति यामभिः,7.457 Atharvaveda_Kanda_2_0161.wav,एवा मे प्राण मा बिभेः यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः,8.825 Rigvedha_013_0125.wav,पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू,6.954 Atharvaveda_Kanda_5_0357.wav,तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम्,4.908 Atharvaveda_Part_018_1_0216.wav,आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे,6.32 Rigvedha_005_0309.wav,एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि,7.704 Atharvaveda_Part_018_1_0189.wav,यस्ते अग्ने सुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे इषं दधानो वहमानो अश्वैरा स द्युमाममवान् भूषति द्यून्,14.537 Rigveda_29_0387.wav,कदा न इन्द्र वचसो बुबोधः,2.914 Rigveda_40_0467.wav,विश्वा धामानि विश्ववित्,3.087 Rig_veda_45_0040.wav,उषौषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा,6.24 RigVeda_Part_022_0326.wav,गवामिव श्रियसे शृङ्गमुत्तमं सूर्यो न चक्षू रजसो विसर्जने,7.561 Rigveda_30_0249.wav,यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः,7.657 Rigveda_34_0260.wav,हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत,6.732 Atharvaveda_Kanda_6_0528.wav,क्रमस्व ऋष इव रोहितमनवग्लायता सदा,4.505 Atharvaveda_Kanda_7_0046.wav,उर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि,4.389 Atharvaveda_Part_020_20058.wav,तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः,6.271 Rigvedha_009_0173.wav,अग्निं दूतं प्रति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः,6.761 Rigvedha_013_0208.wav,एतं पिबत काम्यम्,3.077 Atharvaveda_Kanda_13_0102.wav,यश्च गां पदा स्फुरति प्रत्यङ्सूर्यं च मेहति,5.688 Atharvaveda_Kanda_7_0353.wav,तेनास्मान् इन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः अभ्यर्चत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त,13.239 Rigveda_32_0104.wav,स त्रिधातु शरणं शर्म यंसत्त्रिवर्तु ज्योतिः स्वभि,5.382 RigVeda_Part_021_0167.wav,जिनाति वेदमुया हन्ति वा धुनिरा देवयुं भजति गोमति व्रजे,7.277 Rigvedha_006_0134.wav,यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृळयन्तः,6.998 Rigveda_31_0300.wav,यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः,5.926 Atharvaveda_Kanda_4_0222.wav,द्वौ संनिषद्य यन् मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः उतेयं भूमिर्वरुणस्य राज्ञ उतासौ द्यौर्बृहती दूरेअन्ता,13.63 RigVeda_Part_023_0191.wav,प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः,7.078 Atharvaveda_Part_020_20471.wav,जयेम सं युधि स्पृधः,2.744 Atharvaveda_Kanda_6_0181.wav,अग्निः परेषु धामसु कामो भूतस्य भव्यस्य,4.96 Rigvedha_005_0364.wav,अस्मिन्नहन्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती,6.791 Rigvedha_012_0236.wav,देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम्,7.8380625 Atharvaveda_Kanda_9_0045.wav,अन्वेनं प्रजा अनु प्रजापतिर्बुध्यते य एवं वेद,5.703 RigVeda_49_0243.wav,उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम्,6.753 Rigvedha_014_0009.wav,मित्रो होता वरुणो जातवेदाः,4.0780625 Atharvaveda_Kanda_6_0036.wav,येन सोमादितिः पथा मित्रा वा यन्त्यद्रुहः,4.775 Rigveda_40_0159.wav,त्ना ऋण्वन्ति कारवः,2.849 Atharvaveda_Kanda_7_0212.wav,न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः अथ किं पापयाऽमुया पुच्छे बिभर्ष्यर्भकम्,9.548 Rigvedha_001_0243.wav,रयिं वीरवतीमिषम्,3.235 Rig_veda_54_0340.wav,देवा भागं यथा पूर्वे संजानाना उपासते,6.336 Rig_veda_54_0283.wav,तु त्वष्टा रूपाणि पिंशतु,2.918 Atharvaveda_Kanda_5_0187.wav,किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्,12.256 RigVeda_51_0056.wav,त्वां पूर्व ऋषयो गीर्भिरायन्त्वामध्वरेषु पुरुहूत विश्वे,7.004 RigVeda_Part_022_0014.wav,वेत्यग्रुर्जनिवान्वा अति स्पृधः समर्यता मनसा सूर्यः कविः,7.35 RigVeda_46_0331.wav,दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत,7.76 RigVeda_47_0255.wav,विश्वेत्ता ते हरिवः शचीवोऽभि तुरासः स्वयशो गृणन्ति,6.295 Rigveda_29_0265.wav,र्ति भारं पृथिवी न भूम,2.387 RigVeda_Part_021_0248.wav,ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन्,8.669 Atharvaveda_Kanda_1_0129.wav,एषा ते कुलपा राजन् तामु ते परि दद्मसि,5.278 Rigvedha_003_0187.wav,ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः,5.889 Rigvedha_011_0295.wav,श्वघ्नीव यो जिगीवाँल्लक्षमाददर्यः,4.3840625 Atharvaveda_Part_019_2_0275.wav,अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती,5.738 Rigveda_34_0372.wav,निरेके चिद्यो हरिवो वसुर्ददिः,4.001 RigVeda_Part_019_0134.wav,पुरुकुत्सानी हि वामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः,7.226 RigVeda_53_0296.wav,वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज,5.324 Atharvaveda_Kanda_6_0571.wav,यां मेधामृभवो विदुर्यां मेधामसुरा विदुः,4.981 RigVeda_Part_023_0053.wav,ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा,6.235 Rigvedha_010_0174.wav,विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः,6.129 Rigveda_40_0250.wav,एष पुरू धियायते बृहते देवतातये,5.418 RigVeda_Part_027_0160.wav,प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा,8.498 RigVeda_Part_023_0207.wav,अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेव योषा,7.957 Rigvedha_011_0256.wav,युयोध्यस्मद्द्वेषांसि,3.98 RigVeda_43_0246.wav,नृभि स्तवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय,6.893 Rigveda_41_0188.wav,आ पवस्व हिरण्यवदश्वावत्सोम वीरवत्,5.755 RigVeda_Part_027_0082.wav,यास्ते पूषन्नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति,9.001 Rigveda_32_0354.wav,आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः,6.925 RigVeda_Part_020_0341.wav,प्र विश्वसामन्नत्रिवदर्चा पावकशोचिषे,5.534 Rigveda_36_0108.wav,मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम्,6.421 Rigvedha_002_0309.wav,शफच्युतो रेणुर्नक्षत द्यामुच्छ्वैत्रेयो नृषाह्याय तस्थौ,6.586 RigVeda_Part_020_0300.wav,दिवो न यस्य रेतसा बृहच्छोचन्त्यर्चयः,5.222 RigVeda_Part_028_0118.wav,यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः,8.567 Rigvedha_003_0098.wav,सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः,5.541 Rigvedha_002_0335.wav,शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ,6.577 Rigveda_35_0152.wav,वज्रमेको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते,6.99 Atharvaveda_Kanda_11_0255.wav,यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम्,4.836 RigVeda_46_0192.wav,नित्यश्चाकन्यात्स्वपतिर्दमूना यस्मा उ देवः सविता जजान,7.337 Rigvedha_007_0250.wav,पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन,7.255 Rigveda_29_0215.wav,श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि प्रमन्दुः,6.749 RigVeda_Part_015_0031.wav,दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः,6.973 RigVeda_48_0234.wav,वि षा होत्रा विश्वमश्नोति वार्यं बृहस्पतिररमतिः,3.899 Atharvaveda_Kanda_8_0167.wav,वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे,7.259 Rigveda_38_0102.wav,चरन्वत्सो रुशन्निह निदातारं न विन्दते,5.889 Rigvedha_008_0005.wav,सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम्,7.825 Atharvaveda_Part_018_2_0105.wav,इदमिद्वा उ नापरं दिवि पश्यसि सूर्यम्,4.17 RigVeda_Part_026_0135.wav,दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः,8.319 Rigveda_37_0321.wav,इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः,5.342 Rigvedha_013_0069.wav,अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि,6.801 Atharvaveda_Kanda_7_0295.wav,मुनेर्देवस्य मूलेन सर्वा विध्यामि ता अहम्,4.884 Atharvaveda_Part_020_10361.wav,उप यज्ञं सुराधसम्,2.372 Atharvaveda_Kanda_6_0086.wav,यथा भूमिर्मृतमना मृतान् मृतमनस्तरा,4.492 Atharvaveda_Kanda_8_0110.wav,मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान्,8.987 Atharvaveda_Kanda_12_0455.wav,क्षिप्रं वै तस्य पृच्छन्ति यत्तदासी,4.733 Rigveda_33_0533.wav,स्तोता यत्ते अनुव्रत उक्थान्यृतुथा दधे,5.737 RigVeda_44_0284.wav,त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः,7.129 Atharvaveda_Kanda_9_0215.wav,योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति,6.067 Atharvaveda_Kanda_13_0196.wav,विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि,6.377 Rigveda_36_0069.wav,निंसानं जुह्वो मुखे,6.522 Atharvaveda_Part_020_40102.wav,इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः,6.847 Atharvaveda_Kanda_13_0276.wav,स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत्,4.681 Rigvedha_010_0020.wav,भूरि चकर्थ युज्येभिरस्मे समानेभिर्वृषभ पौंस्येभिः,6.559 Atharvaveda_Kanda_5_0585.wav,अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु,4.839 Atharvaveda_Kanda_6_0195.wav,यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम्,6.222 Rig_veda_45_0448.wav,उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः,6.735 RigVeda_Part_027_0137.wav,या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति,8.517 Atharvaveda_Kanda_12_0343.wav,दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता,5.353 Atharvaveda_Kanda_10_0469.wav,प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम्,4.816 Rigveda_32_0313.wav,समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम्,6.527 Rigveda_34_0374.wav,धृषता धृष्णो स्तवमान आ भर न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः,10.551 RigVeda_Part_015_0037.wav,रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान्,7.511 Atharvaveda_Part_020_30289.wav,निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः,6.107 Atharvaveda_Part_019_2_0108.wav,ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः,4.567 Rig_veda_54_0141.wav,अधः सपत्ना मे पदोरिमे सर्वे अभिष्ठिताः,5.995 Atharvaveda_Kanda_13_0087.wav,वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः,5.833 Rigveda_34_0124.wav,तुचे तनाय तत्सु नो द्राघीय आयुर्जीवसे,6.295 Rigveda_29_0355.wav,प्रिया सुरथा शूर धायू,3.275 RigVeda_Part_020_0297.wav,अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे,5.329 RigVeda_Part_018_0003.wav,अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः,6.873 RigVeda_47_0004.wav,युवं रथेन विमदाय शुन्ध्युवं न्यूहथुः पुरुमित्रस्य योषणाम्,6.835 Rigveda_32_0163.wav,तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत्,7.178 Atharvaveda_Kanda_7_0199.wav,ऋचं साम यदप्राक्षं हविरोजो यजुर्बलम्,4.444 Rigveda_35_0205.wav,कृषे तदिन्द्र पौंस्यम्,3.636 RigVeda_Part_025_0283.wav,नू गृणानो गृणते प्रत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः,7.307 RigVeda_Part_021_0339.wav,पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादि,6.229 RigVeda_Part_024_0341.wav,अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम्,7.418 Atharvaveda_Kanda_6_0080.wav,यथेयं पृथिवी मही दाधार पर्वतान् गिरीन्,5.145 Atharvaveda_Kanda_7_0439.wav,यो नः सुप्तान् जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः,7.014 RigVeda_Part_015_0080.wav,पतिर्भव वृत्रहन्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः,7.892 RigVeda_Part_016_0038.wav,तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे,7.434 Atharvaveda_Kanda_6_0685.wav,अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज,6.584 Atharvaveda_Kanda_13_0134.wav,स एषि सुधृतस्तपन् विश्वा भूतावचाकशत्,4.77 Rigvedha_011_0211.wav,अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्,5.5330625 RigVeda_Part_028_0059.wav,ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम्,7.726 Rigvedha_014_0324.wav,व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे,7.9350625 Rigveda_37_0087.wav,आपो वातः,1.463 RigVeda_47_0382.wav,स्वां प्रजां बृहदुक्थो महित्वावरेष्वदधादा परेषु,6.686 Atharvaveda_Kanda_11_0480.wav,अथास्येतरमात्मानं देवाः प्रायच्छन्न् अग्नये,5.98 RigVeda_42_0129.wav,दिव्यः सुपर्णोऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः,7.074 Atharvaveda_Part_019_1_0265.wav,पञ्चर्चेभ्यः स्वाहा षळृचेभ्यः स्वाहा सप्तर्चेभ्यः स्वाहा अष्टर्चेभ्यः स्वाहा नवर्चेभ्यः स्वाहा दशर्चेभ्यः स्वाहा एकादशर्चेभ्यः स्वाहा द्वादशर्चेभ्यः स्वाहा त्रयोदशर्चेभ्यः स्वाहा चतुर्दशर्चेभ्यः स्वाहा पञ्चदशर्चेभ्यः स्वाहा षोडशर्चेभ्यः स्वाहा,38.152 Rigveda_36_0209.wav,वसु स्पार्हं तदा भर यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति वसु स्पार्हं तदा भर,12.9680625 Rigvedha_005_0343.wav,स नः सिन्धुमिव नावयाति पर्षा स्वस्तये,5.325 Rigveda_38_0049.wav,अस्माँ अव मघवन्गोमति व्रजे वज्रिञ्चि,5.63 RigVeda_Part_021_0220.wav,उतो नो अस्य कस्य चिद्दक्षस्य तव वृत्रहन्,5.486 Rigvedha_008_0083.wav,उतो नो अस्या उषसो जुषेत ह्यर्क,5.361 RigVeda_Part_017_0297.wav,उत त्या यजता हरी कुमारात्साहदेव्यात्,6.469 Atharvaveda_Kanda_11_0013.wav,एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्यंशून् यजमानाय साधु,7.696 RigVeda_53_0284.wav,प्रियं भोजेषु यज्वस्विदं म उदितं कृधि,5.152 Atharvaveda_Kanda_11_0516.wav,चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कामसृङ्मुखान्,5.681 RigVeda_52_0106.wav,य आध्राय चकमानाय पि,3.185 Rigvedha_013_0254.wav,अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम्,7.9850625 RigVeda_Part_019_0355.wav,अर्वाची सुभगे भव सीते वन्दामहे त्वा,5.734 RigVeda_Part_022_0228.wav,व्यक्तून्रुद्रा व्यहानि शिक्वसो व्यन्तरिक्षं वि रजांसि धूतयः,9.295 RigVeda_Part_023_0067.wav,ता वामेषे रथानामुर्वीं गव्यूतिमेषाम्,6.104 RigVeda_Part_024_0110.wav,अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन्,7.394 Atharvaveda_Part_020_40257.wav,पाक बलिः शक बलिः अश्वत्थ खदिरो धवः,5.276 Rigveda_38_0486.wav,ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता,5.556 Atharvaveda_Kanda_9_0372.wav,पाकः पृछामि मनसाऽविजानन् देवानामेना निहिता पदानि,6.791 Rigvedha_010_0353.wav,इयं धीर्भूया अवयानमेषां द्यावा रक्षतं पृथिवी नो अभ्वात्,7.897 Atharvaveda_Part_018_2_0027.wav,उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनामनु,6.402 RigVeda_Part_018_0192.wav,अत्रा पुरंधिरजहादरातीर्मदे सोमस्य मूरा अमूरः,7.247 Rigveda_41_0081.wav,आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे,6.002 RigVeda_Part_020_0383.wav,वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि,5.116 RigVeda_Part_015_0236.wav,अर्वावतो न आ गह्यथो शक्र परावतः,5.021 Atharvaveda_Part_020_40302.wav,वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर,6.182 Rigvedha_011_0285.wav,अरेजेतां रोदसी भियाने कनिक्रदतो,4.6130625 RigVeda_Part_025_0288.wav,तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन्पीतये समस्मै,6.007 Rigvedha_005_0324.wav,सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम्,8.479 Atharvaveda_Kanda_13_0026.wav,रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः,7.776 RigVeda_52_0289.wav,विश्वा अधि श्रियोऽधित,2.871 Atharvaveda_Kanda_5_0119.wav,आ नो भर मा परि ष्ठा अराते मा नो रक्षीर्दक्षिणां नीयमानाम्,7.865 RigVeda_Part_018_0354.wav,यदारमक्रन्नृभवः पितृभ्यां परिविष्टी वेषणा दंसनाभिः,7.712 Atharvaveda_Kanda_7_0076.wav,समेत विश्वे वचसा पतिं दिव एको विभूरतिथिर्जनानाम् स पूर्व्यो नूतनमाविवासत्तं वर्तनिरनु वावृत एकमित्पुरु,12.5 Rigveda_40_0124.wav,सहो नः सोम पृत्सु धाः,3.457 Rigveda_35_0078.wav,श्रुतमिन्मे अमर्त्या,2.989 Rigveda_32_0008.wav,मितज्ञुभिर्नम,1.642 Rigveda_41_0306.wav,वाचो जन्तुः कवीनां पवस्व सोम धारया देवेषु रत्नधा असि आ कलशेषु धावति श्येनो वर्म वि गाहते अभि द्रोणा कनिक्रदत्,16.918 Atharvaveda_Kanda_4_0037.wav,मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः,4.548 Atharvaveda_Kanda_12_0057.wav,पवित्रेण पृथिवि मोत्पुनामि,3.463 Rigveda_29_0362.wav,प्यानाः,1.645 Rigveda_36_0298.wav,त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः,8.631 Rigveda_29_0281.wav,तपन्ति शत्रुं स्वर्ण भूमा महासेनासो अमेभिरेषाम्,8.181 RigVeda_42_0324.wav,अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम्,7.205 RigVeda_Part_015_0215.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्,7.918 RigVeda_Part_020_0093.wav,कुविद्देवस्य सहसा चकानः सुम्नमग्निर्वनते वावृधानः,6.634 Rigveda_29_0122.wav,अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः,6.143 Rigveda_31_0288.wav,य आपिर्नित्यो वरुण प्रियः सन्त्वामागांसि कृणवत्सखा ते,7.822 Atharvaveda_Kanda_5_0231.wav,मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम्,6.067 RigVeda_Part_022_0038.wav,अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय,7.334 Rigvedha_005_0087.wav,जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः,7.851 Atharvaveda_Kanda_11_0397.wav,अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह,5.391 RigVeda_42_0243.wav,यं त्वा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि द्युमान्,8.326 Rigveda_33_0078.wav,आ वहेथे पराकात्,2.746 Rig_veda_54_0203.wav,तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः,5.501 Atharvaveda_Kanda_3_0087.wav,त्योः पाशैरमोक्यैः,3.1 RigVeda_Part_024_0339.wav,अध द्यौश्चित्ते अप सा नु वज्राद्द्वितानमद्भियसा स्वस्य मन्योः,7.741 RigVeda_48_0057.wav,इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय,4.943 Rigveda_36_0250.wav,सुक्रतुः,1.262 Atharvaveda_Kanda_10_0244.wav,यो व आपोऽपां भागोऽप्स्वन्तर्यजुष्यो देवयजनः,8.464 Rigvedha_013_0347.wav,उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा,7.553 Atharvaveda_Part_020_20416.wav,यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः तस्मा इन्द्राय गायत,7.92 Rigvedha_004_0027.wav,युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून्,6.513 Rigvedha_002_0256.wav,यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः,7.985 Atharvaveda_Kanda_9_0154.wav,पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ,5.793 RigVeda_Part_027_0129.wav,इन्द्रमग्निं च वोळ्हवे,3.215 Rigvedha_008_0102.wav,तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा,5.472 Atharvaveda_Kanda_2_0357.wav,दिवं गच्छ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः,7.302 RigVeda_42_0339.wav,दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः,8.193 Atharvaveda_Kanda_8_0353.wav,गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन्,6.066 Atharvaveda_Part_018_2_0143.wav,प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम्,7.292 Atharvaveda_Kanda_7_0239.wav,प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः,4.871 RigVeda_Part_019_0099.wav,स हन्ति वृत्रा समिथेषु शत्रूनवोभिर्वा महद्भिः स प्र शृण्वे,7.706 Atharvaveda_Part_015_0042.wav,स संवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति,7.218 Atharvaveda_Part_019_1_0124.wav,शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः,6.25 RigVeda_46_0343.wav,विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः,7.787 Rigvedha_014_0007.wav,आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्यो मतीनाम्,7.6080625 Atharvaveda_Part_015_0055.wav,वासन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद,9.664 RigVeda_Part_016_0269.wav,सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या,10.382 RigVeda_47_0212.wav,अहमिन्द्रो न परा जिग्य इद्धनं न मृत्यवेऽव,4.981 RigVeda_Part_015_0110.wav,अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान्,7.078 Rigvedha_006_0315.wav,रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ,7.881 Atharvaveda_Part_020_20282.wav,इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन्,6.519 Rig_veda_45_0422.wav,युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः,5.896 Rigveda_31_0234.wav,प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि,7.086 Rigveda_30_0251.wav,इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि,7.144 Rigvedha_009_0272.wav,सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम,6.163 Rigvedha_007_0295.wav,प्तन्नरश्च ये पितुभाजो व्युष्टौ,3.843 Atharvaveda_Part_014_0402.wav,व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणावधि सादयामि,5.653 Rig_veda_45_0303.wav,सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने,6.861 RigVeda_Part_021_0319.wav,एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूँर्युवन्यूँरुदश्याः,9.097 Atharvaveda_Kanda_6_0069.wav,उपस्तिरस्तु सोऽस्माकं यो अस्मामभिदासति सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति,11.501 Atharvaveda_Part_014_0215.wav,भगस्त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन,6.687 RigVeda_Part_015_0370.wav,युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः,6.9 RigVeda_Part_028_0371.wav,वृषा जजान वृषणं रणाय तमु चिन्नारी नर्यं ससूव,6.519 Rigvedha_005_0038.wav,कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः,8.106 Rig_veda_45_0210.wav,यमाय घृतवद्धविर्जुहोत प्र च,2.703 Rigvedha_012_0036.wav,स विद्वाँ अपगोहं कनीनामाविर्भवन्नुदतिष्ठत्परावृक्,6.705 RigVeda_44_0167.wav,त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि,5.894 Rig_veda_54_0158.wav,सुते सातेन यद्यागमं वां प्रति विश्वामित्रजमदग्नी दमे,7.138 Rigvedha_006_0050.wav,स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः,7.327 Rig_veda_45_0101.wav,रात्रीभिर,1.853 Atharvaveda_Kanda_6_0526.wav,तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः,5.342 Rigvedha_006_0021.wav,आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व,6.925 Rigvedha_011_0066.wav,पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान्,6.687 Rigvedha_003_0032.wav,तमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम्,6.573 Rigveda_37_0345.wav,वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया,12.007 RigVeda_Part_021_0234.wav,आ याह्यद्रिभिः सुतं सोमं सोमपते पिब,5.275 Atharvaveda_Part_020_10414.wav,यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः,6.336 RigVeda_Part_026_0183.wav,भरद्वाजायाव धुक्षत द्विता,4.755 RigVeda_Part_015_0165.wav,ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः,6.516 Rigveda_36_0212.wav,आ यस्य ते महिमानं शतमूते शतक्रतो गीर्भिर्गृणन्ति कारवः,9.064 Rigveda_37_0141.wav,घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य,7.693 Rigveda_33_0122.wav,ममेद्वर्धस्व सुष्टुतः,2.019 Rigveda_33_0437.wav,दिवो न वृष्टिं प्रथयन्ववक्षिथ ववक्षुरस्य केतवो उत वज्रो गभस्त्योः,9.12 Rigvedha_004_0215.wav,देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा,8.154 Atharvaveda_Kanda_11_0311.wav,गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह,6.455 Rigveda_36_0304.wav,आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसे,7.367 Rigveda_40_0610.wav,योनावृतस्य सीदत,2.868 Atharvaveda_Part_018_1_0226.wav,परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम्,6.937 Rigvedha_007_0332.wav,जुह्वानस्य सर्पिषः,2.623 Rigveda_30_0252.wav,विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः,7.58 Rigvedha_003_0013.wav,आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः,6.624 Rig_veda_45_0003.wav,मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान्,9.01 Atharvaveda_Part_020_20033.wav,तमीमहे इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः,6.037 RigVeda_42_0159.wav,इन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परि,7.523 Rigvedha_014_0130.wav,स नः पावक दीदिहि द्युमदस्मे सुवीर्यम्,4.722 RigVeda_49_0017.wav,मनुष्वद्यज्ञं सुधिता हवींषीळा देवी घृतपदी जुषन्त,7.069 RigVeda_Part_022_0362.wav,सनत्साश्व्यं पशुमुत गव्यं शतावयम्,4.637 RigVeda_Part_024_0380.wav,अनु द्यावापृथिवी तत्त ओजोऽमर्त्या जिहत इन्द्र देवाः,6.217 Rigvedha_003_0360.wav,स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन्,7.115 Rigvedha_013_0202.wav,भद्रं भवाति नः पुरः,2.644 Atharvaveda_Kanda_10_0195.wav,इमे पश्चा पृदाकवः प्रदीध्यत आसते नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा,9.765 Atharvaveda_Kanda_10_0006.wav,जाया पत्या नुत्तेव कर्तारं बन्ध्वृच्छतु,4.903 Atharvaveda_Kanda_8_0143.wav,इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः,6.443 Rigvedha_012_0196.wav,तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम्,7.171 Rigveda_29_0228.wav,अभवच्च पुरएता वसिष्ठ आदित्तृत्सूनां विशो अप्रथन्त,5.835 RigVeda_Part_024_0072.wav,स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः,7.488 RigVeda_Part_024_0401.wav,ईक्षे हि वस्व उभयस्य राजन्धा रत्नं महि स्थूरं बृहन्तम्,6.455 RigVeda_50_0263.wav,सचा यत्साद्येषामहिर्बुध्नेषु बुध्न्यः,4.89 Rigveda_39_0053.wav,ववक्ष ऋष्वो अस्तृतः,2.788 Atharvaveda_Kanda_5_0618.wav,यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः,9.248 Rigvedha_005_0305.wav,उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम,6.531 Rigveda_30_0260.wav,अमूरा विश्वा वृषणाविमा वां न यासु चित्रं ददृशे न यक्षम्,7.617 Atharvaveda_Part_020_10279.wav,सत्तो होता न ऋत्वियस्ति,2.275 Atharvaveda_Kanda_6_0085.wav,अग्निं हृदय्यं शोकं तं ते निर्वापयामसि,6.02 Atharvaveda_Kanda_6_0577.wav,मध्यन्दिनं परि,1.741 Atharvaveda_Kanda_6_0293.wav,यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत,4.788 Rigvedha_002_0308.wav,आवः कुत्समिन्द्र यस्मिञ्चाकन्प्रावो युध्यन्तं वृषभं दशद्युम्,6.538 Atharvaveda_Kanda_6_0424.wav,असूतिका रामायण्यपचित्प्र पतिष्यति,3.99 Rigveda_36_0087.wav,विशां राजानमद्भुतमध्यक्षं धर्मणामिमम्,6.158 Atharvaveda_Part_019_1_0087.wav,सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव,5.332 Rigveda_39_0125.wav,वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः,8.516 Rigveda_39_0186.wav,श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत,5.413 Atharvaveda_Part_019_1_0354.wav,ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे,5.34 RigVeda_Part_028_0116.wav,विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः,7.878 RigVeda_Part_017_0378.wav,सखीयतामविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः,7.705 RigVeda_Part_020_0020.wav,अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त,6.884 Atharvaveda_Part_020_20429.wav,रोचन्ते रोचना दिवि,2.816 RigVeda_Part_022_0366.wav,वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम्,5.355 Rigvedha_009_0125.wav,यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम्,7.062 Atharvaveda_Kanda_4_0292.wav,अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम्,6.666 RigVeda_53_0287.wav,श्रद्धां देवा यजमाना वायुगोपा उपासते श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु,15.408 RigVeda_Part_017_0248.wav,द्वेषोयुतमा विवासन्ति धीभिर्दमूनसं गृहपतिममूरम्,6.728 Rigvedha_003_0293.wav,यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु,6.343 Rigvedha_010_0001.wav,ॐ कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति त आववृत्रन्सदनादृतस्यादिद्घृतेन पृथिवी व्युद्यते द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत,25.292 Atharvaveda_Kanda_6_0056.wav,परि द्यामिव सूर्योऽहीनां जनिमागमम्,4.751 Atharvaveda_Part_018_2_0268.wav,ये ते पूर्वे परागता अपरे पितरश्च ये,4.992 RigVeda_52_0158.wav,कुवित्सोमस्यापामिति,2.542 Atharvaveda_Kanda_6_0200.wav,अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु,5.735 Rigveda_36_0166.wav,आ त्वा पणिं यदीमहे,3.924 Rigvedha_001_0035.wav,क्रतुं बृहन्तमाशाथे,3.787 Atharvaveda_Kanda_5_0343.wav,पेत्वस्तेषामुभयादमविस्तोकान्यावयत्,5.188 Atharvaveda_Part_020_20356.wav,एवा हि वीर स्तवते सदावृधः,3.442 Atharvaveda_Part_020_10161.wav,बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः,5.492 Rigvedha_003_0121.wav,महिकेरव ऊतये प्रियमेधा अहूषत,4.865 Rigveda_29_0363.wav,त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनोऽवन्तु,6.678 Rigveda_33_0495.wav,इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्,4.713 Rigveda_40_0457.wav,एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः,4.978 RigVeda_Part_026_0180.wav,सृजध्वमनपस्फुराम्,3.493 Rig_veda_45_0082.wav,पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः,6.527 Rigveda_33_0473.wav,अमादिदस्य तित्विषे समोजसः,3.788 Atharvaveda_Part_020_20278.wav,मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम्,5.726 Atharvaveda_Part_015_0144.wav,आ देवेषु वृश्चते अहुतमस्य भवति,3.768 Rigvedha_008_0114.wav,तत्सु ते मनायति तकत्सु ते मनायति,4.366 Rigveda_30_0222.wav,विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः,7.984 Rigveda_41_0252.wav,सुवाना देवास इन्दवः,3.396 RigVeda_46_0065.wav,जिनामि वेत्क्षेम आ सन्तमाभुं प्र तं क्षिणां पर्वते पादगृह्य,7.278 Atharvaveda_Part_020_40175.wav,यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः,4.931 RigVeda_44_0125.wav,साह्वाँ इन्दो परि बाधो अप द्वयुम्,4.939 RigVeda_Part_018_0342.wav,आ नो भजस्व राधसि,3.036 Atharvaveda_Kanda_1_0206.wav,तदासुरी युधा जिता रूपं चक्रे वनस्पतीन्,5.244 Atharvaveda_Part_020_20405.wav,प्रावो वाजेषु वाजिनम्,3.177 RigVeda_46_0278.wav,द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा,8.824 Rigvedha_001_0167.wav,सचैषु सवनेष्वा,3.467 Rigveda_32_0251.wav,समाने अधि भार्मन्,3.574 RigVeda_Part_022_0058.wav,अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो,7.073 Rigveda_38_0375.wav,वृधासश्च प्रचेतसः,3.137 Rigveda_38_0260.wav,अभि गन्धर्वमतृणदबुध्नेषु रजस्स्वा,5.105 Rigvedha_002_0386.wav,पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः,5.509 Atharvaveda_Kanda_8_0161.wav,अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह,6.605 Rigveda_29_0235.wav,स्तोमो वसिष्ठा अन्वेतवे वः,3.628 Rigvedha_013_0160.wav,वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक्,7.355 RigVeda_Part_018_0308.wav,अस्माँअस्माँ इदुदव,4.107 RigVeda_Part_019_0165.wav,उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक्,6.918 Atharvaveda_Kanda_4_0028.wav,उदितस्त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः,10.168 Atharvaveda_Kanda_12_0211.wav,तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम्,7.613 RigVeda_43_0305.wav,दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धाराः कर्मणा देववीतौ,7.498 Atharvaveda_Kanda_4_0075.wav,अपाष्ठाच्छृङ्गात्कुल्मलान् निरवोचमहं विषम्,5.068 Rigveda_30_0208.wav,प्र सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त,6.962 Rigvedha_010_0172.wav,असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः,6.454 RigVeda_47_0075.wav,उत प्रहामतिदीव्या जयाति कृतं यच्छ्वघ्नी विचिनोति काले,7.131 Rigveda_34_0112.wav,आदित्यासो युयोतना नो अंहसः,4.552 Atharvaveda_Kanda_6_0673.wav,स पचामि स ददामि स यजे स दत्तान् मा यूषम्,5.087 Atharvaveda_Kanda_1_0110.wav,स नो मृडाति तन्व ऋजुगो रुजन् य एकमोजस्त्रेधा विचक्रमे,6.802 Atharvaveda_Part_016_0218.wav,प्राणापनौ मा मा हासिष्टं मा जने प्र मेषि स्वस्त्यद्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय शक्वरी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु,21.347 RigVeda_46_0056.wav,अस्माकमूर्जा रथं पूषा अविष्टु माहिनः,5.347 RigVeda_Part_017_0257.wav,यच्चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः,6.688 Rigveda_38_0319.wav,किमङ्ग रध्रचोदनः सुन्वानस्यावितेदसि,5.613 RigVeda_53_0295.wav,पुर एतु नः सोमपा अभयंकरः,4.175 RigVeda_Part_017_0165.wav,ये ह त्ये ते सहमाना अयासस्त्वेषासो अग्ने अर्चयश्चरन्ति,7.896 Rigveda_29_0372.wav,ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः,4.597 RigVeda_44_0006.wav,तमस्य मर्जयामसि मदो य इन्द्रपातमः,4.445 Rigvedha_012_0202.wav,ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम्,6.446 Rigveda_40_0071.wav,अव्यो वारेष्वस्मयुः,3.031 Atharvaveda_Part_019_2_0362.wav,बन्धस्त्वाग्रे विश्वचया अपश्यत्पुरा रात्र्या जनितोरेके अह्नि,6.565 Atharvaveda_Kanda_6_0241.wav,स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा,4.313 Atharvaveda_Part_020_30388.wav,यो राजा चर्षणीनां याता रथेभिरध्रिगुः,5.078 RigVeda_Part_025_0224.wav,इत्था गृणन्तो महिनस्य शर्मन्दिवि ष्याम पार्ये गोषतमाः,7.69 RigVeda_53_0093.wav,तं सामानु प्रावर्तत समितो नाव्याहितम्,5.898 Rigveda_30_0080.wav,आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु,5.823 Atharvaveda_Part_020_30212.wav,अर्भको न कुमारकोऽधि तिष्ठन्न् अवं रथम्,4.412 Rigveda_40_0383.wav,त्तमाय्यम्,1.954 Atharvaveda_Part_020_30378.wav,त्वं दाता प्रथमो राघसामस्यसि सत्य ईशानकृत्,5.743 Rigveda_41_0321.wav,उप प्रियं पनिप्नतं युवानमाहुतीवृधम्,4.977 Atharvaveda_Kanda_9_0339.wav,तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे य ऊरू अनुसर्पत्यथो एति गवीनिके यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे,15.955 RigVeda_52_0057.wav,भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः,7.214 Rigvedha_004_0148.wav,इच्छन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षैरमूराः,7.497 Atharvaveda_Part_019_2_0370.wav,विद्म ते सर्वाः परिजाः पुरस्ताद्विद्म स्वप्न यो अधिपा इहा ते यशश्विनो नो यशसेह पाह्याराद्द्विषेभिरप याहि दूरम्,12.63 RigVeda_Part_019_0266.wav,गूहन्तीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः,7.68 Rigvedha_002_0369.wav,स त्वं नो अद्य सुमना उतापरं यक्षि देवान्सुवीर्या,7.062 Atharvaveda_Kanda_9_0187.wav,अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम्,5.981 Rigveda_40_0024.wav,अथा नो वस्यसस्कृधि,2.945 RigVeda_Part_025_0063.wav,न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक्,6.706 Atharvaveda_Part_019_2_0319.wav,स इमा विश्वा भुवनान्यञ्जत्कालः स ईयते प्रथमो नु देवः,6.086 RigVeda_Part_028_0247.wav,स नो राधांस्या भरेशानः सहसो यहो,4.965 Rigveda_39_0121.wav,आ यद्वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवा उ,8.529 Rigveda_35_0201.wav,मदे सोमस्य वोचत,2.779 Rigvedha_007_0353.wav,द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः,10.331 RigVeda_Part_015_0108.wav,त्वं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे व्योमन्,7.636 RigVeda_48_0331.wav,जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूँरिवाजौ,6.66 Rigveda_33_0039.wav,नि षु ब्रह्म जनानां याविष्टं तूयमा गतम्,5.207 RigVeda_Part_017_0177.wav,तमीं होतारमानुषक्चिकित्वांसं नि षेदिरे,6.493 Atharvaveda_Kanda_5_0016.wav,दर्शन् नु ता वरुण यास्ते विष्ठा आवर्व्रततः कृणवो वपूंषि,6.646 RigVeda_53_0053.wav,मूर्धा रथस्य चाकन्नैतावतैनसान्तकध्रुक्,6.147 Atharvaveda_Kanda_12_0258.wav,वि गाहेथामायवनं च दर्विरेकस्मिन् पात्रे अध्युद्धरैनम्,6.645 Atharvaveda_Part_020_30144.wav,कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम्,7.378 Rigvedha_004_0262.wav,एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः,6.589 RigVeda_Part_027_0027.wav,नो अस्य व्यथते पविः,2.763 Atharvaveda_Kanda_10_0430.wav,यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद स वै गुह्यः प्रजापतिः,7.377 RigVeda_Part_028_0129.wav,स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः,6.957 Rigveda_34_0411.wav,स त्वं नो विश्वा अभिमातीः सक्षणिः य ऋक्षादंहसो मुचद्यो वार्यात्सप्त सिन्धुषु वधर्दासस्य तुविनृम्ण नीनमः,15.914 Rigveda_29_0383.wav,प्रवतो दाशुषे चिद्या,2.383 Atharvaveda_Kanda_1_0051.wav,शं नो देवीरभिष्टय आपो भवन्तु पीतये,5.662 Rigvedha_008_0167.wav,सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः,7.05 Rigveda_34_0120.wav,पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् उप द्वयुं चाद्वयुं च वसवः आ शर्म पर्वतानामोतापां वृणीमहे,15.331 Rigveda_37_0280.wav,अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः,7.61 Atharvaveda_Kanda_5_0226.wav,वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते,6.436 Atharvaveda_Kanda_9_0001.wav,दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान् मधुकशा हि जज्ञे,7.589 Rigvedha_006_0287.wav,सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमा व्युच्छ,8.002 Atharvaveda_Kanda_10_0097.wav,केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः,5.478 Atharvaveda_Part_019_1_0024.wav,यस्ते देवेषु महिमा स्वर्गो या ते तनुः पितृष्वाविवेश,6.997 RigVeda_47_0014.wav,यमश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह,6.263 RigVeda_Part_022_0050.wav,आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे,8.365 Atharvaveda_Part_019_2_0435.wav,उपजीवा स्थोप जीव्यासं सर्वमायुर्जीव्यासम्,5.552 Rigveda_34_0369.wav,शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा,5.87 Rigveda_32_0327.wav,कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः,6.22 Rigveda_38_0293.wav,त्वामिद्यवयुर्मम कामो गव्युर्हिरण्ययुः,5.156 RigVeda_Part_015_0376.wav,उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम्,7.641 RigVeda_Part_016_0237.wav,अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे,13.893 RigVeda_47_0391.wav,क्रत्वे दक्षाय जीवसे,3.54 Atharvaveda_Kanda_11_0508.wav,मैषामुच्छेषि किं चन रदिते अर्बुदे तव,4.452 RigVeda_47_0176.wav,यं त्वा देवा दधिरे हव्यवाहं पुरुस्पृहो मानुषासो यजत्रम्,7.184 Rigvedha_010_0197.wav,रपत्कविरिन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः,7.063 RigVeda_49_0339.wav,सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ,5.64 Rigvedha_014_0017.wav,सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन,6.801 Rigvedha_003_0038.wav,यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा,5.639 Atharvaveda_Kanda_7_0306.wav,इमं गोष्ठमिदं सदो घृतेनास्मान्त्समुक्षत,5.244 Atharvaveda_Kanda_11_0358.wav,आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति,15.92 Atharvaveda_Kanda_9_0366.wav,त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः,6.048 Rigvedha_011_0006.wav,उत न ईं मतयोऽश्वयोगाः शिशुं न गावस्तरुणं रिहन्ति,6.2520625 Atharvaveda_Part_020_20094.wav,आदह स्वधामनु पुनर्गर्भत्वमेरिरे,4.365 Rigveda_38_0222.wav,तं घेदग्निर्वृधावति,2.947 Rig_veda_54_0255.wav,प्र ससाहिषे पुरुहूत शत्रूञ्ज्येष्ठस्ते शुष्म इह रातिरस्तु,6.621 RigVeda_48_0256.wav,द्यां स्कभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वी तन्वी नि मामृजुः,10.833 Atharvaveda_Part_020_20391.wav,जुहूमसि द्यविद्यवि,2.213 Rigveda_32_0056.wav,एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ,8.012 Atharvaveda_Kanda_10_0527.wav,पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने,5.351 Atharvaveda_Kanda_9_0402.wav,जगता सिन्धुं दिव्यस्कभायद्रथंतरे सूर्यं पर्यपश्यत्,6.39 Atharvaveda_Kanda_11_0131.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद,6.27 Rigveda_41_0197.wav,द्युमन्तं शुष्ममुत्तमम्,3.235 RigVeda_Part_028_0298.wav,पुरोळा इत्तुर्वशो यक्षुरासीद्राये मत्स्यासो निशिता अपीव,7.689 RigVeda_Part_022_0093.wav,आ ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति मायिनि,7.175 Atharvaveda_Part_020_10394.wav,प्रोग्रां पीतिं वृ,2.073 Rigveda_29_0067.wav,इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः,7.024 Rigvedha_009_0084.wav,घृतैर्घृतस्नू अध यद्वा,3.59 RigVeda_Part_027_0294.wav,प्र सम्राजे बृहते मन्म नु प्रियमर्च देवाय वरुणाय सप्रथः,7.438 Rigvedha_003_0203.wav,तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः,7.209 Rigvedha_012_0258.wav,शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा,7.7590625 Rigveda_33_0461.wav,देवंदेवं वोऽवस इन्द्रमिन्द्रं गृणीषणि,5.577 RigVeda_Part_020_0109.wav,पिपर्षि यत्सहसस्पुत्र देवान्त्सो अग्ने पाहि नृतम वाजे अस्मान्,8.061 RigVeda_47_0161.wav,गुहा चतन्तमुशिजो नमोभिरिच्छन्तो धीरा भृगवोऽविन्दन्,6.728 Atharvaveda_Part_020_20193.wav,येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः,5.727 Rig_veda_45_0321.wav,अपां पयस्वदि,1.756 Rigveda_38_0191.wav,मां चत्वार आशवः शविष्ठस्य द्रवित्नवः,5.73 RigVeda_Part_024_0188.wav,वेतीद्दिवो जनुषा कच्चिदा शुचिर्ज्योक्चिदत्ति गर्भो यदच्युतम्,6.673 Atharvaveda_Part_018_2_0118.wav,इमौ युनज्मि ते वह्नी असुनीताय वोढवे,4.824 Rigveda_33_0524.wav,तन्तुं तनुष्व पूर्व्यं यथा विदे,4.824 Atharvaveda_Kanda_4_0293.wav,युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते,6.007 Rig_veda_45_0162.wav,यस्मिन्देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म,9.067 Atharvaveda_Kanda_8_0248.wav,य आत्मानमतिमात्रमंस आधाय बिभ्रति,5.115 RigVeda_42_0206.wav,प्र णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजाँ उप मासि शश्वतः,7.326 RigVeda_Part_017_0249.wav,आरे अस्मदमतिमारे अंह आरे विश्वां दुर्मतिं यन्निपासि,7.131 Atharvaveda_Part_020_40236.wav,प्रदुद्रुदो मघाप्रति,2.769 Atharvaveda_Kanda_7_0468.wav,आ ते मुखस्य सङ्काशात्सर्वं ते वर्च आ ददे,5.57 Rigvedha_007_0216.wav,प्र वो नपातमपां कृणुध्वं प्र मातरा रास्पिनस्यायोः,7.384 Rigvedha_002_0248.wav,एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा,8.664 Rigvedha_005_0370.wav,स कीरिणा चित्सनिता धनानि मरुत्वान्नो भवत्विन्द्र ऊती,7.058 RigVeda_Part_027_0023.wav,य एवेदमिति ब्रवत्,2.922 RigVeda_Part_023_0092.wav,अद्रुहा देवौ वर्धेते,3.388 Rigvedha_003_0009.wav,युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृषे,6.933 Atharvaveda_Kanda_3_0359.wav,व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा,5.984 Rigveda_30_0339.wav,तच्चक्षुर्देवहितं शुक्रमुच्चरत्,4.103 RigVeda_Part_015_0006.wav,इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिरृघावान्,8.064 RigVeda_Part_024_0392.wav,शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूत उग्रम्,5.97 Rigvedha_003_0264.wav,तक्षद्यत्त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः,6.781 Atharvaveda_Kanda_13_0036.wav,इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधातु,7.962 RigVeda_Part_022_0318.wav,प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः,7.464 Atharvaveda_Kanda_4_0415.wav,यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्,6.141 Atharvaveda_Kanda_4_0052.wav,अश्वस्याश्वतरस्याजस्य पेत्वस्य च अथ ऋषभस्य ये वाजास्तान् अस्मिन् धेहि तनूवशिन् सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्,14.234 Atharvaveda_Kanda_11_0127.wav,तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,5.726 Rigvedha_004_0370.wav,सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि,4.622 Atharvaveda_Part_020_10357.wav,वि ते मदा अराजिषुः,2.357 Rigveda_33_0022.wav,वाचं दूतो यथोहिषे,3.691 RigVeda_Part_028_0222.wav,हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये,6.866 RigVeda_44_0406.wav,मूरा अमूर न वयं चिकित्वो महित्वमग्ने त्वमङ्ग वित्से,6.584 Atharvaveda_Part_020_30417.wav,स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम्,6.703 Atharvaveda_Kanda_8_0408.wav,सप्ताज्यानि परि भूतमायन् ताः सप्तगृध्रा इति शुश्रुमा वयम्,6.83 RigVeda_44_0126.wav,इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः,4.528 Atharvaveda_Kanda_10_0451.wav,तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः,6.175 Rigveda_38_0227.wav,इमं नु मायिनं हुव इन्द्रमीशानमोजसा,5.619 RigVeda_52_0269.wav,ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि,6.829 Atharvaveda_Part_020_20277.wav,बट्सूर्य श्रवसा महामसि सत्रा देव महामसि,6.112 Atharvaveda_Part_020_40295.wav,इहेत्थ प्रागपागुदगधरागक्ष्लिली पुछिलीयते,5.609 Atharvaveda_Part_020_40107.wav,यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः,7.044 Rigveda_35_0004.wav,ता माता विश्ववेदसासुर्याय प्रमहसा,5.745 RigVeda_Part_025_0135.wav,त्वया यत्स्तवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ,6.678 Rigvedha_008_0098.wav,नू इत्था ते पूर्वथा च प्रवाच्यं यदङ्गिरोभ्योऽवृणोरप व्रजमिन्द्र शिक्षन्नप व्रजम्,10.187 RigVeda_Part_016_0220.wav,धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः इन्द्र ऋभुमान्वाजवान्मत्स्वेह नोऽस्मिन्सवने शच्या पुरुष्टुत,16.002 Rigveda_30_0202.wav,प्र ये महोभिरोजसोत सन्ति विश्वो वो यामन्भयते स्वर्दृक्,7.214 RigVeda_Part_025_0164.wav,यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम्,6.884 Atharvaveda_Part_020_10206.wav,न घेमन्यदा पपन वज्रिन्न् अपसो नविष्टौ,4.835 Rigvedha_009_0037.wav,सूरो न रुरुक्वाञ्छतात्मा,4.198 Rigvedha_001_0130.wav,इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे,6.211 RigVeda_Part_022_0207.wav,मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः,5.84 Atharvaveda_Kanda_6_0318.wav,तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः,6.874 RigVeda_48_0204.wav,एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी,7.452 RigVeda_53_0023.wav,अग्नेर्गाय,1.785 Rigveda_29_0368.wav,अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्,4.641 Rigvedha_001_0467.wav,इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये,6.245 RigVeda_Part_023_0141.wav,इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शंतमा,6.202 RigVeda_Part_028_0144.wav,स निरुध्या नहुषो यह्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः,6.588 RigVeda_49_0070.wav,समना तूर्णिरुप यासि यज्ञमा नासत्या सख्याय वक्षि,5.975 Atharvaveda_Part_019_1_0363.wav,सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः,4.27 Atharvaveda_Kanda_10_0370.wav,यथा बीजमुर्वरायां कृष्टे फालेन रोहति,5.409 Rigvedha_001_0033.wav,धियं घृताचीं साधन्ता,4.75 Rigvedha_002_0327.wav,तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरक्तुभिर्हितम्,7.027 Rigvedha_011_0287.wav,पिबापिबेदिन्द्र शूर सोमं मन्दन्तु त्वा मन्दिनः सुतासः,6.634 Rig_veda_45_0226.wav,उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु,5.662 RigVeda_48_0021.wav,तत्त आ वर्तयामसीह क्षयाय जीवसे,4.917 Atharvaveda_Kanda_1_0050.wav,अपो याचामि भेषजम्,2.974 Rigveda_40_0077.wav,पुनाना इन्द्रमाशत,2.768 Rig_veda_45_0345.wav,धनुर्हस्तादाददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय,7.57 Rigveda_33_0497.wav,स प्रथमे व्योमनि देवानां सदने वृधः,5.779 Rig_veda_45_0047.wav,अस्य त्रितः क्रतुना वव्रे अन्तरिच्छन्धीतिं पितुरेवैः परस्य,6.361 RigVeda_Part_018_0270.wav,वामं पूषा वामं भगो वामं देवः करूळती,6.005 Rigveda_35_0296.wav,सप्ती चिद्घा मदच्युता मिथुना वहतो रथम्,5.446 RigVeda_Part_026_0248.wav,श्रवदिद्धवमुप च स्तवानो रासद्वाजाँ उप महो गृणानः,7.754 RigVeda_52_0152.wav,नहि मे रोदसी उभे अन्यं पक्षं चन प्रति,5.018 Atharvaveda_Part_020_40037.wav,अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ,4.273 Atharvaveda_Part_020_10222.wav,इन्द्रस्य चर्षणीधृतः,2.659 RigVeda_Part_023_0241.wav,एषा जनं दर्शता बोधयन्ती सुगान्पथः कृण्वती यात्यग्रे,8.077 Rigvedha_008_0016.wav,नि षू नमातिमतिं कयस्य चित्तेजि,3.612 Rigveda_30_0121.wav,अस्मे धत्तं यदसदस्कृधोयु यूयं पात स्व,4.938 RigVeda_49_0244.wav,एको बहूनामसि मन्यवीळितो विशंविशं युधये सं शिशाधि,6.717 Atharvaveda_Kanda_10_0022.wav,संदेश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः,8.568 Rigvedha_002_0275.wav,इन्द्रश्च यद्युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये,6.556 Rigvedha_008_0331.wav,न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः,7.356 Rigveda_41_0264.wav,प्रतीची सोम तस्थतुः परि धामानि यानि ते त्वं सोमासि विश्वतः,9.34 RigVeda_46_0319.wav,ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे,7.846 Rigvedha_010_0009.wav,कस्य ब्रह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त,6.561 Rigvedha_005_0138.wav,कर्ता नः स्वस्तिमतः,3.043 RigVeda_43_0132.wav,वृषा वृष्णे रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयो गोः,7.232 Rigveda_30_0255.wav,यस्य ब्रह्माणि सुक्रतू अवाथ आ यत्क्रत्वा न शरदः पृणैथे,7.163 RigVeda_51_0221.wav,अग्निरिव देवयोर्दीदिवांसा परिज्मानेव यजथः पुरुत्रा,7.04 Rigveda_31_0030.wav,यद्देवयन्तमवथः शचीभिः परि घ्रंसमोमना वां वयो,8.574 Atharvaveda_Part_020_40200.wav,यः पर्वतान् व्यदधाद्यो अपो व्यगाहथाः,5.289 Atharvaveda_Part_020_30218.wav,अनु प्रत्नस्यौकसः प्रियमेधास एषाम्,4.479 RigVeda_Part_021_0275.wav,शृण्वन्त्वापः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः,7.073 RigVeda_Part_016_0052.wav,माध्यंदिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेह चारुम्,8.074 RigVeda_Part_020_0007.wav,त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आ विवेश,8.293 Rigveda_40_0094.wav,सद्माभि सत्यो अध्वरः,2.88 Atharvaveda_Part_020_40312.wav,आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः,6.504 Atharvaveda_Part_019_1_0274.wav,ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः,16.226 Rigvedha_007_0056.wav,घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम्,7.334 RigVeda_Part_025_0311.wav,अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम्,4.952 Rig_veda_45_0045.wav,रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः,4.468 Rigveda_33_0353.wav,यद्वा वाणीभिरश्विनेवेत्काण्व,4.43 Atharvaveda_Kanda_12_0458.wav,आददानमाङ्गिरसि ब्रह्मज्यमुप दासय,4.538 Rigvedha_006_0002.wav,प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना,7.414 RigVeda_Part_028_0006.wav,प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ,6.69 Rigveda_38_0015.wav,अर्चत प्रार्चत प्रियमेधासो अर्चत,4.935 RigVeda_48_0015.wav,तत्त आ वर्तयामसीह क्षयाय जीवसे,4.901 Rigveda_31_0279.wav,य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम्,7.702 Rigvedha_001_0353.wav,यामृधाथे सधस्तुतिम्,3.289 Atharvaveda_Part_020_20330.wav,इन्द्र जैत्र श्रवस्य च यन्तवे,4.747 Atharvaveda_Part_020_40376.wav,तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे,4.753 Rigveda_30_0348.wav,यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि,7.373 Rigveda_36_0268.wav,यद्देवाः शर्म शरणं यद्भद्रं यदनातुरम्,6.086 Atharvaveda_Kanda_12_0395.wav,वशां चेदेनं याचेयुर्या भीमाददुषो गृहे,5.583 Rigveda_32_0156.wav,आप इव काशिना संगृभीता असन्नस्त्वासत इन्द्र वक्ता ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः,16.309 Rigvedha_004_0191.wav,मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन्,7.117 Rigvedha_003_0067.wav,पूषन्निह क्रतुं विदः,2.998 Atharvaveda_Kanda_5_0237.wav,कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका,4.646 Atharvaveda_Kanda_11_0254.wav,सर्वं तदा प्र मोदते यत्किं च भूम्यामधि,4.819 Atharvaveda_Kanda_12_0261.wav,उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः,5.621 RigVeda_Part_015_0200.wav,महाँ अमत्रो वृजने विरप्श्युग्रं शवः पत्यते धृष्ण्वोजः,8.002 Atharvaveda_Part_020_10031.wav,वृत्राणि वृत्रहं जहि,2.27 RigVeda_Part_015_0168.wav,इन्द्र ओषधीरसनोदहानि वनस्पतीँरसनोदन्तरिक्षम्,6.632 Rigveda_37_0120.wav,अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी,7.813 Rigveda_38_0138.wav,अश्विना यामहूतमा नेदिष्ठं याम्याप्यम्,6.243 Atharvaveda_Kanda_5_0529.wav,दैवा होतार ऊर्ध्वमध्वरं नोऽग्नेर्जिह्वयाभि गृनत गृनता नः स्विष्टये,7.646 Rigveda_41_0055.wav,नि शुष्ममिन्दवेषां पुरुहूत जनानाम्,5.335 RigVeda_44_0299.wav,विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिरृक्वभिः,6.735 Rigvedha_010_0212.wav,वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः,5.458 Atharvaveda_Kanda_6_0341.wav,मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् मूढा अमित्राश्चरताशीर्षाण इवाहयः तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम्,15.178 RigVeda_Part_022_0184.wav,नू मन्वान एषां देवाँ अच्छा न वक्षणा,6.578 Rigveda_37_0379.wav,पर्षि दीने गभीर आँ उग्रपुत्रे जिघांसतः,6.536 Atharvaveda_Kanda_8_0002.wav,इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके,7.134 RigVeda_Part_026_0019.wav,वृह माया अनानत,3.063 RigVeda_Part_028_0061.wav,सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ,6.618 RigVeda_51_0123.wav,आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः,7.671 Rigveda_41_0303.wav,अविता नो अजाश्वः पूषा यामनियामनि आ भक्षत्कन्यासु नः,8.288 Rigvedha_004_0043.wav,स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः,9.922 Atharvaveda_Kanda_9_0076.wav,तथा त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम्,7.215 Rigveda_35_0247.wav,अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे,5.76 Atharvaveda_Kanda_5_0579.wav,क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः,5.485 Atharvaveda_Kanda_6_0262.wav,आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम्,4.683 Rigveda_29_0244.wav,उतासि मैत्रावरुणो वसिष्,2.93 RigVeda_46_0303.wav,इन्द्रं हुवे मरुतः पर्वताँ अप आदित्यान्द्यावापृथिवी अपः स्वः,8.914 Rigvedha_001_0141.wav,अस्माकमस्तु केवलः,3.507 Atharvaveda_Kanda_12_0077.wav,सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु,6.366 Atharvaveda_Kanda_5_0504.wav,पुमांसं पुत्रमा धेहि दशमे मासि सूतवे त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः,11.226 Atharvaveda_Part_020_20036.wav,कस्ते भागः किं वयो दुध्र खिदुः पुरुहूत पुरूवसोऽसुरघ्नः,6.13 Atharvaveda_Kanda_11_0119.wav,चरुं पञ्चबिलमुखं घर्मोऽभीन्धे ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः,17.755 Rigvedha_013_0261.wav,स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम्,7.8960625 RigVeda_Part_018_0336.wav,अस्मत्रा राध एतु ते,3.226 Rigvedha_002_0381.wav,त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महाँ असि,5.518 Atharvaveda_Part_015_0085.wav,ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योऽनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः,10.453 Rigvedha_001_0048.wav,इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः,6.676 Atharvaveda_Part_020_20178.wav,अन्तश्चरति रोचना अस्य प्राणादपानतः,4.655 Rigvedha_012_0082.wav,आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या स,4.6070625 Atharvaveda_Part_020_20340.wav,कदा नः शुश्रवद्गिर इन्द्रो अङ्ग,3.798 Rigvedha_010_0329.wav,अस्मे ऊ षु वृषणा मादयेथामुत्पणीँर्हतमूर्म्या मदन्ता,7.039 RigVeda_Part_020_0008.wav,त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन्,8.178 Atharvaveda_Kanda_11_0392.wav,ऋक्साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम्,4.615 Atharvaveda_Kanda_6_0354.wav,यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे,4.521 Rigvedha_009_0048.wav,अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषामवः,8.048 Rigveda_31_0034.wav,नरा गौरेव विद्युतं तृषाणास्माकमद्य सवनोप,7.271 Rigveda_29_0340.wav,र्थिवासो गोजाता उत ये यज्ञियासः,4.534 Atharvaveda_Part_018_1_0193.wav,रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्,7.167 Rigvedha_014_0319.wav,स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः,7.2170625 Rigveda_36_0049.wav,नासत्या सोमपीतये नभन्तामन्यके समे,6.316 Rigveda_38_0361.wav,तुभ्यायमद्रिभिः सुतो गोभिः श्रीतो मदाय कम्,5.832 Rigveda_33_0474.wav,यदिन्द्र पृतनाज्ये देवा,3.992 RigVeda_Part_022_0107.wav,प्र ये वसुभ्य ईवदा नमो दुर्ये मित्रे वरुणे सूक्तवाचः,6.765 Rigvedha_004_0196.wav,श्रमयुवः पदव्यो धियंधास्तस्थुः पदे परमे चार्वग्नेः,6.984 RigVeda_52_0035.wav,घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम,7.906 Rigveda_41_0016.wav,इन्दुर्देवेषु पत्यते समी सखायो अस्वरन्वने क्रीळन्तमत्यविम् इन्दुं नावा अनूषत तया पवस्व धारया यया पीतो विचक्षसे,17.76 RigVeda_49_0115.wav,स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती,7.055 Atharvaveda_Part_019_2_0024.wav,ग्रामणीरसि ग्रामणीरुत्थाय अभिषिक्तोऽभि मा सिञ्च वर्चसा,7.356 RigVeda_Part_020_0095.wav,स्तेना अदृश्रन्रिपवो जनासोऽज्ञातकेता वृजिना अभूवन्,7.667 RigVeda_Part_021_0337.wav,मधोर्मदाय बृहतीमृतज्ञामाग्ने वह पथिभिर्देवयानैः,7.776 Atharvaveda_Kanda_11_0168.wav,तैरेनं प्राशिषं तैरेनमजीगमम्,4.248 RigVeda_Part_022_0005.wav,सुगोपा असि न दभाय सुक्रतो परो मायाभिरृत आस नाम ते,7.557 RigVeda_Part_016_0192.wav,नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू,6.731 RigVeda_Part_027_0296.wav,इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रता,7.673 Atharvaveda_Kanda_5_0586.wav,एतास्ते अग्ने समिधः पिशाचजम्भनीः,4.618 Rigvedha_006_0185.wav,सौधन्वनासश्चरितस्य भूमनागच्छत सवितुर्दाशुषो गृहम्,6.698 RigVeda_Part_020_0051.wav,अनीकमस्य न मिनज्जनासः पुरः पश्यन्ति निहितमरतौ,6.412 Rigvedha_014_0153.wav,अस्य पातं धियेषिता,2.895 Atharvaveda_Part_014_0197.wav,श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचरः,5.719 Rigveda_40_0479.wav,रक्षा सु नो अररुषः स्वनात्समस्य कस्य चित्,5.031 Atharvaveda_Part_020_10267.wav,मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन्,5.85 Rigveda_31_0312.wav,इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पृक्षः सचन्ते,7.219 RigVeda_Part_027_0014.wav,आ रिख किकिरा कृणु पणीनां हृदया कवे,5.103 Atharvaveda_Kanda_13_0157.wav,रोहितो दिवमारुहत्तपसा तपस्वी,4.104 Atharvaveda_Kanda_12_0073.wav,ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः,5.458 Rigveda_37_0349.wav,इन्द्रो विश्वान्बेकनाटाँ अहर्दृश उत क्रत्वा पणीँरभि,7.517 Atharvaveda_Part_020_40074.wav,ऋणोरक्षं न चक्रयोः,2.827 Rigvedha_008_0157.wav,इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत,9.928 Atharvaveda_Kanda_9_0258.wav,यदुपस्तृणन्ति बर्हिरेव तत्,3.154 Rigvedha_003_0314.wav,समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः,6.765 Rigvedha_004_0348.wav,इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः,5.353 Rigveda_36_0141.wav,यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे,6.146 Atharvaveda_Kanda_11_0135.wav,ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्,5.683 Rigvedha_011_0024.wav,तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो,4.692 RigVeda_Part_016_0218.wav,न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च,7.593 RigVeda_Part_019_0008.wav,किम्मयः स्विच्चमस एष आस यं काव्येन चतुरो विचक्र,7.297 Rigvedha_005_0019.wav,यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति,5.876 Rigvedha_008_0172.wav,द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च,4.845 RigVeda_Part_027_0218.wav,सा वह योक्षभिरवातोषो वरं वहसि जोषमनु,5.744 Rig_veda_45_0129.wav,यदीमुशन्तमुशताम,2.682 Atharvaveda_Part_018_2_0413.wav,नमो वः पितरः स्वधा वः पितरः,3.006 Rigveda_34_0138.wav,यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम्,6.569 Rigvedha_012_0034.wav,सोदञ्चं सिन्धुमरिणान्महित्वा वज्रेणान उषसः सं पिपेष,6.973 Rigveda_35_0040.wav,तत्सूर्यं रोदसी उभे दोषा वस्तोरुप ब्रुवे,5.821 Atharvaveda_Kanda_8_0303.wav,गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः,7.858 Rigvedha_006_0037.wav,अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरंदर,7.351 Atharvaveda_Part_020_20389.wav,अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः,6.468 RigVeda_Part_023_0127.wav,ईर्मान्यद्वपुषे वपुश्चक्रं रथस्य येमथुः,5.378 Atharvaveda_Kanda_5_0629.wav,यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः,5.978 Atharvaveda_Part_019_1_0297.wav,यद्वेद राजा वरुणो वेद देवो बृहस्पतिः,4.705 RigVeda_Part_019_0161.wav,मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम्,7.89 Atharvaveda_Kanda_13_0049.wav,रोहितो दिवमारुहन् महतः पर्यर्णवात्,4.963 Rigvedha_014_0034.wav,व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ,6.7970625 Atharvaveda_Part_015_0063.wav,शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद,9.335 RigVeda_Part_017_0258.wav,कृधी ष्वस्माँ अदितेरनागान्व्येनांसि शिश्रथो विष्वगग्ने,9.648 RigVeda_Part_024_0367.wav,वृणक्पिप्रुं शम्बरं शुष्णमिन्द्रः पुरां च्यौत्नाय शयथाय नू चित्,7.498 RigVeda_49_0189.wav,अग्निर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूतिर्घृत आ निषत्ता,7.984 Atharvaveda_Part_020_10050.wav,तव द्युक्षास इन्दवः,2.722 Rigvedha_006_0122.wav,रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन,7.729 Rigveda_36_0130.wav,अदब्धस्य स्वधावतो दूतस्य रेभतः सदा,5.847 Atharvaveda_Kanda_11_0280.wav,ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः,5.329 Rigveda_31_0136.wav,दधाना यूयं पात स्वस्तिभिः सदा,5.192 Rigveda_32_0089.wav,त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा,7.151 Atharvaveda_Part_015_0006.wav,सोऽवर्धत स महान् अभवत्स महादेवोऽभवत्,5.179 Rigveda_35_0140.wav,वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः,6.185 Rigveda_39_0097.wav,मरुतः सोमपीतये,2.967 Atharvaveda_Kanda_10_0485.wav,त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः,6.15 Atharvaveda_Kanda_8_0278.wav,असिक्नीः कृष्णा ओषधीः सर्वा अच्छावदामसि,4.445 Rigvedha_001_0144.wav,नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै,5.409 RigVeda_Part_026_0022.wav,तमु त्वा यः पुरासिथ यो वा नूनं हिते धने,6.157 Rigvedha_006_0296.wav,स्यूमना वाच उदियर्ति वह्नि स्तवानो रेभ उषसो विभातीः,7.126 Atharvaveda_Part_020_40053.wav,भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि,5.582 RigVeda_51_0144.wav,आरे अघा को न्वित्था ददर्श यं युञ्जन्ति तम्वा स्थापयन्ति,8.13 Atharvaveda_Kanda_9_0117.wav,मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती,5.209 Atharvaveda_Part_020_10199.wav,वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम,6.366 Atharvaveda_Kanda_4_0189.wav,यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषाणाम्,12.607 Atharvaveda_Part_014_0256.wav,खे रथस्य खेऽनसः खे युगस्य शतक्रतो,4.626 Rigvedha_004_0156.wav,विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः,7.619 Rigvedha_007_0244.wav,उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ,7.409 RigVeda_Part_024_0047.wav,स त्वं न ऊर्जसन ऊर्जं धा राजेव जेरवृके क्षेष्यन्तः,7.547 RigVeda_Part_026_0295.wav,यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः,6.296 Atharvaveda_Part_020_30059.wav,तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः,5.769 Atharvaveda_Kanda_10_0561.wav,इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत्,10.151 Rigvedha_007_0117.wav,युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम्,6.608 RigVeda_46_0135.wav,नृवद्वदन्नुप नो माहि वाजान्दिवि श्रवो दधिषे नाम वीरः,6.542 Atharvaveda_Part_014_0192.wav,सोमो वधूयुरभवदश्विनास्तामुभा वरा,4.753 RigVeda_44_0122.wav,स नो हरीणां पत इन्दो देवप्सरस्तमः,5.634 RigVeda_Part_025_0237.wav,कर्हि स्वित्तदिन्द्र यन्नृभिर्नॄन्वीरैर्वीरान्नीळयासे जयाजीन्,8.094 Rigvedha_011_0107.wav,अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत,4.915 RigVeda_51_0228.wav,रीका,1.436 RigVeda_49_0098.wav,प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदने विवस्वतः,7.37 RigVeda_Part_023_0153.wav,अस्ति हि वामिह स्तोता स्मसि वां संदृशि श्रिये,5.782 Rigveda_41_0255.wav,प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः श्रीणाना अप्सु मृञ्जत,9.179 Rigvedha_001_0284.wav,ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया,6.689 Rigvedha_006_0243.wav,याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना,8.04 Rigveda_37_0355.wav,नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता,5.998 RigVeda_50_0308.wav,ध्रुवा एव वः पितरो युगेयुगे क्षेमकामासः सदसो न युञ्जते,7.451 Rigvedha_005_0095.wav,यदीमिन्द्रं शम्यृक्वाण आशतादिन्नामानि यज्ञियानि दधिरे,7.391 Atharvaveda_Part_018_2_0176.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.222 Rigveda_38_0017.wav,अव स्वराति गर्गरो गोधा परि सनिष्वणत्,4.34 Rigveda_36_0192.wav,मा तत्करिन्द्र मृळय,2.629 Atharvaveda_Kanda_12_0347.wav,ब्राह्मणैश्च याचितामथैनां निप्रियायते,5.451 Rigveda_38_0364.wav,वि पीतिं तृप्तिमश्नुहि,2.394 Atharvaveda_Kanda_10_0163.wav,एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा,8.57 Rigveda_37_0202.wav,अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः,6.634 RigVeda_53_0233.wav,न वा अरण्यानिर्हन्त्यन्यश्चेन्नाभिगच्छति,6.792 Rigveda_41_0284.wav,तमीमहे महागयम् अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम्,8.501 Atharvaveda_Kanda_1_0286.wav,इयं वीरुन् मधुजाता मधुना त्वा खनामसि,4.684 Rigveda_35_0166.wav,ब्रह्मेदिन्द्रस्य चाकनत्,2.969 Rigvedha_014_0321.wav,बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वताँ अदाभ्याः,8.6480625 Rigveda_40_0065.wav,प्रजापतिः,1.451 Rigveda_29_0076.wav,त्वावतोऽवितुः शूर रातौ,3.022 Atharvaveda_Part_019_2_0369.wav,स्वर्मदसि परमेण बन्धुना तप्यमानस्य मनसोऽधि जज्ञिषे,6.297 Atharvaveda_Kanda_13_0264.wav,वि य और्णोत्पृथिवीं जायमान आ समुद्रमदधातन्तरिक्षे तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,12.89 Rigveda_31_0147.wav,यां त्वा दिवो दुहितर्वर्धयन्त्युषः सुजाते,7.335 RigVeda_Part_024_0167.wav,स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम्,6.895 Rigveda_38_0064.wav,उपस्तुतिं भोजः सूरिर्यो अह्रयः,4.017 Rig_veda_54_0322.wav,महीमियर्मि सुष्टुतिम्,2.557 Atharvaveda_Part_020_40205.wav,एता अश्वा आ प्लवन्ते,3.398 RigVeda_42_0109.wav,नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निद स्पः,7.043 RigVeda_50_0011.wav,वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्,4.67 Atharvaveda_Kanda_7_0156.wav,राकामहं सुहवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं शतदायमुक्थ्यम्,13.207 Rigvedha_001_0152.wav,समोहे वा य आशत नरस्तोकस्य सनितौ,5.394 RigVeda_53_0052.wav,असावन्यो असुर सूयत द्यौस्त्वं विश्वेषां वरुणासि राजा,8.446 Rigvedha_005_0193.wav,एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते,7.699 Atharvaveda_Kanda_10_0360.wav,यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम्,4.206 Rigveda_31_0078.wav,ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा,7.627 Atharvaveda_Kanda_9_0188.wav,अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः,6.653 Rigvedha_007_0140.wav,अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम्,6.411 Atharvaveda_Kanda_5_0458.wav,अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन्,4.426 Rigvedha_002_0159.wav,आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ,6.949 Atharvaveda_Kanda_5_0276.wav,यदि द्विवृषोऽसि सृजारसोऽसि,3.038 Atharvaveda_Kanda_5_0519.wav,अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ,7.072 RigVeda_Part_027_0143.wav,धीनामवित्र्यवतु,2.902 Atharvaveda_Kanda_5_0607.wav,तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम्,5.701 RigVeda_Part_024_0276.wav,मर्त आनाश सुवृक्तिम्,2.841 Rigveda_38_0116.wav,गाव उपावतावतं मही यज्ञस्य रप्सुदा,5.654 Rigveda_30_0253.wav,उद्वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान् अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत,14.414 Rigvedha_001_0080.wav,यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा,9.726 RigVeda_Part_024_0389.wav,यथा चित्पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः,7.401 Rigveda_34_0064.wav,इन्द्रो विश्वा अति द्विषः,3.274 Rigveda_41_0030.wav,अधा हिन्वान इन्द्रियं ज्यायो महि,4.47 Atharvaveda_Kanda_10_0144.wav,अयं मे वरण उरसि राजा देवो वनस्पतिः,5.113 Atharvaveda_Kanda_12_0403.wav,रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या,5.216 Rigveda_37_0009.wav,आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे,7.063 Rigveda_34_0379.wav,वसो स्पार्हस्य पुरुहूत राधसः,4.661 Atharvaveda_Kanda_7_0169.wav,अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज,6.438 Atharvaveda_Kanda_4_0226.wav,छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु,5.462 RigVeda_Part_017_0088.wav,प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः,6.769 RigVeda_51_0216.wav,उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियो वस्त्रापसेव,7.106 Rigveda_36_0241.wav,आ स एतु य ईवदाँ अदेवः पूर्तमाददे,7.433 Atharvaveda_Kanda_10_0390.wav,ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः,7.916 Rigveda_35_0182.wav,आ शर्म पर्वतानां वृणीमहे नदीनाम्,5.283 Rigveda_34_0397.wav,एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम्,6.559 RigVeda_50_0238.wav,सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद्भयते तवीयसः,6.578 RigVeda_43_0068.wav,एष सुवानः,1.649 Atharvaveda_Kanda_7_0027.wav,स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन् पुर एतु प्रजानन् पूषन् तव व्रते वयं न रिष्येम कदा चन,10.003 RigVeda_Part_024_0374.wav,प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः,7.411 Rigvedha_006_0233.wav,याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे,8.649 RigVeda_53_0117.wav,दक्षं ते अन्य आ वातु परान्यो वातु यद्रपः,6.723 RigVeda_Part_027_0338.wav,वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः,7.532 Atharvaveda_Kanda_5_0233.wav,आलिगी च विलिगी च पिता च माता च,4.156 RigVeda_Part_023_0023.wav,ऋतस्य गोपावधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि,7.235 Rigvedha_010_0258.wav,युवो रजांसि सुयमासो अश्वा रथो यद्वां पर्यर्णांसि दीयत्,7.158 Atharvaveda_Kanda_6_0634.wav,ये देवयानाः पितृयाणश्च लोकाः सर्वान् पथो अनृणा आ क्षियेम यद्धस्ताभ्यां चकृम किल्बिषाण्यक्षाणां गत्नुमुपलिप्समानाः,14.643 Atharvaveda_Kanda_8_0247.wav,अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि,7.957 RigVeda_50_0168.wav,त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः,6.101 RigVeda_Part_019_0037.wav,येन वयं चितयेमात्यन्यान्तं वाजं चित्रमृभवो ददा नः,7.514 Rigvedha_003_0381.wav,यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः,6.596 Rigveda_33_0180.wav,वावृधान उप द्यवि वृषा वज्र्यरोरवीत्,5.055 Atharvaveda_Part_020_20257.wav,जेता शत्रून् विचर्षणिः,2.69 RigVeda_46_0143.wav,कदु द्युम्नमिन्द्र त्वावतो नॄन्कया धिया करसे कन्न आगन्,7.359 Atharvaveda_Part_020_10352.wav,उद्गा आजदङ्गिरोभ्य आविष्क्र्ण्वन् गुहा सतीः,5.357 RigVeda_47_0233.wav,अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्वा ददे,7.2 Rigvedha_014_0041.wav,ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः,7.385 Atharvaveda_Kanda_8_0378.wav,यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम्,5.606 RigVeda_47_0388.wav,मनो न्वा हुवामहे नाराशंसेन सोमेन,5.322 Rigveda_38_0356.wav,पिबा दधृग्यथोचिषे,3.43 Rigveda_41_0259.wav,आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम्,5.2 Atharvaveda_Part_015_0171.wav,वषट्कारेणान्नादेनान्नमत्ति य एवं वेद स यद्देवान् अनु व्यचलदीशानो भूत्वानुव्यचलन् मन्युमन्नादं कृत्वा स यत्प्रजा अनु व्यचलत्प्रजापतिर्भूत्वानुव्यचलत्प्राणमन्नादं कृत्वा प्राणेनान्नादेनान्नमत्ति य एवं वेद स यत्सर्वान् अन्तर्देशान् अनु व्यचलत्परमेष्ठी भूत्वानुव्यचलद्ब्रह्मान्नादं कृत्वा,39.617 Atharvaveda_Part_018_2_0330.wav,ऊर्जं मदन्तीमदितिं जनेष्वग्ने मा हिंसीः परमे व्योमन्,7.413 RigVeda_Part_022_0177.wav,अधा पारावता इति चित्रा रूपाणि दर्श्या,5.514 Atharvaveda_Kanda_13_0004.wav,सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून्,13.735 Atharvaveda_Kanda_11_0334.wav,ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत,4.864 Rigveda_40_0358.wav,स्वयं स्तो,1.495 Atharvaveda_Kanda_9_0163.wav,ऊबध्यमस्य कीटेभ्यः श्ववर्तेभ्यो अधारयन्,5.474 RigVeda_50_0048.wav,हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन्यातुधाना नृचक्षः,7.471 RigVeda_44_0193.wav,त्तरः सीदन्वनेष्वव्यत,3.013 Rigveda_33_0248.wav,अनु त्रितस्य यु,1.561 Atharvaveda_Part_018_2_0036.wav,ये वा सहस्रदक्षिणास्तां,3.117 RigVeda_Part_020_0375.wav,तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत्,5.938 RigVeda_53_0070.wav,ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्तामन्यकेषां ज्याका अधि धन्वसु अस्मभ्यं सु त्वमिन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे,18.37 Atharvaveda_Part_018_2_0151.wav,यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम्,6.189 Atharvaveda_Part_014_0194.wav,मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः,4.923 RigVeda_Part_025_0329.wav,यं वर्धयन्तीद्गिरः पतिं तुरस्य राधसः,4.777 Rigveda_33_0390.wav,यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम्,7.58 RigVeda_43_0231.wav,अपघ्नन्नेषि पवमान शत्रून्प्रियां न जारो अभिगीत इन्दुः,7.008 RigVeda_48_0351.wav,इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति,6.27 RigVeda_Part_028_0160.wav,प्र ये विशस्तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्नृतस्य,7.174 Atharvaveda_Part_020_30375.wav,सत्यः सो अस्य महिमा गृने शवो यज्ञेषु विप्रराज्ये,6.562 Atharvaveda_Part_019_1_0204.wav,बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये,7.189 RigVeda_50_0102.wav,स्तोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभी रोदसिप्राम्,7.726 Rigveda_33_0346.wav,आ नूनमश्विनोरृषि स्तोमं चिकेत वामया,5.702 Atharvaveda_Part_020_40344.wav,कुसं पीवरो नवत्,2.128 RigVeda_Part_028_0152.wav,आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग्वनानि,7.689 Rigveda_33_0194.wav,शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे,5.208 Atharvaveda_Kanda_4_0443.wav,मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते,5.905 Atharvaveda_Part_019_1_0309.wav,मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन्,5.943 RigVeda_Part_020_0293.wav,नू न एहि वार्यमग्ने गृणान आ भर,4.887 Rigvedha_004_0155.wav,पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत्,7.143 Atharvaveda_Part_019_2_0379.wav,अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे,8.0 Atharvaveda_Kanda_6_0274.wav,ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति,7.448 RigVeda_Part_023_0248.wav,अप द्वेषो बाधमाना तमांस्युषा दिवो दुहिता ज्योतिषागात्,7.209 Rigvedha_009_0201.wav,यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति,7.277 Rigveda_39_0023.wav,विश्वासु दस्म कृ,2.377 Rigveda_40_0083.wav,पयो यदस्य पीपयत्,2.591 Rigveda_33_0080.wav,इषो दासीरमर्त्या,2.894 Atharvaveda_Kanda_2_0127.wav,द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम्,7.496 RigVeda_49_0253.wav,सोमेनादित्या बलिनः सोमेन पृथिवी मही,5.17 RigVeda_Part_019_0176.wav,आकेनिपासो अहभिर्दविध्वतः स्वर्ण शुक्रं तन्वन्त आ रजः,7.738 RigVeda_Part_018_0372.wav,इदाह्नः पीतिमुत वो मदं धुर्न ऋते श्रान्तस्य सख्याय देवाः,8.403 Rigveda_40_0571.wav,वीरयुः शवसस्पते,2.602 Atharvaveda_Kanda_2_0037.wav,विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे,5.453 Atharvaveda_Kanda_8_0103.wav,तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम्,5.749 Rig_veda_54_0189.wav,अगच्छः सोमिनो गृहम्,2.43 RigVeda_50_0029.wav,भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः,6.893 Atharvaveda_Kanda_3_0152.wav,सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज,5.685 Rigvedha_004_0140.wav,चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः,7.091 Atharvaveda_Part_020_20212.wav,पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे,5.579 Atharvaveda_Part_020_30292.wav,मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्,6.565 RigVeda_Part_022_0082.wav,त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परि सद्यो अन्तान्,7.021 RigVeda_Part_015_0109.wav,यद्ध द्यावापृथिवी आविवेशीरथाभवः पूर्व्यः कारुधायाः,8.068 RigVeda_Part_015_0263.wav,वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता,7.122 Rigvedha_003_0039.wav,नू चित्स दभ्यते जनः,2.853 Atharvaveda_Kanda_8_0272.wav,बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम्,4.827 RigVeda_Part_024_0092.wav,वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष,6.539 Rigvedha_003_0228.wav,प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान्,5.652 RigVeda_Part_018_0245.wav,उत सिन्धुं विबाल्यं वितस्थानामधि क्षमि,5.213 Atharvaveda_Kanda_7_0067.wav,अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम् अग्निश्च हव्यवाहनो भवतां दाशुषे मम अन्विदनुमते त्वं मंससे शं च नस्कृधि,13.486 Rigvedha_010_0368.wav,येन नपातमपां जुनाम मनोजुवो वृषणो यं वहन्ति,7.053 Atharvaveda_Kanda_1_0130.wav,ज्योक्पितृष्वासाता आ शीर्ष्णः शमोप्यात्,5.465 Atharvaveda_Kanda_8_0286.wav,जीवलां नघारिषां जीवन्तीमोषधीमहम्,5.462 Rigveda_29_0180.wav,मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे,6.811 Rigvedha_014_0074.wav,अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन,7.043 Atharvaveda_Kanda_11_0454.wav,यदा त्वष्टा व्यतृणत्पिता त्वष्टुर्य उत्तरः गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन्,9.584 RigVeda_Part_024_0187.wav,इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिमृञ्जसे गिरा,7.364 Rigveda_34_0052.wav,तमिद्धनेषु हितेष्वधिवाकाय हवन्ते,5.083 Rigveda_29_0115.wav,प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायी नः सात्,6.455 Atharvaveda_Kanda_10_0488.wav,पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते,5.787 Atharvaveda_Kanda_7_0302.wav,प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः,7.033 Rigvedha_003_0263.wav,वृद्धस्य चिद्वर्धतो द्यामिनक्षत स्तवानो वम्रो वि जघान संदिहः,7.51 Rigveda_39_0192.wav,इत ऊती वो अजरं प्रहेतारमप्रहितम्,5.402 Rigvedha_004_0143.wav,आदित्ते विश्वे क्रतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः,7.778 RigVeda_43_0164.wav,अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म,6.311 Rigvedha_012_0311.wav,ऊर्ध्वो ह्यस्थादध्यन्तरिक्षेऽधा वृत्राय प्र वधं जभार,6.5660625 RigVeda_Part_024_0114.wav,नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः,7.164 Rigvedha_006_0235.wav,याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम्,8.74 Atharvaveda_Kanda_4_0305.wav,हव्यवाहं हवामहे स नो मुञ्चत्वंहसः,4.44 Atharvaveda_Kanda_8_0026.wav,जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः,7.356 Rigveda_34_0377.wav,विश्वानि विश्वमनसो धिया नो वृत्रहन्तम,5.777 RigVeda_47_0236.wav,अहं पितेव वेतसूँरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम्,7.822 Atharvaveda_Kanda_7_0377.wav,मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व,13.074 RigVeda_52_0206.wav,वसुं न चित्रमहसं गृणीषे वामं शेवमतिथिमद्विषेण्यम्,6.56 RigVeda_Part_015_0211.wav,इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्र यन्धि,6.617 Atharvaveda_Kanda_4_0512.wav,अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि,6.782 Atharvaveda_Part_014_0355.wav,सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः,6.228 Atharvaveda_Kanda_11_0126.wav,ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह,5.759 Rigveda_30_0176.wav,मा वो दात्रान्मरुतो निरराम मा पश्चाद्दघ्म रथ्यो विभागे,7.486 RigVeda_42_0248.wav,नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान्देवाँ आ पवस्वा सहस्रजित्,8.601 Rigveda_39_0085.wav,द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः उप नो हरिभिः सुतम्,8.441 Atharvaveda_Part_020_40269.wav,क एषां कर्करी लिखत्,3.236 Rigveda_29_0419.wav,जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः,7.139 RigVeda_53_0285.wav,यथा देवा असुरेषु श्रद्धामुग्रेषु चक्रिरे,6.559 Rigvedha_001_0484.wav,यच्छुभं याथना नरः,3.653 Rigvedha_011_0009.wav,पृषदश्वासोऽवनयो न रथा रिशादसो मित्रयुजो न देवाः,6.6960625 Rigveda_35_0048.wav,युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु अतूर्तदक्षा वृषणा वृषण्वसू,9.205 Atharvaveda_Kanda_13_0320.wav,यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः,7.706 Atharvaveda_Kanda_3_0036.wav,श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम्,6.448 RigVeda_Part_023_0126.wav,वरस्या याम्यध्रिगू हुवे तुविष्टमा भुजे,5.259 Atharvaveda_Kanda_3_0104.wav,आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात्,6.052 Atharvaveda_Kanda_1_0020.wav,तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति,10.066 Atharvaveda_Kanda_11_0538.wav,त्रिषन्धेस्ते चेतसि दुर्णामान उपासताम्,5.689 RigVeda_46_0082.wav,भद्रा वधूर्भवति यत्सुपेशाः स्वयं सा मित्रं वनुते जने चित्,7.133 RigVeda_Part_026_0152.wav,आ क्रन्दय बलमोजो न आ धा नि ष्टनिहि दुरिता बाधमानः,7.992 RigVeda_Part_024_0408.wav,द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान्,6.828 Atharvaveda_Kanda_5_0183.wav,न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये,6.952 RigVeda_46_0083.wav,पत्तो जगार प्रत्यञ्चमत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम्,6.817 Rigveda_35_0181.wav,समूधो रोमशं हतो देवेषु कृणुतो दुवः,6.319 RigVeda_Part_023_0032.wav,रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम्,7.401 Atharvaveda_Kanda_6_0389.wav,आस्थाने पर्वता अस्थु स्थाम्न्यश्वामतिष्ठिपम्,5.203 Atharvaveda_Part_020_30324.wav,ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम्,6.334 Rigveda_30_0002.wav,मित्रावरुणा प्रातरश्विना,3.779 RigVeda_Part_021_0332.wav,दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता,7.682 Atharvaveda_Part_018_2_0417.wav,अस्मांस्तेऽनु वयं तेषां श्रेष्ठा भूयास्म,5.288 RigVeda_50_0184.wav,ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः,5.675 Rigvedha_008_0029.wav,त्वं न इन्द्र राया परीणसा याहि पथाँ अनेहसा पुरो याह्यरक्षसा,9.598 Rigveda_39_0099.wav,अस्य सोमस्य पीतये त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे,8.925 Atharvaveda_Part_018_2_0123.wav,दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन,7.773 Rigvedha_014_0230.wav,अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः,7.401 Rigveda_36_0150.wav,आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम्,5.933 RigVeda_52_0095.wav,व्यर्य इन्द्र तनुहि श्रवांस्योज स्थिरेव धन्वनोऽभिमातीः,7.863 Rigvedha_005_0255.wav,भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव,7.352 RigVeda_42_0279.wav,गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत,7.453 RigVeda_51_0145.wav,नास्मै तृणं नोदकमा भरन्त्युत्तरो धुरो वहति प्रदेदिशत्,6.812 Rigveda_37_0285.wav,नहि त्वा कश्चन प्रति,2.643 Rigvedha_001_0162.wav,इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः,6.113 Rig_veda_54_0146.wav,योगक्षेमं व आदायाहं भूयास,4.648 Rigvedha_006_0120.wav,रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन,7.688 RigVeda_Part_017_0331.wav,इन्द्रं कामा वसूयन्तो अग्मन्स्वर्मीळ्हे न सवने चकानाः,7.829 Atharvaveda_Kanda_8_0423.wav,एको गौरेक एकऋषिरेकं धामैकधाशिषः,5.4 Atharvaveda_Part_018_1_0157.wav,आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत्स जीवात्,7.923 RigVeda_48_0274.wav,ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः,7.686 Atharvaveda_Part_019_1_0314.wav,देवानां निहितं निधिं यमिन्द्रोऽन्वविन्दत्पथिभिर्देवयानैः,6.777 Atharvaveda_Kanda_5_0189.wav,त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि,6.576 RigVeda_Part_021_0330.wav,अध्वर्यवश्चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम्,7.145 RigVeda_Part_018_0013.wav,एता वि पृच्छ किमिदं भनन्ति कमापो अद्रिं परिधिं रुजन्ति,6.553 RigVeda_Part_024_0316.wav,होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत्,7.06 Atharvaveda_Part_019_2_0147.wav,यन् मे छिद्रं मनसो यच्च वाचः सरस्वती मन्युमन्तं जगाम,6.603 Atharvaveda_Part_019_1_0259.wav,उत्तरेभ्यः स्वाहा ऋषिभ्यः स्वाहा शिखिभ्यः स्वाहा,7.924 Rigveda_30_0272.wav,मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणाम्,8.456 Rigveda_38_0232.wav,सृजन्समुद्रिया अपः,3.337 Atharvaveda_Part_020_10317.wav,प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव,7.243 Atharvaveda_Kanda_5_0523.wav,देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन मध्वा यज्ञं नक्षति प्रैणानो नराशंसो अग्निः सुकृद्देवः सविता विश्ववारः,12.873 Rigveda_33_0068.wav,यथा वाजेषु सोभरिम्,2.955 RigVeda_Part_015_0264.wav,नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः,7.751 Atharvaveda_Kanda_7_0140.wav,तिस्रो वाचो निहिता अन्तरस्मिन् तासामेका वि पपातानु घोषम्,6.105 Atharvaveda_Kanda_5_0080.wav,रात्री माता नभः पितार्यमा ते पितामहः,5.267 Rigveda_33_0236.wav,येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम्,5.473 Atharvaveda_Part_020_30152.wav,आराच्चित्सन् भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम्,7.157 RigVeda_Part_021_0153.wav,वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर्नु सश्चे,7.278 RigVeda_Part_027_0258.wav,इयं मद्वां प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिरच्छ,6.716 Atharvaveda_Part_020_20228.wav,यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ,5.787 RigVeda_Part_024_0375.wav,नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः,7.229 Rigveda_31_0068.wav,इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा,7.47 Atharvaveda_Kanda_3_0180.wav,तं ते सत्यस्य हस्ताभ्यामुदमुञ्चद्बृहस्पतिः,5.555 RigVeda_49_0122.wav,गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वराँ अशिश्रयुः,7.85 Atharvaveda_Part_020_30394.wav,तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः,5.186 RigVeda_Part_028_0378.wav,वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ,8.027 Rigvedha_013_0111.wav,अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु,8.391 RigVeda_47_0227.wav,आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम,8.619 Rigveda_34_0315.wav,येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे उपविदा वह्निर्विन्दते वसु,9.578 Rigveda_38_0490.wav,त्वमिन्द्र यशा अस्यृजीषी शवसस्पते,5.168 Atharvaveda_Kanda_4_0219.wav,महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु बृहन्न् एषामधिष्ठाता अन्तिकादिव पश्यति,16.566 Rigvedha_009_0204.wav,तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम्,6.323 Rigveda_33_0506.wav,स्तोता यत्ते विचर्षणिरतिप्रशर्धयद्गिरः,4.875 Rigveda_41_0267.wav,तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते पवित्रं सोम धामभिः,9.49 RigVeda_Part_017_0384.wav,नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः,9.998 Rigveda_38_0446.wav,पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत्,6.2 Atharvaveda_Kanda_5_0626.wav,यां ते चक्रुः सभायां यां चक्रुरधिदेवने,5.545 Rigveda_32_0244.wav,तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः इन्द्र त्वास्मिन्सधमादे इन्द्र इत्सोमपा एक इन्द्रः सुतपा विश्वायुः,15.353 Rigvedha_005_0092.wav,स हि स्वसृत्पृषदश्वो युवा गणोऽया ईशानस्तविषीभिरावृतः,10.16 Rigvedha_008_0072.wav,विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक्,9.346 RigVeda_Part_023_0295.wav,यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि दुष्कृतः,4.776 Rigvedha_007_0226.wav,जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक्,6.266 RigVeda_Part_024_0169.wav,यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट्,7.817 Rigveda_32_0245.wav,अन्तर्देवान्मर्त्याँश्च न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम्,9.439 Atharvaveda_Part_020_20324.wav,देवास्त इन्द्र सख्याय येमिरे,3.787 Rigveda_33_0445.wav,गर्भो यज्ञस्य देवयुः क्रतुं पुनीत आनुषक्,5.532 RigVeda_42_0195.wav,अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचिः,7.413 Rigvedha_001_0455.wav,त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः,5.791 Atharvaveda_Kanda_6_0266.wav,पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु,5.398 Atharvaveda_Kanda_1_0048.wav,आपो जनयथा च नः,2.859 Rigvedha_005_0316.wav,ऊर्जः पुत्रं भरतं सृप्रदानुं देवा अग्निं धारयन्द्रविणोदाम्,8.452 Rigveda_33_0413.wav,प्रासोऽवसे देवं मर्,2.446 RigVeda_Part_022_0236.wav,नियुत्वन्तो ग्रामजितो यथा नरोऽर्यमणो न मरुतः कवन्धिनः,6.934 RigVeda_53_0171.wav,यथा नः सर्व इज्जनः संगत्यां सुमना असत्,6.483 RigVeda_46_0188.wav,परि चिन्मर्तो द्रविणं ममन्यादृतस्य पथा नमसा विवासेत्,6.808 RigVeda_47_0326.wav,अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजान्,7.962 Rigvedha_012_0175.wav,आविस्तत्कृष्व यदसत्त उक्थ्यं बृहस्पते वि परिरापो अर्दय,7.3380625 Atharvaveda_Kanda_6_0660.wav,ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन,5.814 Rigvedha_003_0400.wav,दधुष्ट्वा भृगवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः,6.634 RigVeda_49_0320.wav,पुनः पतिभ्यो जायां दा अग्ने प्रजया सह,5.242 RigVeda_Part_026_0084.wav,इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्,5.505 Rigvedha_002_0319.wav,त्रिर्नान्द्यं वहतमश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम्,7.229 Atharvaveda_Kanda_7_0397.wav,इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः,6.722 RigVeda_44_0070.wav,स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी,4.959 Rigveda_40_0249.wav,गच्छन्निन्द्रस्य निष्कृतम्,2.799 Atharvaveda_Kanda_10_0454.wav,यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्,6.813 Rigveda_35_0026.wav,इन्द्रो विष्णुर्मीढ्वांसः सजोषसः,4.923 RigVeda_Part_028_0062.wav,आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम्,6.811 Rig_veda_45_0322.wav,त्पयस्तेन मा सह शुन्धत,2.955 RigVeda_Part_027_0244.wav,त इदुग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके,7.577 Rigveda_40_0533.wav,रायः समुद्राँश्चतुरोऽस्मभ्यं सोम विश्वतः,5.756 Rigveda_34_0080.wav,इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा,5.864 RigVeda_44_0030.wav,त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः,6.197 Atharvaveda_Kanda_6_0348.wav,गिरावरगराटेषु हिरन्ये गोषु यद्यशः सुरायां सिच्यमानायां कीलाले मधु तन् मयि,9.672 RigVeda_46_0369.wav,अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित्,7.003 Rigveda_31_0109.wav,र्तेषु मानुषि,2.72 Atharvaveda_Kanda_5_0411.wav,ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः सेनाः पराजिता यतीरमित्राणामनीकशः,9.797 Rigveda_40_0398.wav,इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः,5.531 RigVeda_49_0172.wav,यो अस्मा अन्नं तृष्वादधात्याज्यैर्घृतैर्जुहोति पुष्यति,9.667 Rigvedha_005_0221.wav,रेवदस्मे व्युच्छ सूनृतावति,3.639 Atharvaveda_Kanda_2_0119.wav,द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायोऽद्भुतः,8.13 Rigvedha_003_0186.wav,उवासोषा उच्छाच्च नु देवी जीरा रथानाम्,5.343 Atharvaveda_Kanda_4_0283.wav,उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः,5.728 RigVeda_Part_026_0034.wav,यो गृणतामिदासिथापिरूती शिवः सखा,5.719 Rig_veda_45_0352.wav,ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र,7.342 Atharvaveda_Part_018_2_0169.wav,सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः,6.238 Rigvedha_004_0266.wav,प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः,6.974 Atharvaveda_Kanda_6_0401.wav,असमातिं गृहेषु नः,2.457 RigVeda_Part_020_0177.wav,सुषूरसूत माता क्राणा यदानशे भगम्,5.721 Rigveda_33_0174.wav,त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः,4.734 Rigvedha_001_0112.wav,देवयन्तो यथा मतिमच्छा विदद्वसुं गिरः,6.469 Rig_veda_45_0426.wav,ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः,5.379 RigVeda_48_0365.wav,दीर्घतन्तुर्बृहदुक्षायमग्निः सहस्रस्तरीः शतनीथ ऋभ्वा,7.289 Rigvedha_007_0124.wav,सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः,7.093 Rigvedha_002_0247.wav,अच्छ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम्,7.271 Atharvaveda_Kanda_10_0539.wav,यौ ते बाहू ये दोषणी यावंसौ या च ते ककुत्,5.226 Atharvaveda_Kanda_7_0020.wav,वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे यस्या उपस्थ उर्वन्तरिक्षं सा नः शर्म त्रिवरूथं नि यच्छात्,13.324 RigVeda_Part_023_0174.wav,वयो वहन्तु पीतये सह सुम्नेभिरश्विना माध्वी मम श्रुतं हवम्,7.736 Atharvaveda_Part_014_0239.wav,शुभं यतीरुस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि,7.322 Atharvaveda_Kanda_4_0108.wav,परिपाणं पुरुषाणां परिपाणं गवामसि,4.841 Atharvaveda_Part_019_2_0184.wav,आपो मा तत्र नयत्वमृतं मोप तिष्ठतु,4.304 RigVeda_46_0280.wav,इयं न उस्रा प्रथमा सुदेव्यं रेवत्सनिभ्यो रेवती व्युच्छतु,7.992 RigVeda_53_0064.wav,अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु,12.801 Rigvedha_009_0003.wav,त्रोरुपस्थे,2.35 Rigvedha_007_0212.wav,स्तरीर्नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः,7.499 Rigveda_35_0044.wav,रथं युक्तमसनाम सुषामणि,3.708 Rig_veda_45_0300.wav,ष्ट पूषा प्रपथे दिवः,2.202 Rigveda_33_0451.wav,उत स्वराजे अदिति स्तोममिन्द्राय जीजनत्,5.335 RigVeda_53_0206.wav,घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः,5.33 Atharvaveda_Kanda_12_0246.wav,योषेव दृष्ट्वा पतिमृत्वियायैतैस्तण्डुलैर्भवता समापः,6.544 Rigveda_33_0024.wav,स्तुषे कण्वासो अश्विना,3.503 Rigveda_38_0202.wav,मूर्धा कवी रयीणाम्,4.988 Rigveda_34_0258.wav,यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे,6.967 Rigveda_36_0105.wav,अग्ने शुक्रास ईरते,3.961 RigVeda_Part_026_0086.wav,ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया,7.408 Atharvaveda_Part_020_20262.wav,नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा,5.523 RigVeda_46_0132.wav,प्रतिपीयन्त्यन्नैः,2.36 Rigvedha_009_0154.wav,स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः,7.046 Rigveda_35_0203.wav,वधीदुग्रो रिणन्नपः,2.842 Rig_veda_54_0010.wav,हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः,5.728 RigVeda_Part_021_0240.wav,ऋजीषी वज्री वृषभस्तुराषाट् छुष्मी राजा वृत्रहा सोमपावा,7.97 Rigveda_40_0046.wav,तनूनपा,1.337 RigVeda_Part_019_0303.wav,अचित्ती यच्चकृमा दैव्ये जने दीनैर्दक्षैः प्रभूती पूरुषत्वता,9.207 Atharvaveda_Kanda_1_0242.wav,अभीवर्तेन मणिना येनेन्द्रो अभिवावृधे,5.188 Rigveda_29_0269.wav,ष्ट आसां पाथो नदीनां वरुण,3.928 RigVeda_48_0011.wav,तत्त आ वर्तयामसीह क्षयाय जीवसे,4.926 RigVeda_51_0260.wav,भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं या सुवासाः,8.415 RigVeda_Part_017_0344.wav,अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः,7.647 Rigveda_32_0222.wav,सरो न प्रास्युदरं सपीतिभिरा सोमेभिरुरु स्फिरम्,6.548 RigVeda_Part_027_0108.wav,ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः,7.37 Atharvaveda_Kanda_5_0492.wav,गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते,5.537 Rigvedha_002_0258.wav,अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन,6.773 Atharvaveda_Kanda_13_0291.wav,य एतं देवमेकवृतं वेद न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते,7.833 Atharvaveda_Kanda_5_0134.wav,तस्यै हिरण्यकेश्यै निर्ऋत्या अकरं नमः,4.717 RigVeda_Part_020_0215.wav,त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना,5.659 Rig_veda_45_0146.wav,द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा,7.616 Atharvaveda_Kanda_5_0524.wav,अच्छायमेति शवसा घृता चिदीडानो वह्निर्नमसा,5.637 RigVeda_Part_024_0362.wav,स हि धीभिर्हव्यो अस्त्युग्र ईशानकृन्महति वृत्रतूर्ये,6.76 Rigvedha_006_0172.wav,युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति,7.402 Rigvedha_002_0389.wav,यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत,5.723 Rigveda_37_0094.wav,वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो,7.442 Atharvaveda_Kanda_4_0112.wav,यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः,4.694 RigVeda_50_0364.wav,पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे,7.161 Rigveda_31_0001.wav,आ शुभ्रा यातमश्विना स्वश्वा गिरो दस्रा जुजुषाणा,7.719 RigVeda_Part_025_0180.wav,इन्द्रं नर स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः,7.486 Atharvaveda_Kanda_5_0323.wav,शतापाष्ठां नि गिरति तां न शक्नोति निःखिदम्,4.825 Atharvaveda_Kanda_1_0063.wav,वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः,5.114 Atharvaveda_Kanda_1_0001.wav,ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः,6.941 Rigvedha_013_0278.wav,त्वं सुमतिं निकामः,2.392 Atharvaveda_Kanda_8_0085.wav,ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः,5.494 Rigvedha_013_0174.wav,दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे,7.0570625 RigVeda_48_0300.wav,प्रीता इव ज्ञातयः काममेत्यास्मे देवासोऽव धूनुता वसु,7.3 RigVeda_Part_024_0183.wav,अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति,5.026 Rigveda_30_0211.wav,तस्मा अग्ने वरुण मित्रार्यमन्मरुतः शर्म यच्छत,6.61 Atharvaveda_Kanda_6_0046.wav,यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः,5.324 Rigveda_38_0435.wav,त्सन्तमवसे हवामहे,2.992 Atharvaveda_Kanda_12_0362.wav,दानेन राजन्यो वशाया मातुर्हेडं न गच्छति,5.364 Atharvaveda_Kanda_8_0288.wav,इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम,4.726 Rigvedha_004_0240.wav,दस्मत्कृणोष्यध्वरम्,2.633 RigVeda_53_0239.wav,पृथिवी चिदद्रिवः,2.29 Atharvaveda_Kanda_3_0033.wav,अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः,6.038 Rigvedha_013_0192.wav,गोमदू षु नास,2.065 Rigvedha_008_0219.wav,धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः,6.341 Atharvaveda_Kanda_6_0173.wav,स नः पर्षदति द्विषः यो रक्षांसि निजूर्वत्यग्निस्तिग्मेन शोचिषा स नः पर्षदति द्विषः यः परस्याः परावतस्तिरो धन्वातिरोचते स नः पर्षदति द्विषः यो विश्वाभि विपश्यति भुवना सं च पश्यति,22.124 Atharvaveda_Kanda_5_0418.wav,वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु,6.071 RigVeda_Part_015_0379.wav,तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ,6.676 Rigvedha_007_0083.wav,अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः,6.826 Atharvaveda_Kanda_7_0146.wav,एतामेतस्येर्ष्यामुद्राग्निमिव शमय,4.37 RigVeda_Part_025_0118.wav,अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये,6.878 RigVeda_46_0163.wav,ता अध्वर्यो अपो अच्छा परेहि यदासिञ्चा ओषधीभिः पुनीतात्,7.847 RigVeda_Part_015_0137.wav,वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः,6.981 Rigvedha_004_0362.wav,मादयस्व सुते सचा शवसे शूर राधसे,5.128 Atharvaveda_Kanda_4_0098.wav,आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश्चरति स्वरोचिः,6.452 RigVeda_Part_023_0265.wav,स हि रत्नानि दाशुषे सुवाति सविता भगः,5.175 RigVeda_51_0004.wav,शतं वो अम्ब धामानि सहस्रमुत वो रुहः,5.357 RigVeda_51_0286.wav,गोकामा मे अच्छदयन्यदायमपात इत पणयो वरीयः,6.652 RigVeda_52_0378.wav,वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन्,14.028 Atharvaveda_Part_014_0413.wav,बृहस्पतिनावसृष्टां विश्वे देवा अधारयन्,5.076 Atharvaveda_Part_019_1_0135.wav,शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः,6.689 Atharvaveda_Kanda_9_0363.wav,अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः,6.927 Atharvaveda_Part_020_40208.wav,हरिक्निके किमिछासि,2.404 Atharvaveda_Kanda_5_0481.wav,अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा,14.445 Rigvedha_006_0254.wav,याभी रथाँ अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतम्,7.403 RigVeda_49_0291.wav,अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम्,12.122 Atharvaveda_Part_020_10138.wav,उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्,5.689 Atharvaveda_Kanda_8_0072.wav,यदश्नासि यत्पिबसि धान्यं कृष्याः पयः यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि,12.093 RigVeda_Part_021_0304.wav,यः शंसते स्तुवते शम्भविष्ठः पुरूवसुरागमज्जोहुवानम्,6.699 RigVeda_Part_027_0361.wav,अव स्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत्,7.141 Rigvedha_014_0232.wav,यस्त्वद्धोता पूर्वो अग्ने यजीयान्द्विता च सत्ता स्वधया च शम्भुः,8.361 RigVeda_44_0108.wav,अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत,5.087 RigVeda_51_0316.wav,दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै,8.001 Rigvedha_009_0301.wav,कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत्,6.556 RigVeda_Part_020_0078.wav,तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम्,6.662 RigVeda_Part_019_0067.wav,तुरं यतीषु तुरयन्नृजिप्योऽधि भ्रुवोः किरते रेणुमृञ्जन्,7.261 Rigvedha_010_0026.wav,न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध,6.216 Atharvaveda_Kanda_10_0225.wav,इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ,9.728 RigVeda_Part_018_0052.wav,अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः,7.501 Atharvaveda_Kanda_2_0114.wav,आप्नुहि श्रेयांसमति समं क्राम,4.499 Rigveda_29_0402.wav,व्युर्वीं पृथ्वीममतिं सृजान आ नृभ्यो म,5.794 Atharvaveda_Part_020_30247.wav,वज्रं शिशान ओजसा,2.984 Rigvedha_008_0310.wav,मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी,5.937 RigVeda_Part_018_0091.wav,भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र,7.676 Atharvaveda_Kanda_9_0096.wav,यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम्,5.261 Rigvedha_013_0007.wav,श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो,7.4960625 Rigveda_34_0163.wav,त इद्वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि,6.718 Atharvaveda_Part_020_10275.wav,इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु,4.637 Atharvaveda_Part_018_2_0415.wav,युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ,5.366 Rigveda_33_0063.wav,यद्वां वृषण्वसू हुवे,3.012 RigVeda_44_0044.wav,इन्दुरश्वो न कृत्व्यः,2.356 Rigveda_34_0403.wav,ज्योतिर्न विश्वमभ्यस्ति दक्षिणा,4.364 Rigveda_37_0337.wav,स ऊर्वस्य रेजयत्यपावृतिमिन्द्रो गव्यस्य वृत्रहा,6.301 Rigvedha_009_0130.wav,प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा,7.345 RigVeda_Part_017_0015.wav,दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान्वृषणः शुक्राँश्च,6.798 RigVeda_Part_015_0076.wav,अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः,10.722 Rigveda_35_0395.wav,यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते,5.871 Atharvaveda_Kanda_6_0190.wav,इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना,6.189 RigVeda_42_0054.wav,सं दक्षेण मनसा जायते कविरृतस्य गर्भो निहितो यमा परः,7.57 Rigvedha_012_0217.wav,ब्रह्मणस्पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः,9.1740625 Rigvedha_012_0261.wav,यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्च नित्याः,7.0940625 Rigveda_29_0308.wav,तु शं नो,1.36 Atharvaveda_Kanda_11_0425.wav,दश साकमजायन्त देवा देवेभ्यः पुरा यो वै तान् विद्यात्प्रत्यक्षं स वा अद्य महद्वदेत्,10.199 Rigveda_29_0165.wav,मो षु त्वा वाघतश्चनारे अस्मन्नि रीरमन्,5.496 Atharvaveda_Part_019_2_0168.wav,अग्नये स्वाहा,2.617 Rigvedha_004_0064.wav,यद्ध ते विश्वा गिरयश्चिदभ्वा भिया दृळ्हासः किरणा नैजन्,6.878 Rigvedha_012_0168.wav,अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासु सासहिः,6.5490625 Rigvedha_014_0286.wav,अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम्,8.023 Atharvaveda_Kanda_5_0063.wav,धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम्,4.638 RigVeda_53_0068.wav,अव तस्य बलं तिर महीव द्यौरध त्मना नभन्तामन्यकेषां ज्याका अधि धन्वसु,10.008 Rigvedha_013_0227.wav,अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते,6.886 RigVeda_50_0288.wav,विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश्चि,4.509 RigVeda_Part_016_0206.wav,द्युम्नं चित्रश्रवस्तमम्,3.108 Rigvedha_009_0185.wav,आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत्,7.286 Atharvaveda_Kanda_6_0536.wav,संदानं मित्रो अर्यमा संदानं भगो अश्विना,5.333 Rigveda_29_0020.wav,वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः,6.939 Rigveda_34_0279.wav,सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम्,6.726 Rigveda_40_0476.wav,वर्धा समुद्रमुक्थ्यम्,3.085 RigVeda_Part_019_0121.wav,क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः,7.315 Atharvaveda_Part_020_40056.wav,इन्द्रमिद्देवतातये इन्द्रं प्रयत्यध्वरे,4.963 Atharvaveda_Kanda_4_0200.wav,समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम् वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम्,20.518 Rigvedha_010_0138.wav,त्वमीशिषे वसुपते वसूनां त्वं मित्राणां मित्रपते धेष्ठः,7.308 RigVeda_Part_024_0164.wav,श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम्,7.732 Rigveda_40_0569.wav,पवतामान्तरिक्ष्या,2.629 Atharvaveda_Kanda_4_0486.wav,पृथिव्यामग्नये समनमन्त्स आर्ध्नोत्,4.565 Atharvaveda_Kanda_12_0359.wav,मनसा सं कल्पयति तद्देवामपि गच्छति,4.698 Rigvedha_008_0312.wav,शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती,5.851 Atharvaveda_Kanda_5_0161.wav,आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा,7.095 RigVeda_Part_025_0188.wav,दिवेदिवे सूर्यो दर्शतो भूद्वि सद्मान्युर्विया सुक्रतुर्धात्,7.446 Rigvedha_004_0355.wav,श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान्दधे हस्तयोर्वज्रमायसम्,8.088 Atharvaveda_Kanda_5_0380.wav,दुन्दुभेर्वाचं प्रयतां वदन्तीमाशृण्वती नाथिता घोषबुद्धा,7.227 Atharvaveda_Kanda_11_0545.wav,अयं बलिर्व आहुतस्त्रिषन्धेराहुतिः प्रिया शितिपदी सं द्यतु शरव्येयं चतुष्पदी,10.873 Atharvaveda_Part_018_2_0186.wav,प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि,7.814 RigVeda_42_0347.wav,स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति,6.398 RigVeda_52_0180.wav,नि तद्दधिषेऽवरं परं च यस्मिन्नाविथावसा दुरोणे,6.581 Rigvedha_003_0250.wav,त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शतदुरेषु गातुवित्,6.683 RigVeda_43_0157.wav,निष्कृतं यन्सं गच्छते कलश उस्रियाभिः,4.574 RigVeda_47_0196.wav,वनीवानो मम दूतास इन्द्रं स्तोमाश्चरन्ति सुमतीरियानाः,7.742 Rigvedha_004_0124.wav,ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति,7.145 RigVeda_53_0060.wav,युवं ह्यप्नराजावसीदतं तिष्ठद्रथं न धूर्षदं वनर्षदम् ता नः कणूकयन्तीर्नृमेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः प्रो ष्व,17.793 Atharvaveda_Kanda_5_0026.wav,यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः,6.434 Atharvaveda_Kanda_12_0130.wav,मा देवयानैः पुनरा गा अत्रैवैधि पितृषु जागृहि त्वम्,5.981 RigVeda_42_0136.wav,अन्वस्मै जोषमभरद्विनंगृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः,7.088 RigVeda_48_0224.wav,ऋभुक्षा वाजो रथस्पतिर्भगो रण्वः शंसः शशमानस्य पातु नः,6.393 Atharvaveda_Kanda_4_0308.wav,येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम्,12.641 Rigveda_39_0059.wav,परुष्णीषु रुशत्पयः,3.201 Rigvedha_002_0120.wav,आ नो भज परमेष्वा वाजेषु मध्यमेषु,5.204 Atharvaveda_Part_020_40360.wav,पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदाः,5.383 Atharvaveda_Kanda_13_0143.wav,अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः,4.499 RigVeda_Part_027_0033.wav,अस्माकं स्तुवतामुत,3.195 Atharvaveda_Kanda_13_0097.wav,तत्रैतान् पर्वतान् अग्निर्गीर्भिरूर्ध्वामकल्पयत्,6.036 RigVeda_Part_016_0074.wav,राजा वृत्रं जङ्घनत्प्रागपागुदगथा यजाते वर आ पृथिव्याः,8.067 Rigveda_32_0359.wav,मा भेम मा श्रमिष्मोग्रस्य सख्ये तव,5.361 RigVeda_48_0129.wav,अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदू नु,6.591 RigVeda_Part_020_0213.wav,अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो,5.266 Rigveda_37_0084.wav,आ नो विश्वे सजोषसो देवासो गन्तनोप नः,5.994 RigVeda_Part_025_0267.wav,दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः,6.447 RigVeda_Part_018_0032.wav,महामुभे रोदसी वृद्धमृष्वं निरेकमिद्वृणते वृत्रहत्ये,7.22 Atharvaveda_Part_020_20395.wav,मा नो अति ख्य आ गहि,2.642 Atharvaveda_Part_020_30030.wav,पताति कुण्डृणाच्या दूरं वातो वनादधि,4.966 Rigvedha_007_0036.wav,पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय,6.857 RigVeda_Part_024_0147.wav,वृञ्जे ह यन्नमसा बर्हिरग्नावयामि स्रुग्घृतवती सुवृक्तिः,6.244 RigVeda_Part_016_0100.wav,ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु,6.611 Atharvaveda_Part_020_10425.wav,यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती,6.581 RigVeda_43_0269.wav,वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम्,8.43 Rigvedha_008_0111.wav,अवासां मघवञ्जहि शर्धो यातुमतीनाम्,5.703 Rigveda_40_0601.wav,यत्र देवा इति ब्रवन्,2.874 Atharvaveda_Part_018_1_0224.wav,यांश्च देवा वावृधुर्ये च देवांस्ते नोऽवन्तु पितरो हवेषु स्वादुष्किलायं मधुमामुतायं तीव्रः किलायं रसवामुतायम्,14.725 RigVeda_Part_028_0383.wav,ॐ,2.648 RigVeda_Part_020_0036.wav,अग्निर्होता न्यसीदद्यजीयानुपस्थे मातुः सुरभा उ लोके,8.216 Rigvedha_013_0207.wav,तीव्रो वो मधुमाँ अयं शुनहोत्रेषु मत्सरः,5.6750625 RigVeda_Part_026_0102.wav,अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्वन्तरिक्षम्,16.896 RigVeda_46_0071.wav,द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष,6.145 RigVeda_Part_017_0205.wav,स विप्रश्चर्षणीनां शवसा मानुषाणाम्,5.21 Atharvaveda_Part_020_20054.wav,त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम्,6.46 Rigvedha_005_0289.wav,द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते,7.686 RigVeda_Part_024_0002.wav,त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे,5.658 Atharvaveda_Kanda_4_0385.wav,अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम्,3.929 RigVeda_Part_027_0373.wav,इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः,7.417 RigVeda_Part_015_0101.wav,शयानमिन्द्र चरता वधेन वव्रिवांसं परि देवीरदेवम्,7.03 Atharvaveda_Kanda_13_0110.wav,यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः तमाहुतमशीमहि,7.293 Rigveda_41_0248.wav,अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः सोमो अर्षति विष्णवे,8.902 RigVeda_Part_018_0221.wav,त्वोतासो मघवन्निन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः,7.676 Atharvaveda_Kanda_11_0045.wav,यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे,6.799 Atharvaveda_Part_014_0337.wav,अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः,6.975 Rigvedha_010_0241.wav,प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत्,7.013 Atharvaveda_Part_020_10141.wav,सखाय इन्द्रमूतये,3.223 Atharvaveda_Part_020_40011.wav,ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः,4.816 RigVeda_Part_028_0214.wav,त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः,6.312 Atharvaveda_Kanda_13_0277.wav,रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः,4.565 Atharvaveda_Part_020_10117.wav,याहि वायुर्न नियुतो नो अछा त्वं हि धीभिर्दयसे वि वाजान्,6.289 Atharvaveda_Kanda_11_0107.wav,मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः इदं महास्येभ्यः श्वभ्यो अकरं नमः नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः,22.046 RigVeda_48_0089.wav,पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेतः संजग्मानो नि षिञ्चत्,7.458 Atharvaveda_Part_018_2_0109.wav,अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया,5.298 Rigvedha_004_0242.wav,जना आहुः सुबर्हिषम्,3.221 RigVeda_Part_027_0263.wav,प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः,7.688 Rigvedha_008_0327.wav,प्रतीकस्य सुद्युतः,2.606 Rig_veda_45_0376.wav,भद्रं नो अपि वातय मनः,3.295 RigVeda_42_0229.wav,जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि,7.726 Rigvedha_012_0229.wav,तस्मा इद्विश्वे धुनयन्त सिन्धवोऽच्छिद्रा शर्म दधिरे पुरूणि,6.4180625 Rigveda_31_0089.wav,आ पश्चातान्नासत्या पुरस्तादाश्विना,7.363 Rigvedha_010_0285.wav,प्र वां निचेरुः ककुहो वशाँ अनु पिशङ्गरूपः सदनानि गम्याः,7.282 RigVeda_Part_028_0375.wav,यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान्कनीयसो देष्णम्,7.594 Rigvedha_012_0340.wav,श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः,6.751 RigVeda_47_0389.wav,पितॄणां च मन्मभिः,2.602 Rig_veda_45_0464.wav,माकिर्न एना सख्या वि यौषुस्तव चेन्द्र विमदस्य च ऋषेः,7.379 RigVeda_Part_019_0288.wav,विचक्षणः प्रथयन्नापृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यम्,7.0 RigVeda_53_0125.wav,हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी,7.717 RigVeda_Part_018_0316.wav,स्तोतृभ्य इन्द्र गिर्वणः,2.996 Rigvedha_012_0076.wav,दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंह्यो भूत्,6.65 Rigveda_36_0119.wav,कविर्विप्रेण वावृधे,3.079 Atharvaveda_Kanda_13_0139.wav,तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति,4.323 Rigveda_34_0233.wav,गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः,7.049 Rigvedha_002_0318.wav,त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम्,7.411 RigVeda_Part_027_0206.wav,शाण्डो दाद्धिरणिनः स्मद्दिष्टीन्दश वशासो अभिषाच ऋष्वान्,8.149 Atharvaveda_Part_019_1_0349.wav,मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः,4.526 Atharvaveda_Kanda_6_0704.wav,भद्राहं नो मध्यंदिने भद्राहं सायमस्तु नः भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः,10.037 RigVeda_43_0303.wav,कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम,6.196 Rigveda_40_0607.wav,आविवासन्परावतो अथो अर्वावतः सुतः,5.172 Rigveda_33_0323.wav,याभिर्नरा त्रसदस्युमावतं कृ,4.1 Atharvaveda_Kanda_5_0594.wav,उन्मोचनप्रमोचने उभे वाचा वदामि ते यतेनसो मातृकृताच्छेषे पितृकृताच्च यत्,9.546 RigVeda_Part_017_0339.wav,एभिर्नृभिरिन्द्र त्वायुभिष्ट्वा मघवद्भिर्मघवन्विश्व आजौ,6.432 Rigveda_30_0051.wav,आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ,6.855 RigVeda_Part_028_0053.wav,ॐ,3.756 RigVeda_Part_022_0381.wav,ऋतजाता अरेपसः,2.957 Atharvaveda_Part_020_40052.wav,शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः,6.328 Rigveda_30_0280.wav,समानं चक्रं पर्याविवृत्सन्यदेतशो वहति धूर्षु युक्तः,6.924 Rigvedha_014_0194.wav,यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने,7.1260625 Atharvaveda_Kanda_4_0340.wav,यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः,6.201 RigVeda_Part_019_0006.wav,व्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्यब्रवीत,6.27 Atharvaveda_Kanda_10_0551.wav,अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि,7.36 Atharvaveda_Part_020_40334.wav,यथैव ते वनस्पते पिप्पति तथैवेति,4.181 Atharvaveda_Part_020_40271.wav,यदीयं हनत्कथं हनत्,2.879 RigVeda_50_0294.wav,सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः,6.03 Atharvaveda_Part_020_40314.wav,देवा ददत्वासुरं तद्वो अस्तु सुचेतनम्,4.804 Atharvaveda_Part_019_2_0167.wav,अग्निर्मा तत्र नयत्वग्निर्मेधा दधातु मे,4.743 Atharvaveda_Part_020_20127.wav,इन्द्रो विश्वा अति द्विषः,2.828 Atharvaveda_Kanda_5_0203.wav,मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं नः,6.019 Rigveda_29_0010.wav,स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुरृतं नः,6.775 Rig_veda_45_0168.wav,यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः,6.582 Rigvedha_001_0411.wav,ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः,6.972 Atharvaveda_Part_018_2_0111.wav,अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम्,6.61 Rigvedha_010_0356.wav,पातामवद्याद्दुरितादभीके पिता माता च रक्षतामवोभिः,7.132 Atharvaveda_Kanda_8_0410.wav,कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि,6.716 Rig_veda_54_0109.wav,यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते,5.474 Atharvaveda_Part_017_0086.wav,ईड्यं नाम ह्व इन्द्रमायुष्मान् भूयासम्,5.401 Atharvaveda_Kanda_10_0440.wav,बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये,18.951 Rigvedha_014_0227.wav,एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य,7.241 Atharvaveda_Part_020_30280.wav,अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्यका अधि धन्वसु,10.699 RigVeda_Part_023_0188.wav,आ नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहन्ता,7.919 Rigvedha_012_0193.wav,तद्देवानां देवतमाय कर्त्वमश्रथ्नन्दृळ्हाव्रदन्त वीळिता,7.211 RigVeda_Part_023_0340.wav,न येषामिरी सधस्थ ईष्ट आँ अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम्,9.866 Rigvedha_009_0354.wav,यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते,6.303 Rigvedha_013_0186.wav,अयं वां मित्रावरुणा सुतः सोम ऋतावृधा,4.734 RigVeda_Part_019_0196.wav,इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः,5.66 Rigvedha_006_0280.wav,उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य,6.714 Rigvedha_003_0087.wav,यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य,5.706 Atharvaveda_Part_020_30162.wav,यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान्,6.221 Atharvaveda_Kanda_7_0228.wav,इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः,4.49 Atharvaveda_Part_014_0306.wav,पुनः पत्नीमग्निरदादायुषा सह वर्चसा,5.041 Rigveda_40_0511.wav,सुता विदथे अक्,1.89 Rig_veda_54_0092.wav,वा जारो भूत्वा निपद्यते,3.717 RigVeda_50_0183.wav,मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते,5.597 Atharvaveda_Part_020_40176.wav,सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन्,6.435 Rigveda_30_0090.wav,समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु,7.606 RigVeda_42_0256.wav,शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः,7.549 Rigvedha_007_0188.wav,यद्ध प्रभासि,1.742 Atharvaveda_Kanda_11_0103.wav,भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम्,6.466 Rigveda_40_0219.wav,वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः,5.51 Rigvedha_002_0323.wav,ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती,7.448 Atharvaveda_Kanda_6_0516.wav,स्तये,1.286 Atharvaveda_Kanda_6_0538.wav,इन्द्रस्तान् पर्यहार्दाम्ना तान् अग्ने सं द्या त्वम्,4.944 RigVeda_Part_027_0193.wav,अकारि वामन्धसो वरीमन्नस्तारि बर्हिः सुप्रायणतमम्,7.62 Rig_veda_45_0042.wav,भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि,5.912 Rigvedha_002_0373.wav,भुवत्कण्वे वृषा द्युम्न्याहुतः क्रन्ददश्वो गविष्टिषु,5.361 Rigvedha_005_0071.wav,उत वा यस्य वाजिनोऽनु विप्रमतक्षत,4.389 Atharvaveda_Part_019_1_0291.wav,अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु,6.631 Atharvaveda_Kanda_11_0542.wav,आदित्य कुणपं बहु,2.458 Atharvaveda_Kanda_13_0024.wav,रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि,7.971 RigVeda_Part_026_0187.wav,त्वेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता,8.896 RigVeda_Part_023_0144.wav,तच्छ्रवथो वृषण्वसू अत्रिर्वामा विवासति,5.025 RigVeda_51_0115.wav,सिञ्चामहा अवतमुद्रिणं वयं सुषेकमनुपक्षितम्,5.444 Rig_veda_54_0038.wav,चक्षुर्नो देवः सविता च,3.302 Rigveda_32_0278.wav,एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम्,6.038 Atharvaveda_Part_020_40424.wav,यदापीतासो अंशवो गावो न दुह्र ऊधभिः,4.943 Rigvedha_007_0076.wav,वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण,6.8 Atharvaveda_Part_020_40191.wav,सुप्रपाणा च वेशन्ता रेवान्त्सुप्रतिदिश्ययः सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता,11.048 Atharvaveda_Kanda_6_0113.wav,एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया,7.232 Rigveda_34_0211.wav,वहन्ते अह्रुतप्सवः,3.355 Rigveda_34_0196.wav,अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम्,7.585 RigVeda_48_0136.wav,ये वाजाँ अनयता वियन्तो ये स्था निचेतारो अमूराः,7.899 Atharvaveda_Kanda_4_0363.wav,ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि,5.799 Rigveda_29_0062.wav,वरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद्वृषणं शुष्ममिन्द्र,6.451 Atharvaveda_Kanda_10_0595.wav,वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति,5.36675 Rigvedha_013_0175.wav,तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे,7.72 Atharvaveda_Part_019_1_0020.wav,दिवस्पृथिव्याः पर्यन्तरिक्षाद्वनस्पतिभ्यो अध्योषधीभ्यः,6.456 Rigveda_35_0206.wav,प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि,5.862 Atharvaveda_Kanda_11_0270.wav,प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम्,5.199 RigVeda_42_0305.wav,स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने,6.613 RigVeda_44_0317.wav,ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव,7.203 RigVeda_50_0235.wav,तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिरर्वशेभिरर्वशः,7.572 Rigveda_30_0083.wav,ते चिद्धि पूर्वीरभि सन्ति शासा विश्वाँ अर्य उपरताति वन्वन्,7.716 Rigvedha_006_0259.wav,द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः,6.138 Rigveda_33_0273.wav,आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः,5.261 Rigvedha_011_0174.wav,अस्माञ्च ताँश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः,7.4760625 Atharvaveda_Kanda_5_0307.wav,नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते,5.215 Rigvedha_005_0136.wav,पूषा भगो वन्द्यासः,3.026 Atharvaveda_Part_020_20152.wav,समुषद्भिरजायथाः,2.776 Atharvaveda_Kanda_11_0383.wav,तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम्,5.251 Atharvaveda_Kanda_12_0470.wav,वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना,4.949 RigVeda_48_0043.wav,भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत्,7.245 RigVeda_Part_023_0114.wav,ईशाना पिप्यतं धियः,2.865 RigVeda_Part_028_0315.wav,षष्टिर्वीरासो अधि षड्दुवोयु विश्वेदिन्द्रस्य वीर्या कृतानि,7.397 RigVeda_Part_022_0205.wav,माव स्थात परावतः,2.929 RigVeda_Part_021_0264.wav,उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश्चितयद्भिरर्कैः,7.086 RigVeda_Part_023_0426.wav,अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः,6.758 Rigveda_33_0083.wav,एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः,5.169 Atharvaveda_Kanda_11_0354.wav,त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः,5.281 Atharvaveda_Part_019_1_0227.wav,मित्रः पृथिव्योदक्रामत्तां पुरं प्र णयामि वः,4.738 Atharvaveda_Kanda_12_0034.wav,शिवां स्योनामनु चरेम विश्वहा महत्सधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे,10.613 RigVeda_46_0207.wav,उत कण्वं नृषदः पुत्रमाहुरुत श्यावो धनमादत्त वाजी,6.92 Rigvedha_005_0081.wav,विदा कामस्य वेनतः,2.832 RigVeda_Part_021_0228.wav,यत्ते दित्सु प्रराध्यं मनो अस्ति श्रुतं बृहत्,5.425 Atharvaveda_Part_020_10396.wav,इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः,6.451 Atharvaveda_Part_018_2_0025.wav,अधा पितॄन्त्सुविदत्रामपीहि यमेन ये सधमादं मदन्ति,7.02 Rigveda_39_0279.wav,प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे,6.786 RigVeda_Part_027_0065.wav,अद्या च सर्वतातये श्वश्च सर्वतातये,5.965 Atharvaveda_Part_014_0314.wav,सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम्,6.444 Rigvedha_011_0238.wav,विद्वाँ अस्य व्रता ध्रुवा वया इवानु रोहते,5.363 Atharvaveda_Kanda_13_0300.wav,ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च,9.94 Atharvaveda_Kanda_4_0072.wav,यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि धन्वनः,4.92 RigVeda_53_0179.wav,चरन्ति पशुपा इव त्मना उत वा उ परि वृणक्षि बप्सद्बहोरग्न उलपस्य स्वधावः,10.245 RigVeda_50_0291.wav,वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वा वृषभाः प्रेमराविषुः,6.905 Rigveda_34_0146.wav,सुवीरस्त्वमस्मयुः प्रशंसमानो अतिथिर्न मित्रियोऽग्नी रथो न वेद्यः,9.01 RigVeda_Part_020_0310.wav,अरिष्टो येषां रथो व्यश्वदावन्नीयते,5.557 Rigvedha_010_0225.wav,तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम्,6.74 Atharvaveda_Part_015_0139.wav,प्र पितृयाणं पन्थां जानाति प्र देवयानम्,5.108 RigVeda_46_0115.wav,पचन्ति ते वृषभाँ अत्सि तेषां पृक्षेण यन्मघवन्हूयमानः,7.377 RigVeda_46_0200.wav,नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति,6.798 Rigvedha_006_0204.wav,यथा क्षयाम सर्ववीरया विशा तन्नः शर्धाय धासथा स्विन्द्रियम्,8.068 RigVeda_Part_020_0135.wav,बर्हिः सीदन्त्वस्रिधः,3.288 RigVeda_Part_026_0013.wav,नृभिः सुवीर उच्यसे,3.238 Rigvedha_014_0021.wav,उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्त,7.4190625 Atharvaveda_Part_020_40029.wav,उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः,4.893 RigVeda_46_0145.wav,प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन्,6.907 RigVeda_49_0261.wav,रैभ्यासीदनुदेयी नाराशंसी न्योचनी,6.19 RigVeda_Part_016_0135.wav,आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः,7.664 RigVeda_Part_017_0229.wav,आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम,6.032 Rigvedha_002_0371.wav,होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति स्रिधः,6.862 Rigveda_33_0326.wav,प्र वां स्तोमाः सुवृ,2.468 RigVeda_Part_018_0153.wav,य इन्द्राय सुनवत्सोममद्य पचात्पक्तीरुत भृज्जाति धानाः,7.65 Rig_veda_54_0213.wav,अभिवृत्य सपत्नानभि या नो अरातयः,4.788 RigVeda_Part_020_0046.wav,आद्य रथं भानुमो भानुमन्तमग्ने तिष्ठ यजतेभिः समन्तम्,7.359 RigVeda_Part_026_0300.wav,उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा,8.886 Rigvedha_007_0048.wav,मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता,6.919 Rigvedha_004_0017.wav,परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः,6.236 Atharvaveda_Kanda_12_0443.wav,अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च,7.262 Rig_veda_54_0120.wav,पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु,6.084 Atharvaveda_Kanda_7_0061.wav,त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु,5.703 RigVeda_Part_020_0059.wav,य ईं जगृभुरव ते सृजन्त्वाजाति पश्व उप नश्चिकित्वान्,7.021 RigVeda_Part_022_0171.wav,उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना,5.259 Atharvaveda_Part_018_1_0213.wav,सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने,6.796 Atharvaveda_Kanda_6_0639.wav,ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम्,6.622 Rigvedha_006_0301.wav,प्रशस्तिकृद्ब्रह्मणे नो व्युच्छा नो जने जनय विश्ववारे,7.745 RigVeda_Part_020_0191.wav,पुरूण्यन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे,8.155 Rigveda_37_0238.wav,आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना,6.216 Rigveda_37_0305.wav,तमद्य राधसे महे चारुं मदाय घृष्वये,5.489 Rigveda_41_0288.wav,स मर्मृजान आयुभिः प्रयस्वान्प्रयसे हितः इन्दुरत्यो विचक्षणः,8.684 RigVeda_52_0064.wav,तं वो विं न द्रुषदं देवमन्धस इन्दुं प्रोथन्तं प्रवपन्तमर्णवम्,7.928 Rigveda_34_0057.wav,त्यः सत्वा तुविकूर्मिः,2.843 Rigvedha_010_0314.wav,सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथः क्रतुमन्तानु पृक्षे,7.208 RigVeda_Part_027_0145.wav,इन्द्रं न वृत्रतूर्ये,3.452 Atharvaveda_Kanda_6_0759.wav,त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे,4.803 Atharvaveda_Kanda_10_0135.wav,परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते,6.812 Atharvaveda_Kanda_11_0210.wav,ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्,9.097 RigVeda_43_0275.wav,अरश्मानो येऽरथा अयुक्ता अ,3.569 Atharvaveda_Part_019_1_0070.wav,चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि,5.935 Rigvedha_002_0172.wav,शतं वा यः शुचीनां सहस्रं वा समाशिराम्,6.168 Rigvedha_012_0083.wav,प्तत्या सोमपेयम्,2.582 Rigvedha_013_0343.wav,तस्य व्रतानि भूरिपोषिणो वयमुप भूषेम दम आ सुवृक्तिभिः,6.825 Rigvedha_001_0038.wav,अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती,6.266 Atharvaveda_Part_019_2_0382.wav,दुष्वप्न्यं सर्वं द्विषते निर्दयामसि,4.001 Atharvaveda_Part_020_30231.wav,आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा,5.488 Rigvedha_011_0003.wav,पित्वे सजोषाः,1.97 Atharvaveda_Kanda_6_0206.wav,मनसे चेतसे धिय आकूतय उत चित्तये मत्यै श्रुताय चक्षसे विधेम हविषा वयम्,9.466 Rigvedha_011_0179.wav,एवा नो अग्ने अमृतेषु पूर्व्य धीष्पीपाय बृहद्दिवेषु मानुषा,8.0380625 Rigveda_40_0241.wav,वग्नुमियर्ति यं विदे,3.006 Atharvaveda_Kanda_10_0324.wav,तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम्,4.61 Rigveda_31_0347.wav,अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते,7.875 Rigveda_29_0249.wav,प्रविद्वान्सहस्रदान उत वा सदानः,4.412 Atharvaveda_Kanda_8_0168.wav,प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि,5.865 Rigvedha_012_0243.wav,त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः,7.751 RigVeda_Part_023_0184.wav,दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्तिं दाशुषे शम्भविष्ठा,7.107 RigVeda_50_0083.wav,हविष्पान्तमजरं स्वर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ,6.414 RigVeda_51_0099.wav,ऊर्ध्वो ग्रावा वसवोऽस्तु सोतरि विश्वा द्वेषांसि सनुतर्युयोत,7.828 Rigvedha_001_0443.wav,इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये,6.298 Rigvedha_014_0208.wav,प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे,6.47 RigVeda_Part_022_0199.wav,वृष्टी द्यावो यतीरिव,3.702 RigVeda_Part_015_0291.wav,इन्द्र त्वादातमिद्यशः,3.371 Rig_veda_54_0173.wav,ता अस्मभ्यं पयसा पिन्वमानाः प्रजावतीरिन्द्र गोष्ठे रिरीहि,7.497 RigVeda_52_0253.wav,ता अस्य ज्येष्ठमिन्द्रियं सचन्ते ता ईमा क्षेति स्वधया मदन्तीः,8.538 Atharvaveda_Kanda_13_0166.wav,महांस्ते महतो महिमा त्वमादित्य महाँ असि,5.925 RigVeda_Part_024_0018.wav,त्वं त्या चिदच्युताग्ने पशुर्न यवसे,4.891 Atharvaveda_Kanda_6_0723.wav,देवाः प्र हिणुत स्मरमसौ मामनु शोचतु,4.058 Atharvaveda_Kanda_5_0561.wav,पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम्,6.901 Rigvedha_002_0321.wav,त्रिः सौभगत्वं त्रिरुत श्रवांसि नस्त्रिष्ठं वां सूरे दुहिता रुहद्रथम्,7.982 RigVeda_Part_020_0214.wav,प्र नो राया परीणसा रत्सि वाजाय पन्थाम्,6.149 Rigveda_33_0141.wav,उक्थेन वावृधुः,1.895 Rigvedha_013_0094.wav,सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष,7.1740625 Atharvaveda_Kanda_11_0384.wav,उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः,4.66 Atharvaveda_Kanda_13_0132.wav,विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति,6.036 Rigvedha_001_0335.wav,स्तवाम त्वा स्वाध्यः,4.215 Atharvaveda_Kanda_6_0458.wav,तासां ते सर्वासां वयं निर्विषाणि ह्वयामसि,4.953 Rigveda_37_0277.wav,स्याम मरुत्वतो वृधे,2.849 Rigvedha_005_0047.wav,गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः,7.527 Atharvaveda_Part_018_2_0097.wav,प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय,5.741 RigVeda_48_0182.wav,को वोऽध्वरं तुविजाता अरं करद्यो नः पर्षदत्यंहः स्वस्तये,7.881 RigVeda_49_0212.wav,समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः,5.701 Atharvaveda_Kanda_7_0452.wav,अक्षान् यद्बभ्रून् आलभे ते नो मृडन्त्वीदृशे,5.367 RigVeda_42_0342.wav,अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति,7.96 Atharvaveda_Kanda_5_0053.wav,स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः,6.745 Atharvaveda_Kanda_1_0182.wav,वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः,4.865 RigVeda_Part_025_0108.wav,इन्द्र जामय उत येऽजामयोऽर्वाचीनासो वनुषो युयुज्रे,7.35 RigVeda_Part_026_0251.wav,आ नो देवः सविता त्रायमाणो हिरण्यपाणिर्यजतो जगम्यात्,8.941 Rigvedha_013_0080.wav,आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि,7.086 Atharvaveda_Kanda_5_0393.wav,अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः,5.742 RigVeda_Part_025_0190.wav,नि पर्वता अद्मसदो न सेदुस्त्वया दृळ्हानि सुक्रतो रजांसि,6.851 Atharvaveda_Kanda_6_0065.wav,निर्बलासं बलासिनः क्षिणोमि मुष्करं यथा,4.681 RigVeda_51_0290.wav,सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः,7.606 Rigveda_40_0176.wav,मधावा धावता मधु,3.012 Atharvaveda_Kanda_4_0320.wav,युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम्,12.476 Rigvedha_013_0234.wav,यदुत्पतन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः,6.972 Rigveda_38_0124.wav,सूर्यस्य सप्त रश्मिभिः,3.073 Rigvedha_011_0013.wav,अद्वेषो विष्णुर्वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान्,6.862 Atharvaveda_Part_020_20197.wav,कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते,5.162 Rigvedha_001_0073.wav,स्यामेदिन्द्रस्य शर्मणि,3.217 Atharvaveda_Kanda_9_0108.wav,नमोऽग्नये प्रचरते पुरुषाय च ते नमः,4.907 Atharvaveda_Part_019_2_0233.wav,घृतादुल्लुप्तो मधुमान् पयस्वान्त्सहस्रप्राणः शतयोनिर्वयोधाः,7.38 RigVeda_42_0170.wav,शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति,7.819 Rigvedha_001_0122.wav,इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः,6.388 Atharvaveda_Part_018_2_0150.wav,वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु,6.883 Atharvaveda_Kanda_11_0087.wav,श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम्,7.287 Rigveda_41_0037.wav,देवासः शृणवन्हि कम्,3.06 Rigvedha_005_0194.wav,निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः,7.727 Atharvaveda_Part_019_2_0334.wav,कालः प्रजा असृजत कालो अग्रे प्रजापतिम्,4.251 Rigveda_40_0253.wav,यदी तुञ्जन्ति भूर्णयः,3.335 RigVeda_51_0068.wav,अनर्वा यच्छतदुरस्य वेदो घ्नञ्छिश्नदेवाँ अभि वर्पसा भूत्,7.979 Atharvaveda_Kanda_11_0338.wav,पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये,5.978 Atharvaveda_Kanda_8_0279.wav,त्रायन्तामिमं पुरुषं यक्ष्माद्देवेषितादधि,5.367 Rigvedha_002_0173.wav,एदु निम्नं न रीयते,3.108 RigVeda_Part_026_0097.wav,उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु,8.054 Rigveda_32_0113.wav,तन्म ऋतं पातु शतशारदाय यूयं पात स्वस्तिभिः सदा नः,8.083 RigVeda_Part_027_0201.wav,आ वां वयोऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु,7.413 RigVeda_Part_027_0382.wav,ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा,9.124 Atharvaveda_Kanda_3_0106.wav,वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत्,4.011 Atharvaveda_Part_020_20364.wav,घृतात्स्वादीयो मधुनश्च,2.707 Atharvaveda_Kanda_11_0195.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद,5.725 Atharvaveda_Part_014_0366.wav,इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि,6.244 Rigveda_38_0396.wav,त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः,5.925 Rigveda_33_0060.wav,युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये,4.8 Rigveda_30_0213.wav,प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति,5.86 RigVeda_53_0086.wav,यस्मिन्वृक्षे सुपलाशे देवैः सम्पिबते यमः,6.383 Rigveda_38_0100.wav,जाम्यतीतपे धनुर्वयोधा अरुहद्वनम्,5.263 Rigveda_29_0337.wav,शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा,7.328 Atharvaveda_Part_018_2_0022.wav,अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान्,6.548 Atharvaveda_Kanda_11_0034.wav,अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान् मह्यमेव,7.432 Rigvedha_009_0024.wav,मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम्,8.459 RigVeda_Part_017_0181.wav,ससस्य यद्वियुता सस्मिन्नूधन्नृतस्य धामन्रणयन्त देवाः,7.816 Rigveda_31_0091.wav,इमा उ वां दिविष्टय उस्रा हवन्ते,5.148 RigVeda_Part_020_0180.wav,इति चिन्मन्युमध्रिजस्त्वादातमा पशुं ददे,5.398 Atharvaveda_Part_020_10375.wav,त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः,6.69 Atharvaveda_Kanda_1_0249.wav,राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे,5.982 Atharvaveda_Part_020_20341.wav,यश्चिद्धि त्वा बहुभ्य आ सुतावामाविवासति,5.318 Rigveda_40_0535.wav,प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति,5.342 Atharvaveda_Part_015_0043.wav,सोऽब्रवीदासन्दीं मे सं भरन्त्विति,4.41 RigVeda_49_0306.wav,पुनस्तान्यज्ञिया देवा नयन्तु यत आगताः,5.842 Atharvaveda_Kanda_9_0141.wav,वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः,6.478 RigVeda_Part_017_0148.wav,त्वं हि विश्वमभ्यसि मन्म प्र वेधसश्चित्तिरसि मनीषाम्,6.21 Rigveda_34_0227.wav,यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः,6.902 RigVeda_Part_021_0197.wav,रथादधि त्वा जरिता सदावृध कुविन्नु स्तोषन्मघवन्पुरूवसुः,6.979 RigVeda_42_0282.wav,पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे,7.188 Atharvaveda_Kanda_11_0084.wav,नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा भवाय च शर्वाय चोभाभ्यामकरं नमः,10.071 Rigveda_31_0041.wav,अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदथुर्ध्रुवसे न,6.896 Rigvedha_009_0243.wav,यमेन दत्तं त्रित एनमायुनगिन्द्र एणं प्रथमो अध्यतिष्ठत् गन्धर्वो अस्य रशनामगृभ्णात्सूरादश्वं वसवो निरतष्ट,13.451 Atharvaveda_Kanda_6_0143.wav,ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयामः,5.612 Atharvaveda_Kanda_10_0009.wav,अघमस्त्वघकृते शपथः शपथीयते,4.589 Rig_veda_45_0166.wav,युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरेः,7.846 Atharvaveda_Kanda_6_0491.wav,गर्भो विश्वस्य भूतस्येमं मे अगदं कृधि,4.508 Rigvedha_009_0263.wav,अद्या देवाञ्जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि,7.681 Rigvedha_013_0329.wav,क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः,6.7390625 Atharvaveda_Kanda_4_0073.wav,अपस्कम्भस्य शल्यान् निरवोचमहं विषम्,4.104 Atharvaveda_Kanda_11_0250.wav,नमस्ते प्राण विद्युते नमस्ते प्राण वर्षते,4.953 RigVeda_Part_028_0014.wav,विश्वा अग्नेऽप दहारातीर्येभिस्तपोभिरदहो जरूथम्,7.767 RigVeda_Part_023_0341.wav,स चक्रमे महतो निरुरुक्रमः समानस्मात्सदस एवयामरुत्,7.057 Atharvaveda_Kanda_13_0332.wav,नमस्ते अस्तु पश्यत पश्य मा पश्यत,3.764 Rigveda_41_0133.wav,तना कृण्वन्तो अर्वते,3.707 Rigveda_34_0407.wav,वेत्था हि निरृतीनां वज्रहस्त परिवृजम्,5.791 RigVeda_42_0192.wav,रोरपीच्यं नाम तृतीयमधि रोचने दिवः,5.997 RigVeda_53_0126.wav,अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि,6.555 Rig_veda_45_0015.wav,इमा अग्ने मतयस्तु,1.767 Rigveda_31_0365.wav,इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे,5.818 RigVeda_Part_025_0018.wav,इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते,6.562 RigVeda_48_0030.wav,सामन्नु राये निधिमन्न्वन्नं करामहे सु पुरुध श्रवांसि,6.748 Rigvedha_008_0287.wav,यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः,5.221 Rigvedha_007_0288.wav,आसां पूर्वासामहसु स्वसॄणामपरा पूर्वामभ्येति पश्चात्,8.964 Rigveda_29_0013.wav,देवाश्चित्ते असुर्याय पूर्वेऽनु क्षत्राय ममिरे सहांसि,6.929 RigVeda_42_0231.wav,वि च नशन्न इषो अरातयोऽर्यो नशन्त सनिषन्त नो धियः,6.519 Rigveda_36_0139.wav,युवानं विश्पतिं कविं विश्वादं पुरुवेपसम्,6.094 Rigveda_35_0225.wav,यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा,9.168 Rigvedha_006_0285.wav,अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान्,7.702 RigVeda_Part_016_0139.wav,द्विमाता होता विदथेषु सम्राळन्वग्रं चरति क्षेति बुध्नः,7.239 RigVeda_53_0097.wav,पुरस्ताद्बुध्न आततः पश्चान्निरयणं कृतम्,6.151 RigVeda_46_0195.wav,अस्य स्तुतिं जरितुर्भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः,7.16 RigVeda_Part_015_0121.wav,इत्था सखिभ्य इषितो यदिन्द्रा दृळ्हं चिदरुजो गव्यमूर्वम्,6.197 Atharvaveda_Part_020_30111.wav,अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम्,5.852 Rigvedha_003_0150.wav,स्वं वव्रिं कुह धित्सथः,2.692 Atharvaveda_Kanda_12_0076.wav,युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः,4.991 Rigvedha_012_0008.wav,अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून्,6.751 Rigveda_30_0075.wav,शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः,7.928 Rigveda_37_0407.wav,हस्ता वज्रं हिरण्ययम्,3.552 Rigveda_30_0292.wav,इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू,6.832 RigVeda_Part_025_0219.wav,त्वं ताँ इन्द्रोभयाँ अमित्रान्दासा वृत्राण्यार्या च शूर,8.321 RigVeda_Part_019_0074.wav,आशुं दधिक्रां तमु नु ष्टवाम दिवस्पृथिव्या उत चर्किराम,6.791 Rigveda_39_0133.wav,द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे,34.076 Rigvedha_001_0124.wav,इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा,6.423 Atharvaveda_Part_020_40315.wav,युष्मामस्तु दिवेदिवे प्रत्येव गृभायत्,4.707 Rigvedha_001_0291.wav,सेमं नो अध्वरं यज,3.842 Atharvaveda_Kanda_8_0480.wav,तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्,6.064 RigVeda_48_0344.wav,निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य,6.352 Rigvedha_012_0203.wav,ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टि प्र तदश्नोति धन्वना,7.0880625 Rig_veda_45_0415.wav,कुह श्रुत इन्द्रः क,1.818 Atharvaveda_Kanda_8_0100.wav,उतारब्धान्त्स्पृनुहि जातवेद उतारेभाणामृष्टिभिर्यातुधानान्,6.936 Atharvaveda_Kanda_4_0080.wav,वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे,4.292 Rigvedha_009_0090.wav,मित्रावरुणा हविर्दे हिनोति यद्वां विदथे सपर्यन्स रातहव्यो मानुषो न होता उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः,16.586 Atharvaveda_Kanda_11_0467.wav,आलापाश्च प्रलापाश्चाभीलापलपश्च ये,5.411 Rig_veda_54_0134.wav,स्मै यमाय नमो अस्,2.965 RigVeda_52_0270.wav,अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा,6.972 Rigvedha_004_0388.wav,ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति,8.907 Atharvaveda_Part_020_10379.wav,अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी तुरा,6.954 Atharvaveda_Part_014_0181.wav,सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः,5.521 RigVeda_Part_017_0202.wav,ये अग्ना दधिरे दुवः,3.069 RigVeda_47_0059.wav,वाचा विप्रा,1.635 Rigveda_39_0103.wav,आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः पिबा त्वस्यान्धस इन्द्र विश्वासु ते हितम्,12.623 RigVeda_Part_026_0009.wav,स हि नः प्रमतिर्मही,3.115 Atharvaveda_Kanda_4_0004.wav,प्र यो जज्ञे विद्वान् अस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति,6.288 RigVeda_Part_018_0257.wav,उत त्या सद्य आर्या सरयोरिन्द्र पारतः,5.507 RigVeda_47_0114.wav,गमन्नस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः,7.074 RigVeda_Part_020_0144.wav,सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः,5.291 RigVeda_52_0119.wav,एकपाद्भूयो द्विपदो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्,8.38 Atharvaveda_Part_018_2_0206.wav,देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत,5.737 RigVeda_44_0364.wav,प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम्,8.176 RigVeda_47_0348.wav,उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुः पुत्रान्मघवन्तित्विषाणः,6.761 Atharvaveda_Kanda_4_0413.wav,एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम्,17.197 Rigvedha_013_0187.wav,ममेदिह श्रुतं हवम्,2.8170625 Atharvaveda_Part_020_10362.wav,अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः,5.175 RigVeda_Part_015_0273.wav,भूरि चिद्धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत्,6.467 RigVeda_Part_024_0113.wav,वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि,7.467 RigVeda_47_0284.wav,अग्नेः पूर्वे भ्रातरो अर्थ,3.644 RigVeda_53_0217.wav,अथा सपत्नी या ममाधरा साधराभ्यः,5.001 RigVeda_51_0117.wav,उद्रिणं सिञ्चे अक्षितम्,3.306 Atharvaveda_Kanda_4_0218.wav,वर्षं वनुध्वं पितरो मरुतां मन इच्छत,4.07 Atharvaveda_Kanda_7_0062.wav,प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः उ,4.972 Rigvedha_001_0247.wav,होतः पावक यक्षि च,3.289 Rigvedha_006_0339.wav,यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन,7.785 Rigvedha_001_0250.wav,नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये,5.014 Rigvedha_003_0271.wav,मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत्ता ते सवनेषु प्रवाच्या,7.869 RigVeda_Part_028_0306.wav,ईयुर्गावो न यवसादगोपा यथाकृतमभि मित्रं चितासः,6.91 Atharvaveda_Kanda_2_0171.wav,विश्वम्भर विश्वेन मा भरसा पाहि स्वाहा,5.391 Rigveda_40_0271.wav,गोषामण्वेषु सश्चिम,3.155 RigVeda_44_0026.wav,क्रत्वे दक्षाय नः कवे पवस्व सोम धारया,5.025 Rigveda_34_0066.wav,अच्छा च नः सुम्नं नेषि,3.383 Rigveda_33_0401.wav,यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना,6.829 RigVeda_51_0086.wav,गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे आ नो देवः सविता साविषद्वय ऋजूयते यजमानाय सुन्वते,14.731 Atharvaveda_Part_019_2_0215.wav,ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम्,5.839 RigVeda_Part_024_0413.wav,राजाभवन्मधुनः सोम्यस्य विश्वासां यत्पुरां दर्त्नुमावत्,7.399 Rigvedha_006_0220.wav,याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतम्,7.327 Atharvaveda_Kanda_13_0040.wav,शुभा यासि रिणन्न् अपः,2.706 Rigvedha_011_0228.wav,नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि,6.3650625 RigVeda_51_0143.wav,इमं तं पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु,14.192 RigVeda_Part_022_0172.wav,उत स्म ते परुष्ण्यामूर्णा वसत शुन्ध्यवः,5.048 RigVeda_Part_019_0318.wav,इन्द्राविष्णू नृवदु षु स्तवाना शर्म नो यन्तममवद्वरूथम्,7.6 RigVeda_47_0306.wav,यमैच्छाम मनसा सोऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान्,10.791 Rigveda_38_0340.wav,भीमं न गां वारयन्ते,4.076 Rigveda_34_0390.wav,नूनं श्रुधि स्तुवतो अश्व्यस्य,3.782 Rig_veda_45_0102.wav,स्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन्मिमीयात्,6.196 Rigveda_29_0116.wav,वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः,7.319 RigVeda_Part_020_0140.wav,स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः,5.911 Atharvaveda_Part_020_30240.wav,ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते,5.312 Atharvaveda_Part_020_10397.wav,ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः,6.679 RigVeda_Part_023_0062.wav,मा मघोनः परि ख्यतं मो अस्माकमृषीणां गोपीथे न उरुष्यतम्,7.214 RigVeda_48_0201.wav,स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन,6.203 Rigvedha_005_0048.wav,बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घृतम्,7.128 RigVeda_Part_021_0313.wav,दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर्नद्यो विभ्वतष्टाः,7.661 RigVeda_49_0184.wav,अग्निर्दाद्द्रविणं वीरपेशा अग्निरृषिं यः सहस्रा सनोति,6.72 RigVeda_49_0228.wav,अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून् *,6.51 RigVeda_53_0260.wav,यत्रा समुद्र स्कभितो व्यौनदपां नपात्सविता तस्य वेद,8.283 Rigvedha_012_0189.wav,सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा,7.392 RigVeda_Part_017_0269.wav,वहिष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसितं देव वस्म,6.461 Atharvaveda_Part_020_30425.wav,चित्रं देवानामुदगादनीकं चक्षुर्मि,3.894 Atharvaveda_Kanda_1_0177.wav,इतश्च यदमुतश्च यद्वधं वरुण यावय,4.432 Rigvedha_012_0030.wav,स प्रवोळ्हॄन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ,7.7220625 Rigvedha_004_0137.wav,य ईं चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य,6.447 Atharvaveda_Part_018_2_0305.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.331 RigVeda_43_0177.wav,अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ,7.708 Atharvaveda_Kanda_5_0163.wav,अश्मवर्म मेऽसि यो मा प्राच्या दिशोऽघायुरभिदासात्,6.529 Atharvaveda_Kanda_4_0306.wav,येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्वंहसः,12.434 Atharvaveda_Part_014_0205.wav,यदयातं शुभस्पती वरेयं सूर्यामुप,4.437 Atharvaveda_Kanda_6_0136.wav,अन्यत्रास्मन् न्युच्यतु सहस्राक्षो अमर्त्यः,4.428 RigVeda_43_0152.wav,सोमः पुनानः कलशाँ अयासीत्सीदन्मृगो न महिषो वनेषु,6.993 Atharvaveda_Kanda_11_0256.wav,पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति,4.489 Atharvaveda_Kanda_12_0228.wav,वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम्,7.077 RigVeda_Part_020_0265.wav,तमध्वरेष्वीळते देवं मर्ता अमर्त्यम्,5.227 Atharvaveda_Kanda_9_0146.wav,इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः,6.953 RigVeda_Part_025_0317.wav,यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः,4.906 Atharvaveda_Kanda_6_0296.wav,अधेनवे वयसे शर्म यच्छ चतुष्पदे,4.152 RigVeda_53_0236.wav,प्राहं मृगाणां मातरमरण्यानिमशंसिषम्,6.211 RigVeda_44_0214.wav,यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीता स्वर्विदः,6.62 Atharvaveda_Kanda_12_0428.wav,मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा,4.247 Rigvedha_006_0049.wav,अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः,5.659 RigVeda_Part_017_0215.wav,वेषि ह्यध्वरीयतामुपवक्ता जनानाम्,5.165 Atharvaveda_Kanda_12_0279.wav,अनूनं पात्रं निहितं न एतत्पक्तारं पक्वः पुनरा विशाति,6.658 Atharvaveda_Kanda_6_0338.wav,निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि,4.865 Rigveda_33_0127.wav,न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम्,5.342 Rigveda_32_0283.wav,इन्द्र कारिणं वृधन्तः गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि,8.612 RigVeda_Part_015_0167.wav,हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत्,7.257 RigVeda_Part_028_0175.wav,नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम्,7.598 Atharvaveda_Kanda_8_0369.wav,इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः,3.963 Atharvaveda_Part_020_40322.wav,यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्,4.657 Rigvedha_002_0181.wav,समन्येषु ब्रवावहै,2.496 Atharvaveda_Part_019_2_0021.wav,सिनीवाल्युपा वहादयं चौदुम्बरो मणिः,4.687 Atharvaveda_Kanda_4_0397.wav,स नः सिन्धुमिव नावाति पर्ष स्व,3.306 Rigvedha_004_0365.wav,अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर,8.969 Atharvaveda_Part_015_0029.wav,वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद तस्य प्रतीच्यां दिशी,10.035 Atharvaveda_Part_019_2_0045.wav,यस्मै च कामयामहे सर्वस्मै च विपश्यते,5.115 Atharvaveda_Kanda_12_0245.wav,उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून्,6.774 Rigveda_34_0051.wav,हर्षुमन्तः शूरसातौ,3.192 Atharvaveda_Kanda_7_0384.wav,विषे विषमपृक्था विषमिद्वा अपृक्थाः अहिमेवाभ्यपेहि तं जहि अपो दिव्या अचायिषं रसेन समपृक्ष्महि,12.255 Atharvaveda_Kanda_6_0648.wav,द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात्,6.261 Rigvedha_010_0365.wav,उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः,6.21 Atharvaveda_Part_020_10105.wav,इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम्,5.828 Atharvaveda_Part_019_2_0336.wav,कालादापः समभवन् कालाद्ब्रह्म तपो दिशः,4.537 RigVeda_52_0007.wav,मानीमा भुवन्सवना तेषु हर्य,4.232 Atharvaveda_Part_020_40304.wav,पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव,6.441 RigVeda_Part_019_0002.wav,इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत,7.41 RigVeda_Part_025_0049.wav,कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसोऽसुरघ्नः,6.953 Atharvaveda_Kanda_8_0297.wav,मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव,6.895 RigVeda_Part_026_0198.wav,देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः,6.131 Atharvaveda_Part_019_2_0264.wav,ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति,5.137 Rigveda_40_0441.wav,तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः,5.274 Atharvaveda_Kanda_9_0007.wav,मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः,7.386 RigVeda_Part_026_0161.wav,ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये,7.867 Rigvedha_004_0099.wav,विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः,7.23 Atharvaveda_Part_020_40337.wav,महानग्न्युप ब्रूते स्वसावेशितं पसः,4.656 RigVeda_53_0227.wav,कथा ग्रामं न पृच्छसि न त्वा भीरिव विन्दतीँ,9.745 Atharvaveda_Kanda_11_0265.wav,प्राणः प्रजा अनु वस्ते पिता पुत्रमिव प्रियम्,4.238 Rigveda_33_0550.wav,हरी इन्द्र प्रतद्वसू अभि स्वर,4.676 Rigvedha_010_0021.wav,भूरीणि हि कृणवामा शविष्ठेन्द्र क्र,3.925 Atharvaveda_Kanda_11_0548.wav,त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः,5.602 Rigvedha_008_0058.wav,भिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो,9.925 Atharvaveda_Kanda_1_0269.wav,विश्वं सुभूतं सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम्,6.666 Atharvaveda_Kanda_2_0219.wav,तमांसि यत्र गच्छन्ति तत्क्रव्यादो अजीगमम्,5.235 Atharvaveda_Part_018_2_0168.wav,शुचीदयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीरप व्रन्,7.396 Rig_veda_45_0436.wav,त्वं तान्वृत्रहत्,1.808 Rigvedha_011_0103.wav,अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन,4.401 Atharvaveda_Part_014_0230.wav,पतिर्यद्वध्वो वाससः स्वमङ्गमभ्यूर्णुते,6.499 Rigvedha_006_0183.wav,अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः,6.907 Rigveda_30_0059.wav,इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम्,6.411 Rigvedha_001_0203.wav,नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम्,5.623 Atharvaveda_Kanda_6_0260.wav,उत्सूर्यो दिव एति पुरो रक्षांसि निजूर्वन् आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा नि गावो गोष्ठे असदन् नि मृगासो अविक्षत,14.695 Atharvaveda_Kanda_13_0057.wav,इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः,7.084 Atharvaveda_Part_018_2_0372.wav,गात्राणि ते ब्रह्मणा कल्पयामि,3.195 Rigvedha_012_0350.wav,ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा,7.365 Rigveda_40_0446.wav,पुनानो घ्नन्नप स्रिधः,2.981 Rigveda_32_0306.wav,अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम,11.969 Atharvaveda_Kanda_4_0007.wav,महान् मही अस्कभायद्वि जातो द्यां सद्म पार्थिवं च रजः,6.745 Rigvedha_007_0202.wav,त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके,7.632 RigVeda_50_0073.wav,पश्चात्पुरस्तादधरादुदक्तात्कविः काव्येन परि पाहि राजन्,7.574 Rigvedha_001_0468.wav,सहस्राक्षा धियस्पती,3.599 Atharvaveda_Kanda_8_0082.wav,यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम्,4.788 Rigveda_40_0487.wav,इन्दुर्हियानः सोतृभिर्मृज्यमानः,3.984 Rigvedha_010_0199.wav,सना ता त इन्द्र नव्या आगुः सहो नभोऽविरणाय पूर्वीः,6.693 RigVeda_Part_025_0228.wav,रथो न महे शवसे युजानोऽस्माभिरिन्द्रो अनुमाद्यो भूत्,9.558 Atharvaveda_Kanda_11_0069.wav,दद्भ्यो गन्धाय ते नमः अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना रुद्रेणार्धकघातिना तेन मा समरामहि,13.326 RigVeda_Part_021_0277.wav,वयश्चन सुभ्व आव यन्ति क्षुभा मर्तमनुयतं वधस्नैः,7.095 RigVeda_47_0279.wav,होत्रादहं वरुण बिभ्यदायं नेदेव मा युनज,5.972 Atharvaveda_Kanda_6_0676.wav,दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन,6.424 Atharvaveda_Kanda_1_0268.wav,स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः,6.897 RigVeda_Part_024_0059.wav,क्षामेव विश्वा भुवनानि यस्मिन्सं सौभगानि दधिरे पावके,7.651 Atharvaveda_Kanda_7_0227.wav,गृहान् ऐमि सुमना वन्दमानो रमध्वं मा बिभीत मत्,5.295 Atharvaveda_Part_020_10231.wav,इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु,4.404 Rigveda_39_0265.wav,ता जुषस्व यविष्ठ्य,2.217 Atharvaveda_Kanda_4_0280.wav,न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति,6.428 Rigveda_37_0319.wav,यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम्,5.04 Rigvedha_008_0210.wav,अहेळमान उरुशंस सरी भव वाजेवाजे सरी भव,6.451 Atharvaveda_Kanda_4_0155.wav,यो वेदानडुहो दोहान्त्सप्तानुपदस्वतः,4.618 Atharvaveda_Part_020_10306.wav,विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे,4.935 Atharvaveda_Kanda_3_0169.wav,इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम्,5.808 Atharvaveda_Part_020_40046.wav,पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः,6.657 Atharvaveda_Kanda_13_0252.wav,येनादित्यान् हरितः सम्वहन्ति येन यज्ञेन बहवो यन्ति प्रजानन्तः यदेकं ज्योतिर्बहुधा विभाति तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः तस्य देवस्य,36.042 Atharvaveda_Part_020_20231.wav,असि हि वीर सेन्योऽसि भूरि पराददिः,4.22 Atharvaveda_Kanda_7_0144.wav,दूरात्त्वा मन्य उद्भृतमीर्ष्याया नाम भेषजम्,5.307 RigVeda_Part_016_0212.wav,इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा,6.931 Rigvedha_009_0281.wav,माता पितरमृत आ बभाज धीत्यग्रे मनसा सं हि जग्मे,6.466 Rigvedha_010_0328.wav,नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय,6.419 Rigveda_33_0006.wav,वेमि त्वा पूषन्नृञ्जसे वेमि स्तोतव आघृणे,5.274 Rigveda_40_0576.wav,अभि योनिं कनिक्रदत्,2.208 Rigvedha_004_0205.wav,विद्वाँ अग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः,8.747 RigVeda_47_0113.wav,ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे,7.041 Rigveda_29_0081.wav,इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः,6.945 Atharvaveda_Kanda_5_0309.wav,यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या,4.963 RigVeda_Part_025_0210.wav,पुरः पुरोहा सखिभिः सखीयन्दृळ्हा रुरोज कविभिः कविः सन्,6.391 Atharvaveda_Kanda_8_0331.wav,पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम्,5.205 RigVeda_Part_019_0332.wav,यत्सीं वरिष्ठे बृहती विमिन्वन्रुवद्धोक्षा पप्रथानेभिरेवैः,7.867 RigVeda_Part_028_0313.wav,व्यानवस्य तृत्सवे गयं भाग्जेष्म पूरुं विदथे मृध्रवाचम्,8.211 Atharvaveda_Part_015_0095.wav,इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद,9.771 Atharvaveda_Part_019_1_0237.wav,यज्ञो दक्षिणाभिरुदक्रामत्तां पुरं प्र णयामि वः,5.13 RigVeda_47_0269.wav,वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः,8.159 RigVeda_Part_024_0366.wav,स यो न मुहे न मिथू जनो भूत्सुमन्तुनामा चुमुरिं धुनिं च,6.661 Atharvaveda_Kanda_5_0039.wav,मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम,6.543 Atharvaveda_Kanda_8_0185.wav,प्रत्यक्कृत्या दूषयन्न् एति वीरः,3.942 Atharvaveda_Part_015_0075.wav,तस्मै प्रतीच्या दिशो अन्तर्देशात्पशुपतिमिष्वासमनुष्ठातारमकुर्वन्,8.434 Atharvaveda_Kanda_1_0131.wav,असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च,4.611 RigVeda_Part_021_0222.wav,नू त आभिरभिष्टिभिस्तव शर्मञ्छतक्रतो,5.258 Rigvedha_004_0085.wav,युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव,7.613 Atharvaveda_Kanda_7_0328.wav,दीदिह्यस्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दां देवतासु,8.037 Atharvaveda_Kanda_10_0579.wav,तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा,5.273 Rigvedha_005_0160.wav,दक्षं दधासि जीवसे,3.4 Atharvaveda_Kanda_11_0022.wav,एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व,5.982 Atharvaveda_Kanda_4_0246.wav,वत्सो धारुरिव मातरं तं प्रत्यगुप पद्यताम्,4.862 Atharvaveda_Kanda_12_0092.wav,ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः पिशाचान्त्सर्वा रक्षांसि तान् अस्मद्भूमे यावय यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि,17.418 RigVeda_Part_019_0117.wav,यद्दिद्यवः पृतनासु प्रक्रीळान्तस्य वां स्याम सनितार आजेः,7.986 Rigvedha_005_0367.wav,तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय,6.037 Atharvaveda_Kanda_5_0365.wav,यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम्,5.417 Rigvedha_003_0432.wav,आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात्,7.65 Rigveda_40_0513.wav,इन्दुमिन्द्राय पीतये,3.276 RigVeda_Part_018_0002.wav,अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे,8.065 RigVeda_Part_017_0141.wav,का मर्यादा वयुना कद्ध वाममच्छा गमेम रघवो न वाजम्,7.842 Rigvedha_014_0338.wav,समिध्यमानो अध्वरेऽग्निः पावक ईड्यः,8.1840625 Atharvaveda_Kanda_1_0161.wav,यत्त आत्मनि तन्वां घोरमस्ति यद्वा केशेषु प्रतिचक्षणे वा,7.585 Rigveda_31_0097.wav,दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा,6.669 Rigveda_29_0405.wav,स न स्तोमान्नमस्य,3.094 Rigvedha_007_0316.wav,यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः,7.054 Rigveda_31_0104.wav,व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना,8.036 Atharvaveda_Kanda_12_0276.wav,मा नो द्यूतेऽव गान् मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत् अहं पचाम्यहं ददामि ममेदु कर्मन् करुणेऽधि जाया,12.72 Rigveda_37_0034.wav,यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते,6.648 RigVeda_46_0019.wav,अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद्वधाद्विवक्षसे,7.685 Atharvaveda_Kanda_5_0247.wav,रिश्यस्येव परीशासं परिकृत्य परि त्वचः,4.232 Atharvaveda_Kanda_6_0118.wav,देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः,4.866 Atharvaveda_Part_014_0199.wav,अनो मनस्मयं सूर्या,2.146 Atharvaveda_Kanda_7_0103.wav,स्वाक्तं मे ब्रह्मणस्पतिः स्वाक्तं सविता करत्,5.738 Rigveda_37_0133.wav,चित्रामघा यस्य योगेऽधिजज्ञे तं वां हुवे अति रिक्,6.228 Rigveda_34_0387.wav,एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु,5.558 Atharvaveda_Kanda_2_0099.wav,अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्,7.674 Rigvedha_010_0088.wav,ते धृष्णुना शवसा शूशुवांसोऽर्णो न द्वेषो धृषता परि ष्ठुः,6.704 RigVeda_Part_020_0235.wav,तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे,7.544 RigVeda_Part_023_0302.wav,प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि,4.942 Rigvedha_003_0048.wav,मा वो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम्,5.645 RigVeda_Part_024_0138.wav,वि द्वेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः,6.926 Rigvedha_011_0252.wav,क्तेन सुजात,1.64 Rigveda_30_0265.wav,विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाम्,15.692 Atharvaveda_Part_015_0129.wav,यदेनमाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कुरुते,7.287 Atharvaveda_Kanda_9_0082.wav,ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि,6.924 RigVeda_Part_025_0332.wav,विपो न यस्योतयो वि यद्रोहन्ति सक्षितः,4.62 RigVeda_50_0111.wav,यो महिम्ना परिबभूवोर्वी उतावस्तादुत देवः परस्तात्,7.27 Rigvedha_008_0076.wav,आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम्,6.015 Rigvedha_013_0124.wav,अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम्,7.763 RigVeda_Part_016_0095.wav,शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः,7.143 RigVeda_Part_027_0024.wav,समु पूष्णा गमेमहि यो गृहाँ अभिशासति,6.011 RigVeda_Part_028_0201.wav,त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन्मानुषासः,7.392 RigVeda_Part_027_0141.wav,उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति,6.922 RigVeda_50_0359.wav,दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या,6.342 RigVeda_Part_027_0128.wav,ता नो वाजवतीरिष आशून्पिपृतमर्वतः,5.633 Atharvaveda_Kanda_12_0453.wav,क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम्,9.61 RigVeda_50_0160.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृ,4.463 RigVeda_Part_020_0002.wav,समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट्,8.858 RigVeda_Part_019_0038.wav,उप नो वाजा अध्वरमृभुक्षा देवा यात पथिभिर्देवयानैः,7.428 Atharvaveda_Part_020_20464.wav,इन्द्रः पञ्च क्षितीनाम्,2.76 Atharvaveda_Kanda_2_0150.wav,भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः,5.327 RigVeda_Part_020_0350.wav,विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत्,8.676 RigVeda_49_0102.wav,दिवि स्वनो यतते भूम्योपर्यनन्तं शुष्ममुदियर्ति भानुना,6.956 RigVeda_Part_028_0173.wav,इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः,7.186 Rigveda_36_0189.wav,यः कृन्तदिद्वि योन्यं त्रिशोकाय गिरिं पृथुम्,5.249 Rigveda_33_0258.wav,यदेषां पृषती रथे प्रष्टिर्वहति रोहितः,5.617 Rigveda_32_0072.wav,इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या,7.704 RigVeda_Part_027_0350.wav,यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान्,7.099 RigVeda_Part_017_0190.wav,वातस्य मेळिं सचते निजूर्वन्नाशुं न वाजयते हिन्वे अर्वा,8.091 Atharvaveda_Part_020_20106.wav,सोममिन्द्र चमू सुतम्,2.512 RigVeda_Part_027_0179.wav,वि जयुषा रथ्या यातमद्रिं श्रुतं हवं वृषणा वध्रिमत्याः,7.12 Atharvaveda_Part_015_0022.wav,यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेदतस्य दक्षिणायां दिश्युषाः,11.781 RigVeda_53_0109.wav,अप्सरसां गन्धर्वाणां मृगाणां चरणे चरन्,6.646 Atharvaveda_Part_014_0391.wav,नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः,6.463 Rig_veda_45_0147.wav,देवो यन्मर्तान्यजथाय कृण्वन्सीदद्धोता प्र,5.956 Atharvaveda_Kanda_2_0064.wav,ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम्,5.442 Atharvaveda_Part_019_2_0056.wav,तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः,4.922 RigVeda_Part_020_0251.wav,अर्चन्तस्त्वा हवामहेऽर्चन्तः समिधीमहि,5.501 Atharvaveda_Part_019_1_0170.wav,अस्माकं वीरा उत्तरे भवन्त्वस्मान् देवासोऽवता हवेषु इदमुच्छ्रेयोऽवसानमागां शिवे मे द्यावापृथिवी अभूताम्,14.52 RigVeda_Part_021_0125.wav,त्यं चिदर्णं मधुपं शयानमसिन्वं वव्रं मह्याददुग्रः,6.58 RigVeda_52_0148.wav,अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम्,5.203 Rigvedha_010_0080.wav,आ सूर्येव विधतो रथं गात्त्वेषप्रतीका नभसो नेत्या,7.372 Atharvaveda_Kanda_5_0430.wav,अन्यक्षेत्रे न रमसे वशी सन् मृडयासि नः,4.594 Atharvaveda_Kanda_11_0238.wav,सत्ये प्रतिष्ठाय तयैनं प्राशिषं तयैनमजीगमम्,6.336 Atharvaveda_Kanda_11_0307.wav,तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम्,7.542 Rigveda_39_0214.wav,वरूथ्यं वरुणे छन्द्यं वच स्तोत्रं राजसु गायत,7.358 RigVeda_50_0296.wav,उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः,7.115 Rigvedha_008_0053.wav,धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः,6.481 Atharvaveda_Kanda_12_0476.wav,अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान् महतो वरिम्णः सूर्य एनं दिवः प्र णुदतां न्योषतु ॐ,14.923 RigVeda_50_0017.wav,अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत्,4.539 RigVeda_Part_018_0248.wav,पुरो यदस्य सम्पिणक्,2.498 Atharvaveda_Part_019_1_0194.wav,वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि,8.168 Rigveda_30_0206.wav,ताँ आ रुद्रस्य मीळ्हुषो विवासे कुविन्नंसन्ते मरुतः पुनर्नः,8.164 Atharvaveda_Kanda_5_0228.wav,चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम्,4.138 Atharvaveda_Part_015_0089.wav,भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद,16.134 Rigveda_39_0083.wav,उप नो हरिभिः सुतं याहि मदानां पते,5.654 Rigvedha_014_0398.wav,मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि,6.731 Atharvaveda_Kanda_9_0434.wav,अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत,7.361 Atharvaveda_Kanda_10_0313.wav,परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि,6.448 Rig_veda_45_0203.wav,अथा पितॄन्सुविदत्राँ उपेहि यमेन ये सधमादं मदन्ति,7.51 Rig_veda_54_0278.wav,उप मामुच्चा युवतिर्बभूयाः प्र जायस्व,4.531 Rigvedha_005_0376.wav,चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती,7.031 Rigveda_36_0011.wav,स नः कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे,9.381 Rigvedha_011_0265.wav,यस्य व्रतं न मीयते आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा अञ्जानो अजरैरभि अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः विश्वा अधि श्रियो दधे,19.5780625 Atharvaveda_Part_018_2_0158.wav,शर्दिर्नो अत्रिरग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः,6.757 Rigvedha_002_0156.wav,यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि,4.691 Rigvedha_014_0353.wav,विप्रा वाजैः समिन्धते,3.191 Rigvedha_009_0083.wav,र्मित्रावरुणा नमोभिः,2.381 Rigveda_40_0519.wav,अगन्नाजिं यथा हितम्,3.197 Rig_veda_45_0172.wav,ष्पदीमन्वेमि व्रतेन,2.629 Atharvaveda_Kanda_10_0521.wav,ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने,6.101 Rigveda_40_0432.wav,अर्कस्य योनिमासदम्,3.175 RigVeda_Part_028_0060.wav,मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन्महेम,5.937 Atharvaveda_Kanda_2_0155.wav,सदान्वाः,2.144 Rigvedha_001_0219.wav,विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर,5.151 RigVeda_47_0031.wav,युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा,8.117 Atharvaveda_Part_018_1_0215.wav,सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः,6.323 Atharvaveda_Kanda_1_0165.wav,मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन्,5.379 Rigvedha_005_0295.wav,क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः,6.856 Atharvaveda_Part_015_0156.wav,अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहान् आगछेत्,7.799 Atharvaveda_Kanda_1_0183.wav,वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः,4.622 Rigveda_36_0132.wav,अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः,4.848 RigVeda_51_0002.wav,या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा,6.826 Rigveda_33_0311.wav,प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम्,6.328 Rigvedha_014_0371.wav,अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम्,7.537 Atharvaveda_Kanda_7_0291.wav,जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान्,5.951 RigVeda_53_0208.wav,यं सुपर्णः परावतः श्येनस्य पुत्र आभरत्,5.901 Atharvaveda_Part_020_10102.wav,ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः,5.847 Rigvedha_012_0062.wav,अधाकृणोः प्रथमं वीर्यं महद्यदस्याग्रे ब्रह्मणा शुष्ममैरयः,8.001 Rigveda_36_0228.wav,य ऋष्वः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः,6.848 Atharvaveda_Kanda_8_0365.wav,मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम्,6.813 Atharvaveda_Part_014_0226.wav,कृत्यैषा पद्वती भूत्वा जाया विशते पतिम्,5.047 Rigvedha_002_0178.wav,स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते,6.175 RigVeda_46_0360.wav,अस्माभिष्टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे,8.096 Atharvaveda_Part_020_20404.wav,अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः,5.101 Atharvaveda_Part_019_2_0111.wav,यं भेषजस्य गुल्गुलोः सुरभिर्गन्धो अश्नुते,5.093 RigVeda_53_0020.wav,स्तसराण्योतवे कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत्,12.123 Atharvaveda_Kanda_10_0486.wav,उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः,7.131 Atharvaveda_Part_018_2_0095.wav,अमासि मात्रां स्वरगामायुष्मान् भूयासम्,5.232 Atharvaveda_Part_020_40350.wav,महामभिक्त बाधते महतः साधु खोदनम्,4.763 Atharvaveda_Kanda_1_0255.wav,मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः,6.911 RigVeda_47_0359.wav,देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान,6.898 RigVeda_49_0030.wav,उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम्,6.796 Rigveda_33_0322.wav,याभिर्गोशर्यमावतं ताभिर्नोऽवतं नरा,5.277 Atharvaveda_Kanda_10_0173.wav,एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा,8.418 RigVeda_Part_024_0354.wav,स युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमाँ ऋजीषी,7.25 Rigvedha_002_0126.wav,नकिरस्य सहन्त्य पर्येता कयस्य चित्,3.952 RigVeda_Part_022_0289.wav,यस्मिन्सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी,7.037 RigVeda_Part_016_0042.wav,प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः,5.709 Rigvedha_006_0140.wav,य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे,7.95 RigVeda_Part_027_0047.wav,धीवतोधीवतः सखा,3.372 Rigveda_30_0100.wav,विश्वे देवा निरितस्तत्सुवन्तु मा मां पद्येन रपसा विदत्त्सरुः,7.484 Rigvedha_013_0143.wav,याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः,7.211 Rigvedha_012_0303.wav,अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम्,7.134 Atharvaveda_Part_020_20145.wav,ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः,5.051 Atharvaveda_Kanda_4_0003.wav,तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे,7.424 RigVeda_Part_024_0357.wav,अस्ति स्विन्नु वीर्यं तत्त इन्द्र न स्विदस्ति तदृतुथा वि वोचः,7.693 Rigveda_38_0479.wav,तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम्,5.579 Rigvedha_007_0020.wav,सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम्,8.628 Rigveda_38_0109.wav,खेदया त्रिवृता दिवः,3.271 RigVeda_50_0173.wav,वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः,5.808 Rigvedha_004_0321.wav,सृजा मरुत्वतीरव जीवधन्या इमा अपोऽर्चन्ननु स्वराज्यम्,7.462 RigVeda_Part_018_0185.wav,प्र सु ष विभ्यो मरुतो विरस्तु प्र श्येनः श्येनेभ्य आशुपत्वा,7.472 Rigvedha_010_0224.wav,यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ,7.24 RigVeda_Part_019_0240.wav,अप्रतीतो जयति सं धनानि प्रतिजन्यान्युत या सजन्या,7.27 Rigvedha_001_0205.wav,वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः,6.011 Rigveda_37_0248.wav,समनेव वपुष्यतः कृणवन्मानुषा युगा,4.693 RigVeda_Part_028_0188.wav,पुरुणीथा जातवेदो जरस्व यूयं पात स्वस्तिभिः सदा नः,6.909 Atharvaveda_Kanda_12_0152.wav,आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति स्थ,6.25 RigVeda_Part_027_0052.wav,आजासः पूषणं रथे निशृम्भास्ते जनश्रियम्,6.248 Rigvedha_013_0300.wav,क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः,7.1490625 Rigvedha_003_0127.wav,नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम्,4.915 Atharvaveda_Part_020_10073.wav,समु प्रिया आववृत्रन् मदाय प्रदक्षिणिदभि सोमास इन्द्रम्,6.413 Atharvaveda_Kanda_4_0107.wav,विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम्,5.279 RigVeda_49_0303.wav,परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु,5.109 Rigveda_40_0326.wav,श्च सोम गोपती,2.192 Atharvaveda_Kanda_10_0547.wav,आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु,5.35 Atharvaveda_Kanda_13_0030.wav,अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे,4.884 Rig_veda_45_0103.wav,दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य बिभृयादजामि,6.892 Rigveda_29_0417.wav,ग्रो अध याति रत्नम्,1.462 Atharvaveda_Kanda_7_0465.wav,तृष्टासि तृष्टिका विषा विषातक्यसि,4.058 Atharvaveda_Kanda_10_0114.wav,पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते,5.778 RigVeda_49_0171.wav,नाहं देवस्य मर्त्यश्चिकेताग्निरङ्ग विचेताः स प्रचेताः,6.975 RigVeda_50_0348.wav,घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदं तातृपाणा चरामि,7.167 RigVeda_47_0073.wav,प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम्,8.461 Atharvaveda_Kanda_7_0287.wav,वि नाकमख्यत्सविता वरेण्योऽनुप्रयाणमुषसो वि राजति,5.824 RigVeda_Part_022_0066.wav,उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस्त्रामणे भुवन्,8.701 Rigvedha_011_0306.wav,यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते,7.418 Atharvaveda_Kanda_4_0022.wav,इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम,6.191 Rigvedha_013_0023.wav,अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति,7.1780625 Rigveda_30_0340.wav,पश्येम शरदः शतं जीवेम शरदः शतम्,5.0 Rigvedha_003_0326.wav,य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम,7.046 Atharvaveda_Kanda_7_0455.wav,प्र चर्षणीवृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम्,6.064 Atharvaveda_Part_019_2_0173.wav,सूर्याय स्वाहा,5.63 Atharvaveda_Kanda_11_0104.wav,तस्यै नमो यतमस्यां दिशीतः,4.94 RigVeda_Part_027_0375.wav,अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः,7.556 Rigveda_39_0217.wav,र्त्वा,1.473 RigVeda_48_0035.wav,द्युभिर्हितो जरिमा सू नो अस्तु परातरं सु निरृतिर्जिहीताम्,6.859 RigVeda_48_0227.wav,यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम्,6.052 RigVeda_Part_023_0079.wav,विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा,5.287 Rigveda_39_0194.wav,इष्कर्तारमनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम्,6.295 Rigveda_30_0150.wav,यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिरुग्राः,7.549 Atharvaveda_Part_020_20454.wav,उग्र उग्राभिरूतिभिः,2.538 RigVeda_51_0066.wav,स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वा ससाद,6.58 Rigvedha_005_0277.wav,मृळा सु नो भूत्वेषां मनः पुनरग्ने सख्ये मा रिषामा वयं तव,8.045 Rigveda_34_0046.wav,नरं नृषाहं मंहिष्ठम्,3.213 RigVeda_Part_021_0245.wav,गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः,7.192 Rigvedha_008_0328.wav,भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः,8.246 RigVeda_Part_020_0291.wav,अधा ह्यग्न एषां सुवीर्यस्य मंहना,5.291 Atharvaveda_Part_020_20064.wav,प्रियास इत्ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् सद्यश्चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्युक्थशास उक्था,19.46 RigVeda_47_0016.wav,यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः,6.931 Atharvaveda_Part_020_20418.wav,सोमासो दध्याशिरः,3.144 Rigveda_38_0141.wav,अन्ति षद्भूतु वामवः,3.062 Rigveda_34_0269.wav,मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः,7.018 Rigvedha_011_0215.wav,एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः,6.8470625 Rigveda_40_0120.wav,मघोन आ पवस्व नो जहि विश्वा अप द्विषः,5.295 Atharvaveda_Part_018_2_0352.wav,यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः,6.028 Rigveda_39_0226.wav,महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ असि,7.038 Rigvedha_003_0233.wav,पश्यञ्जन्मानि सूर्य,3.133 RigVeda_48_0082.wav,कृष्णा यद्गोष्वरुणीषु सीदद्दिवो नपाताश्विना हुवे वाम्,7.09 Rigvedha_008_0085.wav,यदिन्द्र हन्तवे मृधो वृषा वज्रिञ्चिकेतसि,5.422 Rigveda_38_0312.wav,मा नो हार्दि त्विषा वधीः,3.818 RigVeda_Part_026_0252.wav,यो दत्रवाँ उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि,8.611 Rigveda_32_0196.wav,क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः अलर्षि युध्म खजकृत्पुरंदर प्र गायत्रा अगासिषुः,11.713 Rigvedha_014_0358.wav,वृषो अग्निः समिध्यतेऽश्वो न देववाहनः,5.0890625 Atharvaveda_Part_014_0376.wav,अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः,5.571 Rigveda_40_0140.wav,अवा कल्पेषु नः,2.223 Rigveda_40_0615.wav,नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः,5.95 Atharvaveda_Part_020_40059.wav,इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत,11.46 Rigveda_32_0161.wav,प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम्,7.631 Atharvaveda_Kanda_7_0313.wav,तदक्षितस्य भेषजमुभयोः सुक्ष,2.598 Atharvaveda_Part_020_10177.wav,रात्र्यां तमो अदधुर्ज्योतिरहन् बृहस्पतिर्भिनदद्रिं विदद्गाः,6.737 RigVeda_Part_019_0308.wav,यथायथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते,7.547 Atharvaveda_Part_020_30405.wav,तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः,6.382 Rigveda_35_0162.wav,मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः,5.828 Rigveda_37_0035.wav,तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे,6.923 Atharvaveda_Part_017_0102.wav,उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि आंश्च पश्यामि यांश्च न तेषु मा सुमतिं कृधि तवेद्विष्णो बहुधा वीर्याणि,13.031 RigVeda_Part_028_0264.wav,विश्वा सूनो सहसो मर्तभोजना रास्व तद्यत्त्वेमहे,6.837 Rigvedha_013_0297.wav,द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति,6.942 RigVeda_51_0289.wav,स्तप उग्रो मयोभूरापो देवीः प्रथमजा ऋतेन,6.087 Rigveda_35_0134.wav,वामं धत्थ मनवे विश्ववेदसो जुह्वानाय,4.136 Rigveda_39_0207.wav,यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम,16.354 RigVeda_Part_028_0193.wav,अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः,8.23 Atharvaveda_Kanda_11_0012.wav,अथ गच्छेम सुकृतस्य लोकम्,3.088 Atharvaveda_Part_019_2_0296.wav,यथा शाम्याकः प्रपतन्न् अपवान् नानुविद्यते,5.703 Rigveda_31_0036.wav,युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो,7.077 Atharvaveda_Kanda_2_0002.wav,इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः,7.046 Rigvedha_007_0224.wav,अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः,6.643 RigVeda_Part_025_0042.wav,य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः,6.415 Rigvedha_007_0109.wav,पतंगा वयो वहन्त्वरुषा अभीके,4.224 RigVeda_Part_022_0084.wav,द्वे यदीं बिभृतो मातुरन्ये इहेह जाते यम्या सबन्धू,9.489 Atharvaveda_Kanda_13_0227.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.168 Rigvedha_001_0258.wav,नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये,6.216 Atharvaveda_Part_019_2_0014.wav,उप मौदुम्बरो मणिः प्रजया च धनेन च,5.062 RigVeda_42_0103.wav,शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि,6.51 Atharvaveda_Kanda_9_0062.wav,जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान्,6.801 Rigveda_40_0225.wav,परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः,5.679 RigVeda_Part_025_0026.wav,इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः,7.195 RigVeda_Part_025_0113.wav,इन्द्र नकिष्ट्वा प्रत्यस्त्येषां विश्वा जातान्यभ्यसि तानि,7.043 Atharvaveda_Part_020_20421.wav,शं ते सन्तु प्रचेतसे,3.401 Atharvaveda_Part_018_2_0085.wav,शते शरत्सु नो पुरा,2.547 Atharvaveda_Kanda_12_0462.wav,आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः,5.365 Rigvedha_012_0091.wav,नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी,7.2080625 Atharvaveda_Part_019_2_0143.wav,यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः,6.155 Atharvaveda_Kanda_13_0109.wav,मान्त स्थुर्नो अरातयः,3.239 Rigveda_40_0640.wav,दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यते,4.547 Rigvedha_010_0316.wav,आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान्,6.471 Rig_veda_45_0186.wav,परेयुरेना जज्ञानाः पथ्या अनु स्वाः,7.285 Rigveda_31_0141.wav,देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती,8.213 RigVeda_Part_024_0031.wav,विजेहमानः परशुर्न जिह्वां द्रविर्न द्रावयति दारु धक्षत्,6.949 Atharvaveda_Part_020_20107.wav,भिन्धि विश्वा अप द्विषः बाधो जही मृधः,4.676 Rigveda_40_0406.wav,पुनाना इन्द्रमाशत,2.486 Atharvaveda_Kanda_4_0209.wav,आशामाशां वि द्योततां वाता वान्तु दिशोदिशः मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु,10.675 Rigvedha_007_0064.wav,विप्राय भुरणा रदन्ता,3.018 Rigvedha_006_0169.wav,अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम्,7.707 Rigvedha_010_0140.wav,प्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम्,7.033 Atharvaveda_Kanda_2_0169.wav,सूर्य चक्षुषा मा पाहि स्वाहा,4.382 Rigveda_31_0009.wav,चित्रं ह यद्वां भोजनं न्वस्ति न्यत्रये महिष्वन्तं,6.656 RigVeda_47_0060.wav,स्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम्,5.169 RigVeda_46_0113.wav,अद्रिणा ते मन्दिन इन्द्र तूयान्सुन्वन्ति सोमान्पिबसि,6.004 Rigveda_33_0026.wav,गन्तारा दाशुषो गृहम्,3.784 Atharvaveda_Kanda_9_0399.wav,यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानुशुः,6.837 Rigvedha_008_0061.wav,इन्द्रः समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु,9.036 Atharvaveda_Kanda_3_0045.wav,त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः,7.125 Rigveda_40_0522.wav,सनिं मेधामुत श्रवः,2.874 Atharvaveda_Kanda_4_0380.wav,अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः,5.752 RigVeda_53_0061.wav,स्मै पुरोरथमिन्द्राय शूषमर्चत,4.104 Rigveda_38_0089.wav,अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम्,19.981 RigVeda_47_0349.wav,महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम्,6.871 Atharvaveda_Kanda_11_0404.wav,नव भूमीः समुद्रा उच्छिष्टेऽधि श्रिता दिवः,4.676 Atharvaveda_Kanda_12_0415.wav,पयश्च रसश्चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च,9.821 Atharvaveda_Kanda_7_0359.wav,अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः,6.202 Atharvaveda_Part_015_0155.wav,य एवापरिमिताः पुण्या लोकास्तान् एव तेनाव रुन्धे,6.345 Rigveda_29_0338.wav,आदित्या रुद्रा वसवो जुषन्तेदं ब्रह्म क्रियमाणं नवीयः,6.008 RigVeda_44_0265.wav,प्र सुवानो अक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम्,6.708 RigVeda_Part_015_0027.wav,विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुकृता पुरूणि,6.383 RigVeda_51_0121.wav,पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम्,6.521 Rigvedha_013_0331.wav,अपांसि यस्मिन्नधि संदधुर्गिरस्तस्मिन्सुम्नानि यजमान आ चके,7.191 Rigvedha_005_0227.wav,आ न ऊर्जं वहतमश्विना युवम्,3.938 Rigveda_38_0110.wav,परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी,5.556 Rig_veda_45_0169.wav,आ सीदतं स्वमु लोकं विदाने स्वा,4.864 RigVeda_Part_020_0112.wav,अस्माकमग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम्,7.036 RigVeda_Part_024_0411.wav,अहिं यद्वृत्रमपो वव्रिवांसं हन्नृजीषिन्विष्णुना सचानः,6.426 Atharvaveda_Part_020_20137.wav,इन्द्रं वाणीरनूषत,2.907 Atharvaveda_Part_020_40043.wav,मा भूम निष्ट्या इवेन्द्र त्वदरणा इव,4.715 Atharvaveda_Part_018_2_0291.wav,यूयमग्ने शंतमाभिस्तनूभिरीजानमभि लोकं स्वर्गम्,5.675 RigVeda_Part_016_0054.wav,ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः,14.101 Atharvaveda_Kanda_12_0472.wav,लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय,5.199 RigVeda_50_0276.wav,एतं मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम्,7.683 Atharvaveda_Kanda_6_0731.wav,यं मित्रावरुणौ स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या,7.759 Rigveda_39_0051.wav,तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे स वृषा वृषभो भुवत्,8.937 RigVeda_Part_015_0169.wav,बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम्,6.835 Rigveda_34_0009.wav,इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च,5.503 Atharvaveda_Kanda_1_0290.wav,मधुमन् मे निक्रमणं मधुमन् मे परायणम्,4.504 Atharvaveda_Part_020_30193.wav,आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि,4.006 Atharvaveda_Kanda_6_0558.wav,शीतह्रदा हि नो भुवोऽग्निष्कृणोतु भेषजम्,4.579 Atharvaveda_Kanda_8_0101.wav,अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः,7.094 Rigvedha_007_0274.wav,अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि,6.711 Atharvaveda_Part_020_20078.wav,इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा,5.172 Rigveda_38_0384.wav,देवा वृधाय हूमहे,3.489 Atharvaveda_Kanda_6_0559.wav,विश्वजित्त्रायमाणायै मा परि देहि,4.161 RigVeda_47_0277.wav,ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु,7.398 Atharvaveda_Kanda_12_0028.wav,यो नो द्वेषत्पृथिवि यः पृतन्याद्योऽभिदासान् मनसा यो वधेन,6.859 RigVeda_49_0296.wav,पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन,6.336 Rigveda_33_0281.wav,भुजी हिरण्यपेशसा कवी गम्भीरचेतसा,5.396 RigVeda_50_0373.wav,प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय,6.016 Atharvaveda_Kanda_8_0149.wav,आप इव काशिना सम्गृभीता असन्न् अस्त्वसतः इन्द्र वक्ता ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः,14.211 Rigvedha_006_0264.wav,इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा,9.299 Rigvedha_001_0031.wav,मक्ष्वित्था धिया नरा,4.367 Atharvaveda_Kanda_5_0416.wav,अमित्रान् नो जयन्तु स्वाहा,3.606 Rigveda_38_0478.wav,ज्ञो अजायत तदर्क उत हस्कृतिः,3.953 Atharvaveda_Kanda_6_0440.wav,चन्द्रमा नक्षत्राणामीशे त्वमेकवृषो भव,4.781 Atharvaveda_Part_019_1_0249.wav,तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु,5.925 RigVeda_Part_016_0069.wav,त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा महाँ ऋषिर्देवजा देवजूतोऽस्तभ्नात्सिन्धुमर्णवं नृचक्षाः,15.607 Atharvaveda_Part_020_30114.wav,ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू,6.785 Rigvedha_002_0299.wav,अमन्यमानाँ अभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र,7.36 RigVeda_52_0187.wav,स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम,8.353 Rigveda_33_0053.wav,ततः पिबतमश्विना,2.203 RigVeda_52_0066.wav,वि यस्य ते ज्रयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः,7.929 Atharvaveda_Part_019_2_0080.wav,इन्द्रस्य नाम गृह्णन्त ऋषयो जङ्गिडं ददुः,4.523 Rigvedha_011_0184.wav,यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे,8.3080625 Atharvaveda_Kanda_12_0434.wav,देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता,4.205 Rigveda_30_0005.wav,त्रमदितेर्यो विधर्ता,2.322 Atharvaveda_Kanda_6_0498.wav,अभ्यहं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः,7.849 RigVeda_Part_015_0156.wav,इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः,6.434 RigVeda_51_0332.wav,इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनादङ्गिरोभिर्गृणानः,6.952 Atharvaveda_Kanda_10_0496.wav,अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम्,4.987 RigVeda_Part_022_0083.wav,इदं वपुर्निवचनं जनासश्चरन्ति यन्नद्यस्तस्थुरापः,6.193 Atharvaveda_Kanda_10_0187.wav,इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः,4.431 RigVeda_Part_022_0292.wav,वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः,7.504 RigVeda_51_0109.wav,मन्द्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणीं कृणुध्वम्,6.984 Atharvaveda_Kanda_2_0075.wav,वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु,4.407 Atharvaveda_Kanda_2_0055.wav,मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये,7.384 RigVeda_Part_023_0195.wav,हिरण्यत्वङ्मधुवर्णो घृतस्नुः पृक्षो वहन्ना रथो वर्तते वाम्,7.525 Rigveda_32_0262.wav,शिक्षा शचीवः शचीभिः,3.838 RigVeda_48_0248.wav,स्वर्णरमन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुरोजसा,7.764 Atharvaveda_Part_020_20103.wav,अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम्,5.012 Rigvedha_001_0327.wav,गौरो न तृषितः पिब,3.162 RigVeda_Part_019_0083.wav,दधिक्रामु सूदनं मर्त्याय ददथुर्मित्रावरुणा नो अश्वम्,6.948 RigVeda_Part_023_0050.wav,सुतं सोमं न हस्तिभिरा पड्भिर्धावतं नरा बिभ्रतावर्चनानसम्,7.01 Atharvaveda_Kanda_12_0047.wav,यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु,4.394 Rigvedha_009_0023.wav,अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः,6.839 RigVeda_44_0102.wav,सखाय आ नि षीदत पुनानाय प्र गायत,5.222 Atharvaveda_Kanda_3_0028.wav,तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात्,6.738 Atharvaveda_Kanda_5_0627.wav,अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे,11.177 Atharvaveda_Part_020_20436.wav,वीलु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः,4.333 RigVeda_46_0273.wav,नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौ न्वस्तु,6.87 Atharvaveda_Part_019_1_0115.wav,यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः,5.504 RigVeda_Part_025_0368.wav,अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम्,15.332 Rigveda_33_0191.wav,अर्वाञ्चं त्वा पुरुष्टुत प्रियमेध,4.421 Rigveda_40_0206.wav,पुनानो अर्षति सहस्रधारो अत्यविः,3.606 RigVeda_Part_017_0222.wav,येन रक्षसि दाशुषः,2.831 Rigveda_38_0158.wav,अन्ति षद्भूतु वामवः,3.422 Atharvaveda_Kanda_12_0319.wav,आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे,5.3 Rigvedha_001_0388.wav,अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु,6.487 Atharvaveda_Kanda_1_0185.wav,वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज,4.354 Atharvaveda_Kanda_10_0051.wav,उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा उत पूर्वस्य निघ्नतो नि हन्त्यपरः प्रति,10.193 Rigvedha_008_0151.wav,आ वां रथो नियुत्वान्वक्षदवसेऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये,10.81 Atharvaveda_Part_018_2_0153.wav,परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः,6.03 Atharvaveda_Kanda_13_0098.wav,गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्,5.692 Rigveda_37_0307.wav,यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः,5.435 Rigveda_34_0107.wav,उत त्या दैव्या भिषजा शं नः करतो अश्विना,5.995 RigVeda_Part_018_0207.wav,अहन्निन्द्रो अदहदग्निरिन्दो पुरा दस्यून्मध्यंदिनादभीके,7.767 RigVeda_53_0225.wav,मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु,7.779 Atharvaveda_Part_020_20184.wav,शक्रो वाचमधृष्टायोरुवाचो अधृष्णुहि,4.584 Rigveda_30_0234.wav,विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन्,7.009 RigVeda_52_0299.wav,अथा नः सुतरा भव,3.019 Rigvedha_012_0166.wav,त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा,7.065 Atharvaveda_Kanda_13_0090.wav,ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते,11.248 Rigveda_29_0152.wav,त्वया प्रति ब्रुवे युजा,2.549 RigVeda_44_0131.wav,वज्रं च वृषणं भरत्समप्सुजित्,3.914 RigVeda_Part_023_0039.wav,ता बाहवा सुचेतुना प्र यन्तमस्मा अर्चते,5.804 Rigveda_32_0068.wav,उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परम,6.418 RigVeda_44_0382.wav,यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान,7.702 Rigveda_33_0146.wav,उत प्रजां सुवीर्यम्,3.409 Atharvaveda_Part_020_30328.wav,अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि,5.035 Atharvaveda_Kanda_11_0489.wav,उत्तिष्ठतमा रभेतामादानसंदानाभ्याम्,4.922 RigVeda_53_0005.wav,तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम्कामस्तदग्रे समवर्त,10.484 Atharvaveda_Kanda_10_0017.wav,ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः,5.638 Rigvedha_007_0090.wav,सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना,5.798 RigVeda_43_0200.wav,परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय,7.101 Atharvaveda_Kanda_6_0554.wav,अपामिदं न्ययनं समुद्र,2.193 Atharvaveda_Kanda_13_0051.wav,अभीषाट्विश्वाषाडग्निः सपत्नान् हन्तु ये मम,5.014 RigVeda_43_0377.wav,अस्य वो ह्यवसा पान्तो दक्षसाधनम्,5.12 Rigveda_31_0005.wav,प्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना,6.709 RigVeda_53_0248.wav,सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश्च तुविनृम्ण वाजम्,7.211 RigVeda_Part_023_0061.wav,युवं मित्रेमं जनं यतथः सं च नयथः,4.351 Rigvedha_013_0249.wav,सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै,6.2450625 Atharvaveda_Part_014_0343.wav,यदा गार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम्,5.359 Rigveda_33_0011.wav,स्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि,4.662 RigVeda_Part_017_0192.wav,यजिष्ठमृञ्जसे गिरा,2.785 Atharvaveda_Kanda_1_0114.wav,यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च,7.653 RigVeda_Part_018_0038.wav,दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानाम्,7.591 Atharvaveda_Kanda_2_0173.wav,सहोऽसि सहो मे दाः स्वाहा,4.261 Rigveda_40_0322.wav,यत्सोम चित्रमु,2.295 Rigveda_32_0164.wav,न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम्,7.213 Rigveda_29_0268.wav,त्रा वाचं कृणुध्वम्,2.106 RigVeda_51_0087.wav,यथा देवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे,7.941 Rigveda_34_0091.wav,पृदाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः,6.085 RigVeda_Part_027_0025.wav,इम एवेति च ब्रवत्,2.95 Atharvaveda_Kanda_12_0376.wav,अथो ह गोपतये वशाददुषे विषं दुहे,4.55 Rigveda_35_0148.wav,सप्तो अधि श्रियो धिरे,3.29 RigVeda_Part_023_0211.wav,भीताय नाधमानाय ऋषये सप्तवध्रये,4.927 RigVeda_51_0293.wav,न दूताय,1.454 Rigvedha_001_0123.wav,इन्द्रं वाणीरनूषत,3.69 RigVeda_Part_023_0278.wav,प्र च सुवाति सविता,2.809 RigVeda_53_0047.wav,ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि युवोः क्राणाय सख्,10.486 Atharvaveda_Kanda_3_0277.wav,दुह्रां मे पञ्च प्रदिशो दुह्रामुर्वीर्यथाबलम्,5.121 Atharvaveda_Kanda_11_0153.wav,तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,5.272 Rigvedha_011_0067.wav,मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वः,6.7090625 Atharvaveda_Kanda_10_0270.wav,समुद्रं वः प्र हिणोमि स्वां योनिमपीतन,4.545 RigVeda_Part_018_0009.wav,नही न्वस्य प्रतिमानमस्त्यन्तर्जातेषूत ये जनित्वाः,6.581 RigVeda_Part_028_0213.wav,त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः,6.68 RigVeda_Part_018_0335.wav,सहस्रा ते शता वयं गवामा च्यावयामसि,5.855 RigVeda_Part_025_0211.wav,स नीव्याभिर्जरितारमच्छा महो वाजेभिर्महद्भिश्च शुष्मैः,7.486 Atharvaveda_Kanda_8_0396.wav,छन्दःपक्षे उषसा पेपिशाने समानं योनिमनु सं चरेते,6.5 Rigvedha_009_0086.wav,प्रस्तुतिर्वां धाम न प्रयु,2.765 Rigveda_34_0220.wav,वयो न पित्र्यं सहः,2.419 Rigveda_40_0002.wav,अभि द्रोणान्यासदम्,3.435 Rigveda_35_0369.wav,सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना,6.639 RigVeda_51_0248.wav,अथा नरः प्रयतदक्षिणासोऽवद्यभिया बहवः पृणन्ति,5.384 Rig_veda_45_0220.wav,ये पार्थिवे रजस्या निष,2.799 Rigveda_40_0425.wav,सं देवैः शोभते वृषा कविर्योनावधि प्रियः,6.066 Atharvaveda_Kanda_1_0136.wav,इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः,4.22 RigVeda_Part_018_0114.wav,अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर्वनुषो मर्त्यस्य,6.377 RigVeda_53_0195.wav,त्यं चिदश्वं न वाजिनमरेणवो यमत्नत दृळ्हं ग्रन्थिं न वि ष्यतमत्रिं यविष्ठमा रजः नरा दंसिष्ठवत्रये शुभ्रा सिषासतं धियः,17.222 Rigvedha_012_0346.wav,पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा,7.289 RigVeda_Part_028_0360.wav,भद्रं नो अपि वातय मनः,4.72 Rigveda_31_0178.wav,तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि,5.681 Rigvedha_012_0209.wav,योऽवरे वृजने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ,7.0080625 Rigveda_37_0409.wav,एवैश्च चर्षणीनामूती हुवे रथानाम्,6.125 Rigvedha_006_0107.wav,अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वित्तं मे अस्य रोदसी,7.645 Rigvedha_008_0070.wav,इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः,5.773 Rigveda_35_0341.wav,सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना,6.808 Rigveda_41_0008.wav,स नो भगाय वायवे विप्रवीरः सदावृधः सोमो देवेष्वा यमत्,8.28 RigVeda_Part_015_0225.wav,भरेषु वाजसातये,3.103 Rigveda_39_0268.wav,अग्निमिन्धानो मनसा धियं सचेत मर्त्यः,5.442 RigVeda_53_0013.wav,यो अस्याध्यक्षः,2.366 Atharvaveda_Kanda_6_0486.wav,ओतौ म इन्द्रश्चाग्निश्च र्ध्यास्मेदं सरस्वति अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि,9.98 RigVeda_Part_016_0056.wav,दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो,8.213 RigVeda_Part_025_0277.wav,अयमुशानः पर्यद्रिमुस्रा ऋतधीतिभिरृतयुग्युजानः,6.113 Rigvedha_001_0283.wav,मध्वः सुजिह्व पायय,2.814 Atharvaveda_Part_020_20169.wav,ताभिर्याति स्वयुक्तिभिः,2.538 RigVeda_Part_016_0064.wav,परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य,14.678 Atharvaveda_Kanda_7_0147.wav,सिनीवालि पृथुष्टुके या देवानामसि स्वसा जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः,9.565 Rigveda_30_0096.wav,अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत्त्सरुः,7.806 RigVeda_43_0091.wav,राज्ञो नु ते वरुणस्य व्रतानि बृहद्,3.895 Atharvaveda_Kanda_9_0139.wav,तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः,6.589 Rigveda_31_0364.wav,मा नो रीरधतं निदे,3.175 RigVeda_Part_028_0050.wav,नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः,6.765 Atharvaveda_Part_014_0436.wav,तत्संभलस्य कम्बले मृज्महे दुरितं वयम्,4.305 RigVeda_47_0220.wav,अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयम्,7.147 Rigveda_33_0069.wav,एतावद्वां वृषण्वसू अतो वा भूयो अश्विना,5.875 Rigvedha_003_0169.wav,अश्विना मधुमत्तमं पातं सोममृतावृधा अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम्,11.433 Rigvedha_004_0114.wav,वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम्,6.692 RigVeda_Part_024_0046.wav,वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम्,7.48 Atharvaveda_Kanda_2_0126.wav,इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन,6.909 Rigveda_38_0451.wav,वयं हि वां हवामहे विपन्यवो वि,4.499 RigVeda_Part_028_0294.wav,धेनुं न त्वा सूयवसे दुदुक्षन्नुप ब्रह्माणि ससृजे वसिष्ठः,6.929 Atharvaveda_Kanda_11_0372.wav,दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः,4.844 Rigvedha_009_0347.wav,ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः,6.265 RigVeda_43_0233.wav,कलशेषु सत्ता,2.468 Atharvaveda_Kanda_10_0392.wav,यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः,9.165 Rigvedha_012_0136.wav,यज्ञेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः,7.4670625 Rigveda_38_0339.wav,नहि त्वा शूर देवा न मर्तासो दित्सन्तम्,5.954 RigVeda_52_0363.wav,मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः,7.185 Atharvaveda_Part_016_0228.wav,तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि अजैष्माद्यासनामद्यामूमनागसो वयम्,11.395 Atharvaveda_Kanda_6_0433.wav,वरणो वारयाता अयं देवो वनस्पतिः यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन्,9.219 RigVeda_51_0108.wav,दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः,6.248 Rigveda_30_0335.wav,उदु त्यद्दर्शतं वपुर्दिव एति प्रतिह्वरे,5.005 Rigveda_40_0314.wav,आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे,6.425 RigVeda_Part_017_0372.wav,आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ,7.481 RigVeda_Part_016_0236.wav,क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः,8.04 Atharvaveda_Part_018_2_0023.wav,आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः,7.027 RigVeda_Part_018_0264.wav,दासानामिन्द्रो मायया,3.769 Atharvaveda_Kanda_9_0253.wav,तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि,8.356 RigVeda_Part_021_0070.wav,अश्मानं चित्स्वर्यं वर्तमानं प्र चक्रियेव रोदसी मरुद्भ्यः,8.441 Atharvaveda_Kanda_2_0023.wav,तेषामसि त्वमुत्तममनास्रावमरोगणम्,4.885 Rigvedha_004_0040.wav,येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन्,8.752 Rigveda_40_0632.wav,उषाः सूर्यो न रश्मिभिः,3.26 Atharvaveda_Kanda_11_0464.wav,शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः,4.743 Rigvedha_001_0029.wav,तावा यातमुप द्रवत्,3.63 Rigvedha_005_0098.wav,आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः,7.487 RigVeda_48_0206.wav,कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वतां मनामहे,7.512 RigVeda_48_0226.wav,गोभिः ष्याम यशसो जनेष्वा सदा देवास इळया सचेमहि,6.599 Atharvaveda_Kanda_11_0339.wav,अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः,5.44 Rigveda_31_0139.wav,विश्वं प्रतीची सप्रथा उदस्थाद्रुशद्वासो बिभ्रती,7.638 RigVeda_43_0211.wav,अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः,6.996 Rigvedha_009_0359.wav,तस्याः समुद्रा अधि,2.321 RigVeda_48_0038.wav,असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम्,7.029 Atharvaveda_Kanda_6_0099.wav,नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः,4.334 RigVeda_52_0142.wav,प्र वाता इव दोधत उन्मा पीता अयंसत,5.49 RigVeda_Part_020_0268.wav,अग्निं हव्याय वोळ्हवे,3.115 Rig_veda_45_0006.wav,ह्वं सहानाम्,2.202 Rigvedha_003_0417.wav,राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ,7.063 Rigveda_31_0248.wav,धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी,6.583 Atharvaveda_Part_020_20079.wav,इन्द्रो वज्री हिरण्ययः इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि,9.091 RigVeda_51_0346.wav,हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष्टे वीर्या प्र ब्रवाम,9.688 Atharvaveda_Kanda_3_0082.wav,यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे,5.043 RigVeda_Part_017_0281.wav,अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न,6.84 Rigveda_31_0026.wav,कुत्रा चिद्याममश्विना,4.095 Atharvaveda_Part_019_1_0276.wav,तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन,5.077 RigVeda_Part_027_0221.wav,अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय,6.94 Atharvaveda_Kanda_7_0342.wav,ये त्वां यज्ञैर्यज्ञिये अर्धयन्त्यमी ते नाके सुकृतः प्रविष्टाः,7.425 RigVeda_Part_025_0094.wav,वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः,6.691 Rigvedha_002_0105.wav,प्रियाः स्वग्नयो वयम्,2.982 Rigvedha_002_0435.wav,मा वो मृगो न यवसे जरिता भूदजोष्यः,4.912 Atharvaveda_Part_020_30185.wav,बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म,12.357 Rigveda_32_0128.wav,यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः,8.086 Rigveda_33_0058.wav,कदा वां तौग्र्यो विधत्समुद्रे जहितो नरा,5.625 Rigveda_39_0216.wav,ते धामान्यमृता मर्त्यानामदब्धा अभि चक्षते आ मे वचांस्युद्यता द्युमत्तमानि क,10.715 Rigvedha_008_0356.wav,तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्वीयते,9.032 Rigveda_38_0024.wav,अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव,5.368 Atharvaveda_Part_020_10376.wav,त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम्,6.656 Atharvaveda_Kanda_6_0001.wav,दोषो गाय बृहद्गाय द्युमद्धेहि,4.545 Rigveda_33_0395.wav,सख्यं देवेष्वध्याप्यम्,3.572 Rigveda_41_0183.wav,दधानः कलशे रसम्,3.404 Rigveda_36_0094.wav,धासिं हिन्वन्त्यत्तवे,3.407 RigVeda_44_0393.wav,ज्येष्ठेभिर्यस्तेजि,2.677 RigVeda_43_0195.wav,श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्,8.427 Atharvaveda_Kanda_4_0345.wav,यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः यः कृत्याकृन् मूलकृद्यातुधानो नि तस्मिन् धत्तं वज्रमुग्रौ,12.616 Rigvedha_012_0235.wav,स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरते धना नृभिः,7.412 Rigvedha_009_0299.wav,तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः,7.751 RigVeda_Part_015_0246.wav,असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः सन्ति पूर्वीः,8.084 Atharvaveda_Kanda_10_0003.wav,शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा,7.703 Atharvaveda_Kanda_3_0139.wav,संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली,4.832 Rigveda_30_0019.wav,प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु,6.634 Rigveda_32_0001.wav,प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः,7.49 Atharvaveda_Part_020_40352.wav,तैलकुण्डमिमाङ्गुष्ठं रोदन्तं शुदमुद्धरेत्,5.605 Atharvaveda_Kanda_6_0034.wav,यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्यः,4.411 RigVeda_Part_022_0013.wav,महीमस्मभ्यमुरुषामुरु ज्रयो बृहत्सुवीरमनपच्युतं सहः,7.061 Rigveda_37_0388.wav,अस्मदेत्वजघ्नुषी,2.619 Rigveda_40_0501.wav,भवा वाजानां पतिः,3.075 Rigvedha_002_0246.wav,मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे,7.086 RigVeda_Part_024_0004.wav,त्वां हि ष्मा चर्षणयो यज्ञेभिर्गीर्भिरीळते,6.267 RigVeda_Part_022_0170.wav,शर्धो मारुतमुच्छंस सत्यशवसमृभ्वसम्,5.252 Rigvedha_003_0161.wav,उभा पिबतमश्विनोभा नः शर्म यच्छतम्,4.052 RigVeda_48_0375.wav,समनं चिददहश्चित्रभानोऽव व्राधन्तमभिनद्वृधश्चित्,6.106 RigVeda_53_0198.wav,आ यन्नः सदने पृथौ समने पर्षथो नरा,6.065 RigVeda_51_0210.wav,सजूर्नावं स्वयशसं सचायोः श्रिये ते पृश्निरुपसेचनी भूच्छ्रिये दर्विररेपाः,10.631 Atharvaveda_Part_020_20433.wav,समुषद्भिरजायथाः,2.668 Rigvedha_001_0045.wav,अण्वीभिस्तना पूतासः,4.832 Rigveda_40_0015.wav,पवमानः कनिक्रदत्,2.654 RigVeda_48_0173.wav,पीयूषं द्यौरदितिरद्रिबर्हाः,4.011 RigVeda_Part_015_0309.wav,न स्तोतारं निदे करः,3.277 Atharvaveda_Part_020_40363.wav,सहस्रधारः पवते समुद्रो वाचमीङ्खयः,5.01 Rigveda_36_0264.wav,न तं तिग्मं चन त्यजो न द्रासदभि तं गुरु,5.084 Rigvedha_012_0310.wav,पथो रदन्तीरनु जोषमस्मै दिवेदिवे धुनयो यन्त्यर्थम्,6.4710625 Rigveda_31_0143.wav,अन्तिवामा दूरे अमित्रमुच्छोर्वीं गव्यूतिमभयं कृधी,7.388 RigVeda_48_0107.wav,र्चिमन्ता नासत्याविन्द्र गूर्तये यजध्यै,4.45 Rigveda_38_0145.wav,अन्ति षद्भूतु वामवः,3.058 Rigvedha_005_0140.wav,माध्वीर्नः सन्त्वोषधीः,3.909 Atharvaveda_Part_020_20209.wav,स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः,4.876 Rigvedha_006_0329.wav,यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम्,7.641 Atharvaveda_Kanda_9_0274.wav,सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति,9.457 Atharvaveda_Kanda_10_0321.wav,तस्मै घृतं सुरं मध्वन्नमन्नं क्षदामहे स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश्चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिरेत्य यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे,20.806 Atharvaveda_Kanda_2_0374.wav,एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती,6.22 RigVeda_51_0060.wav,तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वृष्टिमिषितो रिरीहि,6.965 Atharvaveda_Part_020_20352.wav,इन्द्रासि सुन्वतो वृधः पतिर्दिवः,3.579 Rigveda_32_0335.wav,निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः,5.313 Rigvedha_005_0068.wav,स सुगोपातमो जनः,3.216 Rigvedha_009_0271.wav,क्रं सप्त वहन्त्यश्वाः,2.806 Rigveda_34_0130.wav,अनेहो मित्रार्यमन्नृवद्वरुण शंस्यम्,5.372 Rigveda_38_0362.wav,प्र सोम इन्द्र हूयते,2.878 RigVeda_49_0167.wav,गुहा शिरो निहितमृधगक्षी असिन्वन्नत्ति जिह्वया वनानि अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्ता नमसाधि विक्षु,12.986 Atharvaveda_Kanda_11_0485.wav,असीन् परशून् आयुधं चित्ताकूतं च यद्धृदि,4.893 RigVeda_Part_015_0340.wav,आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा,7.749 Atharvaveda_Kanda_11_0562.wav,सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम्,5.136 RigVeda_52_0068.wav,स इदग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः,6.982 Rigvedha_007_0012.wav,यद्विद्वांसा निधिमिवापगूळ्हमुद्दर्शतादूपथुर्वन्दनाय,7.435 Rigveda_38_0146.wav,इहा गतं वृषण्वसू शृणुतं म इमं हवम्,5.054 Rigvedha_006_0008.wav,यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः,8.72 Rigveda_30_0334.wav,तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः,6.878 RigVeda_49_0310.wav,तृष्टमेतत्क,1.275 Rigvedha_002_0249.wav,उत प्र णेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या,7.896 Rigvedha_009_0031.wav,आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून्,6.667 Rigveda_35_0405.wav,एकराळस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः,7.066 Atharvaveda_Part_018_1_0204.wav,मित्रस्चिद्धि ष्मा जुहुराणो देवां छ्लोको न यातामपि वाजो अस्ति,6.822 Rigveda_29_0339.wav,शृण्वन्तु नो दिव्याः,2.314 Rigvedha_003_0352.wav,सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः,6.224 RigVeda_Part_025_0322.wav,सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः,4.723 Atharvaveda_Part_020_30311.wav,त्वा निपद्यते,1.878 RigVeda_Part_024_0417.wav,उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ,10.135 Rigveda_30_0289.wav,दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन्,7.8 RigVeda_49_0371.wav,उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः संहोत्रं स्म पुरा नारी समनं वाव गच्छति,12.412 Atharvaveda_Kanda_5_0335.wav,देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान्,5.888 RigVeda_50_0280.wav,नेमधिता न पौंस्या वृथेव विष्टान्ता,4.988 Atharvaveda_Part_017_0088.wav,सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम्,6.311 Rigvedha_008_0156.wav,इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम्,6.283 Atharvaveda_Kanda_4_0127.wav,स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः,5.131 Rigvedha_001_0160.wav,एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या,7.1 Atharvaveda_Part_019_1_0301.wav,सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः,5.898 Atharvaveda_Kanda_6_0531.wav,आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव,4.943 Atharvaveda_Part_019_1_0313.wav,आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम्,11.297 Atharvaveda_Kanda_6_0633.wav,अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम,6.455 Atharvaveda_Kanda_10_0515.wav,शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने,5.078 RigVeda_Part_026_0047.wav,यत्सीमुप श्रवद्गिरः,3.202 Rigvedha_001_0163.wav,महाँ अभिष्टिरोजसा,4.189 Atharvaveda_Kanda_12_0156.wav,अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः,5.957 RigVeda_44_0356.wav,अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः,7.133 Rigvedha_013_0223.wav,कनिक्रदज्जनुषं प्रब्रुवाण इयर्ति वाचमरितेव नावम्,6.1630625 RigVeda_Part_025_0066.wav,यद्वा दिवि पार्ये सुष्विमिन्द्र वृत्रहत्येऽवसि शूरसातौ,6.825 Rig_veda_45_0429.wav,आ न इन्द्र पृक्षसेऽस्माकं ब्रह्मोद्यतम्,4.762 Atharvaveda_Kanda_2_0146.wav,निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात्,5.86 Rigveda_41_0296.wav,तेन नो मृळ जीवसे,3.034 Atharvaveda_Part_020_20292.wav,मत्स्वा सुतस्य गोमतः,2.91 Atharvaveda_Kanda_10_0499.wav,येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः,6.299 RigVeda_Part_021_0090.wav,प्राचोदयत्सुदुघा वव्रे अन्तर्वि ज्योतिषा संववृत्वत्तमोऽवः,7.588 RigVeda_42_0242.wav,बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः,7.18 Rigvedha_012_0353.wav,या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी,5.22 Atharvaveda_Kanda_6_0445.wav,इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय,4.244 Atharvaveda_Kanda_10_0322.wav,तमग्निः प्रत्यमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि,8.419 RigVeda_Part_025_0182.wav,आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती,6.912 RigVeda_Part_024_0194.wav,विप्रं न द्युक्षवचसं सुवृक्तिभिर्हव्यवाहमरतिं देवमृञ्जसे,6.931 Rigvedha_001_0474.wav,करतां नः सुराधसः,3.424 RigVeda_Part_022_0064.wav,उत त्यन्नो मारुतं शर्ध आ गमद्दिविक्षयं यजतं बर्हिरासदे,7.498 Rig_veda_45_0441.wav,माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः,6.033 Atharvaveda_Part_020_10423.wav,द्यावा चिदस्मै पृथिवी ममेते शुष्माच्चिदस्य पर्वता भयन्ते,6.721 Atharvaveda_Kanda_1_0285.wav,घृतश्चुतः शुचयो याः पावकास्ता न आपः शं स्योना भवन्तु,7.364 Atharvaveda_Kanda_4_0068.wav,यावती द्यावापृथिवी वरिम्णा यावत्सप्त सिन्धवो वितष्ठिरे,6.706 RigVeda_Part_019_0263.wav,ता आ चरन्ति समना पुरस्तात्समानतः समना पप्रथानाः,6.884 Rigvedha_004_0004.wav,अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति,6.153 Atharvaveda_Kanda_11_0124.wav,पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह नैवाहमोदनं न मामोदनः ओदन एवौदनं प्राशीत्,23.572 RigVeda_51_0353.wav,त्या रण्या चकर्थ स ते पुरंधिं तविषीमियर्ति स ते मदाय सुत इन्द्र सोमः,9.509 Rigvedha_014_0076.wav,समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरं सुवीरम्,7.2540625 Atharvaveda_Part_018_2_0391.wav,आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः,6.058 Rigveda_31_0278.wav,प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व,6.694 Atharvaveda_Kanda_5_0258.wav,पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो दश,4.597 Rig_veda_45_0141.wav,इषं दधानो वहमानो अश्वैरा स द्युमाँ अमवान्भूषति द्यून्,8.527 RigVeda_Part_017_0018.wav,अर्यमणं वरुणं मित्रमेषामिन्द्राविष्णू मरुतो अश्विनोत,7.314 RigVeda_44_0145.wav,सोमः पुनान ऊर्मिणाव्यो वारं वि धावति,5.124 RigVeda_47_0127.wav,बृहस्पतिर्नः परि पातु पश्चादुतोत्तर,4.433 Rigvedha_009_0338.wav,स मातुर्योना परिवीतो अन्तर्बहुप्रजा निरृतिमा विवेश,6.273 Atharvaveda_Kanda_10_0467.wav,सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम्,6.318 RigVeda_Part_028_0203.wav,त्रिश्चिदक्तोः प्र चिकितुर्वसूनि त्वे अन्तर्दाशुषे मर्त्याय,7.027 Rigveda_32_0014.wav,बृहदु गायिषे वचोऽसुर्या नदीनाम्,5.052 Atharvaveda_Kanda_9_0423.wav,यदा मागन् प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः,13.878 Atharvaveda_Part_018_2_0208.wav,त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा,6.153 RigVeda_42_0110.wav,आ दक्षिणा सृज्यते शुष्म्यासदं वेति द्रुहो रक्षसः पाति जागृविः,9.49 Atharvaveda_Kanda_10_0232.wav,अग्नेर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त,7.809 RigVeda_47_0171.wav,श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः,7.355 Rigvedha_013_0218.wav,अग्निं च हव्यवाहनम्,2.76 Rigveda_38_0020.wav,अपस्फुरं गृभायत सोममिन्द्राय पातवे,4.987 RigVeda_Part_023_0204.wav,हंसाविव पततमा सुताँ उप,4.046 Rigveda_30_0351.wav,अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान्,8.121 Atharvaveda_Part_019_1_0141.wav,आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः,6.391 Atharvaveda_Kanda_10_0291.wav,प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः स मा जीवीत्तं प्राणो जहातु,11.832 Atharvaveda_Part_018_2_0048.wav,उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे,5.449 Atharvaveda_Part_020_40199.wav,त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः,4.912 Rigvedha_004_0217.wav,देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा,7.511 Atharvaveda_Part_020_10280.wav,स्तिरे बर्हिरानुषक्,2.344 Atharvaveda_Kanda_8_0284.wav,यद्वः सहः सहमाना वीर्यं यच्च वो बलम्,5.8 RigVeda_Part_028_0138.wav,पुरंदरस्य गीर्भिरा विवासेऽग्नेर्व्रतानि पूर्व्या महानि,7.064 Atharvaveda_Part_020_10163.wav,अर्क उल्कामिव द्योः,2.544 Atharvaveda_Kanda_11_0530.wav,ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः,5.073 RigVeda_Part_025_0159.wav,देवाँश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह,7.322 Rigveda_40_0553.wav,प्र वाजमिन्दुरिष्यति सिषासन्वाजसा ऋषिः,5.079 Atharvaveda_Kanda_6_0281.wav,नमोऽस्त्वसिताय नमस्तिरश्चिराजये स्वजाय बभ्रवे नमो नमो देवजनेभ्यः,8.198 RigVeda_Part_025_0349.wav,पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः,7.154 RigVeda_Part_021_0072.wav,अन्तर्ह्यख्यदुभे अस्य धेने अथोप प्रैद्युधये दस्युमिन्द्रः,6.679 Atharvaveda_Kanda_3_0111.wav,धाता रातिः सवितेदं जुषन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः,6.961 Atharvaveda_Kanda_1_0112.wav,अङ्कान्त्समङ्कान् हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता,8.165 RigVeda_Part_017_0128.wav,बृहद्दधाथ धृषता गभीरं यह्वं पृष्ठं प्रयसा सप्तधातु,7.009 RigVeda_50_0303.wav,तेभिर्दुग्धं पपिवान्सोम्यं मध्विन्द्रो वर्धते प्रथते वृषायते,7.652 Rigvedha_011_0055.wav,तेषां न स्फातिमा यज,3.1690625 Atharvaveda_Part_020_10153.wav,अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे,7.397 Atharvaveda_Part_018_2_0354.wav,इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः,7.206 RigVeda_Part_017_0254.wav,स इधानः प्रति दोषामुषासं पुष्यन्रयिं सचते घ्नन्नमित्रान्,7.567 Rigvedha_012_0109.wav,शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः,7.3570625 RigVeda_Part_024_0379.wav,करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः,6.16 Atharvaveda_Kanda_8_0034.wav,उत्त्वा मृत्योरपीपरं सं धमन्तु वयोधसः मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन्,12.364 RigVeda_42_0065.wav,अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम्,7.889 Rigvedha_007_0026.wav,रयिं सुक्षत्रं,2.247 Atharvaveda_Kanda_9_0119.wav,वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु,4.299 RigVeda_Part_016_0198.wav,प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन,7.556 Atharvaveda_Kanda_10_0102.wav,ब्रह्म श्रोत्रियमाप्नोति ब्रह्मेमं परमेष्ठिनम्,5.523 Atharvaveda_Part_019_1_0004.wav,संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः,8.663 Rigvedha_004_0026.wav,अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः,6.957 Atharvaveda_Kanda_4_0444.wav,त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे,5.405 Rigveda_38_0484.wav,त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत्,6.671 RigVeda_46_0063.wav,यदावाख्यत्समरणमृघावदादिद्ध मे वृषभा प्र ब्रुवन्ति,6.835 RigVeda_Part_026_0255.wav,उत त्या मे हवमा जग्म्यातं नासत्या धीभिर्युवमङ्ग विप्रा,7.181 RigVeda_Part_028_0212.wav,स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः,7.284 RigVeda_50_0178.wav,तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे,5.907 Atharvaveda_Kanda_10_0014.wav,तं कृत्येऽभिनिवर्तस्व मास्मान् इछो अनागसः,5.314 RigVeda_Part_026_0199.wav,सद्यश्चिद्यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः,7.128 Atharvaveda_Kanda_10_0577.wav,पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः यदुदरं वरुणस्यानुप्राविशथा वशे,20.139 RigVeda_Part_018_0357.wav,ते वाजो विभ्वाँ ऋभुरिन्द्रवन्तो मधुप्सरसो नोऽवन्तु यज्ञम्,7.036 RigVeda_Part_027_0297.wav,युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये,7.897 RigVeda_53_0145.wav,रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः,8.852 Atharvaveda_Kanda_6_0563.wav,विश्वजित्कल्याण्यै मा परि देहि,3.814 Rigveda_33_0048.wav,युवां हवन्ते अश्विना,2.975 Atharvaveda_Kanda_12_0212.wav,प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम्,13.834 Rigvedha_014_0071.wav,उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य,6.2550625 Atharvaveda_Part_018_2_0028.wav,तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम्,6.792 Rigvedha_003_0060.wav,आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे,5.305 Rigveda_34_0416.wav,एषो अपश्रितो वलो गोमतीमव तिष्ठति,6.229 RigVeda_48_0305.wav,उक्थमिन्द्राय शंसन्,2.543 Atharvaveda_Kanda_8_0411.wav,कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते,7.005 RigVeda_Part_016_0158.wav,निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति,6.783 Rigveda_41_0106.wav,इन्दुं देवा अयासिषुः,3.374 Atharvaveda_Part_020_30348.wav,अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे,5.71 Rigveda_41_0187.wav,मदो यो देववीतमः तमी मृजन्त्यायवो हरिं नदीषु वाजिनम् इन्दुमिन्द्राय मत्सरम्,12.618 Atharvaveda_Kanda_13_0293.wav,न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते,4.419 RigVeda_46_0224.wav,एमेनमाप जरिमा युवानमहेळन्वसुः सुमना बभूव,6.771 Atharvaveda_Part_019_1_0210.wav,ये माघायव एतस्या दिशोऽभिदासान्,5.208 RigVeda_Part_023_0171.wav,बोधिन्मनसा रथ्येषिरा हवनश्रुता,4.942 RigVeda_42_0133.wav,साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः,7.543 Rigveda_33_0420.wav,समत्स्वग्निमवसे वाजयन्तो हवामहे,4.969 Atharvaveda_Kanda_12_0452.wav,क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम्,4.91 Rigvedha_014_0162.wav,इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम्,4.99 Rigvedha_009_0044.wav,व्यनिनस्य धनिनः प्रहोषे चिदररुषः,4.029 RigVeda_Part_022_0087.wav,तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम्,6.214 Rigveda_37_0242.wav,अव चष्ट ऋचीषमोऽवताँ इव मानुषः,5.366 RigVeda_Part_015_0021.wav,सुगान्पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमन्तीः,8.246 RigVeda_Part_026_0316.wav,विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः,5.794 Atharvaveda_Kanda_3_0077.wav,पुमान् पुंसः परिजातोऽश्व,2.939 RigVeda_Part_023_0206.wav,हंसाविव पततमा सुताँ उप,4.156 Rigveda_41_0123.wav,महो नो राय आ भर पवमान जही मृधः,5.58 Atharvaveda_Part_018_2_0364.wav,आ प्र च्यवेथामप तन् मृजेथां यद्वामभिभा अत्रोचुः,5.896 RigVeda_Part_024_0409.wav,तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरम्,6.729 Rigvedha_006_0117.wav,एनाङ्गूषेण वयमिन्द्रवन्तोऽभि ष्याम वृजने सर्ववीराः,7.602 RigVeda_Part_021_0160.wav,आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः,7.019 Atharvaveda_Kanda_13_0254.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.302 Rigveda_32_0097.wav,मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ,7.081 RigVeda_Part_024_0230.wav,अग्ने यज्ञेषु सुक्रतो,3.473 Rig_veda_45_0067.wav,अपो याचामि भेषजम्,2.745 Rigvedha_012_0284.wav,मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः,6.35 Rigveda_29_0448.wav,यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे,6.275 Rigvedha_001_0438.wav,त्वष्टारं सोमपीतये,3.815 Atharvaveda_Kanda_8_0274.wav,आण्डादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः,6.014 Rigvedha_003_0212.wav,सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा,6.678 RigVeda_43_0102.wav,मधुपृष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्र ऋष्वम्,6.614 Atharvaveda_Part_019_1_0022.wav,यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः,7.178 Atharvaveda_Kanda_8_0307.wav,ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा,11.138 Rigvedha_002_0147.wav,इह द्युमत्तमं वद जयतामिव दुन्दुभिः,4.157 Rigveda_35_0018.wav,उरुष्यन्तु मरुतो वृद्धशवसः,4.068 RigVeda_47_0397.wav,प्रजावन्तः सचेमहि,6.869 Rigvedha_008_0266.wav,रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने,8.6 Rigveda_34_0268.wav,यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे,6.178 Atharvaveda_Kanda_6_0383.wav,अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः,4.333 Rigvedha_010_0198.wav,करत्तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मृधि श्रेत्,6.954 Rigveda_40_0386.wav,सोमा असृग्रमाशवो मधोर्मदस्य धारया,5.535 Atharvaveda_Kanda_5_0398.wav,धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते,5.75 Atharvaveda_Part_018_1_0160.wav,यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय,8.023 RigVeda_Part_026_0302.wav,किमङ्ग त्वा ब्रह्मणः सोम गोपां किमङ्ग त्वाहुरभिशस्तिपां नः,8.607 RigVeda_Part_019_0092.wav,उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि,7.614 Atharvaveda_Part_019_1_0143.wav,ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः,7.386 RigVeda_Part_020_0011.wav,घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम्,7.993 Atharvaveda_Part_020_20426.wav,मा नो मर्ता अभि द्रुहन् तनूनामिन्द्र गिर्वणः,5.016 RigVeda_49_0135.wav,दिवस्पुत्रास एता न येतिर आदित्यासस्ते अक्रा न वावृधुः,6.731 RigVeda_46_0325.wav,श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे,7.864 Atharvaveda_Kanda_5_0142.wav,मा तस्याग्निर्हव्यं वाक्षीद्धवं देवा अस्य मोप गुर्ममैव हवमेतन,7.644 Rigveda_29_0142.wav,चकृमा सत्यराधसे,2.636 Rigveda_39_0295.wav,सोममिन्द्राय पातवे,3.504 Rigvedha_003_0313.wav,इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि,7.143 Rigveda_30_0162.wav,यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन्,6.701 Rigvedha_011_0264.wav,यशस्तमस्य मीळ्हुषः यः सुनीथो ददाशुषेऽजुर्यो जरयन्नरिम् चारुप्रतीक आहुतः य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते,15.322 Atharvaveda_Kanda_8_0098.wav,यज्ञैरिषूः संनममानो अग्ने वाचा शल्याँ अशनिभिर्दिहानः,7.381 Atharvaveda_Kanda_2_0016.wav,समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे,13.255 RigVeda_Part_017_0333.wav,तमिद्व इन्द्रं सुहवं हुवेम यस्ता चकार नर्या पुरूणि,6.805 RigVeda_53_0028.wav,तान्य इमं यज्ञमयजन्त पूर्वे,5.504 Rigveda_38_0137.wav,अन्ति षद्भूतु वामवः,3.271 RigVeda_Part_023_0431.wav,पूर्वीरिषो बृहतीरारेअघा अस्मे भद्रा सौश्रवसानि सन्तु,7.431 RigVeda_52_0135.wav,गोपा ऋतस्य दीदिहि,2.467 Rigveda_40_0523.wav,प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः,5.617 Atharvaveda_Part_018_2_0130.wav,हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ,6.073 Rigvedha_009_0325.wav,उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम्,7.241 Rigveda_31_0352.wav,इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम्,6.714 RigVeda_Part_027_0093.wav,जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन,6.287 RigVeda_49_0301.wav,नीललोहितं भवति कृत्यासक्तिर्व्यज्यते,4.666 Rig_veda_45_0235.wav,रा जेहमाना होत्राविद स्तोमतष्,3.884 Rigveda_38_0437.wav,ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे,7.762 Atharvaveda_Kanda_12_0331.wav,यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत,5.23 Rig_veda_45_0299.wav,प्रपथे पथामजनि,2.045 Atharvaveda_Part_018_2_0076.wav,ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते,6.567 Rigveda_35_0094.wav,कृधि वाजाँ अपो धियः,2.949 RigVeda_44_0173.wav,स्तिरो वाराण्यव्यया,3.149 Rigveda_38_0330.wav,अपावृक्ता अरत्नयः,2.991 Rig_veda_45_0027.wav,क्षु होतारं न्यसादयन्त,3.111 Rigvedha_008_0289.wav,त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि,7.043 Atharvaveda_Kanda_10_0474.wav,भोग्यो भवदथो अन्नमदद्बहु,4.018 Atharvaveda_Part_020_20201.wav,शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे,6.437 Rigvedha_001_0117.wav,गणैरिन्द्रस्य काम्यैः,3.729 Rigvedha_007_0066.wav,कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा,6.93 Atharvaveda_Part_020_10310.wav,तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये,7.251 Rigvedha_005_0328.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.565 Rigveda_29_0314.wav,येभिर्वरुणः सुशंसः,2.504 Rigveda_37_0012.wav,उद्रीव वज्रिन्नवतो वसुत्,3.126 Atharvaveda_Kanda_1_0085.wav,येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः,6.733 Rigvedha_010_0056.wav,विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्याहिता,7.934 Rigvedha_002_0013.wav,ज्योक्च सूर्यं दृशे,3.409 RigVeda_Part_028_0314.wav,नि गव्यवोऽनवो द्रुह्यवश्च षष्टिः शता सुषुपुः षट् सहस्रा,7.086 Atharvaveda_Kanda_8_0474.wav,तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद सोदक्रामत्सेतरजनान् आगच्छत्तामितरजना उपाह्वयन्त तिरोध एहीति,17.68 RigVeda_44_0179.wav,आ हर्यतो अर्जुने अ,2.609 RigVeda_Part_018_0104.wav,आ मातरा भरति शुष्म्या गोर्नृवत्परिज्मन्नोनुवन्त वाताः,6.921 RigVeda_Part_015_0228.wav,द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च,5.272 RigVeda_52_0033.wav,त्वं पुरूण्या भरा स्वश्व्या येभिर्मंसै निवचनानि शंसन्,7.3 Rigveda_37_0002.wav,यः सुन्वते,1.853 RigVeda_Part_028_0317.wav,दुर्मित्रासः प्रकलविन्मिमाना जहुर्विश्वानि भोजना सुदासे,7.755 Rigvedha_001_0439.wav,आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम्,7.224 RigVeda_Part_028_0267.wav,कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि,5.825 Rigveda_39_0135.wav,त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ,6.8 Atharvaveda_Kanda_8_0230.wav,दुर्णामा च सुनामा चोभा सम्वृतमिच्छतः,5.221 Rigvedha_003_0136.wav,या दस्रा सिन्धुमातरा मनोतरा रयीणाम्,5.02 Rigveda_38_0127.wav,उतो न्वस्य यत्पदं हर्यतस्य निधान्यम्,5.41 Atharvaveda_Kanda_13_0187.wav,रोहितो यज्ञानां मुखं रोहितः स्वराभरत्,6.054 RigVeda_46_0241.wav,यदीशीयामृतानामुत वा मर्त्यानाम्,5.411 Atharvaveda_Kanda_4_0390.wav,प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम्,4.881 RigVeda_46_0344.wav,उद्यन्तं त्वा मित्रमहो दिवेदिवे ज्योग्जीवाः प्रति पश्येम सूर्य,7.795 RigVeda_50_0360.wav,तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः,6.428 Rigveda_33_0287.wav,स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर्नरा,5.763 RigVeda_Part_017_0113.wav,दहाशसो रक्षसः पाह्यस्मान्द्रुहो निदो मित्रमहो अवद्यात्,8.987 Atharvaveda_Kanda_11_0484.wav,तस्मिं छवोऽध्यन्तरा तस्माच्छवोऽध्युच्यते ये बाहवो या इषवो धन्वनां वीर्याणि च,10.299 Atharvaveda_Kanda_12_0327.wav,चरेदेवा त्रैहायणादविज्ञातगदा सती,5.148 RigVeda_Part_015_0351.wav,जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम्,5.964 RigVeda_Part_027_0276.wav,अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्कृधोयु,7.921 Atharvaveda_Kanda_13_0149.wav,प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः,5.067 Rigveda_38_0251.wav,जज्ञानो नु शतक्रतुर्वि पृच्छदिति मातरम्,5.144 RigVeda_Part_024_0371.wav,गम्भीरय ऋष्वया यो रुरोजाध्वानयद्दुरिता दम्भयच्च,6.333 Atharvaveda_Part_020_10171.wav,निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य,6.077 Rigvedha_014_0261.wav,स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम्,7.542 RigVeda_44_0151.wav,पवते हर्यतो हरिरति ह्वरांसि रंह्या,4.97 Atharvaveda_Kanda_4_0213.wav,प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वान् एतेन स्तनयित्नुनेहि अपो निषिञ्चन्न् असुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज,14.039 Atharvaveda_Part_020_10297.wav,हरिभ्यां यस्ते अस्मयुः,3.077 Atharvaveda_Kanda_2_0359.wav,या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा यज्ञपतिमृषयः एनसाहुर्निर्भक्तं प्रजा अनुतप्यमानम्,12.437 Atharvaveda_Part_018_2_0306.wav,अपूपवान् दधिवांश्चरुरेह सीदतु,3.897 Rigveda_41_0254.wav,हिन्वानो गोरधि त्वचि,2.94 RigVeda_Part_021_0039.wav,त्री यच्छता महिषाणामघो मास्त्री सरांसि मघवा सोम्यापाः,7.945 Atharvaveda_Part_020_10401.wav,यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान् प्रकुपितामरम्णात्,7.253 RigVeda_52_0175.wav,ओजीयो धृष्णो स्थिरमा तनुष्व मा त्वा दभन्यातुधाना दुरेवाः,8.903 Atharvaveda_Kanda_6_0705.wav,अहोरात्राभ्यां नक्षत्रेभ्यः सूर्याचन्द्रमसाभ्याम् भद्राहमस्मभ्यं राजन् छकधूम त्वं कृधि,10.887 Atharvaveda_Kanda_4_0116.wav,असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत,5.227 Atharvaveda_Kanda_1_0150.wav,अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः,4.597 Atharvaveda_Kanda_7_0177.wav,गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित्,4.778 Atharvaveda_Part_020_20063.wav,त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम,5.722 Atharvaveda_Kanda_1_0095.wav,मुञ्चामि त्वा वैश्वानरादर्णवान् महतस्परि,5.515 Atharvaveda_Part_019_1_0236.wav,तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु,5.713 RigVeda_Part_024_0240.wav,विश्वे जुषन्त कामिनः,3.098 Atharvaveda_Kanda_5_0384.wav,अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम्,5.823 Atharvaveda_Kanda_3_0343.wav,प्रदातोप जीवति सूर्यामासयोरक्षितम्,4.387 Atharvaveda_Part_020_40244.wav,उयं यकांशलोकका,3.02 Rigvedha_013_0097.wav,अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम्,6.093 RigVeda_44_0292.wav,सहस्रधारः शतवाज इन्दुः,3.666 RigVeda_Part_028_0145.wav,यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः,7.524 Rigveda_33_0074.wav,अक्षो हिरण्ययः,2.007 Atharvaveda_Kanda_5_0036.wav,एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव,8.669 RigVeda_50_0246.wav,उत स्य न उशिजामुर्विया कविरहिः शृणोतु बुध्न्यो हवीमनि,8.357 RigVeda_53_0312.wav,येभ्यो मधु प्रधावति ताँश्चिदेवापि गच्छतात्,6.396 Rig_veda_45_0421.wav,भर्ता वज्रस्य धृष्णोः पिता पुत्रमिव प्रियम्,4.981 RigVeda_48_0093.wav,मक्षू न वह्निः प्रजाया उपब्दिरग्निं न नग्न उप सीददूधः,7.065 Atharvaveda_Kanda_10_0584.wav,य एवं विद्यात्स वशां प्रति गृह्णीयात् तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन्,9.384 Rigvedha_011_0163.wav,त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः,5.8870625 Rigvedha_002_0148.wav,उत स्म ते वनस्पते वातो वि वात्यग्रमित्,4.769 RigVeda_44_0224.wav,अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज,5.888 Atharvaveda_Part_018_2_0106.wav,माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि,5.293 Rigveda_30_0036.wav,आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु,7.255 Atharvaveda_Part_019_2_0122.wav,यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा,5.148 RigVeda_51_0315.wav,दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने,7.394 Rigveda_40_0023.wav,सना च सोम जेषि च पवमान महि श्रवः,5.132 Rigveda_29_0071.wav,आरे तं शंसं कृणुहि निनित्सोरा नो भर सम्भरणं वसूनाम्,7.449 Rigvedha_004_0182.wav,स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून्,7.162 RigVeda_Part_024_0298.wav,अग्ने ससृज्महे गिरः,3.14 Rigvedha_006_0194.wav,ऋभुर्न इन्द्रः शवसा नवीयानृभुर्वाजेभिर्वसुभिर्वसुर्ददिः,6.885 RigVeda_Part_025_0126.wav,त्वं कविं चोदयोऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क्,7.775 RigVeda_Part_024_0042.wav,स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात्,8.141 Rigveda_30_0227.wav,गृहमेधास आ गत मरुतो माप भूतन,4.794 Rigveda_31_0018.wav,स्तर्यं चिच्छक्त्यश्विना,3.822 RigVeda_Part_015_0189.wav,तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र,10.309 RigVeda_46_0315.wav,रायस्पोषं सौश्रवसाय धीमहि तद्देवानामवो अद्या वृणीमहे,8.12 Rigvedha_001_0125.wav,इन्द्रो वज्री हिरण्ययः,4.421 Atharvaveda_Kanda_11_0005.wav,समिद्धो अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियामेह वक्षः,7.333 Rigveda_31_0019.wav,एष स्य कारुर्जरते,2.989 Rig_veda_45_0411.wav,घृतप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे,7.216 RigVeda_Part_022_0327.wav,अत्या इव सुभ्वश्चारव स्थन मर्या इव श्रियसे चेतथा नरः,8.014 Atharvaveda_Kanda_11_0249.wav,नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे,5.214 Rigvedha_013_0209.wav,इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः,5.3990625 Atharvaveda_Part_018_2_0314.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.092 Atharvaveda_Kanda_12_0078.wav,यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः,5.641 Atharvaveda_Kanda_5_0507.wav,प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः,6.882 Rigveda_37_0019.wav,स्ते वसो विद्याम शूर नव्यसः यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे,10.178 Atharvaveda_Part_020_30256.wav,एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे,6.775 RigVeda_Part_017_0325.wav,कुत्साय शुष्णमशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा,7.442 Rig_veda_54_0170.wav,या अङ्गिरसस्तपसेह च,2.791 Atharvaveda_Kanda_5_0174.wav,अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्,7.386 Rigvedha_014_0002.wav,प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम्,8.332 Atharvaveda_Part_019_1_0013.wav,शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः,6.253 RigVeda_49_0089.wav,चक्षाणा यत्र सुविताय देवा द्यौर्न वारेभिः कृणवन्त स्वैः,8.326 Rigveda_37_0200.wav,आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः,5.362 Atharvaveda_Part_020_40260.wav,अत्यर्धर्च परस्वतः,2.918 RigVeda_Part_024_0284.wav,रक्षा णो ब्रह्मणस्कवे,3.616 Rigveda_40_0150.wav,हिन्वानासो रथा इव दधन्विरे गभस्त्योः,5.261 Rigveda_39_0283.wav,यः सुहोता स्वध्वरः मो ते रिषन्ये अच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः कीरिश्चिद्धि त्वामीट्टे दूत्याय रातहव्यः स्वध्वरः,17.015 Atharvaveda_Kanda_7_0145.wav,अग्नेरिवास्य दहतो दावस्य दहतः पृथक्,4.818 Atharvaveda_Part_020_40122.wav,अवीरामिव मामयं शरारुरभि मन्यते,4.611 Atharvaveda_Kanda_3_0050.wav,अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु,7.299 Atharvaveda_Kanda_13_0280.wav,सोऽर्यमा स वरुणः स रुद्रः स महादेवः,4.577 Atharvaveda_Kanda_3_0355.wav,वी मे द्यावापृथिवी इतो वि पन्थानो दिशंदिशम् व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं वि याति,18.54 Atharvaveda_Part_020_40141.wav,अयमेमि विचाकशद्विचिन्वन् दासमार्यम्,4.763 Rig_veda_54_0185.wav,येनेमा विश्वा भुवनान्याभृता विश्वकर्मणा विश्वदेव्यावता,8.133 RigVeda_Part_021_0029.wav,उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः,7.276 RigVeda_Part_025_0263.wav,इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर्वर्धतां वृद्धमहाः,7.706 RigVeda_43_0350.wav,अया पवा पवस्वैना वसूनि माँश्चत्व इन्दो सरसि प्र धन्व,7.508 RigVeda_Part_017_0056.wav,आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः,6.291 Rigveda_38_0366.wav,पिबेदस्य त्वमीशिषे,3.204 Rigveda_37_0252.wav,अहं च त्वं च वृ,1.977 Rigvedha_011_0062.wav,अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा,7.415 Rigvedha_014_0198.wav,त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह,5.518 RigVeda_Part_021_0289.wav,उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः,7.519 Rigvedha_013_0306.wav,पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः,6.542 Rigveda_29_0342.wav,अमृता ऋतज्ञाः,2.659 Atharvaveda_Kanda_4_0402.wav,अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम्,6.215 Atharvaveda_Part_020_30104.wav,इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः,4.984 Atharvaveda_Kanda_11_0253.wav,यत्प्राण ऋतावागतेऽभिक्रन्दत्योषधीः,4.573 RigVeda_51_0200.wav,अप योरिन्द्रः पापज आ म,2.885 Rigvedha_002_0037.wav,बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत्,6.383 Atharvaveda_Kanda_6_0590.wav,स मा वधीत्पितरं वर्धमानो मा मातरं प्र मिनीज्जनित्रीम्,6.138 Atharvaveda_Kanda_5_0254.wav,अग्ने पृतनाषाट्पृतनाः सहस्व,4.081 RigVeda_46_0305.wav,मा दुर्विदत्रा निरृतिर्न ईशत तद्देवानामवो अद्या वृणीमहे,7.758 Rigveda_34_0165.wav,भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः,7.317 Atharvaveda_Kanda_5_0599.wav,दूतौ यमस्य मानु गा अधि जीवपुरा इहि,4.118 Rigvedha_012_0345.wav,अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम्,8.3380625 Atharvaveda_Kanda_13_0071.wav,अमुत्र सन्न् इह वेत्थेतः,2.92 Atharvaveda_Part_020_10334.wav,युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः रोचन्ते रोचना दिवि,7.631 Rigvedha_014_0315.wav,सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे,8.0620625 Rigveda_39_0026.wav,तमिद्वर्धन्तु नो गिरः,2.95 RigVeda_Part_016_0196.wav,रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः,7.026 Atharvaveda_Kanda_8_0478.wav,सोदक्रामत्सा सर्पान् आगच्छत्तां,2.901 Atharvaveda_Kanda_4_0248.wav,अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति,5.569 Atharvaveda_Part_019_2_0375.wav,देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न,5.749 Atharvaveda_Part_019_1_0129.wav,शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः,7.402 Rigveda_31_0050.wav,प्रति प्र यातं वरमा जनायास्मे वामस्तु,7.414 Rigvedha_005_0341.wav,द्विषो नो विश्वतोमुखाति नावेव पारय,5.074 Rigvedha_011_0313.wav,यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः,6.75 RigVeda_Part_025_0358.wav,अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु,6.915 RigVeda_52_0137.wav,उरुक्षयेषु दीद्यत्,3.018 Rigvedha_002_0424.wav,तत्रो षु मादयाध्वै,2.969 Rigveda_29_0200.wav,तवायं विश्वः,1.477 Rigvedha_001_0084.wav,पुरूतमं पुरूणामीशानं वार्याणाम्,6.591 Atharvaveda_Part_020_10319.wav,असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते,7.361 Rigvedha_001_0119.wav,समस्मिन्नृञ्जते गिरः,3.497 Atharvaveda_Part_019_1_0191.wav,स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा,7.454 Rigveda_33_0017.wav,दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत्,4.697 RigVeda_42_0297.wav,जहि शत्रूँरभ्या भन्दनायतः पिबेन्द्र सोममव नो मृधो जहि,7.268 Rigveda_32_0066.wav,धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः,7.73 Rigveda_29_0282.wav,आ यन्नः पत्नीर्गमन्त्यच्छा,3.359 Atharvaveda_Part_019_2_0094.wav,ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः,4.932 RigVeda_Part_028_0279.wav,तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत,7.237 Rigvedha_013_0106.wav,प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि,7.815 RigVeda_50_0143.wav,इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः,7.171 Atharvaveda_Kanda_6_0720.wav,उन् मादयत मरुत उदन्तरिक्ष मादय,3.975 RigVeda_Part_018_0268.wav,अद्या नकिष्टदा मिनत्,2.872 Atharvaveda_Kanda_4_0020.wav,यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम,6.361 Atharvaveda_Kanda_11_0466.wav,हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन्,4.905 RigVeda_Part_023_0318.wav,एकं यदुद्ना न पृणन्त्येनीरासिञ्चन्तीरवनयः समुद्रम्,6.94 Rigvedha_014_0223.wav,सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता,5.6580625 Rigveda_29_0299.wav,शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ,7.296 Rigveda_34_0386.wav,राये द्युम्नाय शवसे च गिर्वणः,4.794 Rig_veda_45_0337.wav,आ रोहतायुर्ज,1.814 Rigvedha_012_0337.wav,स्तुषे यद्वां पृथिवि नव्यसा वच स्थातुश्च वयस्त्रिवया उपस्तिरे उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्योऽज एकपादुत,16.2130625 Rigveda_34_0160.wav,वयं तत्ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि,6.411 Rigveda_30_0268.wav,प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च,7.307 Atharvaveda_Part_014_0255.wav,शं त आपः शतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व,7.693 Atharvaveda_Part_020_40035.wav,नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः,6.622 Atharvaveda_Kanda_5_0179.wav,कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः,6.328 Atharvaveda_Kanda_11_0304.wav,इयं समित्पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति,5.923 RigVeda_Part_018_0293.wav,अस्माँ अविड्ढि विश्वहेन्द्र राया परीणसा,6.16 Rigvedha_013_0229.wav,प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः,6.2310625 RigVeda_Part_021_0062.wav,अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणाम्,7.489 Atharvaveda_Part_014_0321.wav,ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येऽधि तस्थुः,6.3 RigVeda_47_0097.wav,वृषा न क्रुद्धः पतयद्रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः,6.586 RigVeda_Part_024_0067.wav,यच्छस्यसे द्युभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म,6.896 Rigvedha_005_0169.wav,गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः,5.161 Rigvedha_007_0166.wav,तेनाहं भूरि चाकन,2.751 Rigveda_30_0302.wav,अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च,7.575 Rigveda_37_0125.wav,पिबतं सोमं मधुमन्तमस्मे प्र दाश्वांसमवतं शचीभिः,7.547 Rigveda_38_0487.wav,इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि,6.498 Rigveda_30_0306.wav,प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः,6.83 Rigveda_38_0424.wav,मध्वः सोमस्य पीतये,3.34 Rigvedha_011_0094.wav,कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः,4.3580625 RigVeda_Part_023_0199.wav,समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम,6.677 RigVeda_44_0268.wav,असर्जि वाजी तिरः पवित्रमिन्द्राय सोमः सहस्रधारः,5.773 Atharvaveda_Part_018_2_0346.wav,पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु,12.677 Atharvaveda_Kanda_5_0505.wav,पुमांसं पुत्रमा धेहि दशमे मासि सूतवे सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः,11.294 RigVeda_Part_018_0135.wav,ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि,6.656 RigVeda_46_0104.wav,देवानां माने प्रथमा अतिष्ठन्कृन्तत्रादेषामुपरा उदायन्,8.198 RigVeda_44_0022.wav,त्वं धियं मनोयुजं सृजा वृष्टिं न तन्यतुः,4.869 RigVeda_Part_026_0158.wav,हरिः ॐ,4.575 Atharvaveda_Kanda_5_0565.wav,यथा सो अस्य परिधिष्पताति तथा तदग्ने कृणु जातवेदः,5.192 RigVeda_43_0203.wav,अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः,6.929 Rigveda_37_0210.wav,त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे,6.433 RigVeda_49_0056.wav,अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव,3.945 Rig_veda_54_0316.wav,स नः पर्षदति द्विषः,2.328 Rigvedha_009_0331.wav,अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता,6.763 Rigvedha_005_0009.wav,इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम्,4.997 Rigvedha_003_0200.wav,विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि,5.467 Atharvaveda_Kanda_11_0067.wav,त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः,5.314 Atharvaveda_Kanda_9_0269.wav,स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण,6.45 Rigvedha_002_0088.wav,त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि,4.262 Rig_veda_45_0217.wav,उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः,6.701 Atharvaveda_Part_019_1_0295.wav,आयुषे त्वा वर्चसे त्वौजसे च बलाय च,5.321 Rigveda_32_0234.wav,आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम्,5.721 Rigvedha_011_0320.wav,ऋतुर्जनित्री तस्या अपस्परि मक्षू जात आविशद्यासु वर्धते,6.475 Atharvaveda_Kanda_7_0036.wav,विद्म ते सभे नाम नरिष्टा नाम वा असि,4.442 RigVeda_Part_028_0372.wav,प्र यः सेनानीरध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः,7.17 Atharvaveda_Kanda_5_0330.wav,ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन्,5.804 Rigvedha_010_0041.wav,तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे,7.838 Rigvedha_011_0075.wav,अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ,6.4050625 Rigvedha_011_0021.wav,मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः,5.2090625 Atharvaveda_Part_018_1_0211.wav,स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम्,6.688 RigVeda_50_0344.wav,अधा शयीत निरृतेरुपस्थेऽधैनं वृका रभसासो अद्युः,6.708 RigVeda_Part_021_0333.wav,मध्वो रसं सुगभस्तिर्गिरिष्ठां चनिश्चदद्दुदुहे शुक्रमंशुः,6.685 Rig_veda_45_0247.wav,त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व,6.202 Rig_veda_54_0269.wav,क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः,6.724 Atharvaveda_Part_018_2_0034.wav,तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात्,5.375 RigVeda_Part_018_0387.wav,अग्रेपाभिरृतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः,8.406 Atharvaveda_Part_015_0123.wav,ऐनमिन्द्रियं गच्छतीन्द्रियवान् भवति,4.265 RigVeda_48_0319.wav,बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः,5.959 RigVeda_Part_019_0063.wav,नीचायमानं जसुरिं न श्येनं श्रवश्चाच्छा पशुमच्च यूथम्,7.455 Rigvedha_012_0356.wav,इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये,6.291 Rigvedha_006_0040.wav,त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः,6.434 Atharvaveda_Kanda_5_0133.wav,या महती महोन्माना विश्वा आशा व्यानशे,5.501 Rigvedha_001_0400.wav,ऋभवो विष्ट्यक्रत,3.387 Atharvaveda_Kanda_10_0082.wav,को अस्मिन्न् आपो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृ,4.854 Atharvaveda_Part_019_1_0138.wav,शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः,7.726 Atharvaveda_Kanda_3_0129.wav,येना श्रवस्यवश्चरथ देवा इवासुरमायया,5.481 Rigveda_34_0231.wav,साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु,6.925 RigVeda_Part_020_0295.wav,आ यज्ञैर्देव मर्त्य इत्था तव्यांसमूतये,6.481 Rig_veda_45_0251.wav,यदा शृतं कृणवो जातवेदोऽथेमेनं प्र हिणुतात्पितृभ्यः,6.681 RigVeda_Part_023_0323.wav,इन्द्राग्नी यमवथ उभा वाजेषु मर्त्यम्,5.285 Rigvedha_004_0008.wav,अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय,6.24 RigVeda_Part_020_0298.wav,तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया,6.223 Atharvaveda_Kanda_9_0171.wav,अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः,6.926 RigVeda_Part_028_0121.wav,त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि,6.274 Rigvedha_006_0048.wav,स धारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज,6.577 Rigvedha_007_0011.wav,तद्वां नरा शंस्यं राध्यं चाभिष्टिमन्नासत्या वरूथम्,7.561 RigVeda_42_0106.wav,पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश,7.564 Rigvedha_002_0129.wav,विप्रेभिरस्तु सनिता,2.665 Atharvaveda_Kanda_3_0193.wav,इमां पातॄन् अमृतेन समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम्,7.307 Atharvaveda_Kanda_7_0224.wav,यो नः शपादशपतः शपतो यश्च नः शपात्,4.744 RigVeda_Part_017_0004.wav,नेशत्तमो दुधितं रोचत द्यौरुद्देव्या उषसो भानुरर्त,7.182 Atharvaveda_Kanda_10_0041.wav,इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती,6.486 Atharvaveda_Kanda_3_0187.wav,तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः,6.919 RigVeda_47_0072.wav,अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम्,7.512 Atharvaveda_Part_015_0014.wav,बृहतश् च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद,11.134 Rigvedha_002_0440.wav,मिहं कृण्वन्त्यवाताम्,3.126 Rigvedha_006_0295.wav,आरैक्पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः,7.777 Rig_veda_54_0335.wav,सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्,5.571 Rigveda_35_0115.wav,उप वो विश्ववेदसो नमस्युराँ असृक्ष्यन्यामिव,6.62 Atharvaveda_Kanda_1_0039.wav,अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः,4.71 Atharvaveda_Kanda_8_0236.wav,यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च,6.546 Atharvaveda_Part_020_40098.wav,युवं सुराममश्विना नमुचावासुरे सचा,4.695 Rigveda_40_0133.wav,स सप्त धीतिभिर्हितो नद्यो अजिन्वदद्रुहः,5.227 Rigvedha_005_0101.wav,रुक्मो न चित्रः स्वधितीवान्पव्या रथस्य जङ्घनन्त भूम,6.174 Rigveda_33_0500.wav,तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम्,4.983 Atharvaveda_Kanda_11_0378.wav,विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः,10.607 Atharvaveda_Part_019_1_0089.wav,शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम्,5.955 Atharvaveda_Part_018_2_0212.wav,अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः,6.282 Atharvaveda_Kanda_7_0002.wav,तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः,13.68 Atharvaveda_Kanda_11_0150.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद,11.173 RigVeda_Part_027_0366.wav,धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम,8.182 Atharvaveda_Kanda_10_0286.wav,यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः स मा जीवीत्तं प्राणो जहातु,11.593 Rigvedha_007_0079.wav,शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति,5.589 RigVeda_Part_024_0277.wav,ते ते अग्ने त्वोता इषयन्तो विश्वमायुः,5.761 Rigveda_30_0358.wav,आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम,8.23 RigVeda_46_0298.wav,विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयः समिद्धाः,7.366 Atharvaveda_Part_020_30125.wav,यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य,6.673 Atharvaveda_Part_015_0140.wav,न देवेष्वा वृश्चते हुतमस्य भवति,3.851 RigVeda_52_0126.wav,यत्त्वा स्रुचः समस्थिरन् स आहुतो वि रोचतेऽग्निरीळेन्यो गिरा,9.43 Rig_veda_45_0353.wav,उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम्,6.878 Atharvaveda_Part_020_20077.wav,इन्द्रं वाणीरनूषत,2.872 RigVeda_53_0183.wav,यदा ते वातो अनुवाति शोचिर्वप्तेव श्म,5.327 Rig_veda_45_0403.wav,यमग्ने मन्यसे रयिं सहसावन्नमर्त्य,4.488 Atharvaveda_Kanda_4_0094.wav,भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव,5.633 Atharvaveda_Part_019_1_0183.wav,असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम्,4.857 Atharvaveda_Kanda_13_0335.wav,नमस्ते अस्तु पश्यत पश्य मा पश्यत,3.841 Rigveda_35_0057.wav,दस्रा हि विश्वमानुषङ्मक्षूभिः परिदीयथः,5.139 RigVeda_Part_017_0350.wav,वधीद्वृत्रं वज्रेण मन्दसानः सरन्नापो जवसा हतवृष्णीः,7.653 Atharvaveda_Kanda_6_0709.wav,कृणोमि भगिनं माप द्रान्त्वरातयः,3.924 Rigvedha_011_0079.wav,तमृत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि,5.875 Rigveda_35_0255.wav,यो विश्वान्यभि व्रता सोमस्य मदे अन्धसः,5.219 Rigveda_35_0328.wav,आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः,5.167 Rigveda_29_0386.wav,वासयसीव वेधसस्त्वं नः,2.816 Rigvedha_014_0288.wav,दश क्षिपः पूर्व्यं सीमजीजनन्सुजातं मातृषु प्रियम्,6.356 Atharvaveda_Part_020_10307.wav,अधा ते सुम्नमीमहे,3.041 RigVeda_Part_021_0102.wav,निः षीमद्भ्यो धमथो निः षधस्थान्मघोनो हृदो वरथस्तमांसि,7.806 RigVeda_Part_024_0353.wav,अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वृषभं चर्षणीनाम्,6.85 RigVeda_Part_015_0022.wav,एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीमुत द्याम्,6.894 RigVeda_Part_027_0151.wav,अमश्चरति रोरुवत्,2.756 Atharvaveda_Part_020_30058.wav,आ सत्यो यातु मघवामृजीषी द्रवन्त्वस्य हरय उप नः,6.468 RigVeda_50_0177.wav,पशून् ताँश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये,6.952 RigVeda_49_0155.wav,रथानां न येऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः,8.128 Rigveda_29_0328.wav,क्षेत्रस्य पतिरस्तु शम्भुः,2.84 Atharvaveda_Kanda_1_0253.wav,यथाहमेषां वीराणां विराजानि जनस्य च,5.248 Atharvaveda_Part_017_0114.wav,त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन्,7.523 Atharvaveda_Kanda_11_0186.wav,तेनैनं प्राशिषं तेनैनमजीगमम्,4.177 Rigvedha_012_0272.wav,इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना,6.582 Atharvaveda_Kanda_2_0212.wav,सहमानेयं प्रथमा पृश्निपर्ण्यजायत,4.786 Rigveda_36_0158.wav,वृज्याम ते परि द्विषोऽरं ते शक्र दावने,5.762 Atharvaveda_Kanda_12_0278.wav,न किल्बिषमत्र नाधारो अस्ति न यन् मित्रैः समममान एति,5.66 Rigvedha_012_0194.wav,उद्गा आजदभिनद्ब्रह्मणा वलमगूहत्तमो व्यचक्षयत्स्वः,7.28 RigVeda_51_0294.wav,प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य,3.62 RigVeda_Part_025_0365.wav,अयमकृणोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः,7.104 Atharvaveda_Kanda_7_0441.wav,इदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी,4.88 RigVeda_46_0151.wav,अभि क्रत्वा नर्यः पौंस्यैश्च,1.871 Rigveda_31_0256.wav,अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः,6.569 Rigveda_40_0163.wav,नाभा नाभिं न आ ददे चक्षुश्चित्सूर्ये सचा,6.299 Atharvaveda_Part_020_10216.wav,वार्त्रहत्याय शवसे पृतनाषाह्याय च इन्द्र त्वा वर्तयामसि,7.919 RigVeda_Part_022_0328.wav,को वो महान्ति महतामुदश्नवत्कस्काव्या मरुतः को ह पौंस्या,8.082 Rigveda_31_0082.wav,पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना,6.374 Atharvaveda_Kanda_9_0204.wav,एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः स्तभान् पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ,13.13 Atharvaveda_Part_020_20439.wav,महामनूषत श्रुतम्,2.4 Atharvaveda_Kanda_3_0179.wav,यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया,5.206 RigVeda_Part_019_0127.wav,कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः,6.756 RigVeda_52_0002.wav,इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो,6.934 Atharvaveda_Kanda_6_0250.wav,यवान् नेददान् अपि नह्यतं मुखमथाभयं कृणुतं धान्याय,6.093 Atharvaveda_Kanda_13_0108.wav,मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः,4.893 Rigveda_41_0084.wav,पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः पवस्व धिषणाभ्यः त्वं सोम पवमानो विश्वानि दुरिता तर,13.421 Atharvaveda_Part_020_20313.wav,उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्,5.697 RigVeda_51_0306.wav,तनूनपात्पथ ऋतस्य यानान्मध्वा समञ्जन्स्वदया सुजिह्व,7.635 Rigveda_33_0337.wav,एवेत्काण्वस्य बोधतम्,3.496 Rigvedha_002_0359.wav,अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते,6.102 RigVeda_42_0152.wav,मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्य तन्वमवीवृधन्,8.082 RigVeda_Part_025_0024.wav,यस्ता चकार स कुह स्विदिन्द्रः कमा जनं चरति कासु विक्षु,6.288 Rigveda_30_0058.wav,विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः,6.483 Atharvaveda_Part_018_1_0197.wav,देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् देवो देवान् परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान्,14.52 Rigveda_38_0233.wav,अयं ह येन वा इदं स्वर्मरुत्वता जितम्,4.949 Rigveda_33_0117.wav,अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ,4.927 Rigveda_38_0209.wav,मा नो देवानां विशः प्रस्नातीरिवोस्राः,3.328 RigVeda_Part_016_0193.wav,अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः,7.515 Atharvaveda_Kanda_5_0005.wav,यस्ते शोकाय तन्वं रिरेच क्षरद्धिरण्यं शुचयोऽनु स्वाः,6.673 RigVeda_Part_017_0046.wav,आ यूथेव क्षुमति पश्वो अख्यद्देवानां यज्जनिमान्त्युग्र,6.979 RigVeda_Part_017_0194.wav,स देवाँ एह वक्षति,3.562 RigVeda_50_0221.wav,कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नये,7.146 RigVeda_50_0123.wav,तावद्दधात्युप यज्ञमायन्ब्राह्मणो होतुरवरो निषीदन्,6.693 Atharvaveda_Kanda_6_0292.wav,एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम,5.044 RigVeda_43_0384.wav,अपप्रोथन्तः सनुतर्हुरश्चितः प्रात,3.514 RigVeda_Part_015_0258.wav,इन्द्रं मतिर्हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति,6.884 Rigveda_35_0388.wav,ऊर्जा देवाँ अवस्योजसा,4.721 Rigvedha_014_0296.wav,अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः,4.584 RigVeda_48_0080.wav,मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता,6.856 Atharvaveda_Part_020_10384.wav,प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः,6.953 RigVeda_44_0212.wav,इन्द्राय सोम क्रतुवित्तमो मदः,4.2 Atharvaveda_Kanda_11_0401.wav,ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः,22.337 Rigveda_32_0300.wav,इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम् मेषो भूतोऽभि यन्नयः,11.984 RigVeda_Part_026_0286.wav,सुक्षत्रासो वरुणो मित्रो अग्निरृतधीतयो वक्मराजसत्याः,8.162 Rigveda_39_0090.wav,सूर्यामासा दृशे कम् तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः,9.904 RigVeda_Part_028_0330.wav,द्वे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः,7.336 RigVeda_52_0093.wav,नि तिग्मानि भ्राशयन्भ्राश्यान्यव स्थिरा तनुहि यातुजूनाम्,6.535 RigVeda_43_0263.wav,रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम्,7.127 Atharvaveda_Kanda_3_0091.wav,तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्,5.961 Rigvedha_014_0290.wav,नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम्,7.643 Rigvedha_012_0049.wav,वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे,7.511 Atharvaveda_Part_016_0235.wav,अनागमिष्यतो वरान् अवित्तेः संकल्पान् अमुच्या द्रुहः पाशान्,6.767 RigVeda_Part_021_0149.wav,स न एनीं वसवानो रयिं दाः प्रार्य स्तुषे तुविमघस्य दानम्,7.538 Rigvedha_011_0165.wav,त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः,6.313 Atharvaveda_Kanda_8_0090.wav,शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम्,6.524 Rigvedha_014_0388.wav,क्त्यश्मनस्तृणा दहन्,2.6610625 Rigveda_40_0650.wav,विप्रस्य मेध्यातिथेः,3.306 Atharvaveda_Kanda_2_0228.wav,आ हरामि गवां क्षीरमाहार्षं धान्यं रसम्,6.848 Rigveda_37_0186.wav,भिनत्स्यद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनाँ अति,6.979 Rigvedha_013_0292.wav,इमं यज्ञं सहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः,6.971 Atharvaveda_Kanda_11_0572.wav,मृत्युना च पुरोहितम्,2.35 Atharvaveda_Part_020_30056.wav,व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः,7.631 Atharvaveda_Part_020_20010.wav,गूर्तश्रवसं दर्माणम्,2.83 Atharvaveda_Part_020_20173.wav,जातं जनिर्यथा हृदा,3.586 Atharvaveda_Kanda_8_0404.wav,षड्जाता भूता प्रथमजा ऋतस्य षडु सामानि षडहं वहन्ति,6.25 Rigveda_37_0364.wav,तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे,6.3 RigVeda_Part_020_0227.wav,जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे,7.028 Atharvaveda_Kanda_2_0130.wav,तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति,6.842 Rigvedha_008_0274.wav,निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः,8.309 Atharvaveda_Part_020_30181.wav,ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट्,6.638 Atharvaveda_Part_019_1_0294.wav,तत्त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति,6.531 RigVeda_44_0373.wav,आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम्,6.983 RigVeda_Part_028_0139.wav,न्यक्रतून्ग्रथिनो मृध्रवाचः पणीँरश्रद्धाँ अवृधाँ अयज्ञान्,9.664 Rigveda_40_0123.wav,परि स्रव द्युम्नं पृथिव्या अधि,3.593 Rigvedha_007_0145.wav,शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिन्द्रमिव चर्षणीसहम्,7.458 Atharvaveda_Kanda_10_0580.wav,वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्,4.843 Rigveda_29_0436.wav,त्रं वह वरुणमिन्द्रमग्निम्,3.718 Atharvaveda_Kanda_11_0247.wav,प्राणाय नमो यस्य सर्वमिदं वशे,4.002 Rigveda_39_0184.wav,मत्स्वा सुशिप्र हरिवस्तदीमहे त्वे आ भूषन्ति वेधसः,7.117 RigVeda_Part_025_0095.wav,तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः,6.993 Atharvaveda_Kanda_4_0296.wav,एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि,5.972 Atharvaveda_Kanda_6_0706.wav,यो नो भद्राहमकरः सायं नक्तमथो दिवा,4.972 RigVeda_44_0252.wav,दिवो धर्तासि शुक्,1.736 RigVeda_52_0072.wav,एवाग्निर्मर्तैः,1.816 Atharvaveda_Part_020_30293.wav,ग्राहिर्जग्राह यद्येतद्तस्या इन्द्राग्नी प्र मुमुक्तमेनम्,6.861 Rigvedha_013_0110.wav,त्तो होता निविदः पूर्व्या अनु,3.7370625 Rigvedha_004_0282.wav,तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति,5.235 Atharvaveda_Kanda_3_0332.wav,तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः,12.989 Atharvaveda_Part_019_1_0199.wav,स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा,7.367 Atharvaveda_Part_020_10134.wav,देवान्,1.387 Rigveda_33_0517.wav,आ याहि यज्ञमाशुभिः शमिद्धि ते,4.349 RigVeda_Part_017_0226.wav,रथीरृतस्य बृहतो बभूथ,3.626 Atharvaveda_Kanda_6_0395.wav,अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम्,4.567 Rigvedha_012_0052.wav,वृष्णो मदस्य वृषभ त्वमीशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि,5.6960625 Rigveda_36_0164.wav,आदारिणं यथा गयम्,3.305 RigVeda_50_0040.wav,यत्रेदानीं पश्यसि जातवेदस्ति,3.783 Atharvaveda_Kanda_1_0086.wav,तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम्,6.882 Rigvedha_010_0291.wav,वृषा वां मेघो वृषणा पीपाय गोर्न सेके मनुषो दशस्यन्,7.18 RigVeda_50_0062.wav,यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः,7.498 Atharvaveda_Kanda_7_0099.wav,दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतमा चरण्यात्,7.131 RigVeda_50_0080.wav,सं त्वा शिशामि जागृह्यदब्धं विप्र मन्मभिः,4.642 Atharvaveda_Kanda_6_0160.wav,आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः,4.679 Rigveda_29_0167.wav,इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते,5.762 RigVeda_46_0362.wav,तं विखादे सस्निमद्य श्रुतं नरमर्वाञ्चमिन्द्रमवसे करामहे,7.35 Atharvaveda_Kanda_7_0187.wav,सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम्,7.266 RigVeda_Part_020_0145.wav,समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर,7.856 Atharvaveda_Part_014_0259.wav,पत्युरनुव्रता भूत्वा सं नह्यस्वामृताय कम्,5.161 Rigveda_41_0313.wav,पवमानः सो अद्य नः पवित्रेण विचर्षणिः,4.983 Atharvaveda_Part_020_40103.wav,बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम,6.179 Atharvaveda_Kanda_7_0124.wav,तेना नि कुर्वे त्वामहं यथा तेऽसानि सुप्रिया प्रतीची सोममसि प्रतीची उत सूर्यम्,9.296 Rigveda_38_0301.wav,त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः,6.176 RigVeda_49_0237.wav,जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव,6.699 Rigveda_37_0262.wav,स्तुषे तदस्य पौंस्यम्,2.927 RigVeda_Part_021_0139.wav,यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश्चिकेत,6.511 Atharvaveda_Kanda_11_0092.wav,मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु,4.417 Atharvaveda_Kanda_5_0193.wav,आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु,6.782 Atharvaveda_Kanda_10_0061.wav,एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि,8.629 Rigvedha_004_0248.wav,प्र दाश्वाँ अग्ने अस्थात्,4.445 Atharvaveda_Kanda_5_0072.wav,देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः,5.276 RigVeda_42_0338.wav,ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः,7.123 Atharvaveda_Part_020_30329.wav,यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि,6.559 Rigveda_34_0271.wav,मा ते गोदत्र निरराम राधस इन्द्र मा ते गृहामहि दृळ्हा चिदर्यः प्र मृशाभ्या भर न ते दामान आदभे,15.124 Rig_veda_45_0254.wav,सूर्यं चक्षुर्गच्,1.855 Atharvaveda_Part_020_30278.wav,अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु,10.582 Atharvaveda_Kanda_2_0041.wav,अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत्,4.744 Rigvedha_010_0298.wav,किमत्र दस्रा कृणुथः किमासाथे जनो यः कश्चिदहविर्महीयते,7.109 Atharvaveda_Part_020_10273.wav,आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि,3.874 Rigveda_34_0347.wav,तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम्,5.816 Atharvaveda_Part_019_2_0444.wav,कृतमिष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह,9.453 Atharvaveda_Part_020_40129.wav,यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः,6.557 RigVeda_Part_017_0271.wav,अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न,6.735 RigVeda_Part_028_0205.wav,अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य,6.402 Atharvaveda_Kanda_5_0522.wav,द्युमत्तमा सुप्रतीकः ससूनुस्तनूनपादसुरो भूरिपाणिः,6.28 RigVeda_Part_026_0239.wav,द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः,8.272 Rigveda_41_0109.wav,अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम् वर्धा समुद्रमुक्थ्यम् पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम्,15.21 Atharvaveda_Kanda_8_0308.wav,अज्ञाता जानीमश्च या यासु विद्म च संभृतम्,5.334 Atharvaveda_Part_020_10170.wav,अश्नापिनद्धं मधु पर्यपश्यन् मत्स्यं न दीन उदनि क्षियन्तम्,5.997 RigVeda_Part_015_0247.wav,दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे,7.689 RigVeda_46_0334.wav,न ते अदेवः प्रदिवो नि वासते यदेतशेभिः पतरै रथर्यसि,7.04 Rigvedha_003_0265.wav,आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणमवहन्नभि श्रवः,6.795 Atharvaveda_Part_016_0245.wav,यज्जाग्रद्यत्सुप्तो यद्दिवा यन् नक्तम्,4.507 Rigvedha_009_0198.wav,सुप्राङजो मेम्यद्विश्वरूप इन्द्रापूष्णोः प्रियमप्येति पाथः,8.052 Atharvaveda_Part_018_1_0183.wav,यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् अध त्यं द्रप्सं विभ्वं विचक्षनं विराभरदिषिरः श्येनो अध्वरे,14.454 RigVeda_53_0152.wav,सस्निमविन्दच्चरणे नदीनामपावृणोद्दुरो अश्मव्रजानाम् प्रासां गन्धर्वो अमृतानि वोचदिन्द्रो दक्षं परि जानादहीनाम्,16.471 Rig_veda_45_0001.wav,अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ ज्येष्ठेभिर्यो भानुभिरृषूणां पर्येति परिवीतो विभावा,18.653 RigVeda_52_0238.wav,भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि,7.114 Rigveda_33_0131.wav,नि तं पद्यासु शिश्नथः,2.763 Rigvedha_004_0198.wav,नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः,8.249 Atharvaveda_Kanda_3_0182.wav,ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय,6.256 RigVeda_Part_019_0191.wav,पिबतं दाशुषो गृहे,3.07 Atharvaveda_Part_020_40061.wav,तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः,5.716 Atharvaveda_Part_020_20023.wav,युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून्,6.199 Rigvedha_001_0453.wav,इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्,5.086 Atharvaveda_Kanda_9_0205.wav,अजोऽस्यज स्वर्गोऽसि त्वया लोकमङ्गिरसः प्राजानन्,7.437 Atharvaveda_Part_019_2_0236.wav,सजातानामसद्वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु,6.314 Rigveda_29_0008.wav,इन्द्रः पुरो जर्हृषाणो वि दूधोद्वि वज्रहस्तो महिना जघान,6.851 Atharvaveda_Kanda_3_0053.wav,तदयं राजा वरुणस्तथाह स त्वायमह्व,4.027 RigVeda_53_0088.wav,पिता पुराणाँ अनु वेनति पुराणाँ अनुवेनन्तं चरन्तं पापयामुया,11.152 Rigvedha_014_0236.wav,तपो ष्वग्ने अन्तराँ अमित्रान्तपा शंसमररुषः परस्य,7.012 Rigvedha_013_0004.wav,प्र जायेमहि रुद्र प्रजाभिः,3.361 RigVeda_53_0014.wav,परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद,6.473 RigVeda_Part_019_0084.wav,दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः,5.631 Atharvaveda_Kanda_9_0386.wav,सूर्यस्य चक्षू रजसैत्यावृतं यस्मिन्न् आतस्थुर्भुवनानि विश्वा स्त्रियः सतीस्तामु मे पुंसः आहुः पश्यदक्षण्वान्न् वि चेतदन्धः कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत्,22.063 Rigveda_30_0264.wav,इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि,6.685 Atharvaveda_Kanda_6_0340.wav,परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः,4.215 Rigvedha_014_0298.wav,अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत,5.1490625 Atharvaveda_Kanda_5_0609.wav,नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति,5.766 Rigvedha_010_0220.wav,असुन्वन्तं समं जहि दूणाशं यो न ते मयः,4.82 RigVeda_44_0325.wav,ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव,8.764 Atharvaveda_Kanda_11_0328.wav,तद्ब्रह्मचारी प्रायच्छत्स्वान् मित्रो अध्यात्मनः,5.529 Rigveda_34_0144.wav,न तमंहो देवकृतं कुतश्चन न मर्त्यकृतं नशत्,5.871 Rigvedha_002_0059.wav,मृळीकायोरुचक्षसम्,2.981 Rigvedha_004_0379.wav,आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः,7.477 Atharvaveda_Part_020_30150.wav,तस्मै शत्रून्त्सुतुकान् प्रातरह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम्,6.812 Rigvedha_003_0404.wav,अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ,6.582 Atharvaveda_Kanda_6_0077.wav,एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे,5.227 Rigveda_37_0303.wav,अयं ते शर्यणावति सुषोमायामधि प्रियः,5.53 Atharvaveda_Part_020_20195.wav,कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः,5.297 Atharvaveda_Kanda_11_0187.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.267 RigVeda_47_0303.wav,आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमा विश्वाः पृतना जयाति,7.036 RigVeda_46_0338.wav,तेनास्मद्विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव,7.723 RigVeda_44_0032.wav,पवमान महि श्रवश्चि,2.212 Atharvaveda_Kanda_9_0247.wav,यो वा उद्यन्तं नामर्तुं वेद उद्यतीमुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते,9.727 RigVeda_Part_015_0093.wav,ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदा वृषस्व,6.948 Rigvedha_008_0248.wav,अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः,8.212 Rigvedha_012_0148.wav,भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम्,7.998 Atharvaveda_Kanda_8_0173.wav,अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः,7.487 Atharvaveda_Kanda_10_0052.wav,एतद्धि शृणु मे वचोऽथेहि यत एयथ,4.367 Rigvedha_007_0213.wav,ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान्,6.33 Rigveda_37_0183.wav,शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते,6.328 Rigveda_39_0036.wav,एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः,6.551 RigVeda_Part_017_0153.wav,स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणो अस्थात्,8.18 Atharvaveda_Kanda_11_0229.wav,ब्राह्मणं हनिष्यसीत्येनमाह,3.877 RigVeda_Part_023_0094.wav,बृहन्तं गर्तमाशाते,3.079 RigVeda_Part_028_0082.wav,अच्छा द्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान्,7.441 Atharvaveda_Part_014_0272.wav,देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु,6.85 Atharvaveda_Kanda_4_0424.wav,यस्मात्पक्वादमृतं संबभूव यो गायत्र्या अधिपतिर्बभूव यस्मिन् वेदा निहिता विश्वरूपास्तेनौदनेनाति तराणि मृत्युम्,12.69 RigVeda_50_0261.wav,कद्रुद्रो नृणां स्तुतो मरुतः पूषणो भगः,4.434 Atharvaveda_Part_019_1_0068.wav,मूर्ध्नो देवस्य बृहतो अंशवः सप्त सप्ततीः,5.441 RigVeda_Part_018_0127.wav,कथा कदस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष,6.724 Atharvaveda_Part_019_1_0358.wav,यत्ते दर्भ जरामृत्यु,1.839 RigVeda_Part_023_0229.wav,ऐषु धा वीरवद्यश उषो मघोनि सूरिषु,4.832 Rigveda_33_0229.wav,सुवानैर्मन्दध्व इन्दुभिः,3.682 Rigveda_31_0116.wav,प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं,7.464 Atharvaveda_Kanda_4_0169.wav,मज्जा मज्ञा सं धीयतां चर्मणा चर्म रोहतु,5.0 Rig_veda_54_0077.wav,शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम्,6.66 Rigvedha_001_0121.wav,इन्द्रं महो वा रजसः,3.872 Rigvedha_012_0306.wav,मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः,7.5990625 Rigvedha_013_0087.wav,हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः,6.8890625 Rigvedha_003_0177.wav,अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः,6.292 Rigveda_33_0061.wav,शश्वदूतीर्दशस्यथः,3.152 Atharvaveda_Part_020_20005.wav,अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन,7.133 Atharvaveda_Kanda_4_0153.wav,मध्यमेतदनडुहो यत्रैष वह आहितः,4.236 Atharvaveda_Kanda_8_0227.wav,आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम्,5.493 RigVeda_Part_024_0292.wav,समिद्धः शुक्र आहुतः,2.76 RigVeda_42_0164.wav,ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे,8.612 RigVeda_Part_017_0225.wav,अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः,5.861 RigVeda_46_0283.wav,भद्रा नो अद्य श्रवसे व्युच्छत स्वस्त्यग्निं समिधानमीमहे,8.098 Rigvedha_006_0012.wav,यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः,7.816 Rigveda_39_0259.wav,आपश्चिन्नि दधा पदम्,3.024 Atharvaveda_Kanda_11_0332.wav,आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ब्रह्मचर्येण कन्या युवानं विन्दते पतिम्,12.008 Atharvaveda_Kanda_4_0061.wav,तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा,5.396 RigVeda_Part_024_0247.wav,स नः पृथु श्रवाय्यमच्छा देव विवाससि,4.529 Atharvaveda_Kanda_5_0427.wav,दासीं निष्टक्वरीमिच्छ तां वज्रेण समर्पय तक्मन् मूजवतो गच्छ बल्हिकान् वा परस्तराम् शूद्रामिच्छ प्रफर्व्यं तां तक्मन् वीव धूनुहि,17.049 Rigveda_34_0079.wav,इन्द्रो वृत्राणि जिघ्नते,3.279 Rigvedha_013_0259.wav,वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः,7.1780625 Atharvaveda_Kanda_10_0458.wav,प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते,6.36 RigVeda_42_0078.wav,प्रसुपः साकमीरते,2.897 Atharvaveda_Part_014_0313.wav,अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि,6.809 RigVeda_Part_019_0019.wav,तदृभवः परिषिक्तं व एतत्सं मदेभिरिन्द्रियेभिः पिबध्वम्,6.736 RigVeda_Part_023_0158.wav,पुरू चिदस्मयुस्तिर आङ्गूषो मर्त्येष्वा,5.387 RigVeda_Part_026_0040.wav,स हि विश्वानि पार्थिवाँ एको वसूनि पत्यते,7.33 Rigveda_39_0202.wav,पारावतं यत्पुरुसम्भृतं व,3.759 RigVeda_Part_027_0378.wav,रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म,6.264 Rigveda_33_0309.wav,यावृषिर्गीर्भिर्वत्सो अवीवृधत्,4.101 Atharvaveda_Part_020_20476.wav,समोहे वा य आशत नरस्तोकस्य सनितौ,4.551 RigVeda_47_0003.wav,अनापिरज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेरव स्पृतम्,7.475 Rigveda_30_0057.wav,स घा नो देवः सविता सहावा साविषद्वसुपतिर्वसूनि,6.809 Rigvedha_011_0327.wav,प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते,6.726 Rig_veda_45_0311.wav,द्रप्सश्चस्कन्द प्रथमाँ अनु द्यूनिमं च योनिमनु यश्च पूर्वः,6.758 Atharvaveda_Kanda_11_0593.wav,यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम्,5.268 RigVeda_Part_020_0217.wav,त्वं नो अग्न एषां गयं पुष्टिं च वर्धय,5.506 Rigvedha_007_0220.wav,श्रोतु नः श्रोतुरातिः सुश्रोतुः सु,3.546 RigVeda_Part_025_0351.wav,इदं त्यत्पात्रमिन्द्रपानमिन्द्रस्य प्रियममृतमपायि,5.552 Atharvaveda_Part_019_2_0391.wav,पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहत तम्,6.414 Rigvedha_014_0004.wav,प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भिः स्तोतॄणां नमस्य उक्थैः,9.474 Rigvedha_002_0425.wav,अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम्,5.286 Rigvedha_012_0268.wav,या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः,8.071 Rigvedha_014_0360.wav,वृषणं त्वा वयं वृषन्वृषणः समिधीमहि,4.1550625 Rigveda_41_0165.wav,तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे,5.862 RigVeda_Part_027_0336.wav,उदू अयाँ उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका,8.581 Rig_veda_54_0053.wav,असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी,5.029 Atharvaveda_Part_020_20088.wav,स्थिराणि न पराणुदे,2.987 Atharvaveda_Part_019_1_0186.wav,इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम्,7.369 Atharvaveda_Kanda_9_0193.wav,पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति,6.98 Atharvaveda_Kanda_11_0111.wav,दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्,5.538 Rigvedha_005_0229.wav,उषर्बुधो वहन्तु सोमपीतये,4.006 Atharvaveda_Kanda_7_0247.wav,आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः,5.723 Rigvedha_007_0386.wav,विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति,6.277 Rigvedha_011_0049.wav,उषासावेह सीदताम्,3.3470625 Rigvedha_005_0213.wav,श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः,6.621 Rigveda_41_0121.wav,अपघ्नन्पवते मृधोऽप सोमो अराव्णः,4.825 Atharvaveda_Part_019_2_0038.wav,त्वमसि सहमानोऽहमस्मि सहस्वान्,3.902 Rigveda_30_0135.wav,त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः,4.783 Rigvedha_013_0012.wav,ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै,7.684 Rigvedha_014_0031.wav,यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः,6.51 RigVeda_43_0122.wav,मत्सि शर्धो मारुतं मत्सि देवान्मत्सि महामिन्द्रमिन्दो मदाय,7.57 Atharvaveda_Kanda_10_0449.wav,अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः,6.05 Atharvaveda_Kanda_3_0242.wav,शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम्,11.145 RigVeda_49_0006.wav,शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम्,7.889 RigVeda_Part_018_0317.wav,अभि त्वा गोतमा गिरानूषत प्र दावने,5.409 Atharvaveda_Part_019_2_0134.wav,हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि,3.861 Atharvaveda_Kanda_5_0436.wav,पाप्मा भ्रातृव्येण सह गछामुमरणं जनम्,4.815 RigVeda_Part_024_0106.wav,युगेयुगे विदथ्यं गृणद्भ्योऽग्ने रयिं यशसं धेहि नव्यसीम्,7.555 Atharvaveda_Part_020_10243.wav,न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः,7.749 RigVeda_Part_018_0356.wav,पुनर्ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना,7.457 Rigvedha_006_0171.wav,इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे,8.164 Rigveda_36_0219.wav,तस्मिन्हि सन्त्यूतयो विश्वा अभीरवः सचा,5.994 Rigveda_29_0230.wav,प्रजा आर्या ज्योतिरग्राः,3.679 Rigvedha_003_0296.wav,यदिन्न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्त कृष्टयः,6.749 RigVeda_52_0062.wav,अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवते भस्मना दता,7.573 RigVeda_Part_022_0178.wav,छन्दस्तुभः कुभन्यव उत्समा कीरिणो नृतुः,4.848 Atharvaveda_Kanda_10_0167.wav,एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा,8.527 Atharvaveda_Kanda_7_0215.wav,आस्ये न ते विषं किमु ते पुच्छधावसत्,6.144 Atharvaveda_Part_019_2_0178.wav,सोमो मा तत्र नयतु पयः सोमो दधातु मे,4.894 Atharvaveda_Kanda_5_0546.wav,त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत्,9.243 Rigvedha_006_0129.wav,ष्पिपर्तन,1.472 Rigvedha_009_0353.wav,ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः,7.311 Rigveda_34_0013.wav,त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः,5.117 Rigvedha_002_0442.wav,यदेषां वृष्टिरसर्जि,2.924 RigVeda_Part_025_0087.wav,वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम्,7.882 RigVeda_Part_018_0208.wav,दुर्गे दुरोणे क्रत्वा न यातां पुरू सहस्रा शर्वा नि बर्हीत्,7.603 Rigveda_40_0514.wav,आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम्,5.75 Atharvaveda_Part_019_2_0424.wav,पश्येम शरदः शतम्,2.387 Rigvedha_009_0020.wav,यो नो अग्ने अररिवाँ अघायुररातीवा मर्चयति द्वयेन,7.211 RigVeda_Part_026_0273.wav,रिशादसः सत्पतीँरदब्धान्महो राज्ञः सुवसनस्य दातॄन्,8.589 Atharvaveda_Kanda_12_0474.wav,अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि,4.534 RigVeda_44_0092.wav,परि वाराण्यव्यया गोभिरञ्जानो अर्षति,4.687 Rigveda_29_0459.wav,विष्णोरेषस्य,1.53 Rigveda_32_0055.wav,जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच,7.555 RigVeda_Part_015_0088.wav,शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ,6.468 RigVeda_50_0174.wav,तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः,4.971 Atharvaveda_Kanda_10_0084.wav,तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः,8.336 Rigveda_41_0069.wav,अभि त्वा योषणो दश जारं न कन्यानूषत मृज्यसे सोम सातये त्वमिन्द्राय विष्णवे स्वादुरिन्दो परि स्रव,15.258 Atharvaveda_Part_015_0086.wav,नास्य पशून् न समानान् हिनस्ति य एवं वेद,5.185 RigVeda_Part_027_0211.wav,कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी,7.703 RigVeda_Part_024_0328.wav,आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूँरभि गा इन्द्र तृन्धि,7.72 Rigvedha_004_0115.wav,पुष्टिर्न रण्वा क्षितिर्न पृथ्वी गिरिर्न भुज्म क्षोदो न शम्भु,6.052 Rigveda_38_0214.wav,अमैरमित्रमर्दय,3.104 Rigvedha_012_0141.wav,स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः,10.0 RigVeda_47_0206.wav,अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने,8.192 Rigveda_34_0194.wav,यूयं राजानः कं चिच्चर्षणीसहः क्षयन्तं मानुषाँ अनु,8.824 RigVeda_46_0372.wav,निष्टौग्र्यमूहथुरद्भ्यस्परि विश्वेत्ता वां सवनेषु प्रवाच्या,7.658 RigVeda_Part_021_0122.wav,तं चिन्मन्दानो वृषभः सुतस्योच्चैरिन्द्रो अपगूर्या जघान,7.924 Rigvedha_007_0023.wav,विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया नासत्या सचेथे,7.517 RigVeda_49_0069.wav,त्वमिन्द्र सालावृकान्सहस्रमासन्दधिषे अश्विना ववृत्याः,7.062 Rigveda_35_0222.wav,जरितृभ्यः पुरूवसुः,2.826 Atharvaveda_Part_020_20073.wav,उप ब्रह्माणि नः शृणु,2.555 Rigveda_29_0038.wav,ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः,7.475 RigVeda_53_0077.wav,अव यत्त्वं शतक्रतविन्द्र विश्वानि धूनुषे रयिं न सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनि,13.705 Atharvaveda_Kanda_11_0376.wav,एत देवा दक्षिणतः पश्चात्प्राञ्च उदेत,4.943 Rigveda_31_0268.wav,परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके,6.676 RigVeda_43_0090.wav,आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः,7.191 Atharvaveda_Kanda_6_0476.wav,मनसा होमैर्हरसा घृतेन शर्वाया,3.915 Atharvaveda_Part_014_0370.wav,जामिमिच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि,5.674 Rigveda_41_0110.wav,ज्योतिर्वैश्वानरं बृहत्,3.31 Rigvedha_001_0009.wav,स इद्देवेषु गच्छति,3.364 Rigvedha_006_0276.wav,एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः,7.804 Atharvaveda_Kanda_12_0371.wav,प्रवीयमाना चरति क्रुद्धा गोपतये वशा,4.763 Rigveda_41_0206.wav,इषे पवस्व धारया मृज्यमानो मनीषिभिः,5.756 RigVeda_Part_019_0334.wav,ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिरर्कैः,7.808 RigVeda_49_0240.wav,अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि,6.947 Atharvaveda_Kanda_6_0300.wav,सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः,10.19 Rigveda_33_0084.wav,अच्छा स्वध्वरं जनम्,3.102 RigVeda_Part_028_0217.wav,त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः,6.572 RigVeda_51_0088.wav,इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः,7.818 Atharvaveda_Kanda_1_0005.wav,इहैवाभि वि तनूभे आर्त्नी इव ज्यया,5.475 RigVeda_Part_019_0203.wav,वायवा चन्द्रेण रथेन याहि सुतस्य पीतये,5.814 RigVeda_53_0216.wav,उत्तराहमुत्तर उत्तरेदुत्तराभ्यः,5.411 Rigvedha_002_0432.wav,क्वो विश्वानि सौभगा,5.634 RigVeda_Part_019_0295.wav,बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुरुभयस्य यो वशी,7.428 Atharvaveda_Kanda_5_0405.wav,यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा,7.25 Atharvaveda_Kanda_9_0231.wav,जायां जनित्रीं मातरं ये प्रियास्तान् उप ह्वये,5.669 RigVeda_Part_023_0102.wav,न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि,6.723 Atharvaveda_Part_020_40162.wav,कुलायन् कृण्वन् कौरव्यः पतिर्वदति जायया,5.343 Atharvaveda_Kanda_7_0389.wav,एधोऽस्येधिषीय समिदसि समेधिषीय,4.516 RigVeda_50_0274.wav,एतं शंसमिन्द्रास्मयुष्ट्वं कूचित्सन्तं सहसावन्नभिष्टये सदा पाह्यभिष्टये,9.039 Atharvaveda_Kanda_5_0108.wav,मुमुक्तमस्मान् दुरितादवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तम्,6.98 Rigvedha_013_0057.wav,तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे,8.101 Rigveda_29_0274.wav,तनूनाम्,1.43 Rigvedha_005_0041.wav,मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन्,7.958 RigVeda_Part_015_0095.wav,माध्यंदिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र,7.098 RigVeda_Part_021_0073.wav,समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन्,7.052 RigVeda_Part_023_0024.wav,यमत्र मित्रावरुणावथो युवं तस्मै वृष्टिर्मधुमत्पिन्वते दिवः,7.085 Rigveda_40_0018.wav,पवमानः स्वध्वरः,2.322 RigVeda_Part_026_0062.wav,अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्नस्थात्,6.307 RigVeda_50_0362.wav,त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम्,7.319 RigVeda_Part_021_0047.wav,नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्यर्चन्त्यर्कैः,6.624 Rigveda_29_0118.wav,स्तिभिः सदा नः,1.905 Atharvaveda_Part_020_20459.wav,तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः,5.24 Atharvaveda_Kanda_4_0134.wav,सो अस्मान्त्सर्वतः पातु हेत्या देवासुरेभ्यः,5.819 RigVeda_Part_018_0116.wav,अस्मभ्यं विश्वा इषणः पुरंधीरस्माकं सु मघवन्बोधि गोदाः,7.501 RigVeda_47_0018.wav,वृकस्य चिद्वर्तिकामन्तरास्याद्युवं शचीभिर्ग्रसिताममुञ्चतम्,7.689 Atharvaveda_Kanda_9_0342.wav,यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्,5.523 Rigvedha_009_0208.wav,अन्वेनं विप्रा ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य,15.352 Atharvaveda_Kanda_11_0412.wav,शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा,5.677 RigVeda_Part_027_0133.wav,सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे,7.324 RigVeda_Part_015_0103.wav,यस्य प्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते,6.696 Atharvaveda_Part_018_2_0363.wav,परापरैता वसुविद्वो अस्त्वधा मृताः पितृषु सं भवन्तु,5.932 Atharvaveda_Kanda_13_0140.wav,तेनामृतस्य भक्षं देवानां नाव रुन्धते,4.651 Atharvaveda_Part_020_40414.wav,आ नूनं यातमश्विनेमा हव्यानि वां हिता,5.203 Rigveda_39_0258.wav,स्थावसंदिनम्,1.976 Rigvedha_012_0233.wav,यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये,6.68 RigVeda_Part_016_0073.wav,उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः,7.945 RigVeda_50_0147.wav,अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान्,7.404 Rigveda_31_0373.wav,मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य,5.191 Rigvedha_010_0119.wav,त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम्,5.632 Rigvedha_014_0137.wav,अग्निर्धिया समृण्वति,2.6170625 Atharvaveda_Kanda_2_0030.wav,दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव,6.716 Atharvaveda_Kanda_9_0131.wav,दक्षिणाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः,16.689 RigVeda_Part_024_0058.wav,त्वे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः,6.946 RigVeda_46_0292.wav,आ नो बर्हिः सधमादे बृहद्दिवि देवाँ ईळे सादया सप्त होतॄन्,9.487 Rigveda_33_0362.wav,यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्वि,5.98 Atharvaveda_Kanda_8_0315.wav,तस्यामृतस्येमं बलं पुरुषं पययामसि,4.467 Atharvaveda_Part_017_0120.wav,त्वं तृतं त्वं पर्येष्युत्सं सहस्रधारं विदथं स्वर्विदं तवेद्विष्णो बहुधा वीर्याणि,9.019 Atharvaveda_Part_019_1_0073.wav,पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे,7.412 RigVeda_42_0163.wav,रुद्रास एषामिषिरासो अद्रुह स्पशः स्वञ्चः सुदृशो नृचक्षसः,6.961 Atharvaveda_Part_020_40241.wav,अथो इयन्नियन्न् इति,2.545 RigVeda_44_0081.wav,अयं ध्रुवो रयीणां चिकेत यत्,3.905 RigVeda_50_0250.wav,विशामासामभयानामधिक्षितं गीर्भिरु स्वयशसं गृणीमसि,6.429 Atharvaveda_Part_019_2_0063.wav,सर्वान् विनक्तु तेजसोऽरसां जङ्गिडस्करत्,4.016 Rig_veda_54_0032.wav,वमभिरक्षमाणाः,2.898 Rigveda_32_0081.wav,वर्धन्तु,1.428 RigVeda_Part_019_0036.wav,इह प्रजामिह रयिं रराणा इह श्रवो वीरवत्तक्षता नः,6.917 Atharvaveda_Part_015_0150.wav,तद्यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति,6.824 RigVeda_Part_028_0324.wav,आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वताता मुषायत्,7.733 Rigveda_37_0402.wav,आ त्वा रथं यथोतये सुम्नाय वर्तयामसि,5.744 Rigvedha_009_0218.wav,यन्नीक्षणं माँस्पचन्या उखाया या पा,4.763 Rig_veda_45_0066.wav,ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम्,6.167 RigVeda_53_0037.wav,प्रा अश्वायन्तो वृषणं वाजयन्तः,4.51 Rigvedha_002_0006.wav,अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः,5.504 Rigveda_39_0098.wav,त्यान्नु पूतदक्षसो दिवो वो मरुतो हुवे अस्य सोमस्य पीतये त्यान्नु ये वि रोदसी तस्तभुर्मरुतो हुवे,14.411 Atharvaveda_Kanda_10_0166.wav,यथा यशोऽग्निहोत्रे वषट्कारे यथा यशः,4.796 Atharvaveda_Part_016_0205.wav,निर्दुरर्मण्य ऊर्जा मधुमती वाक्,4.356 Rigveda_33_0158.wav,यतो विपान एजति,2.707 Atharvaveda_Part_020_30310.wav,यस्त्वा भ्राता पतिर्भूत्वा जारो भू,3.788 Atharvaveda_Kanda_11_0273.wav,अपानति प्राणति पुरुषो गर्भे अन्तरा,4.843 Rigvedha_006_0302.wav,यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम्,6.46 Atharvaveda_Part_019_1_0340.wav,विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः,4.899 RigVeda_Part_020_0232.wav,घृतेन त्वावर्धयन्नग्न आहुत धूमस्ते केतुरभवद्दिवि श्रितः,7.366 Atharvaveda_Part_019_2_0198.wav,वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः,4.188 Atharvaveda_Kanda_12_0141.wav,निः क्रव्यादं नुदामसि यो अग्निर्जीवितयोपनः,5.16 Atharvaveda_Part_020_20111.wav,वसु स्पार्हं तदा भर,2.692 Rig_veda_45_0188.wav,याँश्च देवा वावृधुर्ये च देवान्स्वाहान्ये स्वधयान्ये मदन्ति,8.724 RigVeda_44_0372.wav,स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन्,8.055 Atharvaveda_Part_019_1_0025.wav,पुष्टिर्या ते मनुष्येषु पप्रथेऽग्ने तया रयिमस्मासु धेहि,7.01 Rigvedha_005_0172.wav,मर्य इव स्व ओक्ये,3.272 Atharvaveda_Part_020_20057.wav,त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु,6.004 Atharvaveda_Part_019_2_0309.wav,त्वमुग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि,5.217 Atharvaveda_Part_014_0191.wav,सूर्याया अश्विना वराग्निरासीत्पुरोगवः,5.455 Rigvedha_011_0232.wav,होताजनिष्ट चेतनः पिता पितृभ्य ऊतये प्रयक्षञ्जेन्यं वसु शकेम वाजिनो यमम्,9.6930625 Atharvaveda_Kanda_5_0223.wav,खातमखातमुत सक्तमग्रभमिरेव धन्वन् नि जजास ते विषम्,5.65 RigVeda_Part_026_0277.wav,मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः,8.155 RigVeda_53_0265.wav,गाव इव ग्रामं यूयुधिरिवाश्वान्वाश्रेव वत्सं सुमना दुहाना,10.161 Atharvaveda_Part_020_30241.wav,भेजानासः सुवीर्यम्,2.929 RigVeda_Part_025_0165.wav,भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु,6.082 Atharvaveda_Kanda_1_0062.wav,अग्ने तौलस्य प्राशान यातुधानान् वि लापय,5.904 Atharvaveda_Kanda_3_0006.wav,युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति,4.365 Atharvaveda_Kanda_4_0180.wav,अयं मे हस्तो भगवान् अयं मे भगवत्तरः अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी,14.458 RigVeda_51_0348.wav,तूयमा ते हरयः प्र द्रवन्तु येभिर्यासि वृषभिर्मन्दमानः,6.774 RigVeda_Part_027_0070.wav,अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता,5.645 Rigveda_29_0393.wav,उप त्रिबन्धुर्जरद,1.887 Rigveda_29_0273.wav,व्येतु दिद्युद्द्विषामशेवा युयोत विष्वग्रपस्,4.989 RigVeda_48_0108.wav,मनुष्वद्वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू,7.125 Rigveda_36_0202.wav,को नु मर्या अमिथितः सखा सखायमब्रवीत्,5.855 Rigvedha_010_0124.wav,पार्थिवे सदने यतस्व,2.76 Rigvedha_007_0298.wav,युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं च वाजम्,7.113 RigVeda_Part_018_0299.wav,अस्माकमुत्तमं कृधि श्रवो देवेषु सूर्य,5.679 Atharvaveda_Kanda_12_0233.wav,पृथग्रूपाणि बहुधा पशूनामेकरूपो भवसि सं समृद्ध्या,6.318 Rigvedha_010_0031.wav,एवेदेते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः,7.542 Rigvedha_007_0015.wav,अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरंधिः,7.546 RigVeda_Part_018_0322.wav,सुतेष्विन्द्र गिर्वणः,2.997 Rig_veda_54_0003.wav,शिरिम्बिठस्य सत्वभिस्ते,2.411 Rigvedha_001_0026.wav,इन्द्रवायू इमे सुता उप प्रयोभिरा गतम्,6.005 Atharvaveda_Part_018_2_0259.wav,इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा,4.8 Atharvaveda_Kanda_3_0105.wav,यदासुतेः क्रियमानायाः क्षेत्रियं त्वा व्यानशे,6.195 Rigveda_32_0250.wav,स्वे क्षये सुतपाव्नः त्रयः कोशास श्चोतन्ति तिस्रश्चम्वः सुपूर्णाः,10.681 Atharvaveda_Part_019_1_0149.wav,इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू,6.851 Rigvedha_009_0068.wav,मित्रावरुणा सचेथे,2.172 Rigvedha_011_0218.wav,अस्य रण्वा स्वस्येव,2.624 Rig_veda_54_0056.wav,यथाहमस्य वीरस्य विराजानि जनस्य च,4.887 Rigvedha_008_0199.wav,अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये,6.037 RigVeda_43_0109.wav,पवत इन्द्रियाय,2.132 Rigveda_40_0453.wav,एष सूर्येण हासते पवमानो अधि द्यवि,5.298 Atharvaveda_Kanda_3_0211.wav,संजग्माना अबिभ्युषीरस्मिन् गोष्ठे करीषिणीः,5.449 RigVeda_42_0180.wav,सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः,7.5 RigVeda_Part_018_0212.wav,आदर्दृतमपिहितान्यश्ना रिरिचथुः क्षाश्चित्ततृदाना,7.175 Rigveda_37_0311.wav,आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे,6.316 Atharvaveda_Part_020_40439.wav,मा वामन्ये नि यमन् देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम्,7.084 Rigveda_33_0181.wav,वृत्रहा सोमपातमः,2.688 RigVeda_Part_017_0041.wav,दिवस्पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः,7.074 Rigveda_29_0017.wav,सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र,6.589 Rigvedha_001_0432.wav,तस्य व्रतान्युश्मसि,2.813 Rigvedha_011_0025.wav,प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते,5.7650625 Atharvaveda_Kanda_6_0748.wav,प्राणान् अमुष्य संगीर्य सं गिरामो अमुं वयम्,4.337 RigVeda_Part_026_0012.wav,नयसीद्वति द्विषः कृणोष्युक्थशंसिनः,5.033 Atharvaveda_Kanda_1_0184.wav,अधमं गमया तमो यो अस्मामभिदासति,5.359 Atharvaveda_Part_020_30391.wav,हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः,5.748 Atharvaveda_Kanda_7_0274.wav,श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम्,6.416 Atharvaveda_Kanda_9_0203.wav,तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः,6.509 Atharvaveda_Kanda_6_0199.wav,यशा विश्वस्य भूतस्य अहमस्मि यशस्तमः,3.941 RigVeda_Part_026_0136.wav,अहन्दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च,7.506 Rigveda_33_0432.wav,येना नु सद्य ओजसा ववक्षिथ,4.016 RigVeda_Part_019_0097.wav,यो वां हृदि क्रतुमाँ अस्मदुक्तः पस्पर्शदिन्द्रावरुणा नमस्वान्,8.026 Atharvaveda_Kanda_6_0738.wav,सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च,6.415 Rigveda_30_0132.wav,वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप,6.478 Rigveda_36_0262.wav,तस्य वायति,1.422 RigVeda_Part_025_0079.wav,प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः,7.488 RigVeda_Part_018_0364.wav,द्वादश द्यून्यदगोह्यस्यातिथ्ये रणन्नृभवः ससन्तः,7.123 Rigveda_29_0323.wav,शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः,5.258 RigVeda_Part_016_0149.wav,आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः,7.641 Atharvaveda_Kanda_5_0495.wav,यद्वेद राजा वरुणो यद्वा देवी सरस्वती,4.988 Atharvaveda_Kanda_6_0257.wav,विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि,5.858 Rigveda_36_0024.wav,वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम्,14.849 Rigvedha_009_0067.wav,अवातिरतमनृतानि विश्व ऋतेन,3.994 Rigveda_35_0318.wav,आ नो याह्युपश्रुत्युक्थेषु रणया इह,5.172 RigVeda_Part_024_0111.wav,रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारी स्तवानः,8.465 Atharvaveda_Part_018_2_0319.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.229 RigVeda_46_0134.wav,एते शमीभिः सुशमी अभूवन्ये हिन्विरे तन्वः सोम उक्थैः,7.246 RigVeda_47_0350.wav,प्रत्नं जातं ज्योतिर्यदस्य,2.849 Rigvedha_006_0108.wav,ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे,5.122 Atharvaveda_Part_018_2_0129.wav,उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि,5.693 Atharvaveda_Kanda_10_0261.wav,तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या,7.431 Rigvedha_011_0322.wav,सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम्,7.1660625 Atharvaveda_Kanda_2_0234.wav,इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य,3.874 Rigveda_38_0278.wav,उत नः कर्णशोभना पुरूणि धृ,3.432 RigVeda_44_0202.wav,देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि,5.869 Atharvaveda_Part_020_20040.wav,अच्युता चिद्वीलिता स्वोजो रुजो वि दृल्हा धृषता विरप्शिन्,6.466 RigVeda_50_0018.wav,असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः,6.32 Atharvaveda_Kanda_10_0334.wav,यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे,4.549 Atharvaveda_Kanda_6_0644.wav,अनाजानन् मनसा याचमानो यत्तत्रैनो अप तत्सुवामि,5.996 Rigvedha_011_0036.wav,तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम,5.774 Atharvaveda_Kanda_13_0175.wav,चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन्,6.779 Atharvaveda_Kanda_8_0384.wav,वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः,6.671 RigVeda_Part_016_0004.wav,उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः,6.527 Rigvedha_012_0349.wav,यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि,8.102 Rigvedha_013_0188.wav,राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे,4.594 RigVeda_Part_017_0176.wav,आ जभ्रुः केतुमायवो भृगवाणं विशेविशे,5.466 Rig_veda_54_0176.wav,तासां वयं प्रजया सं सदेम,3.654 Rigveda_38_0086.wav,अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम्,5.495 Atharvaveda_Kanda_10_0433.wav,तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात्,6.432 RigVeda_Part_019_0306.wav,यत्पृथिव्या वरिमन्ना स्वङ्गुरिर्वर्ष्मन्दिवः सुवति सत्यमस्य तत्,7.818 Atharvaveda_Part_019_1_0054.wav,विराडग्रे समभवद्विराजो अधि पूरुषः,4.476 Atharvaveda_Part_020_30338.wav,त्वामिद्धि हवामहे साता वाजस्य कारवः,4.723 RigVeda_Part_024_0346.wav,तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम्,7.277 RigVeda_47_0333.wav,तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी,7.01 Atharvaveda_Kanda_9_0431.wav,गौरिन् मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति,15.965 RigVeda_Part_019_0131.wav,त्वं वृत्राणि शृण्विषे जघन्वान्त्वं वृताँ अरिणा इन्द्र सिन्धून्,7.752 RigVeda_Part_017_0086.wav,तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः,5.903 Atharvaveda_Part_019_2_0298.wav,अप स्तेनं वासयो गोअजमुत तस्करम्,3.716 RigVeda_46_0308.wav,ग्रावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरृतिं विश्वमत्रिणम्,7.283 Rigvedha_005_0220.wav,उषो अद्येह गोमत्यश्वावति विभावरि,5.297 RigVeda_50_0140.wav,प्र ये मित्रं प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणं मिनन्ति,6.512 Atharvaveda_Kanda_12_0270.wav,अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्त्स्वर्गान् अरुक्षत्,6.498 Rigveda_29_0370.wav,प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः,6.563 Atharvaveda_Part_020_10333.wav,यं ते पूर्वं पिता हुवे,3.409 Atharvaveda_Kanda_9_0134.wav,दिशोदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्,14.56 RigVeda_Part_015_0230.wav,शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम्,5.506 Rigvedha_009_0300.wav,स्त्रियः सतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वान्न वि चेतदन्धः,8.298 Rigveda_35_0212.wav,आरादुप स्वधा गहि,2.837 RigVeda_Part_027_0262.wav,अश्वा न या वाजिना पूतबन्धू ऋता यद्गर्भमदितिर्भरध्यै,7.538 RigVeda_Part_027_0018.wav,या ते अष्ट्रा गोपशाघृणे पशुसाधनी,5.732 Rig_veda_54_0296.wav,दुराधर्षं वरुणस्य,2.588 RigVeda_44_0048.wav,पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः,5.241 Atharvaveda_Kanda_5_0106.wav,तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः अपैतेनारात्सीरसौ स्वाहा,10.644 Rigveda_37_0272.wav,क्रस्य वर्तनिम्,2.003 RigVeda_Part_024_0286.wav,तस्मान्नः पाह्यंहसः,3.443 Atharvaveda_Part_020_20481.wav,एवा हि ते विभूतय ऊतय इन्द्र मावते सद्यश्चित्सन्ति दाशुषे,7.958 Atharvaveda_Kanda_4_0215.wav,संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः,10.179 Atharvaveda_Kanda_10_0213.wav,यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्,5.055 RigVeda_48_0172.wav,न्वते पयः,1.586 RigVeda_Part_019_0236.wav,स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येण,7.773 Rigvedha_001_0254.wav,स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः,5.117 Rigveda_29_0057.wav,क्ता मधूनि,1.49 RigVeda_44_0132.wav,प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव,5.645 RigVeda_50_0171.wav,स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः,5.113 Rigvedha_013_0036.wav,अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत,6.93 Rigvedha_002_0355.wav,अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः,7.244 RigVeda_48_0186.wav,ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये,8.172 Atharvaveda_Kanda_5_0084.wav,वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला,5.158 Rigveda_29_0409.wav,मित्रासो अर्यमा सजोषाः,3.356 RigVeda_Part_021_0012.wav,इन्द्राग्नी शतदाव्न्यश्वमेधे सुवीर्यम्,5.689 Rigvedha_002_0313.wav,युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः,7.452 Atharvaveda_Kanda_10_0210.wav,हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः,4.565 Atharvaveda_Kanda_12_0177.wav,मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य,4.774 Atharvaveda_Kanda_7_0285.wav,मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः,7.229 Rigvedha_003_0052.wav,सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात्,5.447 Rigvedha_009_0308.wav,द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते,6.62 Rigvedha_011_0284.wav,इन्द्रो महां सिन्धुमाशयानं मायाविनं वृत्रमस्फुरन्निः,6.4980625 RigVeda_Part_017_0123.wav,प्र ताँ अग्निर्बभसत्तिग्मजम्भस्तपिष्ठेन शोचिषा यः सुराधाः,7.944 Atharvaveda_Kanda_4_0351.wav,यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम्,6.035 Rigveda_40_0472.wav,सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा,5.981 Atharvaveda_Part_020_10095.wav,अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम्,6.618 Atharvaveda_Kanda_13_0209.wav,क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,5.535 Rigveda_37_0408.wav,विश्वानरस्य वस्पतिमनानतस्य शवसः,4.833 Rigveda_31_0285.wav,स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः,7.44 Atharvaveda_Kanda_6_0373.wav,सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता,6.923 Rigvedha_004_0092.wav,अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम्,6.747 Rigvedha_001_0298.wav,अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना,6.706 Atharvaveda_Kanda_12_0097.wav,द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः,11.172 Atharvaveda_Part_020_40111.wav,यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः,8.465 Rigveda_33_0201.wav,वि पर्वतेषु राजथ,2.373 Atharvaveda_Kanda_10_0165.wav,एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा,8.445 Rigvedha_001_0473.wav,वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः,5.966 Atharvaveda_Part_014_0243.wav,सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा,5.485 Rigvedha_012_0155.wav,सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवत्,7.3560625 Rigvedha_014_0399.wav,सुनिर्मथा निर्मथितः सुनिधा निहितः कविः,4.223 RigVeda_Part_018_0132.wav,ऋणा चिद्यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे,7.472 RigVeda_53_0209.wav,शतचक्रं योऽह्यो वर्तनिः,9.584 Rig_veda_45_0160.wav,यस्मिन्देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते,7.696 Atharvaveda_Part_014_0190.wav,स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः,4.747 Atharvaveda_Kanda_3_0088.wav,अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम्,5.257 RigVeda_52_0244.wav,शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि,7.519 RigVeda_Part_019_0201.wav,अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम्,5.254 Rigvedha_006_0179.wav,इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन्,6.803 Rigveda_40_0252.wav,एष हितो वि नीयतेऽन्तः शुभ्रावता पथा,5.534 Rigvedha_002_0426.wav,विश्वं चिदायुर्जीवसे,3.706 Rigvedha_010_0235.wav,विद्याम वस्तोरवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम्,7.608 Atharvaveda_Kanda_8_0222.wav,स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी,4.73 Atharvaveda_Kanda_12_0412.wav,ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च,7.248 RigVeda_43_0340.wav,नू नस्त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः,6.77 Rigveda_39_0157.wav,न त्वा देवास आशत न मर्त्यासो अद्रिवः,6.147 Atharvaveda_Kanda_5_0327.wav,तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा,8.978 Atharvaveda_Kanda_9_0436.wav,विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः,6.336 RigVeda_53_0220.wav,गमयामसि,2.373 RigVeda_Part_020_0013.wav,एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणाः,7.773 Rigveda_37_0074.wav,आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम्,6.159 RigVeda_Part_021_0204.wav,सं भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः,7.261 Rigveda_31_0090.wav,आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा,7.202 RigVeda_Part_018_0066.wav,उद्वावृषाणस्तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः,6.629 Rigvedha_006_0146.wav,समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा,6.841 Rigvedha_014_0259.wav,याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो,7.6550625 RigVeda_49_0322.wav,दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम्,5.758 Atharvaveda_Kanda_9_0181.wav,प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन्,8.175 Rigvedha_009_0276.wav,वत्से बष्कयेऽधि सप्त तन्तून्वि तत्निरे कवय ओतवा उ,6.099 Atharvaveda_Part_020_40320.wav,अरंगरो वावदीति त्रेधा बद्धो वरत्रया,4.64 RigVeda_51_0101.wav,ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे तनूरेव तन्वो अस्तु भेषजमा सर्वतातिमदितिं वृणीमहे,15.656 Rigveda_41_0116.wav,जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे,6.193 Rigvedha_002_0193.wav,यथा त उश्मसीष्टये,3.437 Atharvaveda_Kanda_9_0056.wav,कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन अग्नेर्होत्रेण प्र णुदे सपत्नां छम्बीव नावमुदकेषु धीरः,13.728 RigVeda_49_0197.wav,विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्,6.699 Rigvedha_007_0162.wav,स्तनाभुजो अशिश्वीः,2.551 Rigveda_35_0281.wav,सत्यमित्था वृषेदसि वृषजूतिर्नोऽवृतः,5.154 Atharvaveda_Kanda_6_0309.wav,अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च,5.446 Rigveda_40_0302.wav,मृजन्ति देवतातये,3.051 RigVeda_Part_021_0054.wav,वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम्,6.64 Atharvaveda_Kanda_6_0246.wav,मेष इव वै सं च वि चोर्वच्यसे यदुत्तरद्रावुपरश्च खादतः शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिरासभिः,12.937 Atharvaveda_Kanda_7_0184.wav,मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते,6.386 Rig_veda_45_0201.wav,अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै,5.813 Atharvaveda_Kanda_12_0115.wav,अघशंसदुःशंसाभ्यां करेणानुकरेण च,4.942 Rigvedha_002_0014.wav,इदमापः प्र वहत यत्किं च दुरितं मयि,4.851 Rigveda_40_0317.wav,मदेषु सर्वधा असि,2.798 Atharvaveda_Part_014_0193.wav,सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात्,6.01 RigVeda_Part_024_0232.wav,ईजे यज्ञेषु यज्ञियम्,3.441 Rigveda_38_0506.wav,असौ च या न उर्वरादिमां तन्वं मम,5.899 RigVeda_Part_017_0102.wav,यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन,6.65 RigVeda_Part_016_0055.wav,अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम्,14.484 Atharvaveda_Part_019_2_0148.wav,विश्वैस्तद्देवैः सह संविदानः सं दधातु बृहस्पतिः,5.851 Rigveda_29_0356.wav,प्र यो मन्युं रिरिक्षतो मिना,2.894 Rigveda_29_0463.wav,मात्र पूषन्नाघृण इरस्यो वरूत्री यद्रातिषाचश्च रासन्,7.103 RigVeda_Part_018_0389.wav,सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः,7.527 Rigveda_37_0198.wav,तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः,6.604 Atharvaveda_Part_020_20420.wav,आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः,4.948 Rigvedha_013_0220.wav,यज्ञं देवेषु यच्छताम्,3.19 Rigveda_31_0245.wav,आववर्तदवसे वां हविष्मानसदित्स सुविताय प्रयस्वान्,6.813 Rigvedha_005_0264.wav,त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः,8.194 Atharvaveda_Part_019_1_0139.wav,शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः,7.219 Atharvaveda_Part_018_2_0209.wav,प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि,3.599 Rigveda_35_0119.wav,देवंदेवं हुवेम वाजसातये गृणन्तो देव्या धिया,7.688 Rigveda_30_0006.wav,आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षी,7.179 RigVeda_Part_022_0189.wav,यमुनायामधि श्रुतमुद्राधो गव्यं मृजे नि राधो अश्व्यं मृजे,7.445 Rigvedha_001_0166.wav,मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे,6.488 RigVeda_50_0096.wav,दृशेन्यो यो महिना समिद्धोऽरोचत दिवियोनिर्विभावा,6.73 Rigveda_32_0117.wav,पर्जन्यः पुरुषीणाम्,2.826 Atharvaveda_Kanda_1_0158.wav,अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि,5.366 Atharvaveda_Kanda_9_0218.wav,इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति,5.892 Atharvaveda_Part_020_10191.wav,यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः,6.806 Atharvaveda_Kanda_8_0200.wav,उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव,6.497 Rigveda_41_0145.wav,आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम्,5.896 RigVeda_43_0129.wav,दश स्वसारो अधि सानो अव्येऽजन्ति वह्निं सदनान्यच्छ,7.382 Atharvaveda_Kanda_13_0243.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.004 Atharvaveda_Kanda_12_0366.wav,एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्,5.214 Rigveda_35_0185.wav,उरुरध्वा स्वस्तये,2.986 RigVeda_Part_018_0081.wav,स्थूरस्य रायो बृहतो य ईशे तमु ष्टवाम विदथेष्विन्द्रम्,6.93 RigVeda_48_0068.wav,यमादहं वैवस्वतात्सुबन्धोर्मन आभरम्,5.458 RigVeda_50_0165.wav,उतामृतत्वस्येशानो यदन्नेनातिरोहति,4.339 Atharvaveda_Kanda_1_0172.wav,देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम्,6.201 Atharvaveda_Kanda_13_0148.wav,विश्वमा भासि रोचन,2.775 Rig_veda_45_0041.wav,ऋताय सप्त दधिषे पदानि जनयन्मित्रं तन्वे स्वायै,7.973 Atharvaveda_Part_019_2_0396.wav,त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा,4.72 Rig_veda_54_0037.wav,पाहि नो दिद्युतः पतन्त्याः,3.884 RigVeda_42_0300.wav,सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु,7.645 Atharvaveda_Kanda_9_0208.wav,तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे,5.252 Rigvedha_008_0025.wav,आ सत्याभिरिन्द्रं द्युम्नहूतिभिर्यजत्रं द्युम्नहूतिभिः,6.456 Rigveda_29_0089.wav,एवा तमाहुरुत शृण्व इन्द्र एको विभक्ता तरणिर्मघानाम्,7.215 RigVeda_Part_026_0113.wav,इन्द्र मृळ मह्यं जीवातुमिच्छ चोदय धियमयसो न धाराम्,7.825 Atharvaveda_Part_020_40310.wav,उत श्वेत आशुपत्वा उतो पद्याभिर्यविष्ठः,4.66 Atharvaveda_Kanda_7_0121.wav,इदं खनामि भेषजं मांपश्यमभिरोरुदम्,4.284 RigVeda_Part_027_0195.wav,ऊर्ध्वो वामग्निरध्वरेष्वस्थात्प्र रातिरेति जूर्णिनी घृताची,8.847 Rigveda_29_0120.wav,पिबा त्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः,7.169 Rigveda_33_0410.wav,नोप वेषि जातवेदः,2.806 Rigvedha_009_0171.wav,एकं चमसं चतुरः कृणोतन तद्वो देवा अब्रुवन्तद्व आगमम्,7.263 Rigveda_30_0290.wav,हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त,7.783 RigVeda_Part_016_0126.wav,विश्वाँ अग्ने पृत्सु ताञ्जेषि शत्रूनहा विश्वा सुमना दीदिही नः,8.396 RigVeda_Part_021_0005.wav,वैश्वानर सुष्टुतो वावृधानोऽग्ने यच्छ त्र्यरुणाय शर्म,7.256 Atharvaveda_Kanda_6_0471.wav,तनूष्टे वाजिन् तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम्,8.176 RigVeda_46_0142.wav,शक्यामुपमं राधो अन्नैः,2.941 Rigvedha_011_0222.wav,स चित्रेण चिकिते रंसु भासा जुजुर्वाँ यो मुहुरा युवा भूत्,6.823 Atharvaveda_Kanda_7_0314.wav,तस्य च,1.577 Atharvaveda_Kanda_12_0140.wav,अन्येभ्यस्त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस्त्वा,5.686 RigVeda_Part_021_0015.wav,एति प्राची विश्ववारा नमोभिर्देवाँ ईळाना हविषा घृताची समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं सचसे स्वस्तये,17.237 RigVeda_Part_019_0261.wav,ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः,7.596 Rigveda_29_0406.wav,श्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन्,5.487 Rigvedha_010_0024.wav,अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः,6.855 RigVeda_Part_026_0063.wav,उरुः कक्षो न गाङ्ग्यः,2.981 RigVeda_49_0359.wav,यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः,8.177 Atharvaveda_Part_018_2_0254.wav,सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम्,6.716 Atharvaveda_Part_020_10431.wav,यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः,6.585 Rigveda_34_0285.wav,परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतम् दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः,13.518 Rigveda_31_0098.wav,अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति,7.214 RigVeda_48_0118.wav,द्विजा अह प्रथमजा ऋतस्येदं धेनुरदुहज्जायमाना,6.067 RigVeda_Part_020_0257.wav,त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः,5.277 RigVeda_44_0247.wav,इन्द्रस्ते सोम सुतस्य पेयाः,3.526 Atharvaveda_Part_019_2_0131.wav,तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत,4.593 RigVeda_Part_026_0114.wav,यत्किं चाहं त्वायुरिदं वदामि तज्जुषस्व कृधि मा देववन्तम्,8.209 RigVeda_Part_016_0153.wav,इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम्,7.013 Rigveda_34_0229.wav,यून ऊ षु नविष्ठया वृष्णः पावकाँ अभि सोभरे गिरा,7.355 RigVeda_Part_025_0177.wav,श्रिये ते पादा दुव आ मिमिक्षुर्धृष्णुर्वज्री शवसा दक्षिणावान्,7.152 Atharvaveda_Part_019_1_0310.wav,भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत,5.706 Rigvedha_002_0066.wav,वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः,4.873 Atharvaveda_Part_020_20244.wav,शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम्,5.155 RigVeda_Part_017_0355.wav,सत्रा सोमा अभवन्नस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः,7.891 Rigveda_41_0209.wav,हरे सृजान आशिरम्,3.375 Rigvedha_006_0227.wav,याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम्,6.642 RigVeda_49_0188.wav,अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो वि जाताः,7.259 RigVeda_52_0240.wav,असो हव्यवाळुत नः पुरोगा ज्योगेव दीर्घं तम आशयिष्ठाः,7.407 RigVeda_52_0063.wav,अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा,7.283 Atharvaveda_Kanda_6_0722.wav,नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते,6.08 Atharvaveda_Kanda_12_0344.wav,देवा वशामयाचन् यस्मिन्न् अग्रे अजायत,4.629 Rigvedha_014_0278.wav,अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये,8.561 Atharvaveda_Kanda_3_0132.wav,उदाशवो रथा इव शपथेभिः सरिष्यथ,4.173 RigVeda_46_0097.wav,एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममन्धि,7.283 Atharvaveda_Kanda_6_0693.wav,समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु,5.674 Atharvaveda_Kanda_2_0086.wav,क्षेत्रियात्त्वा निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्,8.319 RigVeda_Part_020_0236.wav,त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति च,7.76 Rigveda_30_0337.wav,शीर्ष्णःशीर्ष्णो जगतस्तस्थुषस्पतिं समया विश्वमा रजः,6.949 RigVeda_53_0045.wav,र्तावसुरीजानं भूमिरभि प्रभूषणि,4.667 Rig_veda_54_0254.wav,माध्यंदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः,6.898 Rigveda_38_0175.wav,सबाधो यं जना इमेऽग्निं हव्येभिरीळते,8.515 RigVeda_43_0311.wav,सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते,8.5 Atharvaveda_Kanda_4_0396.wav,अप नः शोशुचदघम्,2.363 Rigveda_31_0157.wav,प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं,7.204 Atharvaveda_Part_018_1_0154.wav,गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः,7.192 RigVeda_50_0309.wav,अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीमशुश्रवुः,7.342 RigVeda_Part_022_0386.wav,एतं मे स्तोममूर्म्ये दार्भ्याय परा वह,5.589 Atharvaveda_Kanda_12_0404.wav,यदि हुतां यद्यहुताममा च पचते वशाम्,4.741 RigVeda_47_0282.wav,एहि मनुर्देवयुर्यज्ञकामोऽरंकृत्या तमसि क्षेष्यग्ने,6.846 RigVeda_Part_022_0282.wav,युङ्ग्ध्वं ह्यरुषी रथे युङ्ग्ध्वं रथेषु रोहितः,5.498 RigVeda_Part_028_0154.wav,आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः,7.53 Atharvaveda_Part_020_30317.wav,ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्,5.956 RigVeda_Part_015_0315.wav,घृतस्नू बर्हिरासदे,3.475 Atharvaveda_Kanda_5_0190.wav,मो षु पणींरभ्येतावतो भून् मा त्वा वोचन्न् अराधसं जनासः,8.577 Rigvedha_002_0390.wav,अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम्,5.366 Atharvaveda_Kanda_11_0063.wav,नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य,4.712 Atharvaveda_Kanda_11_0352.wav,अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः,5.081 RigVeda_51_0206.wav,ऋभुर्न क्रतुभिर्मातरिश्वा वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् अरुतहनुरद्भुतं न रजः,13.642 RigVeda_Part_015_0020.wav,अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार,7.508 RigVeda_Part_021_0257.wav,उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम्,6.785 Atharvaveda_Kanda_2_0136.wav,घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षतादिमम्,6.44 Rigvedha_010_0248.wav,ये चिद्धि पूर्व ऋतसाप आसन्साकं देवेभिरवदन्नृतानि,6.677 Rigveda_32_0181.wav,पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान्,9.17 Rigveda_38_0075.wav,न तमग्ने अरातयो मर्तं युवन्त रायः,5.507 Atharvaveda_Part_019_1_0041.wav,तथा व्यक्रामद्विष्वङशनानशने अनु,4.646 Atharvaveda_Part_020_40417.wav,तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम्,5.76 Atharvaveda_Part_014_0411.wav,बृहस्पतिनावसृष्टां विश्वे देवा अधारयन्,4.98 Rigvedha_007_0337.wav,स हि पुरू चिदोजसा वि,2.504 Rig_veda_54_0165.wav,आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः,7.302 Atharvaveda_Part_015_0057.wav,ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ,8.66 RigVeda_46_0335.wav,प्राचीनमन्यदनु वर्तते रज उदन्येन ज्योतिषा यासि सूर्य,6.684 Atharvaveda_Kanda_6_0464.wav,नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः,4.186 RigVeda_Part_022_0204.wav,आ यात मरुतो दिव आन्तरिक्षादमादुत,5.134 Rigvedha_004_0302.wav,अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि,5.366 RigVeda_46_0222.wav,एतद्वै भद्रमनुशासनस्योत स्रुतिं विन्दत्यञ्जसीनाम्,6.697 Rigvedha_011_0159.wav,त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति,6.774 RigVeda_Part_023_0143.wav,कूष्ठो देवावश्विनाद्या दिवो मनावसू,5.62 RigVeda_43_0092.wav,गभीरं तव सोम धाम,2.938 RigVeda_Part_016_0015.wav,धर्ता दिवो रजसस्पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान्,7.027 Rigvedha_013_0275.wav,बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः,6.461 Rigvedha_013_0006.wav,व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः,9.3110625 Rigveda_30_0068.wav,रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य,5.425 Atharvaveda_Part_018_2_0366.wav,एयमगन् दक्षिणा भद्रतो ना अनेन दत्ता सुदुघा वयोधाः,6.696 RigVeda_42_0135.wav,अरममाणो अत्येति गा अभि सूर्यस्य प्रियं दुहितुस्तिरो रवम्,7.286 RigVeda_Part_017_0187.wav,सद्यो जातस्य ददृशानमोजो यदस्य वातो अनुवाति शोचिः,6.906 Atharvaveda_Part_018_2_0021.wav,अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि,6.983 Atharvaveda_Part_018_2_0351.wav,ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः,5.294 Atharvaveda_Kanda_10_0386.wav,कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत्कियत्तद्बभूव कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य,12.296 RigVeda_Part_019_0133.wav,त आयजन्त त्रसदस्युमस्या इन्द्रं न वृत्रतुरमर्धदेवम्,6.526 RigVeda_Part_018_0332.wav,वधूयुरिव योषणाम्,3.128 Atharvaveda_Part_020_20102.wav,इन्द्रात्परि तन्वं ममे,3.286 RigVeda_Part_015_0119.wav,समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम्,6.987 RigVeda_Part_024_0235.wav,त्वं दूतो अमर्त्य आ वहा दैव्यं जनम्,4.742 Rig_veda_45_0195.wav,तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम,7.593 Atharvaveda_Kanda_13_0147.wav,तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य,4.28 RigVeda_46_0251.wav,अन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः,7.781 Rigveda_30_0288.wav,सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः,7.455 Atharvaveda_Part_020_10194.wav,वृषा न क्रुद्धः पतयद्रजःस्वा यो अर्यपत्नीरकृणोदिमा अपः,5.725 RigVeda_Part_021_0118.wav,वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम्,7.219 Rigveda_38_0360.wav,उपमे रोचने दिवः,3.124 Rigveda_41_0038.wav,पवमानो असिष्यदद्रक्षांस्यपजङ्घनत्,5.086 RigVeda_Part_016_0072.wav,देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु,7.05 Rigvedha_007_0291.wav,रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयन्ती,7.061 RigVeda_47_0351.wav,प्रियं प्रियाः समविशन्त पञ्च,3.217 RigVeda_51_0025.wav,ताः सर्वाः संविदाना इदं मे प्रावता वचः याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः,11.721 Atharvaveda_Kanda_11_0132.wav,ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्,10.047 Rigvedha_011_0167.wav,त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे,7.756 Atharvaveda_Part_016_0236.wav,तदमुष्मा अग्ने देवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः,7.027 RigVeda_Part_018_0039.wav,अभि प्र दद्रुर्जनयो न गर्भं रथा इव प्र ययुः साकमद्रयः,6.898 RigVeda_44_0152.wav,अभ्यर्षन्स्तोतृभ्यो वीरवद्यशः,4.408 Rigveda_38_0188.wav,स बोधि वृत्रतूर्ये,3.595 Rigveda_29_0066.wav,प्र ते महीं सुमतिं वेविदाम,3.869 RigVeda_51_0042.wav,प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन्,7.425 RigVeda_Part_020_0373.wav,यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो,5.15 RigVeda_42_0270.wav,एवा पवस्व सुविताय नव्यसे तव व्रतमन्वापः सचन्ते,6.538 RigVeda_53_0021.wav,छन्दः किमासीत्प्रउगं किमुक्थं,4.663 Atharvaveda_Kanda_12_0051.wav,यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा,6.409 Rigveda_33_0555.wav,अयं दीर्घाय चक्षसे प्राचि प्रयत्यध्वरे,5.879 Atharvaveda_Part_020_40286.wav,श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि,5.641 RigVeda_51_0220.wav,साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरा गमिष्टम्,7.357 Rig_veda_45_0016.wav,भ्यं जाता गोभिरश्वैरभि गृणन्ति राधः,4.94 RigVeda_43_0254.wav,परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः,5.202 Rigveda_38_0199.wav,त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत,3.365 Rigveda_32_0316.wav,तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये,5.961 Rig_veda_45_0148.wav,त्यङ्स्वमसुं यन्,2.25 Rigvedha_004_0032.wav,एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन्,7.612 Rigvedha_005_0034.wav,आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात्,8.534 RigVeda_Part_026_0298.wav,येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु,5.863 Atharvaveda_Part_018_2_0357.wav,सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्,5.2 Rigveda_35_0189.wav,सुगा ऋतस्य पन्थाः,2.98 Atharvaveda_Kanda_7_0104.wav,इन्द्रोतिभिर्बहुलाभिर्नो अद्य यावच्छ्रेष्ठाभिर्मघवन् छूर जिन्व,6.582 RigVeda_48_0216.wav,ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः,7.941 Rig_veda_45_0175.wav,देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत,5.984 Rigveda_41_0065.wav,परि णो देववीतये वाजाँ अर्षसि गोमतः पुनान इन्दविन्द्रयुः यवंयवं नो अन्धसा पुष्टम्पुष्टं परि स्रव सोम विश्वा च सौभगा इन्दो यथा तव स्तवो यथा ते जातमन्धसः,22.938 Rig_veda_54_0194.wav,आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः,5.705 Atharvaveda_Part_019_2_0234.wav,शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु,7.411 Atharvaveda_Kanda_12_0244.wav,असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम्,7.286 RigVeda_52_0125.wav,उत्तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे,5.024 Atharvaveda_Part_020_10320.wav,आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया,7.286 Rigvedha_004_0016.wav,अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः,6.679 RigVeda_43_0083.wav,पैद्वो न हि त्वमहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः,7.103 RigVeda_Part_028_0282.wav,उत द्वार उशतीर्वि श्रयन्तामुत देवाँ उशत आ वहेह,7.579 RigVeda_Part_018_0386.wav,सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः,7.506 RigVeda_51_0074.wav,स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानाय शरुम्,6.437 Rigvedha_007_0007.wav,परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम्,7.621 Atharvaveda_Kanda_3_0108.wav,अपास्मत्सर्वं दुर्भूतमप क्षेत्रियमुच्छतु,4.773 RigVeda_49_0091.wav,धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि,7.326 RigVeda_43_0209.wav,जनयायुधानि,2.123 RigVeda_Part_021_0206.wav,समिद्धाग्निर्वनवत्स्तीर्णबर्हिर्युक्तग्रावा सुतसोमो जराते,7.811 Atharvaveda_Kanda_4_0422.wav,यः प्राणदः प्राणदवान् बभूव यस्मै लोका घृतवन्तः क्षरन्ति,6.548 Atharvaveda_Kanda_9_0044.wav,तस्मात्प्राचीनोपवीतस्तिष्ठे प्रजापतेऽनु मा बुध्यस्वेति,6.936 Rigveda_41_0244.wav,आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम्,6.005 Atharvaveda_Part_018_2_0069.wav,यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद्विदत भागधेयम्,6.201 RigVeda_Part_022_0030.wav,अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति,7.719 Atharvaveda_Part_020_30116.wav,अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम्,5.89 Rigvedha_006_0207.wav,ऋभुक्षणमिन्द्रमा हुव ऊतय ऋभून्वाजान्मरुतः सोमपीतये,7.336 Rigvedha_006_0232.wav,कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतम्,7.803 Atharvaveda_Kanda_4_0166.wav,धाता तद्भद्रया पुनः सं दधत्परुषा परुः,4.549 Atharvaveda_Kanda_12_0315.wav,तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम्,5.386 Rigveda_31_0210.wav,यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किं चन प्रियम्,7.629 Rigveda_34_0024.wav,गिरीँरज्राँ अपः स्वर्वृषत्वना,4.668 Rigveda_29_0437.wav,आर्यमणमदितिं वि,2.965 RigVeda_Part_024_0226.wav,देवेभिर्मानुषे जने,3.405 RigVeda_Part_023_0186.wav,दिवा नक्तमवसा शंतमेन नेदानीं पीतिरश्विना ततान,6.724 Atharvaveda_Kanda_10_0253.wav,इदं तमति सृजामि तं माभ्यवनिक्षि,3.609 Rigvedha_003_0335.wav,यन्मायिनो व्रन्दिनो मन्दिना धृषच्छितां गभस्तिमशनिं पृतन्यसि,7.221 Atharvaveda_Part_019_2_0059.wav,अतिष्ठाय वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः,6.966 Atharvaveda_Part_014_0426.wav,अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम्,4.814 Rigvedha_012_0122.wav,स वृत्रहेन्द्रः कृष्णयोनीः पुरंदरो दासीरैरयद्वि,6.0670625 RigVeda_Part_025_0302.wav,एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व,6.612 RigVeda_Part_021_0202.wav,यो रोहितौ वाजिनौ वाजिनीवान्त्रिभिः शतैः सचमानावदिष्ट,8.036 RigVeda_Part_024_0094.wav,वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना,7.256 Rigvedha_002_0180.wav,ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो,5.509 Atharvaveda_Kanda_7_0479.wav,नमो रूराय च्यवनाय नोदनाय धृष्णवे,4.959 RigVeda_47_0246.wav,अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम्,6.73 Atharvaveda_Kanda_10_0066.wav,चतुष्टयं युजते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम्,7.004 RigVeda_Part_015_0132.wav,रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः,7.018 Atharvaveda_Kanda_9_0380.wav,पञ्चारे चक्रे परिवर्तमाने यस्मिन्न् आतस्थुर्भुवनानि विश्वा तस्य नाक्षस्तप्यते भूरिभारः सनादेव न छिद्यते सनाभिः,14.583 Rigvedha_001_0002.wav,अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्,7.064 RigVeda_48_0045.wav,क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत्,9.576 Atharvaveda_Part_017_0085.wav,सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम्,6.439 Atharvaveda_Part_019_1_0128.wav,शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः,14.678 Rigveda_30_0277.wav,उद्वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम्,8.32 Rigvedha_004_0101.wav,हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान्,9.763 RigVeda_Part_028_0370.wav,नि वज्रमिन्द्रो हरिवान्मिमिक्षन्समन्धसा मदेषु वा उवोच,6.946 Rigveda_31_0328.wav,या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते,8.127 Rigveda_37_0213.wav,स प्र ममन्दत्,1.474 Rigvedha_002_0128.wav,स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता,5.073 Rigvedha_001_0486.wav,मरुतो मृळयन्तु नः,3.01 Rigveda_35_0340.wav,जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम्,8.506 Rigveda_29_0239.wav,विद्युतो ज्योतिः,1.679 Atharvaveda_Part_020_20141.wav,वि गोभिरद्रिमैरयत्,2.38 Atharvaveda_Kanda_12_0271.wav,अग्नी रक्षस्तपतु यद्विदेवं क्रव्याद्पिशाच इह मा प्र पास्त,6.589 Rigvedha_006_0305.wav,यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्,7.72 Rig_veda_45_0093.wav,नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः,6.768 Rigvedha_004_0274.wav,स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः,6.334 Atharvaveda_Kanda_2_0356.wav,प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम्,6.816 Rigveda_38_0268.wav,एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा,6.488 Rigveda_40_0562.wav,पवस्व देववीरति,2.243 Rigveda_34_0371.wav,स न स्तवान आ भर रयिं चित्रश्रवस्तमम्,5.308 RigVeda_Part_027_0103.wav,आ न इह प्र यच्छतं रयिं विश्वायुपोषसम्,4.952 RigVeda_52_0377.wav,ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान्,7.643 Rigvedha_005_0200.wav,ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः,8.761 RigVeda_Part_021_0038.wav,त्री साकमिन्द्रो मनुषः सरांसि सुतं पिबद्वृत्रहत्याय सोमम्,7.496 Rigveda_29_0270.wav,उग्रः सहस्रचक्षाः,2.288 Atharvaveda_Part_020_30199.wav,अर्चत प्रार्चत प्रियमेधासो अर्चत,4.747 Atharvaveda_Kanda_9_0086.wav,यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणिषे,7.109 Atharvaveda_Kanda_4_0018.wav,यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम,6.34 Atharvaveda_Kanda_10_0007.wav,अनयाहमोषध्या सर्वाः कृत्या अदूदुषम्,4.952 RigVeda_50_0224.wav,यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम्,7.824 Rigvedha_004_0327.wav,यद्ध त्यं मायिनं मृगं तमु त्वं माययावधीरर्चन्ननु स्वराज्यम्,8.022 RigVeda_Part_021_0343.wav,या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन्,8.226 Rigveda_38_0346.wav,इन्द्र मा नो वसोर्निर्भाक्,4.004 Rigveda_38_0271.wav,क्रमस्त्वेषितः,1.915 RigVeda_52_0034.wav,सुगेभिर्विश्वा दुरिता तरेम विदो षु ण उर्विया गाधमद्य,6.74 Atharvaveda_Kanda_12_0379.wav,या वशा उदकल्पयन् देवा यज्ञादुदेत्य,4.478 RigVeda_52_0096.wav,अस्मद्र्यग्वावृधानः सहोभिरनिभृष्टस्तन्वं वावृधस्व,6.723 RigVeda_49_0280.wav,द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः,5.527 RigVeda_Part_016_0147.wav,माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम् अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम् पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम् पदे इव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत्,51.349 RigVeda_Part_026_0288.wav,सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः,8.184 Atharvaveda_Kanda_11_0112.wav,अश्वाः कणा गावस्तण्डुला मशकास्तुषाः कब्रु फलीकरणाः शरोऽभ्रम्,8.223 Atharvaveda_Kanda_2_0149.wav,तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः,5.236 Rigveda_40_0461.wav,एष देवः शुभायतेऽधि योनावमर्त्यः,4.341 Rigvedha_011_0027.wav,अकारि चारु केतुना तवाहिमवसावधीत्,5.013 Rigvedha_003_0272.wav,इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः,6.909 RigVeda_Part_018_0281.wav,सं यत्त इन्द्र मन्यवः सं चक्राणि दधन्विरे,5.376 RigVeda_Part_022_0075.wav,प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर्बोधयन्ती,7.328 Rig_veda_45_0307.wav,सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः,7.145 RigVeda_Part_015_0319.wav,कुविन्न्वस्य तृप्णवः,2.534 Rigveda_32_0151.wav,कक्ष्याश्वेव वाजिना,3.186 Atharvaveda_Part_020_30244.wav,त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः,5.327 Rigvedha_012_0230.wav,देवानां सुम्ने सुभगः स एधते यंयं युजं कृणुते ब्रह्मणस्पतिः,8.0360625 Atharvaveda_Part_019_1_0146.wav,अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय,6.373 Rigveda_38_0157.wav,मा नो गव्येभिरश्व्यैः सहस्रेभिरति ख्यतम्,5.604 RigVeda_43_0220.wav,ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनाम्,7.121 RigVeda_Part_019_0122.wav,अहमिन्द्रो वरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके,7.209 Atharvaveda_Part_018_2_0395.wav,प्रजसः सुवीराः,2.169 RigVeda_Part_025_0324.wav,सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः,4.779 Atharvaveda_Kanda_4_0197.wav,स उत् तिष्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु,5.924 RigVeda_42_0221.wav,गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम्,7.969 Atharvaveda_Kanda_10_0106.wav,केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता,5.208 Atharvaveda_Kanda_5_0339.wav,इषुरिव दिग्धा नृपते पृदाकूरिव गोपते सा ब्राह्मणस्येषुर्घोरा तया विध्यति पीयतः,11.329 RigVeda_48_0346.wav,बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार,5.908 Rigvedha_001_0093.wav,इन्द्र ज्यैष्ठ्याय सुक्रतो,3.99 RigVeda_Part_018_0318.wav,इन्द्र वाजाय घृष्वये,3.324 Atharvaveda_Kanda_6_0289.wav,क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम्,5.394 Atharvaveda_Kanda_7_0142.wav,इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम्,6.229 Rigvedha_011_0060.wav,अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्,7.666 RigVeda_46_0148.wav,वराय ते घृतवन्तः सुतासः स्वाद्मन्भवन्तु पीतये मधूनि,7.273 Rigvedha_011_0035.wav,वातापे पीव इद्भव,3.2730625 Atharvaveda_Kanda_12_0158.wav,उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम्,5.99 Rigvedha_012_0045.wav,यस्मादिन्द्राद्बृहतः किं चनेमृते विश्वान्यस्मिन्सम्भृताधि वीर्या,7.934 RigVeda_49_0033.wav,अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम्,7.644 RigVeda_Part_028_0055.wav,जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन्,7.116 Rigvedha_008_0344.wav,युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः,6.959 RigVeda_44_0226.wav,वनक्रक्षमुदप्रुतम्,2.666 Rigveda_33_0530.wav,इन्द्रं क्षोणीरवर्धयन्वया इव,4.447 Atharvaveda_Kanda_13_0100.wav,स यज्ञः प्रथमो भूतो भव्यो अजायत,4.131 Atharvaveda_Kanda_8_0135.wav,ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनम् प्रत्यञ्चमर्चिषा जातवेदो वि निक्ष्व,8.91 Atharvaveda_Part_018_2_0008.wav,यमाय घृतवत्पयो राज्ञे हविर्जुहोतन,4.903 Rigvedha_004_0267.wav,वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम्,8.058 RigVeda_52_0224.wav,समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि,7.299 Rig_veda_45_0318.wav,यस्ते द्रप्स स्कन्नो यस्ते अंशुरवश्च यः परः स्रुचा,5.939 RigVeda_48_0169.wav,विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः,7.709 Atharvaveda_Part_019_1_0167.wav,इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम्,7.315 Rigveda_40_0067.wav,सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम्,5.624 Atharvaveda_Part_019_2_0065.wav,अपेतो जङ्गिडामतिमिषुमस्तेव शातय,4.366 Rigveda_34_0128.wav,बृहद्वरूथं मरुतां देवं त्रातारमश्विना,6.175 Atharvaveda_Part_019_2_0384.wav,श्रोत्रं चक्षुः,1.45 RigVeda_44_0217.wav,अमृतत्वाय घोषयः,2.777 Atharvaveda_Kanda_12_0268.wav,वसोर्या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः,6.451 Atharvaveda_Kanda_9_0430.wav,अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती,6.498 Atharvaveda_Part_015_0111.wav,विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद,8.701 RigVeda_Part_024_0104.wav,अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुरृग्मियम्,7.518 Rigveda_41_0103.wav,एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् सिषासन्तो वनामहे स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः,14.248 RigVeda_47_0017.wav,ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवे धेनुमश्विना,7.383 RigVeda_Part_021_0043.wav,प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यद्वरिवो यातवेऽकः,7.7 Rigveda_30_0220.wav,अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै,6.693 Atharvaveda_Part_019_2_0051.wav,स नोऽयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः,6.677 RigVeda_50_0007.wav,वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे,4.759 Rigveda_41_0234.wav,यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः इन्दुमिन्द्राय पीतये तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः,14.924 Atharvaveda_Kanda_7_0368.wav,दाम्नोदाम्नो राजन्न् इतो वरुण मुञ्च नः,5.023 Rigveda_40_0331.wav,अवावशन्त धीतयो वृषभस्याधि रेतसि,5.274 Rig_veda_45_0053.wav,भूरीदिन्द्र उदिनक्षन्तमोजोऽवाभिनत्स,4.614 RigVeda_Part_018_0329.wav,अस्माकं त्वा मतीनामा स्तोम इन्द्र यच्छतु,5.577 Rigveda_32_0210.wav,सोता हि सोममद्रिभिरेमेनमप्सु धावत,5.727 Atharvaveda_Part_020_10084.wav,कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः,6.046 RigVeda_51_0037.wav,ओषधयः सं वदन्ते सोमेन सह राज्ञा,5.206 RigVeda_Part_024_0262.wav,दिवोदासस्य सत्पतिः,3.015 RigVeda_43_0319.wav,स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाँ अभि नो ज्योतिषावीत्,9.839 RigVeda_Part_023_0084.wav,तत्सु वामेषते मतिरत्रिभ्य एषते मतिः,4.863 RigVeda_47_0078.wav,गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम्,7.096 Atharvaveda_Kanda_6_0742.wav,वज्रेणावहतः शयाम्,2.784 RigVeda_Part_026_0326.wav,ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे,7.891 Atharvaveda_Kanda_6_0517.wav,देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्,5.461 RigVeda_Part_018_0214.wav,तिरश्चिदर्यः सवना पुरूण्याङ्गूषेभिर्गृणानः सत्यराधाः,7.758 RigVeda_Part_027_0219.wav,त्वं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः,8.058 Atharvaveda_Part_020_10180.wav,अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत,7.421 Rigvedha_002_0124.wav,यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः,5.13 Atharvaveda_Part_020_10232.wav,इन्द्र तानि त आ वृणे,2.982 Atharvaveda_Kanda_8_0183.wav,वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः,6.364 Rigveda_40_0038.wav,अभ्यर्षानपच्युतो रयिं समत्सु सासहिः,5.433 RigVeda_48_0322.wav,यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म,6.783 RigVeda_42_0107.wav,पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते,8.222 Atharvaveda_Kanda_9_0223.wav,स्वर्गं लोकमश्नुते योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति,7.784 Atharvaveda_Kanda_5_0051.wav,मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन्,7.0 Rigvedha_014_0329.wav,वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत्,6.78 Rigveda_41_0126.wav,पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने,5.897 Atharvaveda_Kanda_12_0368.wav,सास्मै सर्वान् कामान् वशा प्रददुषे दुहे,5.521 Atharvaveda_Kanda_11_0385.wav,उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्तः समाहितम्,4.457 RigVeda_Part_016_0087.wav,अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत्,5.291 Rigvedha_005_0385.wav,एतत्त्यत्त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः,6.926 RigVeda_43_0226.wav,पवस्वेन्दो पवमानो महोभिः कनिक्रदत्परि वाराण्यर्ष,6.735 Atharvaveda_Part_018_2_0238.wav,इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम्,7.075 Atharvaveda_Part_018_2_0224.wav,ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात्,7.292 RigVeda_49_0210.wav,विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक्,7.179 RigVeda_Part_027_0384.wav,सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता,7.359 Rigvedha_014_0394.wav,अयमग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून्,7.423 RigVeda_50_0180.wav,तस्मादश्वा अजायन्त ये के चोभयादतः,5.278 Rigvedha_010_0108.wav,अव स्मयन्त विद्युतः पृथिव्यां यदी घृतं मरुतः प्रुष्णुवन्ति,6.592 Rigveda_32_0366.wav,निमेघमानो मघवन्दिवेदिव ओजिष्ठं दधिषे सहः ॐ,9.333 RigVeda_Part_020_0220.wav,शुष्मेभिः शुष्मिणो नरो दिवश्चिद्येषां बृहत्सुकीर्तिर्बोधति त्मना,8.784 Atharvaveda_Kanda_2_0174.wav,बलमसि बलं दाः स्वाहा,3.784 RigVeda_47_0361.wav,यच्चिकेत सत्यमित्तन्न मोघं वसु,3.657 RigVeda_Part_022_0206.wav,मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत्,6.571 Atharvaveda_Part_018_2_0029.wav,सोम एकेभ्यः पवते घृतमेक उपासते,4.865 Rigvedha_010_0133.wav,तेभिः कल्पस्व साधुया मा नः समरणे वधीः,5.194 Atharvaveda_Kanda_5_0386.wav,धीभिः कृतः प्र वदाति वाचमुद्धर्षय सत्वनामायुधानि,5.319 Rigveda_33_0376.wav,प्र मदाय श्रवो बृहत्,2.948 RigVeda_Part_023_0034.wav,अभ्रा वसत मरुतः सु मायया द्यां वर्षयतमरुणामरेपसम्,7.227 RigVeda_Part_023_0095.wav,त्री रोचना वरुण त्रीँरुत द्यून्त्रीणि मित्र धारयथो रजांसि,7.723 Atharvaveda_Part_020_20394.wav,अथा ते अन्तमानां विद्याम सुमतीनाम्,5.235 Atharvaveda_Part_020_20327.wav,यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी,4.981 RigVeda_53_0308.wav,त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः वज्रं शिशान ओजसा,9.5 Rigveda_38_0063.wav,सखायः क्रतुमिच्छत कथा राधाम शरस्य,5.548 RigVeda_47_0160.wav,इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु ग्मन्,6.489 Rigveda_33_0460.wav,उक्थे वा यस्य रण्यसि समिन्दुभिः,4.002 Rigvedha_004_0244.wav,हव्या सुश्चन्द्र वीतये,3.298 Atharvaveda_Kanda_12_0335.wav,देवा वशामयाचन् मुखं,2.761 Atharvaveda_Kanda_5_0437.wav,तृतीयकं वितृतीयं सदन्दिमुत शारदम्,4.221 Atharvaveda_Kanda_5_0391.wav,अंशून् इव ग्रावाधिषवणे अद्रिर्गव्यन् दुन्दुभेऽधि नृत्य वेदः शत्रूषाण्नीषादभिमातिषाहो गवेषणः सहमान उद्भित्,13.048 Atharvaveda_Part_018_2_0166.wav,दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम्,6.032 Rigvedha_014_0181.wav,शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः,5.051 Rigveda_31_0339.wav,घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिरमित्रान्,7.987 Rig_veda_54_0179.wav,विभ्राड्बृहत्सुभृतं वाजसातमं धर्मन्दिवो धरुणे सत्यमर्पितम्,7.989 Atharvaveda_Kanda_5_0221.wav,अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः,6.299 Atharvaveda_Kanda_4_0522.wav,भूमिमृत्वा ते पराञ्चो व्यथन्तां प्र,3.802 Rigveda_34_0349.wav,यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत्,5.513 Atharvaveda_Part_020_20346.wav,येना समुद्रमाविथा तमीमहे,4.027 Rigvedha_001_0305.wav,ऋतुना यज्ञमाशाथे,3.752 RigVeda_Part_020_0260.wav,स नो रास्व सुवीर्यम्,3.796 RigVeda_Part_025_0022.wav,स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार,6.51 Rigvedha_004_0364.wav,एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम्,5.908 RigVeda_Part_018_0202.wav,अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै,10.314 RigVeda_46_0267.wav,पूर्वाह्णे अश्वान्युयुजे हि बभ्रून्सो अग्नेरन्ते वृषलः पपाद,7.911 RigVeda_Part_020_0357.wav,अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः,6.697 Rigveda_40_0579.wav,रक्षोहा वारमव्ययम्,3.164 Rigvedha_003_0211.wav,प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः,6.121 RigVeda_Part_016_0189.wav,पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम्,7.75 RigVeda_Part_018_0377.wav,सं वो मदा अग्मत सं पुरंधिः सुवीरामस्मे रयिमेरयध्वम्,7.288 RigVeda_Part_018_0359.wav,यत्संवत्समभरन्भासो अस्यास्ताभिः शमीभिरमृतत्वमाशुः,7.883 Atharvaveda_Part_020_40120.wav,किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने,4.598 Rigvedha_013_0369.wav,वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति,5.9860625 RigVeda_50_0307.wav,अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः,6.12 Rigveda_33_0371.wav,त्साय यच्छतम्,1.944 Atharvaveda_Kanda_1_0300.wav,अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि,6.996 Atharvaveda_Kanda_4_0177.wav,त्वं हि विश्वभेषज देवानां दूत ईयसे,4.58 Rigveda_40_0653.wav,इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ,4.896 Atharvaveda_Kanda_3_0279.wav,गोसनिं वाचमुदेयं वर्चसा माभ्युदिहि,4.414 RigVeda_Part_015_0350.wav,अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः,4.944 RigVeda_Part_023_0239.wav,द्युतद्यामानं बृहतीमृतेन ऋतावरीमरुणप्सुं विभातीम्,7.215 Rigvedha_006_0124.wav,रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन,7.404 RigVeda_Part_020_0167.wav,उत द्युम्नस्य शवस ऋतस्य रश्मिमा ददे,4.959 Atharvaveda_Kanda_6_0148.wav,योऽस्येशे द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो अस्तु मृत्यवे,7.754 RigVeda_51_0250.wav,ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम्,7.726 Rig_veda_45_0378.wav,यस्य धर्मन्स्वरेनीः सपर्यन्ति मातुरूधः,5.977 Rigvedha_003_0286.wav,परीं घृणा चरति तित्विषे शवोऽपो वृत्वी रजसो बुध्नमाशयत्,6.451 Rigvedha_012_0085.wav,अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषि,4.8640625 Atharvaveda_Part_020_40251.wav,शतं कुथा हिरण्ययाः,6.037 Atharvaveda_Part_014_0253.wav,अर्यम्णो अग्निं पर्येतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश्च,6.722 Atharvaveda_Kanda_13_0120.wav,दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि,6.443 Atharvaveda_Kanda_9_0260.wav,यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत्,9.951 Rigveda_37_0123.wav,टौ सर्वाँ इत्ताँ उप याता पिबध्यै,5.076 Atharvaveda_Kanda_1_0009.wav,विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम्,5.278 Rigveda_34_0081.wav,वृत्राणि वृत्रहञ्जहि,3.004 Atharvaveda_Kanda_11_0471.wav,आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः,4.946 Rigveda_39_0095.wav,कदत्विषन्त सूरयस्तिर आप इव स्रिधः अर्षन्ति पूतदक्षसः कद्वो अद्य महानां देवानामवो वृणे त्मना च दस्मवर्चसाम्,18.115 Atharvaveda_Kanda_5_0251.wav,कृत्याः सन्तु कृत्याकृते शपथः शपथीयते सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने,14.836 Atharvaveda_Kanda_9_0182.wav,तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकमा क्रमतां तृतीयम्,6.95 Rigvedha_010_0260.wav,पिबन्ता उषसः सचेथे,3.15 Atharvaveda_Kanda_3_0145.wav,एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम्,6.748 Atharvaveda_Part_019_2_0040.wav,सहस्व नो अभिमातिं सहस्व पृतनायतः,4.148 Rigveda_32_0201.wav,यत्तुदत्सूर एतशं वङ्कू वातस्य पर्णिना,5.92 Rig_veda_54_0050.wav,उताहमस्मि संजया पत्यौ मे श्लोक उत्तमः,5.572 Rigvedha_001_0491.wav,उतो स मह्यमिन्दुभिः षड्युक्ताँ अनुसेषिधत्,6.325 Rigveda_32_0269.wav,अश्रीर इव जामाता विद्मा ह्यस्य वीरस्य भूरिदावरीं सुमतिम्,8.865 Rigveda_33_0452.wav,पुरुप्रशस्तमूतय ऋतस्य यत्,3.459 RigVeda_Part_023_0327.wav,तयोरिदमवच्छवस्तिग्मा दिद्युन्मघोनोः,4.98 Atharvaveda_Kanda_4_0439.wav,यं ग्राममाविशत इदमुग्रं सहो मम पिशाचास्तस्मान् नश्यन्ति न पापमुप जानते,8.417 Atharvaveda_Kanda_11_0205.wav,तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,5.07 Rigvedha_005_0241.wav,अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम्,7.377 Rigveda_37_0224.wav,तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे इन्द्र स्पळुत वृत्रहा परस्पा नो वरेण्यः,12.139 Atharvaveda_Kanda_7_0205.wav,इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः,4.604 Atharvaveda_Kanda_13_0201.wav,य इमे द्यावापृथिवी जजान यो द्रापिं कृत्वा भुवनानि वस्ते,7.453 RigVeda_Part_022_0262.wav,यदश्वान्धूर्षु पृषतीरयुग्ध्वं हिरण्ययान्प्रत्यत्काँ अमुग्ध्वम्,7.286 Rigveda_39_0292.wav,पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता वारेण शश्वता तना,9.579 Rigveda_33_0111.wav,इमा अभि प्र णोनुमो विपामग्रेषु धीतयः,5.246 Rig_veda_45_0011.wav,तं ते देवासो अनु केतमायन्नधावर्धन्त प्रथमास ऊमाः,7.488 Rigveda_35_0312.wav,आ त्वा होता मनुर्हितो देवत्रा वक्षदीड्यः,5.134 RigVeda_Part_026_0307.wav,तथा करद्वसुपतिर्वसूनां देवाँ ओहानोऽवसागमिष्ठः,8.902 Atharvaveda_Part_020_40023.wav,उक्थे वा यस्य रण्यसि समिन्दुभिः,3.741 Rig_veda_54_0017.wav,आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम्,6.324 Atharvaveda_Kanda_3_0203.wav,उदानिषुर्महीरिति तस्मादुदकमुच्यते,4.432 Atharvaveda_Kanda_6_0198.wav,यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत,4.835 RigVeda_Part_023_0246.wav,ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति,6.513 Atharvaveda_Kanda_8_0280.wav,यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव,7.324 Rigvedha_005_0146.wav,शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः,5.176 Atharvaveda_Part_020_30262.wav,एवैवापागपरे सन्तु दूध्योऽश्वा येषां दुर्युग आयुयुज्रे इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना,14.164 Rigveda_38_0194.wav,नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः,4.731 Rigveda_31_0140.wav,हिरण्यवर्णा सुदृशीकसंदृग्गवां माता,7.086 Rigvedha_014_0190.wav,मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने विश्वे मरुतः सुम्नमर्चन्,6.934 Rigveda_33_0414.wav,तास ऊतये,2.733 Rigveda_40_0255.wav,नृम्णा दधान ओजसा,3.208 Atharvaveda_Part_020_20229.wav,इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः,4.599 Rigveda_38_0073.wav,स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे,6.744 Rig_veda_54_0063.wav,न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति,6.994 Atharvaveda_Part_020_20360.wav,अप्रायुभिर्यज्ञेभिर्वावृधेन्यम्,4.127 Rigveda_35_0421.wav,इन्द्राग्नी तस्य बोधतम्,3.251 Atharvaveda_Kanda_13_0007.wav,ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्न् इह राष्ट्रमाहाः,7.58 Rigvedha_014_0405.wav,अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः,7.5190625 RigVeda_52_0271.wav,परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव,6.241 Rigvedha_012_0205.wav,स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः,6.815 RigVeda_Part_024_0383.wav,अस्मद्र्यग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत्,6.856 Rigveda_38_0096.wav,नि तिग्ममभ्यंशुं सीदद्धोता मनावधि,5.863 Atharvaveda_Kanda_12_0142.wav,यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत तस्मिन् घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह समिद्धो अग्न आहुत स नो माभ्यपक्रमीः,14.171 Rigveda_30_0239.wav,इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः इमे मित्रो वरुणो दूळभासोऽचेतसं चिच्चितयन्ति दक्षैः,14.272 Rigvedha_008_0242.wav,अधारयदररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः,6.07 Rigveda_32_0332.wav,युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः,5.147 Rigvedha_009_0128.wav,त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे,7.084 RigVeda_Part_027_0376.wav,तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः,8.582 Rigveda_38_0488.wav,त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे,7.1 Rigvedha_004_0066.wav,येनाविहर्यतक्रतो अमित्रान्पुर इष्णासि पुरुहूत पूर्वीः,7.274 RigVeda_53_0311.wav,सोम एकेभ्यः पवते घृतमेक उपासते,5.978 Atharvaveda_Kanda_12_0296.wav,वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्,4.76 Rigveda_33_0049.wav,अस्माकमद्य वामयं स्तोमो वाहिष्ठो अन्तमः,5.831 Atharvaveda_Part_020_10107.wav,शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ,6.055 Rigvedha_004_0146.wav,यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चिकित्वान्रयिं दयस्व,8.493 Atharvaveda_Kanda_11_0571.wav,क्रव्यादानुवर्तयन्,2.479 RigVeda_Part_017_0068.wav,ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने,6.95 Rigveda_31_0076.wav,येमे अच्छा विप्रो,2.66 RigVeda_Part_015_0382.wav,सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान्,7.61 RigVeda_Part_023_0208.wav,श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विना शंतमेन,6.456 Atharvaveda_Kanda_7_0195.wav,आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः,4.633 Atharvaveda_Kanda_1_0101.wav,सूषा व्यूर्णोतु वि योनिं हापयामसि,4.511 Rigveda_30_0120.wav,द्यावापृथिवी सुदासे,2.949 RigVeda_46_0268.wav,यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव,6.796 Atharvaveda_Kanda_6_0380.wav,परमां तं परावतमिन्द्रो नुदतु वृत्रहा यतो न पुनरायति शश्वतीभ्यः समाभ्यः एतु तिस्रः परावत एतु पञ्च जनामति,12.845 Atharvaveda_Part_020_30269.wav,श्वाम्,1.276 Atharvaveda_Kanda_11_0535.wav,सर्पा इतरजना रक्षांस्यमित्रान् अनु धावत,4.622 Rigvedha_014_0075.wav,यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे,8.0 Rigvedha_002_0332.wav,आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना,7.85 Rigvedha_001_0105.wav,शोणा धृष्णू नृवाहसा,4.26 Rigveda_39_0071.wav,प्रयन्ता बोधि दाशुषे,4.118 Atharvaveda_Kanda_5_0417.wav,अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः,6.827 RigVeda_42_0246.wav,प्रत्यङ्स विश्वा भुवनाभि पप्रथे क्रीळन्हरिरत्यः स्यन्दते वृषा,7.25 RigVeda_49_0267.wav,सोमो वधूयुरभवदश्विनास्तामुभा वरा,5.156 Rig_veda_45_0204.wav,यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ,7.44 RigVeda_47_0027.wav,कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः,6.893 Rigveda_34_0099.wav,शर्म यच्छन्तु सप्रथो यदीमहे,4.441 Rigvedha_014_0077.wav,आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय,6.1960625 Atharvaveda_Kanda_11_0431.wav,तपो ह जज्ञे कर्मणस्तत्ते ज्येष्ठमुपासत,5.239 Rigvedha_010_0193.wav,वह कुत्समिन्द्र यस्मिञ्चाकन्स्यूमन्यू ऋज्रा वातस्याश्वा,7.441 Atharvaveda_Part_020_10266.wav,तृम्पा व्यश्नुही मदम्,2.524 RigVeda_48_0358.wav,स रेवच्छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः,7.084 Rigveda_35_0362.wav,वन्ता जरितुर्गच्छथो हवम्,3.691 Rigvedha_001_0321.wav,इन्द्रं सुखतमे रथे,3.907 Rigveda_32_0268.wav,मो ष्वद्य दुर्हणावान्सायं करदारे अस्मत्,6.631 Atharvaveda_Kanda_12_0048.wav,कन्यायां वर्चो यद्भूमे तेनास्माँ अपि सं सृज मा नो द्विक्षत कश्चन,8.844 Rigveda_35_0208.wav,स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः,5.786 Atharvaveda_Kanda_3_0260.wav,नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान्,6.68 Rigvedha_013_0077.wav,कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम्,7.4470625 RigVeda_Part_028_0090.wav,तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि,7.916 Rigvedha_009_0113.wav,भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः,8.175 RigVeda_Part_024_0254.wav,धनंजयं रणेरणे,2.782 Atharvaveda_Part_020_10187.wav,प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम्,7.89 RigVeda_Part_024_0003.wav,त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि,5.168 Atharvaveda_Part_020_10094.wav,इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि,6.318 Atharvaveda_Kanda_13_0214.wav,यस्मिन् विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः,7.503 Rig_veda_54_0068.wav,त्वोपगन्तवा उ,2.119 Atharvaveda_Kanda_5_0468.wav,अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा,15.107 Atharvaveda_Kanda_4_0440.wav,ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव,5.061 Atharvaveda_Kanda_7_0198.wav,ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते एते सदसि राजतो यज्ञं देवेषु यच्छतः,9.795 RigVeda_Part_027_0155.wav,सरस्वती स्तोम्या भूत्,4.144 RigVeda_44_0232.wav,वृष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः,4.673 RigVeda_47_0066.wav,अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः,6.91 Atharvaveda_Part_019_2_0243.wav,षष्टिश्च षट्च रेवति पञ्चाशत्पञ्च सुम्नयि,4.63 RigVeda_Part_028_0071.wav,तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व,6.318 Atharvaveda_Part_014_0283.wav,रावरुणा भगो अश्विनोभा,3.413 Rigveda_34_0044.wav,इन्द्रं जैत्राय हर्षया शचीपतिम्,4.808 RigVeda_Part_026_0117.wav,इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः,8.755 Atharvaveda_Part_019_1_0112.wav,ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः,6.299 Atharvaveda_Part_020_40017.wav,त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत,4.926 Atharvaveda_Kanda_5_0456.wav,त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम्,4.557 RigVeda_52_0233.wav,हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम्,6.855 RigVeda_Part_022_0103.wav,अदत्रया दयते वार्याणि पूषा भगो अदितिर्वस्त उस्रः,6.766 RigVeda_Part_021_0032.wav,जिगर्तिमिन्द्रो अपजर्गुराणः प्रति श्वसन्तमव दानवं हन्,6.889 RigVeda_53_0252.wav,अर्यो वा गिरो अभ्यर्च विद्वानृषीणां विप्रः सुमतिं चकानः,8.428 Rigvedha_007_0373.wav,स न ऊर्जामुपाभृत्यया कृपा न जूर्यति,4.914 Rigveda_35_0410.wav,माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः,7.135 Atharvaveda_Kanda_3_0133.wav,एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु,4.341 Rigvedha_011_0276.wav,गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियन्तम्,6.3340625 RigVeda_Part_026_0115.wav,त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम्,7.59 Atharvaveda_Part_020_20068.wav,नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व,6.922 RigVeda_Part_024_0344.wav,पूषा विष्णुस्त्रीणि सरांसि धावन्वृत्रहणं मदिरमंशुमस्मै,6.595 RigVeda_Part_020_0385.wav,अग्ने विश्वेभिरा गहि देवेभिर्हव्यदातये,6.068 Rigvedha_003_0140.wav,हविषा जारो अपां पिपर्ति पपुरिर्नरा,4.743 Atharvaveda_Kanda_8_0242.wav,कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः,5.962 RigVeda_48_0170.wav,ये स्थ जाता अदितेरद्भ्यस्परि ये पृथिव्यास्ते म इह श्रुता हवम्,8.153 Atharvaveda_Part_019_1_0036.wav,इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति,5.933 Atharvaveda_Kanda_13_0021.wav,तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि,6.181 Rigvedha_005_0267.wav,रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव,8.424 Rigveda_29_0438.wav,ष्णुमेषां सरस्वती मरुतो मादयन्ताम्,2.106 Rigvedha_005_0243.wav,सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः,7.754 Atharvaveda_Part_020_20296.wav,सद्यश्चित्सन्ति दाशुषे,3.26 RigVeda_42_0325.wav,वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे,7.821 Atharvaveda_Part_018_2_0189.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.102 RigVeda_Part_017_0382.wav,एवा न इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वा,7.424 RigVeda_46_0212.wav,ये त्वा वहन्ति मुहुरध्वराँ उप ते सु वन्वन्तु वग्वनाँ अराधसः,8.711 Atharvaveda_Kanda_5_0516.wav,भगो युनक्त्वाशिषो न्वस्मा अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा,8.948 Rigvedha_008_0118.wav,क्षा न भीषाँ अद्रिवो घृणान्न भीषाँ अद्रिवः,5.668 Atharvaveda_Part_020_40085.wav,शतं भवास्यूतिभिः,2.867 RigVeda_Part_016_0201.wav,आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम,7.065 RigVeda_Part_015_0159.wav,अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम्,7.849 Rigveda_41_0150.wav,इन्द्राय पवते मदः गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते विर्योना वसताविव,12.458 Atharvaveda_Kanda_6_0211.wav,अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः,4.413 Atharvaveda_Kanda_8_0172.wav,इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम्,8.85 Atharvaveda_Kanda_5_0306.wav,यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या,4.848 Atharvaveda_Part_018_2_0159.wav,कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः,6.111 Rigveda_29_0460.wav,प्रभृथे हविर्भिः,1.87 Atharvaveda_Kanda_11_0066.wav,मुखाय ते पशुपते यानि चक्षूंषि ते भव,4.611 Rigveda_38_0213.wav,नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः,5.184 Rigveda_31_0342.wav,शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम्,7.399 Atharvaveda_Part_020_40131.wav,घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः,6.769 Atharvaveda_Kanda_11_0011.wav,साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना,19.0 Rigveda_40_0136.wav,इन्दुमिन्द्र तव व्रते,2.832 RigVeda_Part_025_0088.wav,अक्षो न चक्र्योः शूर बृहन्प्र ते मह्ना रिरिचे रोदस्योः,6.861 Atharvaveda_Kanda_11_0268.wav,प्राणो ह सत्यवादिनमुत्तमे लोक आ दधत्,4.387 Rigveda_31_0004.wav,तिरो अर्यो हवनानि श्रुतं,3.663 RigVeda_Part_019_0132.wav,अस्माकमत्र पितरस्त आसन्सप्त ऋषयो दौर्गहे बध्यमाने,7.973 RigVeda_42_0074.wav,यमत्कं न निक्तं परि सोमो अव्यत,3.477 Rigveda_39_0045.wav,त्रहावधीत् स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्,6.481 RigVeda_Part_020_0124.wav,ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम्,5.156 Rigveda_36_0109.wav,अग्निमीळे स उ श्रवत्,3.145 RigVeda_43_0376.wav,यो देवान्विश्वाँ इत्परि मदेन सह गच्छति,5.494 Rigvedha_004_0058.wav,पतिं न पत्नीरुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः,6.965 Atharvaveda_Kanda_10_0337.wav,सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि,6.766 RigVeda_Part_021_0173.wav,युजं ह्यन्यमकृत प्रवेपन्युदीं गव्यं सृजते सत्वभिर्धुनिः,8.558 Rigvedha_012_0259.wav,न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा,6.5530625 RigVeda_46_0125.wav,देवास आयन्परशूँरबिभ्रन्वना वृश्चन्तो अभि विड्भिरायन्,7.911 Atharvaveda_Part_020_30331.wav,या आ चक्ष्व बहुधा जीवतो मनः,3.811 Atharvaveda_Part_020_10048.wav,क्षयं चन्द्रास इन्दवः,3.046 RigVeda_Part_028_0343.wav,प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम्,7.712 Atharvaveda_Kanda_5_0195.wav,समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन् नावेषा समा जा,6.221 Rigvedha_007_0366.wav,स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना,10.453 Atharvaveda_Kanda_6_0763.wav,क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम्,6.442 RigVeda_53_0144.wav,चष्टे घृताचीरन्तरा पूर्वमपरं च केतुम्,5.976 Rigvedha_011_0166.wav,त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः,5.8260625 Rigvedha_002_0238.wav,त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय चतुरक्ष इध्यसे,6.465 Rigvedha_001_0379.wav,मरुद्भिरग्न आ गहि,2.955 Atharvaveda_Part_020_20180.wav,त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्,5.098 Rigveda_35_0300.wav,एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् दिवो अमुष्य शासतो दिवं यय दिवावसो,10.116 Atharvaveda_Kanda_7_0430.wav,बृहस्पतिना सख्यं जुषाणो यथावशं तन्वः कल्पयाति,5.691 Atharvaveda_Part_020_30237.wav,नहि त्वा कश्चन प्रति,2.394 RigVeda_Part_019_0302.wav,आदिद्दामानं सवितर्व्यूर्णुषेऽनूचीना जीविता मानुषेभ्यः,8.148 Atharvaveda_Part_020_40116.wav,न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत्,4.343 Rigveda_40_0185.wav,इन्दविन्द्रेण नो युजा,3.131 Atharvaveda_Kanda_12_0413.wav,ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च,7.227 Atharvaveda_Kanda_9_0003.wav,महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः,6.27 Atharvaveda_Part_019_2_0316.wav,कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः,6.675 Atharvaveda_Kanda_10_0511.wav,अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम्,5.941 Atharvaveda_Kanda_6_0028.wav,यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम्,4.488 Rigveda_32_0062.wav,श्यसि चक्षसा सूर्यस्य,3.029 RigVeda_Part_028_0180.wav,होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम्,7.867 RigVeda_42_0186.wav,अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति,6.957 Atharvaveda_Kanda_7_0060.wav,धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः,6.171 Atharvaveda_Kanda_5_0628.wav,दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम्,5.015 Rigvedha_002_0183.wav,सखाय इन्द्रमूतये,3.216 Atharvaveda_Kanda_4_0051.wav,क्रमस्वर्श इव रोहितमनवग्लायता सदा,4.473 RigVeda_Part_017_0180.wav,चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम्,5.963 Atharvaveda_Part_014_0428.wav,अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम्,4.851 Atharvaveda_Kanda_7_0365.wav,दुह्रतां गावो अग्ने,3.623 Rigveda_32_0067.wav,परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति,6.918 RigVeda_Part_028_0283.wav,अग्ने वीहि हविषा यक्षि देवान्स्वध्वरा कृणुहि जातवेदः,6.894 RigVeda_Part_022_0337.wav,आचुच्यवुर्दिव्यं कोशमेत ऋषे रुद्रस्य मरुतो गृणानाः,7.071 Atharvaveda_Kanda_11_0371.wav,पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः,5.289 Rigveda_30_0204.wav,गतो नाध्वा वि तिराति जन्तुं प्र ण स्पार्हाभिरूतिभिस्तिरेत युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री,14.263 Rigvedha_008_0288.wav,परिभूरजायथाः,2.92 Atharvaveda_Part_020_30318.wav,यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते,6.539 RigVeda_Part_018_0365.wav,सुक्षेत्राकृण्वन्ननयन्त सिन्धून्धन्वातिष्ठन्नोषधीर्निम्नमापः,8.726 Atharvaveda_Kanda_3_0229.wav,प्रातर्जितं भगमुग्रं हवामहे वयं पुत्रमदितेर्यो विधर्ता,6.653 Rigvedha_014_0155.wav,अया पातमिमं सुतम्,2.8390625 Rigvedha_014_0295.wav,दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे,5.855 Rigvedha_001_0270.wav,ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये,6.301 RigVeda_Part_022_0008.wav,प्र व एते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्य ऋतावृधः,8.192 RigVeda_51_0071.wav,वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन्,7.616 RigVeda_Part_019_0282.wav,उषो अनु स्वधामव,2.701 RigVeda_Part_018_0256.wav,इन्द्रो विद्वाँ अपारयत्,4.307 RigVeda_Part_023_0131.wav,आ यद्वां सूर्या रथं तिष्ठद्रघुष्यदं सदा,5.712 Atharvaveda_Kanda_7_0398.wav,बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु,12.781 Rig_veda_54_0321.wav,अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः,5.327 RigVeda_50_0010.wav,उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः,6.631 Rigveda_35_0337.wav,सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना,6.607 Rigvedha_013_0071.wav,अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान,6.483 RigVeda_Part_017_0292.wav,तिग्मजम्भस्य मीळ्हुषः,3.084 Rigvedha_003_0123.wav,घृताहवन सन्त्येमा उ षु श्रुधी गिरः,4.409 Atharvaveda_Kanda_5_0056.wav,ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामह एनान्,6.762 Atharvaveda_Part_020_10341.wav,धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते,4.801 Atharvaveda_Kanda_5_0321.wav,न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव,6.235 RigVeda_46_0103.wav,अथेदं विश्वं भुवनं भयात इन्द्राय सुन्वदृषये च शिक्षत्,6.276 Atharvaveda_Kanda_5_0610.wav,उत्पारणस्य यो वेद तमग्निं पुरो दधेऽस्मा अरिष्टतातये,6.09 Rigveda_35_0160.wav,मनोर्देवा यज्ञियासः,3.077 RigVeda_43_0308.wav,गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः,8.691 Rigvedha_009_0343.wav,इयं वेदिः परो अन्तः,2.075 RigVeda_Part_020_0094.wav,त्वमङ्ग जरितारं यविष्ठ विश्वान्यग्ने दुरिताति पर्षि,6.475 RigVeda_Part_017_0214.wav,उत ब्रह्मा नि षीदति,2.947 Atharvaveda_Kanda_6_0334.wav,निर्हस्तः शत्रुरभिदासन्न् अस्तु ये सेनाभिर्युधमायन्त्यस्मान्,6.457 Atharvaveda_Part_017_0110.wav,त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् त्वमिन्द्रासि विश्वजित्सर्ववित्पुरुहूतस्त्वमिन्द्र,12.735 Rig_veda_45_0212.wav,यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन,5.191 RigVeda_44_0089.wav,हिन्वन्नृतस्य दीधितिं प्राध्वरे,3.881 RigVeda_Part_026_0066.wav,तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः,6.102 Rigvedha_011_0010.wav,प्र नु यदेषां महिना चिकित्रे प्र युञ्जते प्रयुजस्ते सुवृक्ति,7.172 Rigveda_32_0131.wav,समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः,8.074 Rigvedha_004_0213.wav,रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः,6.94 Rigvedha_002_0175.wav,समुद्रो न व्यचो दधे,2.857 Rigveda_31_0180.wav,या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः,6.228 Atharvaveda_Part_014_0454.wav,प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय,5.904 Atharvaveda_Kanda_7_0325.wav,वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम्,4.654 Atharvaveda_Part_019_1_0280.wav,यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्,5.488 RigVeda_Part_027_0358.wav,सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश,7.966 RigVeda_52_0030.wav,रद्धं वृत्रमहिमिन्द्रस्य हन्मनाग्निर्न जम्भैस्तृष्वन्नमावयत्,7.193 Atharvaveda_Part_018_2_0197.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.054 Rigvedha_010_0165.wav,प्रतीचश्चिद्योधीयान्वृषण्वान्ववव्रुषश्चित्तमसो विहन्ता,7.232 Rigvedha_005_0253.wav,अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम्,7.193 Rigveda_38_0113.wav,नीचीनबारमक्षितम्,2.823 Atharvaveda_Kanda_3_0225.wav,विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः,6.431 RigVeda_Part_027_0028.wav,यो अस्मै हविषाविधन्न तं पूषापि मृष्यते,5.458 Rigvedha_014_0267.wav,स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यम्,6.82 RigVeda_44_0388.wav,भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात्,7.706 Rigvedha_010_0081.wav,आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम्,8.129 RigVeda_Part_017_0160.wav,अधा मित्रो न सुधितः पावकोऽग्निर्दीदाय मानुषीषु विक्षु,10.261 Rigvedha_002_0328.wav,क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः,8.938 Rigveda_37_0431.wav,ऋज्राविन्द्रोत आ ददे हरी ऋक्षस्य सूनवि,5.371 Rigvedha_003_0364.wav,अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि श्रुतो दधे,6.428 Rigveda_38_0239.wav,मरुत्वाँ इन्द्र मीढ्वः पिबा सोमं शतक्रतो,5.659 RigVeda_51_0063.wav,अग्ने बाधस्व वि मृधो वि दुर्गहापामीवामप रक्षांसि सेध अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह,13.896 Rigvedha_009_0074.wav,प्रयन्तमित्परि जारं कनीनां पश्यामसि नोपनिपद्यमानम्,6.816 Atharvaveda_Part_019_2_0019.wav,एवा धनस्य मे स्फातिमा दधातु सरस्वती,4.944 Rigveda_29_0107.wav,हवं त इन्द्र महिमा व्यानड्ब्रह्म य,4.009 Atharvaveda_Kanda_11_0413.wav,अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः,10.695 Atharvaveda_Part_020_30194.wav,यत्राभि संनवामहे,2.843 Atharvaveda_Part_015_0025.wav,मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः,7.611 Atharvaveda_Kanda_7_0209.wav,अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि,5.868 RigVeda_50_0332.wav,अप स्म मत्तरसन्ती न भुज्युस्ता अत्रसन्रथस्पृशो नाश्वाः,6.661 Atharvaveda_Part_020_10087.wav,ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे,7.175 RigVeda_Part_028_0256.wav,दिवा नक्तमदाभ्य,2.914 Rigvedha_004_0093.wav,महिषासो मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः,7.155 Atharvaveda_Part_015_0109.wav,ऐनं श्रद्धा गच्छत्यैनं यज्ञो गच्छत्यैनं लोको गच्छत्यैनमन्नं गच्छत्यैनमन्नाद्यं गच्छति य एवं वेद,12.089 Atharvaveda_Kanda_1_0027.wav,यदान्त्रेषु गवीन्योर्यद्वस्तावधि संश्रितम्,5.575 Atharvaveda_Kanda_12_0275.wav,आ सिञ्च सर्पिर्घृतवत्समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम्,11.962 Atharvaveda_Kanda_13_0064.wav,तैष्टे रोहितः सम्विदानो राष्ट्रं दधातु सुमनस्यमानः,6.207 Rigvedha_003_0108.wav,नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम्,5.369 Atharvaveda_Kanda_7_0207.wav,यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि,4.866 RigVeda_50_0231.wav,इन्द्रो मित्रो वरुणः सं चिकित्रिरेऽथो भगः सविता पूतदक्षसः,6.518 Rigvedha_002_0441.wav,वाश्रेव विद्युन्मिमाति वत्सं न माता सिषक्ति,5.29 Rigveda_30_0066.wav,सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः,6.809 Rigveda_32_0258.wav,हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् ऊधर्न नग्ना जरन्ते,10.286 Rigvedha_007_0040.wav,उत पश्यन्नश्नुवन्दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम्,7.487 RigVeda_Part_017_0273.wav,प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः,7.484 Atharvaveda_Kanda_13_0105.wav,तस्य वृश्चामि ते मूलं न छायां करवोऽपरम्,4.792 Atharvaveda_Kanda_12_0210.wav,उभे नभसी उभयांश्च लोकान् ये यज्वनामभिजिताः स्वर्गाः,6.593 Rigveda_31_0257.wav,अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम्,6.288 Rigvedha_009_0313.wav,यस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे,6.59 RigVeda_Part_016_0259.wav,आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्,5.231 RigVeda_Part_019_0237.wav,बृहस्पतिं यः सुभृतं बिभर्ति वल्गूयति वन्दते पूर्वभाजम्,7.474 RigVeda_Part_016_0261.wav,उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः,5.251 Atharvaveda_Part_019_1_0207.wav,अग्निं ते वसुवन्तमृच्छन्तु,2.947 Rigveda_32_0020.wav,त्यकवारी चेतति वाजिनीवती,4.126 RigVeda_44_0425.wav,सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात्,7.178 Rigveda_33_0033.wav,वि पथः सातये सितम्,2.895 RigVeda_Part_023_0344.wav,येना सहन्त ऋञ्जत स्वरोचिष स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः,8.686 Atharvaveda_Part_014_0324.wav,पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः,5.296 Atharvaveda_Kanda_11_0222.wav,ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्,9.002 Atharvaveda_Kanda_6_0133.wav,आ मा भद्रस्य लोके पाप्मन् धेह्यविह्रुतम्,4.898 RigVeda_44_0133.wav,द्युमन्तं शुष्ममा भरा स्वर्विदम्,4.542 Rigvedha_014_0073.wav,स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे,6.8850625 RigVeda_Part_017_0111.wav,उभा शंसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण,6.289 Atharvaveda_Kanda_5_0130.wav,वेद त्वाहं निमीवन्तीं नितुदन्तीमराते,5.031 Rigveda_30_0010.wav,उत मध्ये अह्नाम्,2.798 Rigvedha_005_0256.wav,यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम्,7.964 RigVeda_Part_016_0063.wav,यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो धन्वात्यच्छ,7.463 RigVeda_46_0007.wav,पाह्यंहसो विवक्षसे,2.978 Atharvaveda_Part_014_0342.wav,शून्यैषी निर्ऋते याजगन्थोत्तिष्ठाराते प्र पत मेह रंस्थाः,6.966 RigVeda_52_0197.wav,यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम,7.305 Rigvedha_013_0072.wav,समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति,6.29 RigVeda_Part_021_0065.wav,तुभ्येदेते मरुतः सुशेवा अर्चन्त्यर्कं सुन्वन्त्यन्धः,6.228 RigVeda_Part_021_0145.wav,ततक्षे सूर्याय चिदोकसि स्वे वृषा समत्सु दासस्य नाम चित्,7.206 Atharvaveda_Kanda_5_0132.wav,अराते चित्तं वीर्त्सन्त्याकूतिं पुरुषस्य च,5.244 Rigvedha_011_0200.wav,तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती,6.8380625 Rigvedha_008_0176.wav,मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः,6.349 RigVeda_Part_017_0067.wav,प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान्,7.129 Rigveda_37_0315.wav,इन्द्र गृणीष उ स्तुषे महाँ उग्र ईशानकृत्,5.996 Atharvaveda_Part_020_20016.wav,अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्,6.639 Atharvaveda_Kanda_4_0152.wav,सोऽदृंहयत सोऽधारयत,3.327 Atharvaveda_Kanda_10_0073.wav,येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम्,6.626 RigVeda_44_0197.wav,उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि,6.436 Atharvaveda_Kanda_7_0329.wav,यत्ते देवा अकृण्वन् भागधेयममावास्ये संवसन्तो महित्वा,7.321 Atharvaveda_Part_019_2_0101.wav,शतं शश्वन्वतीनां शतवारेण वारये,4.749 Rigveda_33_0199.wav,श्रवसा याद्वं जनम्,3.174 Atharvaveda_Kanda_6_0205.wav,इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि,4.552 RigVeda_Part_026_0016.wav,यस्य विश्वानि हस्तयोरूचुर्वसूनि नि द्विता,6.284 Rigvedha_014_0200.wav,सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ,6.5450625 Atharvaveda_Kanda_8_0169.wav,प्राक्तो अपाक्तो अधरादुदक्तोऽभि जहि रक्षसः पर्वतेन,8.097 RigVeda_Part_019_0320.wav,पात्पतिर्जन्यादंहसो नो मित्रो मित्रियादुत न उरुष्येत्,7.443 Rigvedha_014_0380.wav,अरुषस्तूपो रुशदस्य पाज इळाया,4.771 Rigvedha_002_0111.wav,चनो धाः सहसो यहो,3.009 RigVeda_46_0122.wav,पुरू सहस्रा नि शिशामि साकमशत्रुं हि मा जनिता जजान,5.969 Atharvaveda_Part_017_0121.wav,त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् त्वं रक्षसे प्रदिशश्चतस्रस्त्वं शोचिषा नभसी वि भासि,12.945 Atharvaveda_Part_014_0382.wav,प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु,6.667 Rigvedha_007_0309.wav,तस्मा आपो घृतमर्षन्ति सिन्धवस्त,3.884 Atharvaveda_Kanda_13_0228.wav,यत्ते चन्द्रं कश्यप रोचनावद्यत्संहितं पुष्कलं चित्रभानु,6.491 RigVeda_47_0323.wav,अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्नभि प्रियम्,6.804 RigVeda_Part_021_0080.wav,तीव्रा इन्द्रमममन्दुः सुतासोऽक्तोर्व्युष्टौ परितक्म्यायाः,7.485 Atharvaveda_Kanda_6_0615.wav,मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः,4.867 Atharvaveda_Kanda_13_0190.wav,सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः,4.246 Rigvedha_007_0365.wav,अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणाम्,7.153 Atharvaveda_Part_014_0217.wav,इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि,6.649 RigVeda_47_0366.wav,युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट्,7.721 Rigvedha_003_0206.wav,यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत,4.909 Rigvedha_012_0247.wav,विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु,6.432 RigVeda_50_0317.wav,हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु,6.544 Atharvaveda_Part_018_2_0026.wav,यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा ताभ्यां राजन् परि धेह्येनं स्वस्त्यस्मा अनमीवं च धेहि,14.138 Atharvaveda_Kanda_5_0444.wav,हता विश्वा अरातय उग्रेण वचसा मम,4.23 Atharvaveda_Kanda_12_0235.wav,पृथिवीं त्वा पृथिव्यामा वेशयामि तनूः समानी विकृता त एषा,7.031 Atharvaveda_Part_020_10071.wav,उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः,5.755 Rigveda_34_0314.wav,उत स्तुषे विष्पर्धसो रथानाम्,4.855 Rigveda_41_0237.wav,तं त्वा धर्तारमोण्योः पवमान स्वर्दृशम्,9.235 Rigveda_32_0238.wav,अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन्,7.311 Atharvaveda_Kanda_2_0135.wav,आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने,6.52 RigVeda_Part_025_0257.wav,प्रो द्रोणे हरयः कर्माग्मन्पुनानास ऋज्यन्तो अभूवन्,6.954 RigVeda_Part_018_0163.wav,को अद्य नर्यो देवकाम उशन्निन्द्रस्य सख्यं जुजोष,6.385 Atharvaveda_Kanda_10_0555.wav,वशां सहस्रधारां ब्रह्मणाच्छावदामसि,5.052 RigVeda_46_0216.wav,माता यन्मन्तुर्यूथस्य पूर्व्याभि वाणस्य सप्तधातुरिज्जनः,7.198 RigVeda_53_0015.wav,यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः,7.204 Atharvaveda_Part_020_20365.wav,वोचत,1.455 Atharvaveda_Kanda_6_0736.wav,तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि,6.062 Atharvaveda_Kanda_6_0105.wav,सोमो भग इव यामेषु देवेषु वरुणो यथा,5.198 Atharvaveda_Kanda_8_0068.wav,शिवं ते तन्वे तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते,8.043 RigVeda_42_0084.wav,एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ,6.902 Rigvedha_010_0067.wav,आ यत्ततनन्वृजने जनास एभिर्यज्ञेभिस्तदभी,5.608 RigVeda_Part_016_0101.wav,कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते मदन्ती,7.045 RigVeda_49_0028.wav,यज्ञेन वाचः पदवीयमायन्तामन्वविन्दन्नृषिषु प्रविष्टाम्,7.36 Atharvaveda_Part_018_1_0219.wav,असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु,6.216 Atharvaveda_Part_020_20080.wav,वि गोभिरद्रिमैरयत्,2.346 Atharvaveda_Part_019_1_0117.wav,पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः,18.357 Atharvaveda_Kanda_9_0422.wav,न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि,6.26 Atharvaveda_Kanda_8_0390.wav,अप्राणैति प्राणेन प्राणतीनां विराट्स्वराजमभ्येति पश्चात्,7.343 Rig_veda_45_0341.wav,इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु,6.533 RigVeda_42_0117.wav,परि द्युक्षं सहसः पर्वतावृधं मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम्,7.254 Rigveda_33_0192.wav,स्तुता हरी,1.521 Atharvaveda_Part_020_20132.wav,इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः,4.588 Rigveda_41_0211.wav,द्युतानो वाजिभिर्यतः प्र हिन्वानास इन्दवोऽच्छा समुद्रमाशवः,8.63 Rigveda_29_0045.wav,वि बाधिष्ट स्य रोदसी महित्,3.004 Atharvaveda_Part_020_20101.wav,वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम्,4.6 Rigvedha_014_0192.wav,वयं ते अद्य ररिमा हि काम,3.3990625 Rigvedha_003_0166.wav,तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे,5.851 RigVeda_Part_028_0102.wav,नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच,6.685 Atharvaveda_Kanda_3_0172.wav,प्र विशतं प्राणापानावनड्वाहाविव व्रजम्,4.751 Atharvaveda_Part_020_30206.wav,सुदेवो असि वरुण यस्य ते सप्त सिन्धवः,4.292 Rigveda_38_0391.wav,अधा चिद्व उत ब्रुवे,3.141 Atharvaveda_Kanda_11_0482.wav,अद एकेन गच्छत्यद एकेन गच्छतीहैकेन नि षेवते,6.439 RigVeda_Part_022_0011.wav,धारवाकेष्वृजुगाथ शोभसे वर्धस्व पत्नीरभि जीवो अध्वरे,7.577 Rigvedha_001_0414.wav,सोमपा सोमपीतये,3.18 Atharvaveda_Kanda_7_0346.wav,भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे दीर्घमायुः,6.804 Rigvedha_014_0193.wav,मुत्तानहस्ता नमसोपसद्य,2.7370625 Atharvaveda_Part_018_2_0249.wav,विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु,5.867 Rigvedha_011_0247.wav,अयमग्ने त्वे अपि यं यज्ञं चकृमा वयम्,4.4690625 Atharvaveda_Kanda_9_0379.wav,मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदो वाचमविश्वविन्नाम्,6.691 Atharvaveda_Kanda_4_0002.wav,इयं पित्र्या राष्ट्र्येत्वग्रे प्रथमाय जनुषे भुवनेष्ठाः,7.054 Rigvedha_012_0007.wav,तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः,7.315 Atharvaveda_Part_020_10193.wav,वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना,7.053 Rigvedha_002_0405.wav,देवत्तं ब्रह्म गायत प्र शंसा गोष्वघ्न्यं क्रीळं यच्छर्धो मारुतम्,8.575 Rigveda_32_0037.wav,कामो रायः सुवीर्यस्य तं दात्पर्षन्नो अति सश्चतो अरिष्टान्,8.341 RigVeda_50_0156.wav,एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम्,7.506 Rigveda_31_0355.wav,यत्सीमागश्चकृमा,2.348 Atharvaveda_Kanda_8_0107.wav,त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति,6.066 Rigveda_38_0230.wav,वज्रेण शतपर्वणा,2.982 RigVeda_Part_017_0311.wav,ववक्ष इन्द्रो अमितमृजीष्युभे आ पप्रौ रोदसी महित्वा,7.986 Atharvaveda_Part_020_40160.wav,वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः,5.138 Rigveda_39_0109.wav,तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः,4.994 RigVeda_Part_023_0097.wav,इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे,7.8 RigVeda_Part_023_0203.wav,अश्विना हरिणाविव गौराविवानु यवसम्,4.639 Rigveda_33_0062.wav,ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः,5.172 Atharvaveda_Kanda_4_0438.wav,पिशाचास्तस्मान् नश्यन्ति यमहं ग्राममाविशे,4.93 Atharvaveda_Part_019_1_0201.wav,स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा,7.307 Atharvaveda_Kanda_9_0346.wav,यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्,5.508 Rigvedha_006_0071.wav,अध स्मा नो मघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः,7.664 RigVeda_50_0061.wav,वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः,7.593 Atharvaveda_Kanda_5_0087.wav,तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम्,4.658 RigVeda_Part_027_0202.wav,प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः,7.538 Rigveda_31_0343.wav,उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा,7.591 RigVeda_Part_026_0018.wav,वि दृळ्हानि चिदद्रिवो जनानां शचीपते,5.433 Rigvedha_006_0061.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.234 Rigvedha_013_0138.wav,ज्येष्ठं माता सूनवे भागमाधादन्वस्य केतमिषितं सवित्रा,7.5540625 RigVeda_Part_016_0228.wav,अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः,16.818 Rigvedha_002_0227.wav,यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये,7.521 Atharvaveda_Part_018_2_0074.wav,ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः,5.68 Rigveda_29_0028.wav,श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम्,7.667 Rigvedha_001_0014.wav,उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम्,6.692 Rigveda_39_0014.wav,अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे,5.816 Rigveda_36_0104.wav,उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः,5.772 Atharvaveda_Part_019_1_0090.wav,इमा या ब्रह्मणस्पते विषुचीर्वात ईरते,5.632 Atharvaveda_Part_020_10356.wav,अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते,4.763 Atharvaveda_Kanda_4_0355.wav,स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः,12.312 Rigveda_38_0449.wav,दस्रा हिरण्यव,2.132 Atharvaveda_Part_020_30154.wav,अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम्,6.901 Atharvaveda_Part_020_30325.wav,यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भांससो वि वृहामि ते,8.0 Atharvaveda_Part_020_20204.wav,यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते,6.522 Atharvaveda_Kanda_5_0475.wav,अस्मिन् ब्रह्मण्य,1.544 RigVeda_Part_017_0009.wav,शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः,6.377 Rigveda_29_0049.wav,ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे,6.634 Atharvaveda_Kanda_11_0003.wav,कृणुत धूमं वृषणः सखायोऽद्रोघाविता वाचमच्छ अयमग्निः पृतनाषाट्सुवीरो येन देवा असहन्त दस्यून्,11.989 RigVeda_46_0354.wav,अरावा यो नो अभि दुच्छुनायते तस्मिन्तदेनो वसवो नि धेतन,8.059 RigVeda_49_0168.wav,प्र मातुः प्रतरं गुह्यमिच्छन्कुमारो न वीरुधः सर्पदुर्वीः,6.318 Rigvedha_002_0177.wav,वचस्तच्चिन्न ओहसे,3.005 Rigvedha_010_0164.wav,तमु ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः,7.431 Atharvaveda_Kanda_9_0133.wav,ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः,8.335 Atharvaveda_Kanda_8_0070.wav,शुभं मुखं मा न आयुः प्र मोषीः शिवौ ते स्तां व्रीहियवावबलासावदोमधौ,9.156 Rigvedha_011_0293.wav,यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः,5.8490625 Rigveda_29_0468.wav,यच्छन्तु चन्द्रा उपमं नो,3.365 Atharvaveda_Kanda_4_0255.wav,अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः अपाह यातुधानीरप सर्वा अराय्यः,9.362 Atharvaveda_Part_019_2_0085.wav,तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोऽसि जङ्गिडः,6.437 Atharvaveda_Part_020_20349.wav,एन्द्र नो गधि प्रियः सत्राजिदगोह्यः,4.368 Atharvaveda_Kanda_7_0129.wav,दिव्यं सुपर्णं पयसं बृहन्तमपां गर्भं वृषभमोषधीनाम्,6.617 Atharvaveda_Part_020_30248.wav,त्वमिन्द्राभिभुरसि विश्वा जातान्योजसा,5.035 Atharvaveda_Part_020_10338.wav,स्तोता मे गोषखा स्यात्,3.504 Rigvedha_011_0043.wav,अग्ने सहस्रसा असि,3.13 RigVeda_Part_028_0051.wav,रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः,7.688 Atharvaveda_Part_020_40406.wav,यद्वां कक्षीवामुत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव,6.866 Atharvaveda_Kanda_13_0245.wav,य इदं विश्वं भुवनं जजान तस्य देवस्य,4.159 RigVeda_Part_025_0174.wav,महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम्,6.595 RigVeda_Part_016_0222.wav,इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियम्,8.011 Rigveda_31_0223.wav,श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः,7.741 RigVeda_Part_015_0013.wav,जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु,7.231 Rigveda_39_0180.wav,अधा ते सुम्नमीमहे त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो,9.241 Atharvaveda_Kanda_10_0294.wav,सा मे द्रविणं यच्छतु सा मे ब्राह्मणवर्चसम्,5.149 Rigvedha_014_0086.wav,ते देवासः स्वरवस्तस्थिवांसः प्रजावदस्मे दिधिषन्तु रत्नम्,6.7940625 Rigvedha_009_0123.wav,अबोध्यग्निर्ज्म उदेति सूर्यो व्युषाश्चन्द्रा मह्यावो अर्चिषा,9.044 RigVeda_Part_027_0235.wav,मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः,7.736 Rigvedha_005_0335.wav,प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम्,5.756 Rigvedha_010_0071.wav,सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः,6.736 Rigvedha_009_0290.wav,परे अर्धे पुरीषिणम्,2.989 RigVeda_52_0141.wav,कुवित्सोमस्यापामिति,2.736 RigVeda_Part_024_0248.wav,बृहदग्ने सुवीर्यम्,2.995 RigVeda_Part_020_0223.wav,नू नो अग्न ऊतये सबाधसश्च रातये,5.653 Rigveda_30_0177.wav,आ न स्पार्हे भजतना वसव्ये यदीं सुजातं वृषणो वो अस्ति,9.926 Rigvedha_006_0055.wav,स गा अविन्दत्सो अविन्ददश्वान्स ओषधीः सो अपः स वनानि,7.043 RigVeda_Part_027_0074.wav,तां पूष्णः सुमतिं वयं वृक्षस्य प्र वयामिव,5.948 Rigvedha_001_0334.wav,सेमं नः काममा पृण गोभिरश्वैः शतक्रतो,5.807 Atharvaveda_Part_020_30003.wav,इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः,6.565 RigVeda_Part_018_0170.wav,य इन्द्राय सुनवामेत्याह नरे नर्याय नृतमाय नृणाम्,7.144 Atharvaveda_Kanda_11_0246.wav,न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति,5.82 RigVeda_Part_015_0124.wav,प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने,6.777 Rigveda_35_0314.wav,आ त्वा मदच्युता हरी श्येनं पक्षेव वक्षतः,6.212 Atharvaveda_Kanda_11_0097.wav,तस्मै नमो दशभिः शक्वरीभिः,3.43 RigVeda_Part_028_0017.wav,उतो न एभि स्तवथैरिह स्याः,4.312 Rigvedha_009_0121.wav,आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः,6.921 Atharvaveda_Kanda_8_0434.wav,यन्त्यस्य समितिं सामित्यो भवति य एवं वेद,4.905 Rigvedha_012_0341.wav,अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः,7.188 Rigvedha_008_0260.wav,अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः,7.448 Atharvaveda_Kanda_6_0193.wav,राजन्ये दुन्दुभावायतायामश्वस्य वाजे पुरुषस्य मायौ,6.197 Atharvaveda_Kanda_4_0286.wav,भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु,5.267 RigVeda_Part_021_0123.wav,उद्यदिन्द्रो महते दानवाय वधर्यमिष्ट सहो अप्रतीतम्,6.662 RigVeda_Part_028_0219.wav,जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा,6.92 Atharvaveda_Kanda_8_0226.wav,पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम्,5.449 Rigvedha_009_0060.wav,यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः,7.446 Rigveda_35_0345.wav,ध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम्,5.834 RigVeda_Part_016_0279.wav,रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत्,7.04 RigVeda_49_0121.wav,तदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवे गातुमश्रेत्,6.559 Rigveda_40_0007.wav,हरिर्वाजाय मृज्यते,3.031 Rigvedha_002_0220.wav,त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः,7.178 Rigveda_39_0060.wav,वि यदहेरध त्विषो विश्वे देवासो अक्रमुः,4.665 Rigveda_29_0216.wav,उत्तिष्ठन्वोचे परि बर्हिषो नॄन्न मे दूरादवितवे वसिष्ठाः,5.993 Atharvaveda_Kanda_5_0199.wav,तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः,6.209 Rigvedha_001_0266.wav,अव सृजा वनस्पते देव देवेभ्यो हविः,6.023 Rigveda_29_0451.wav,दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च,6.604 RigVeda_Part_017_0280.wav,इमे हि वां मधुपेयाय सोमा अस्मिन्यज्ञे वृषणा मादयेथाम्,7.986 Atharvaveda_Kanda_3_0271.wav,प्र णो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम्,19.986 Atharvaveda_Kanda_7_0085.wav,विष्णोर्नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि,7.01 Atharvaveda_Part_019_1_0019.wav,यथैव तृप्यते मयस्तास्त आ दत्त भेसजीः,5.167 Rigvedha_006_0079.wav,उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः,6.219 Rigvedha_006_0135.wav,आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासत्,7.495 Rigveda_31_0337.wav,नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः,6.779 RigVeda_Part_023_0119.wav,व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना,5.683 Atharvaveda_Kanda_5_0631.wav,यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम्,5.82 RigVeda_42_0052.wav,स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम्,8.087 RigVeda_Part_024_0015.wav,रण्वः पुरीव जूर्यः सूनुर्न त्रययाय्यः,5.536 RigVeda_Part_026_0096.wav,स्वादुष्किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम्,9.678 Atharvaveda_Part_014_0237.wav,ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम्,7.105 Atharvaveda_Kanda_7_0171.wav,अविं वृको यथा मथदेवा मथ्नामि ते कृतम्,3.918 Rigveda_34_0062.wav,सासह्वांसं युधामित्रान्,4.207 Atharvaveda_Part_020_30071.wav,प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवं छवसा शूर धृष्णो,6.657 Atharvaveda_Kanda_3_0220.wav,इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम्,5.675 Rigvedha_003_0061.wav,येन पितॄनचोदयः,2.798 Rigvedha_006_0320.wav,उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे,8.978 Rig_veda_54_0282.wav,विष्णुर्योनिं कल्पय,2.755 Atharvaveda_Kanda_6_0535.wav,संदानं वो बृहस्पतिः संदानं सविता करत्,4.727 Atharvaveda_Kanda_7_0405.wav,उच्छोचनप्रशोचनावस्योच्छोचनौ हृदः,4.172 Atharvaveda_Part_018_2_0164.wav,ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः,6.757 Rigveda_38_0179.wav,सा ते अग्ने शंतमा चनिष्ठा भवतु प्रिया,5.367 Rigveda_32_0032.wav,आ दैव्या वृणीमहेऽवांसि बृहस्पतिर्नो मह आ सखायः,7.397 Rigvedha_004_0046.wav,वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः,6.344 Atharvaveda_Kanda_12_0031.wav,तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति,9.868 Atharvaveda_Kanda_13_0038.wav,सर्वा अरातीरवक्रामन्न् एहीदं राष्ट्रमकरः सुनृतावत्,6.406 Rigveda_36_0292.wav,अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परा दाः त्वं हि नस्तन्वः सोम गोपा गात्रेगात्रे निषसत्था नृचक्षाः यत्ते वयं प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः,24.574 Rig_veda_54_0140.wav,अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः,4.852 Atharvaveda_Kanda_9_0242.wav,निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना,6.246 Atharvaveda_Part_019_2_0179.wav,सोमाय स्वाहा,2.703 Rigveda_31_0079.wav,आ पश्चातान्नासत्या पुरस्तादाश्विना,6.871 RigVeda_Part_028_0320.wav,आध्रेण चित्तद्वेकं चकार सिंह्यं चित्पेत्वेना जघान,7.994 Rigvedha_014_0053.wav,परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे,7.0560625 RigVeda_43_0276.wav,त्यासो न ससृजानास आजौ,3.854 Rigvedha_003_0153.wav,अभूदु पारमेतवे पन्था ऋतस्य साधुया,5.429 RigVeda_Part_026_0083.wav,अस्मभ्यं तद्रिरीहि सं नृषाह्येऽमित्रान्पृत्सु तुर्वणे,7.7 RigVeda_Part_020_0063.wav,एवास्मदग्ने वि मुमुग्धि पाशान्होतश्चिकित्व इह तू निषद्य,7.16 RigVeda_Part_016_0013.wav,सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान्,7.489 Atharvaveda_Kanda_1_0015.wav,यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम्,5.686 RigVeda_Part_024_0239.wav,तव प्र यक्षि संदृशमुत क्रतुं सुदानवः,4.596 Atharvaveda_Kanda_10_0477.wav,अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः,5.898 Atharvaveda_Kanda_6_0694.wav,विद्रधस्य बलासस्य,1.59 Rigveda_37_0282.wav,उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः,5.712 Rigvedha_003_0182.wav,शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना सह वामेन न उषो व्युच्छा दुहितर्दिवः,10.945 RigVeda_Part_028_0079.wav,प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात्,6.678 Rigveda_30_0299.wav,प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम्,7.529 Atharvaveda_Kanda_12_0432.wav,अनुगच्छन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य,6.483 Rigveda_38_0508.wav,खे रथस्य खेऽनसः खे युगस्य शतक्रतो,5.107 RigVeda_50_0046.wav,तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम्,6.102 Rigveda_41_0074.wav,स मर्मृजान आयुभिरिभो राजेव सुव्रतः,5.355 RigVeda_47_0224.wav,दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम्,7.049 Atharvaveda_Part_020_40332.wav,यथा तव वनस्पते निरघ्नन्ति तथैवेति,4.125 Atharvaveda_Part_019_2_0320.wav,पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम्,6.402 Atharvaveda_Kanda_4_0250.wav,प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर,4.982 RigVeda_47_0342.wav,त्वमङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ,6.439 RigVeda_47_0321.wav,अक्षानहो नह्यतनोत सोम्या इष्,3.84 Atharvaveda_Kanda_1_0099.wav,चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत,4.53 Atharvaveda_Kanda_6_0508.wav,प्राच्या दिशस्त्वमिन्द्रासि राजोतोदीच्या दिशो वृत्रहन् छत्रुहोऽसि,6.657 Rigvedha_003_0111.wav,सिन्धोरिव प्रस्वनितास ऊर्मयोऽग्नेर्भ्राजन्ते अर्चयः,7.146 RigVeda_Part_024_0118.wav,अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु,6.517 Rigveda_37_0007.wav,आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे,7.179 Rigveda_34_0394.wav,एवा हि वीर स्तवते सदावृधः इन्द्र स्थातर्हरीणां नकिष्टे पूर्व्यस्तुतिम्,9.863 Atharvaveda_Part_018_2_0046.wav,उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः,4.57 Rigveda_40_0633.wav,परि णः शर्मयन्त्या धारया सोम विश्वतः,5.069 Atharvaveda_Kanda_1_0006.wav,वाचस्पतिर्नि यच्छतु मय्येवास्तु मयि श्रुतम्,4.867 Rigveda_33_0070.wav,गृणन्तः सुम्नमीमहे,2.621 RigVeda_Part_017_0075.wav,वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः,6.338 Rigveda_39_0273.wav,प्र दैवोदासो अग्निर्देवाँ अच्छा न मज्मना अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि यस्माद्रेजन्त कृष्टयश्च,16.691 Atharvaveda_Kanda_11_0116.wav,ऋतं हस्तावनेजनं कुल्योपसेचनम्,4.477 Rigveda_33_0135.wav,ममेदुग्र श्रुधी हवम्,2.984 RigVeda_Part_027_0181.wav,यद्रोदसी प्रदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा,7.972 Atharvaveda_Kanda_11_0517.wav,स्वभ्यसा ये चोद्भ्यसाः उद्वेपय त्वमर्बुदेऽमित्राणाममूः सिचः,8.35 Atharvaveda_Part_020_20182.wav,यच्छक्रा वाचमारुहन्न् अन्तरिक्षं सिषासथः,4.471 Atharvaveda_Kanda_2_0162.wav,एवा मे प्राण मा बिभेः,3.712 RigVeda_Part_025_0071.wav,कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणत स्तोमवाहाः,8.087 Atharvaveda_Kanda_2_0141.wav,एह्यश्मानमा तिष्ठाश्मा भवतु ते तनूः,5.976 Rigveda_39_0170.wav,देवास्त इन्द्र सख्याय येमिरे एन्द्र नो गधि प्रियः सत्राजिदगोह्यः गिरिर्न विश्वतस्पृथुः पतिर्दिवः,13.262 RigVeda_Part_015_0008.wav,त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः,7.413 Rigveda_35_0050.wav,अवोभिर्याथो वृषणा वृषण्वसू,4.111 Rigveda_36_0257.wav,पक्षा वयो यथोपरि व्यस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः,11.446 Rigveda_29_0320.wav,शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः,4.746 RigVeda_51_0304.wav,आ च वह मित्रमहश्चिकित्वान्त्वं दूतः,4.414 Rigvedha_004_0188.wav,अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च,7.129 RigVeda_Part_027_0057.wav,इन्द्रो वृत्राणि जिघ्नते,3.669 Atharvaveda_Kanda_5_0478.wav,अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा सूर्यश्चक्षुषामधिपतिः स मावतु,18.621 Atharvaveda_Kanda_9_0357.wav,विसल्पस्य विद्रधस्य वातीकारस्य वालजेः,5.519 Atharvaveda_Part_020_20496.wav,अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम्,5.44 Rigveda_38_0052.wav,एतग्वा चिद्य एतशा युयोजते हरी इन्द्रो युयोजते,6.907 Atharvaveda_Kanda_10_0569.wav,अभीवृता हिरण्येन यदतिष्ठ ऋतावरि,4.394 Rigveda_36_0017.wav,या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे,11.094 RigVeda_50_0299.wav,दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः,6.428 Rigvedha_005_0320.wav,द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाम्,8.689 Atharvaveda_Part_019_2_0228.wav,तस्मिन्न् इन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु,6.141 Rigveda_35_0286.wav,वृषा दधन्वे वृषणं नदीष्वा तुभ्यं स्थातर्हरीणाम्,7.214 Rigveda_31_0125.wav,अभूदु केतुरुषसः पुरस्तात्प्रतीच्यागादधि,7.244 RigVeda_44_0282.wav,आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत,7.988 Rigvedha_003_0137.wav,धिया देवा वसुविदा,3.025 RigVeda_Part_025_0366.wav,अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्ददमृतं निगूळ्हम्,6.357 Atharvaveda_Part_019_1_0318.wav,ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम्,6.485 Rigveda_36_0095.wav,ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः,6.133 Rigveda_32_0091.wav,वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन्,7.542 RigVeda_Part_021_0069.wav,युजं हि मामकृथा आदिदिन्द्र शिरो दासस्य नमुचेर्मथायन्,7.39 Atharvaveda_Kanda_11_0173.wav,तेनैनं प्राशिषं तेनैनमजीगमम्,4.142 Rigvedha_010_0100.wav,अरेणवस्तुविजाता अचुच्यवुर्दृळ्हानि चिन्मरुतो भ्राजदृष्टयः,6.435 RigVeda_Part_025_0202.wav,अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि,9.447 Atharvaveda_Part_018_2_0231.wav,अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम्,6.679 Atharvaveda_Part_020_30288.wav,अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान् न सुनोति सोमम्,6.303 RigVeda_44_0106.wav,पुनाता दक्षसाधनं यथा शर्धाय वीतये,5.431 Atharvaveda_Kanda_3_0308.wav,संभृत्वा नाम यो देवस्तं वयं हवामहे योयो अयज्वनो गृहे इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टयः वृष्टे शापं नदीरिवेह स्फातिं समावहान्,16.727 RigVeda_49_0021.wav,स्वदाति देवः कृणवद्धवींष्यवतां द्यावापृथिवी हवं मे,7.35 RigVeda_Part_026_0284.wav,ताँ आ नमोभिरुरुचक्षसो नॄन्विश्वान्व आ नमे महो यजत्राः,10.019 Rigvedha_007_0074.wav,अजोहवीदश्विना,2.267 Rigveda_38_0351.wav,सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः,6.721 Atharvaveda_Kanda_11_0569.wav,यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे,5.253 Rigveda_32_0352.wav,यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम्,5.314 Atharvaveda_Part_019_1_0122.wav,शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु,7.182 Rigvedha_006_0164.wav,एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि,8.268 Rigvedha_008_0030.wav,पराक आ सचस्वास्तमीक आ,3.651 Atharvaveda_Part_019_1_0278.wav,यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्,5.21 Rigvedha_008_0256.wav,स संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य आ शये,8.008 RigVeda_Part_018_0334.wav,शतं सोमस्य खार्यः,3.27 Atharvaveda_Kanda_2_0376.wav,तयोपप्रतारय यो वरः प्रतिकाम्यः,4.791 RigVeda_52_0051.wav,सहस्रधा पञ्चदशान्यु,3.0 RigVeda_Part_024_0135.wav,ये राधसा श्रवसा चात्यन्यान्सुवीर्येभिश्चाभि सन्ति जनान्,7.804 Rigveda_30_0345.wav,आ यातं मित्रावरुणा जुषाणावाहुतिं नरा,5.836 Atharvaveda_Part_014_0327.wav,सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण,6.78 Rigveda_36_0229.wav,तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः,7.295 Atharvaveda_Part_020_30381.wav,ष्वभि विश्वा असि स्पृधः,2.843 Rigvedha_014_0020.wav,मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान्,7.332 RigVeda_Part_027_0222.wav,एषा स्या नो दुहिता दिवोजाः क्षितीरुच्छन्ती मानुषीरजीगः,8.436 Rigvedha_002_0352.wav,हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते,7.234 RigVeda_49_0297.wav,गृहान्गच्छ गृहपत्नी,2.09 Rigvedha_009_0222.wav,यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु,6.838 Atharvaveda_Part_018_2_0190.wav,प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि,7.934 Rigveda_32_0324.wav,कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः,5.498 RigVeda_46_0161.wav,अपां नपान्मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्याय,7.587 Atharvaveda_Part_019_2_0299.wav,अथो यो अर्वतः शिरोऽभिधाय निनीषति,4.294 Rigvedha_008_0040.wav,हवामहे त्वा वयं प्रयस्वन्तः सुते सचा,5.34 Atharvaveda_Part_020_10113.wav,नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान्,6.381 Rigveda_40_0517.wav,सीदन्नृतस्य योनिमा,3.048 Rigveda_37_0106.wav,प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम्,4.649 Atharvaveda_Kanda_6_0235.wav,अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि यथा कलां यथा शफं यथर्णं संनयन्ति,12.227 RigVeda_53_0143.wav,स विश्वाचीरभि,2.376 RigVeda_52_0115.wav,मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य,7.441 Atharvaveda_Part_020_20460.wav,न विन्धे अस्य सुष्टुतिम्,2.635 RigVeda_50_0205.wav,तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा,7.37 Atharvaveda_Kanda_6_0427.wav,यस्यास्त आसनि घोरे जुहोम्येषां बद्धानामवसर्जनाय कम् भूमिरिति त्वाभिप्रमन्वते जना निर्ऋतिरिति त्वाहं परि वेद सर्वतः भूते हविष्मती भवैष ते भागो यो अस्मासु,17.991 RigVeda_Part_015_0116.wav,विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः,7.186 Atharvaveda_Part_020_40327.wav,यद्देवासो ललामगुं प्रविष्टीमिनमाविषुः,4.726 Rigveda_33_0374.wav,प्र बोधयोषो अश्विना प्र देवि सूनृते महि,5.483 RigVeda_Part_027_0063.wav,आरात्पूषन्नसि श्रुतः,3.659 Rigvedha_010_0098.wav,ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्च कृतिश्च सं दधे,7.655 Rigvedha_010_0137.wav,तत्रामृतस्य चेतनं यज्ञं ते तनवावहै,5.098 RigVeda_Part_028_0382.wav,वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः,8.47 Atharvaveda_Part_014_0359.wav,सुमङ्गलीरियं वधूरिमां समेत पश्यत,4.11 Rigveda_35_0049.wav,युवं वरो सुषाम्णे महे तने नासत्या,5.754 Atharvaveda_Kanda_10_0153.wav,एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु,9.756 RigVeda_Part_018_0211.wav,एवा सत्यं मघवाना युवं तदिन्द्रश्च सोमोर्वमश्व्यं गोः,6.862 RigVeda_52_0046.wav,षट्त्रिंशाँश्च चतुरः कल्पयन्तश्छन्दांसि च दधत आद्वादशम्,7.381 Rigveda_33_0095.wav,माकिरेना पथा गाद्येनेमे यन्ति चेदयः,5.561 Rigveda_38_0325.wav,अवा नो वाजयुं रथं सुकरं ते किमित्परि,6.031 RigVeda_47_0063.wav,किमङ्ग त्वा मघवन्भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि,6.876 Atharvaveda_Part_015_0149.wav,येऽन्तरिक्षे पुण्या लोकास्तान् एव तेनाव रुन्धे,5.846 Atharvaveda_Part_020_20032.wav,नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम्,6.457 Rigveda_29_0074.wav,त्नं च धेहि,1.497 Atharvaveda_Kanda_9_0034.wav,सुरायां सिच्यमानायां यत्तत्र मधु तन् मयि,5.729 Atharvaveda_Kanda_6_0515.wav,देव सवितः सोम राजन्त्सुमनसं मा कृणु स्व,4.235 RigVeda_Part_027_0320.wav,यो वामृजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति,8.026 Atharvaveda_Part_020_30118.wav,यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि,6.256 Atharvaveda_Kanda_13_0210.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.358 Rigvedha_004_0152.wav,परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन्,7.647 RigVeda_Part_023_0418.wav,सपर्येण्यः स प्रियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान्,8.612 RigVeda_47_0025.wav,रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ,6.071 RigVeda_44_0370.wav,ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः,7.66 Atharvaveda_Part_020_40404.wav,यदद्य वां नासत्योक्थैराचुच्युवीमहि,4.798 Atharvaveda_Part_018_1_0192.wav,यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र,6.36 Rigvedha_005_0389.wav,विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम्,7.642 Atharvaveda_Kanda_5_0115.wav,तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन,9.727 RigVeda_51_0239.wav,ऋध्याम स्तोमं सनुयाम वाजमा नो मन्त्रं सरथेहोप यातम्,7.183 Atharvaveda_Part_019_2_0241.wav,ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव,5.424 RigVeda_Part_025_0115.wav,वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते,7.391 Atharvaveda_Kanda_5_0123.wav,अरातिमनुप्रेमो वयं नमो अस्त्वरातये,5.324 Rigveda_33_0087.wav,हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः,5.72 Atharvaveda_Kanda_5_0060.wav,यो गिरिष्वजायथा वीरुधां बलवत्तमः,4.462 RigVeda_53_0291.wav,न यस्य हन्यते सखा न जीयते कदा चन,5.82 Atharvaveda_Kanda_5_0157.wav,अन्तरिक्षाय स्वाहा,2.91 Rigvedha_011_0291.wav,अवर्तयत्सूर्यो न चक्रं भिनद्वलमिन्द्रो अङ्गिरस्वान् नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपिताँ अरम्णात् यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः,50.6 RigVeda_43_0084.wav,अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु,6.553 Rigvedha_005_0372.wav,स पौंस्येभिरभिभूरशस्तीर्मरुत्वान्नो भवत्विन्द्र ऊती,7.093 Rigvedha_002_0279.wav,सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव,6.847 RigVeda_51_0336.wav,वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन्बाह्वोजाः,7.105 RigVeda_Part_027_0029.wav,प्रथमो विन्दते वसु,2.953 Rigveda_38_0399.wav,वराय देव मन्यवे,3.37 Atharvaveda_Part_020_30402.wav,वि चिद्वृत्रस्य दोधतो व,2.248 Rigvedha_013_0043.wav,इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः,7.1350625 Rigvedha_010_0015.wav,आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ,6.76 RigVeda_Part_016_0186.wav,इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे,7.828 Rigvedha_007_0122.wav,हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ,7.105 Atharvaveda_Kanda_11_0033.wav,सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः,6.686 Rigvedha_005_0273.wav,आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव,8.193 Atharvaveda_Part_019_1_0232.wav,तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु,5.813 RigVeda_Part_028_0228.wav,यो नो नेदिष्ठमाप्यम्,3.49 Atharvaveda_Kanda_11_0162.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.322 Rig_veda_54_0029.wav,आदित्यैरिन्द्रः सगणो मरु,3.104 RigVeda_46_0106.wav,सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये,7.619 Rig_veda_45_0434.wav,त्वोतासो बर्हणा,2.773 Rigveda_30_0110.wav,सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः,7.089 Atharvaveda_Kanda_6_0220.wav,यथावशो न वादिषो मम चित्तमुपायसि,4.237 Rigveda_40_0194.wav,सोमो यः सुक्रतुः,1.913 Atharvaveda_Part_020_40280.wav,न वै कुमारि तत्तथा यथा कुमारि मन्यसे,4.888 Atharvaveda_Kanda_2_0106.wav,सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निरेनसः,7.619 Atharvaveda_Kanda_1_0220.wav,यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने,6.966 Atharvaveda_Kanda_9_0265.wav,इदा इति,3.037 Rigveda_40_0452.wav,इन्दुः सत्राजिदस्तृतः,2.729 Rig_veda_54_0135.wav,तु मृत्यवे,1.747 Rigveda_40_0634.wav,सरा रसेव विष्टपम् जनयन्रोचना दिवो जनयन्नप्सु सूर्यम्,9.014 Rigveda_41_0136.wav,असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः श्येनो न योनिमासदत्,9.188 Atharvaveda_Part_020_20135.wav,ववक्ष ऋष्वो अस्तृतः,2.487 RigVeda_Part_027_0264.wav,विश्वे यद्वां मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः,8.751 Atharvaveda_Kanda_5_0577.wav,दिवा मा नक्तं यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम्,7.136 Atharvaveda_Part_019_2_0200.wav,न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत,5.792 Atharvaveda_Kanda_4_0092.wav,अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे,5.08 RigVeda_52_0082.wav,पिब राये शवसे हूयमानः पिब मध्वस्तृपदिन्द्रा वृषस्व,6.962 Atharvaveda_Part_019_1_0045.wav,उतामृतत्वस्येश्वरो यदन्येनाभवत्सह,4.992 Rigvedha_002_0402.wav,इहेव शृण्व एषां कशा हस्तेषु यद्वदान्,5.439 RigVeda_Part_020_0328.wav,अप द्वेषो अप ह्वरोऽन्यव्रतस्य सश्चिरे,5.195 Atharvaveda_Kanda_1_0267.wav,य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत्,6.582 Rigveda_38_0433.wav,ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम्,7.971 Rigveda_34_0362.wav,सदा वसो रातिं यविष्ठ शश्वते,4.792 Rigvedha_008_0138.wav,त्वां त्सारी दसमानो भगमीट्टे तक्ववीये,5.974 Atharvaveda_Part_020_20240.wav,जुहूमसि द्यविद्यवि,2.144 Atharvaveda_Kanda_8_0450.wav,तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद,9.291 RigVeda_47_0158.wav,प्र होता जातो महान्नभोविन्नृषद्वा सीददपामुपस्थे,7.585 Rigvedha_003_0074.wav,यथा तोकाय रुद्रियम्,3.145 RigVeda_43_0196.wav,प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानो मनीषाः,7.394 Atharvaveda_Kanda_4_0421.wav,अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम्,6.306 RigVeda_52_0227.wav,ऋतस्य सानावधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः,6.9 Rigvedha_011_0312.wav,यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून्,6.2030625 RigVeda_Part_027_0286.wav,स इत्सुदानुः स्ववाँ ऋतावेन्द्रा यो वां वरुण दाशति त्मन्,7.418 RigVeda_Part_021_0157.wav,मह्ना रायः संवरणस्य ऋषेर्व्रजं न गावः प्रयता अपि ग्मन्,7.171 RigVeda_Part_017_0291.wav,अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः,5.645 RigVeda_Part_022_0296.wav,वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः,6.89 Rigveda_34_0071.wav,सुतावन्तो हवामहे,3.145 Rigvedha_002_0451.wav,अच्छा वदा तना गिरा जरायै ब्रह्मणस्पतिम्,5.527 Atharvaveda_Part_019_2_0267.wav,तां त्वां भरद्वाजो वेद सा नो वित्तेऽधि जाग्रति,6.013 Atharvaveda_Kanda_10_0364.wav,ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम्,4.507 RigVeda_48_0296.wav,आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत,7.631 Atharvaveda_Kanda_4_0333.wav,पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः,5.628 Rigveda_29_0325.wav,शं नो देवः सविता,2.808 RigVeda_Part_022_0036.wav,वि सूर्यो अमतिं न श्रियं सादोर्वाद्गवां माता जानती गात्,8.688 Atharvaveda_Kanda_10_0422.wav,दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः,6.338 RigVeda_Part_019_0298.wav,स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु,7.58 RigVeda_51_0327.wav,इन्द्रं सत्यैरेरयामा कृतेभिः स हि वीरो गिर्वणस्युर्विदानः,7.412 RigVeda_Part_026_0200.wav,त्वेषं शवो दधिरे नाम यज्ञियं मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः,10.741 Rigvedha_008_0275.wav,यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति,7.188 Rigveda_29_0056.wav,गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः,4.251 Rigvedha_002_0362.wav,प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम्,5.774 Atharvaveda_Kanda_2_0096.wav,अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्,7.656 Atharvaveda_Kanda_7_0415.wav,सुगा वो देवाः सदना अकर्म य आजग्म सवने मा जुषाणाः,6.621 Rigveda_37_0426.wav,उरु णो यन्धि जीवसे,3.119 Atharvaveda_Part_020_30140.wav,बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम्,6.55 Rigvedha_003_0139.wav,यद्वां रथो विभिष्पतात्,3.3 RigVeda_Part_023_0263.wav,अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम्,4.608 Atharvaveda_Part_020_20317.wav,हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत,5.421 Atharvaveda_Part_020_20329.wav,स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे,4.952 Rigveda_34_0092.wav,भूर्णिमश्वं नयत्तुजा पुरो गृभेन्द्रं सोमस्य पीतये,6.925 Rigveda_34_0226.wav,अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत्,6.562 Rigvedha_004_0209.wav,आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम्,7.513 RigVeda_50_0052.wav,तमर्चिषा स्फूर्जयञ्जातवेदः समक्षमेनं गृणते नि वृङ्धि,7.118 Rigveda_38_0107.wav,तीर्थे सिन्धोरधि स्वरे,3.37 Rigvedha_005_0032.wav,इत्था चन्द्रमसो गृहे,3.114 RigVeda_Part_015_0337.wav,इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः,7.519 Rig_veda_45_0114.wav,बतो बतासि यम नैव ते मनो हृदयं चाविदाम,5.074 RigVeda_Part_028_0226.wav,तुभ्यं देवाय दाशतः स्याम यूयं पात स्वस्तिभिः सदा नः,7.179 Rigvedha_005_0348.wav,वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम्,7.279 Rigveda_33_0308.wav,यो वां नासत्,1.907 RigVeda_48_0244.wav,इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा,10.776 Rigvedha_006_0057.wav,य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः,6.242 Atharvaveda_Kanda_4_0295.wav,उत्तरस्त्वमधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस्ते,5.773 RigVeda_Part_018_0166.wav,क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती,7.202 Atharvaveda_Part_014_0278.wav,ममेयमस्तु पोष्या मह्यं त्वादाद्बृहस्पतिः,5.273 Rigveda_41_0277.wav,त्वमुश्मसि,1.301 Atharvaveda_Kanda_10_0453.wav,यया यज्ञः प्राङ्तायते तां त्वा पृच्छामि कतमा सर्चाम्,6.94 RigVeda_Part_018_0366.wav,रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम्,9.052 Atharvaveda_Part_018_1_0212.wav,मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत्ते नि वपन्तु सेन्यम्,7.049 Atharvaveda_Kanda_13_0144.wav,सूराय विश्वचक्षसे,2.83 Rigveda_40_0089.wav,असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः,5.34 Atharvaveda_Part_020_10430.wav,यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः,6.571 Rigvedha_012_0123.wav,अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत्,6.5480625 Rigveda_35_0274.wav,विभूतद्युम्नश्च्यवनः पुरुष्टुतः क्रत्वा गौरिव शाकिनः,6.241 Atharvaveda_Kanda_10_0559.wav,अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम्,10.107 RigVeda_Part_015_0053.wav,तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः,7.413 RigVeda_43_0059.wav,स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम्,7.758 Rigvedha_006_0026.wav,अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः,7.596 Rigvedha_001_0421.wav,प्रातर्युजा वि बोधयाश्विनावेह गच्छताम्,5.904 Rigvedha_001_0426.wav,तया यज्ञं मिमिक्षतम्,3.282 RigVeda_Part_015_0078.wav,अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे,6.515 Atharvaveda_Kanda_9_0046.wav,सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन,6.339 Atharvaveda_Part_020_30346.wav,अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि,5.793 Rigvedha_007_0174.wav,स्तम्भीद्ध द्यां स धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः,7.97 Rigvedha_012_0294.wav,शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वाँ अवसे हुवे वः,7.0180625 RigVeda_Part_020_0175.wav,हिरिश्मश्रुः शुचिदन्नृभुरनिभृष्टतविषिः,4.452 Rigveda_34_0311.wav,ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम्,7.221 Atharvaveda_Kanda_6_0690.wav,आ क्रन्दय बलमोजो न आ धा अभि ष्टन दुरिता बाधमानः,6.345 Rigvedha_008_0230.wav,गीर्भिर्गिर्वाह स्तवमान आ गहि सुमृळीको न आ गहि,6.103 Rigvedha_012_0283.wav,दामेव वत्साद्वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे मा नो वधैर्वरुण ये त इष्टावेनः कृण्वन्तमसुर भ्रीणन्ति,14.641 RigVeda_Part_015_0243.wav,सं मात्राभिर्ममिरे येमुरुर्वी अन्तर्मही समृते धायसे धुः,7.353 Rigveda_37_0251.wav,भूरिगो भूरि वावृधुर्मघवन्तव शर्मणि भद्रा इन्द्रस्य रातयः,7.236 RigVeda_51_0281.wav,रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ,6.791 RigVeda_Part_020_0210.wav,द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम्,5.156 Atharvaveda_Kanda_4_0529.wav,ये दिशामन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्योऽभिदासन्ति अस्मान्,8.692 RigVeda_Part_020_0386.wav,होतारं त्वा वृणीमहे,3.429 RigVeda_Part_025_0156.wav,इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति,6.529 Atharvaveda_Kanda_6_0088.wav,अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम्,4.558 RigVeda_Part_019_0075.wav,उच्छन्तीर्मामुषसः सूदयन्त्वति विश्वानि दुरितानि पर्षन्,6.952 Rigvedha_003_0056.wav,अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम्,4.997 Atharvaveda_Kanda_2_0153.wav,परि धामान्यासामाशुर्गाष्ठामिवासरम्,5.449 RigVeda_Part_015_0069.wav,विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन्,8.132 Atharvaveda_Kanda_9_0031.wav,यथा मक्षाः इदं मधु न्यञ्जन्ति मधावधि,4.381 Rigvedha_002_0383.wav,ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे,6.343 Rigvedha_003_0116.wav,यजा स्वध्वरं जनं मनुजातं घृतप्रुषम्,4.532 Atharvaveda_Kanda_12_0149.wav,चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु,5.92 Atharvaveda_Kanda_10_0548.wav,यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु,9.953 Atharvaveda_Kanda_7_0407.wav,कुर्कुराविव कूजन्तावुदवन्तौ वृकाविव आतोदिनौ नितोदिनावथो संतोदिनावुत,9.278 Atharvaveda_Kanda_1_0065.wav,अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान्,5.862 Rigveda_37_0010.wav,आ नः सोमे स्वध्वर इयानो अत्यो न तोशते,6.191 Rig_veda_54_0223.wav,ग्रावाणो अप दुच्छुनामप सेधत दुर्मतिम्,4.989 Rigvedha_010_0082.wav,अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन्,7.173 Rigvedha_005_0346.wav,इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण,7.364 Atharvaveda_Kanda_5_0634.wav,अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या,5.149 Rigveda_34_0334.wav,यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि,5.472 RigVeda_50_0037.wav,ताभिर्विध्य हृदये यातुधानान्प्रतीचो बाहून्प्रति भङ्ध्येषाम्,6.995 Atharvaveda_Kanda_13_0216.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.245 RigVeda_Part_015_0212.wav,अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः,7.789 Rigveda_35_0332.wav,पारावतस्य रातिषु द्रवच्चक्रेष्वाशुषु,5.649 Atharvaveda_Kanda_8_0479.wav,सर्पा उपाह्वयन्त विषवत्येहीति तस्यास्तक्षको वैशालेयो वत्स आसीदलाबुपात्रं पात्रम्,12.323 Atharvaveda_Part_015_0017.wav,मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः,7.688 RigVeda_Part_024_0387.wav,यूथेव पश्वः पशुपा दमूना अस्माँ इन्द्राभ्या ववृत्स्वाजौ,7.814 Rigvedha_001_0227.wav,असि होता न ईड्यः,3.683 Rigvedha_008_0047.wav,अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः,6.989 RigVeda_Part_024_0199.wav,समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम्,7.332 Rigveda_41_0148.wav,उरुगायः कविक्रतुः,2.479 Atharvaveda_Kanda_10_0381.wav,कस्मिन्न् अङ्गे तिष्ठत्याहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्युत्तरं दिवः,7.37 Rigveda_40_0321.wav,मदेषु सर्वधा असि,2.868 RigVeda_47_0002.wav,इयं वामह्वे शृणुतं मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम्,7.985 Rigvedha_011_0330.wav,तं त्वा स्तोमेभिरुदभिर्न वाजिनं देवं देवा अजनन्सास्युक्थ्यः,7.585 RigVeda_Part_015_0064.wav,सम्पश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः,7.215 RigVeda_Part_026_0210.wav,अरुषस्य दुहितरा विरूपे स्तृभिरन्या पिपिशे सूरो अन्या,8.202 RigVeda_Part_016_0051.wav,इन्द्र क्रतुर्हि ते बृहन्,3.658 Rigvedha_014_0108.wav,तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन,5.1490625 RigVeda_Part_023_0291.wav,अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन,6.861 Rigvedha_010_0106.wav,भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती,7.586 Rig_veda_45_0460.wav,यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान,6.802 Atharvaveda_Part_018_2_0374.wav,आयुर्जीवेभ्यो विदधद्दीर्घायुत्वाय शतशारदाय,5.972 Rigvedha_001_0114.wav,इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा,6.443 Rigveda_30_0293.wav,मित्रस्तन्नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु,6.786 Rigveda_30_0235.wav,अयुक्त सप्त हरितः सधस्थाद्या ईं वहन्ति सूर्यं घृताचीः,7.773 RigVeda_47_0032.wav,भूतं मे अह्न उत भूतमक्तवेऽश्वावते रथिने शक्तमर्वते,7.805 Rigveda_29_0379.wav,उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या,7.184 Rigveda_32_0197.wav,प्रास्मै गायत्रमर्चत वावातुर्यः पुरंदरः याभिः काण्वस्योप बर्हिरासदं यासद्वज्री भिनत्पुरः ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः,18.498 RigVeda_Part_016_0207.wav,अभि यो महिना दिवं मित्रो बभूव सप्रथाः,5.711 Rigveda_32_0200.wav,इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरंकृतम्,7.067 Rigvedha_001_0447.wav,तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः,5.602 Atharvaveda_Part_020_40067.wav,अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः,4.667 Atharvaveda_Part_018_2_0063.wav,सं विशन्त्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः,6.023 Atharvaveda_Part_020_20039.wav,अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन,6.704 Atharvaveda_Kanda_1_0028.wav,एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम्,5.54 RigVeda_Part_018_0172.wav,प्रियः सुकृत्प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी,7.089 Rigvedha_003_0028.wav,यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः,6.117 Rigveda_29_0291.wav,पृथिवी सजोषा उभे रोदसी परि पासतो नः,4.947 RigVeda_Part_024_0071.wav,वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति,7.619 Rigvedha_002_0049.wav,अथा वयमादित्य व्रते तवानागसो अदितये स्याम,6.902 RigVeda_Part_015_0261.wav,भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजा पित्र्या धीः,7.593 Atharvaveda_Part_020_30215.wav,अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम्,6.343 Rigveda_33_0076.wav,तेन नो वाजिनीवसू परावतश्चिदा गतम्,4.66 Rigvedha_011_0311.wav,ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः,6.57 RigVeda_Part_019_0314.wav,विधातारो वि ते दधुरजस्रा ऋतधीतयो रुरुचन्त दस्माः,6.997 Rigveda_33_0009.wav,अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये,6.516 RigVeda_Part_021_0086.wav,यूथेव पश्वो व्युनोति गोपा अरिष्टो याति प्रथमः सिषासन्,7.429 Atharvaveda_Kanda_11_0395.wav,राजसूयं वाजपेयमग्निष्टोमस्तदध्वरः,4.634 RigVeda_Part_025_0016.wav,तव ह त्यदिन्द्र विश्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप्,6.629 RigVeda_Part_020_0334.wav,अग्ने मनुष्वदङ्गिरो देवान्देवयते यज,6.253 RigVeda_Part_016_0032.wav,इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व,15.065 Rigveda_40_0189.wav,सं न मातरः,1.806 Atharvaveda_Part_014_0453.wav,तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत्,6.209 Rigvedha_013_0149.wav,अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात्,8.0520625 Rigveda_31_0306.wav,अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके,6.374 Atharvaveda_Part_019_2_0288.wav,यो मलिम्लुरुपायति स संपिष्टो अपायति,4.269 RigVeda_44_0129.wav,सोमो जैत्रस्य चेतति यथा विदे,4.153 RigVeda_Part_025_0218.wav,त्वं विप्रेभिर्वि पणीँरशायस्त्वोत इत्सनिता वाजमर्वा,7.037 Atharvaveda_Part_019_1_0364.wav,मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह,11.116 RigVeda_Part_026_0003.wav,इन्द्रः स नो युवा सखा,3.688 RigVeda_Part_027_0090.wav,ओकिवांसा सुते सचाँ अश्वा सप्ती इवादने,7.035 Atharvaveda_Kanda_11_0453.wav,ईशा वशस्य या जाया सास्मिन् वर्णमाभरत्,4.847 Rigveda_40_0606.wav,सिन्धोरूर्मा व्यक्षरत्,3.642 Atharvaveda_Kanda_8_0077.wav,शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि,6.179 RigVeda_48_0303.wav,इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत्,7.564 Rigvedha_003_0124.wav,याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वा,5.023 Rigvedha_014_0160.wav,प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः,5.17 RigVeda_50_0298.wav,दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः,6.892 Rigvedha_002_0268.wav,अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम्,7.798 Rigvedha_009_0112.wav,बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवम्,7.379 Atharvaveda_Part_020_40090.wav,प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन्,6.674 Atharvaveda_Kanda_6_0226.wav,परोऽपेहि मनस्पाप किमशस्तानि शंससि,4.026 Rigvedha_003_0230.wav,येना पावक चक्षसा भुरण्यन्तं जनाँ अनु,5.349 Rigveda_33_0378.wav,आ हायमश्विनो रथो व,3.062 Rigveda_33_0377.wav,यदुषो यासि भानुना सं सूर्येण रोचसे,5.68 Atharvaveda_Kanda_7_0420.wav,स्वाहा दिवि स्वाहा पृथिव्यां स्वाहान्तरिक्षे स्वाहा वाते धां स्वाहा सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः,14.521 RigVeda_48_0160.wav,न तमश्नोति कश्चन दिव इव सान्वारभम्,5.063 Atharvaveda_Part_018_2_0191.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.094 RigVeda_Part_021_0254.wav,ते नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतो जुषन्त,6.843 Atharvaveda_Part_020_40259.wav,अदूहमित्यां पूषकम्,3.301 Rigveda_30_0184.wav,शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः,7.749 RigVeda_Part_017_0110.wav,त्वया वयं सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान्,7.954 Rigveda_39_0156.wav,अस्मे इन्द्र सचा सुते नि षदा पीतये मधु कृधी जरित्रे मघवन्नवो महदस्मे इन्द्र सचा सुते,13.668 RigVeda_48_0156.wav,इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तमश्विनम्,7.506 Atharvaveda_Kanda_1_0023.wav,विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यम्,4.516 RigVeda_Part_021_0097.wav,तदिन्नु ते करणं दस्म विप्राहिं यद्घ्नन्नोजो अत्रामिमीथाः,7.326 Atharvaveda_Kanda_2_0195.wav,चन्द्र यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः चन्द्र यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः,17.393 Atharvaveda_Kanda_8_0036.wav,व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्,5.469 Rigvedha_004_0210.wav,मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः,6.991 Atharvaveda_Kanda_9_0122.wav,तत्र मर्तो वि जायते यस्माद्विश्वं प्रजायते,5.592 Atharvaveda_Part_020_30423.wav,चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन्,6.72 Rigveda_38_0502.wav,कुविच्छकत्कुवित्करत्कुविन्नो वस्यसस्करत्,5.452 Rigvedha_002_0291.wav,प्र यद्दिवो हरिव स्थातरुग्र निरव्रताँ अधमो रोदस्योः,7.04 Rigveda_39_0300.wav,यद्गोभिर्वासयिष्यसे समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः,8.99 Rigveda_32_0030.wav,इन्द्राय यत्र सवनानि सुन्वे गमन्मदाय,5.222 Rigveda_40_0566.wav,शुम्भमान ऋतायुभिर्मृज्यमानो गभस्त्योः,5.569 Rigvedha_012_0241.wav,इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त,6.7320625 Rigveda_34_0323.wav,तमया वाचा गृणे तमु व स्तुषे,4.358 Rigveda_30_0007.wav,भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः,6.851 Atharvaveda_Kanda_7_0303.wav,मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु,6.221 Rigveda_37_0156.wav,अग्ने कविर्वेधा असि होता पावक यक्ष्यः,6.028 Atharvaveda_Part_019_2_0368.wav,यस्य क्रूरमभजन्त दुष्कृतोऽस्वप्नेन सुकृतः पुण्यमायुः,5.75 RigVeda_52_0120.wav,चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन्पङ्क्तीरुपतिष्ठमानः,7.39 Rig_veda_54_0308.wav,स नः पर्षदति द्विषः,2.433 RigVeda_Part_024_0336.wav,अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य,7.235 Atharvaveda_Kanda_10_0068.wav,कति देवाः कतमे त आसन् य उरो ग्रीवाश्चिक्युः पुरुषस्य,7.168 Atharvaveda_Part_018_2_0257.wav,नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा,6.587 Rigvedha_003_0276.wav,त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते,6.578 Rigvedha_008_0326.wav,अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः,4.851 Rigveda_36_0210.wav,ॐ वावतः पुरूवसो वयमिन्द्र प्रणेतः स्मसि स्थातर्हरीणाम् त्वां हि सत्यमद्रिवो विद्म दातारमिषाम्,17.695 RigVeda_48_0278.wav,रुद्रो रुद्रेभिर्देवो मृळयाति नस्त्वष्टा नो ग्नाभिः सुविताय जिन्वतु,7.549 Atharvaveda_Kanda_11_0457.wav,स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत्,4.97 Rigvedha_007_0062.wav,यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम्,7.985 Rig_veda_54_0055.wav,समजैषमिमा अहं सपत्नीरभिभूवरी,5.123 RigVeda_53_0166.wav,स्पते धनदा असि नस्त्वम्,3.038 RigVeda_49_0133.wav,अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः सुमारुतं न ब्रह्माणमर्हसे गणमस्तोष्येषां न शोभसे,14.254 Rigvedha_012_0324.wav,बृहस्पत आयुधैर्जेषि शत्रून्द्रुहे रीषन्तं परि धेहि राजन्,7.2480625 Atharvaveda_Kanda_3_0223.wav,येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः,6.11 Rigvedha_005_0185.wav,सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति,8.404 Rig_veda_54_0274.wav,अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम्,7.202 Atharvaveda_Part_015_0077.wav,तस्मा उदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन्,7.932 RigVeda_Part_025_0359.wav,आ ते वृषन्वृषणो द्रोणमस्थुर्घृतप्रुषो नोर्मयो मदन्तः,7.089 RigVeda_52_0202.wav,मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान,8.134 Rigveda_33_0319.wav,आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम्,5.842 Atharvaveda_Kanda_7_0150.wav,या विश्पत्नीन्द्रमसि प्रतीची सहस्रस्तुकाभियन्ती देवी,6.164 Rigvedha_012_0330.wav,अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम्,7.064 Atharvaveda_Part_019_1_0246.wav,तां पुरं प्र णयामि वः,2.596 RigVeda_Part_027_0096.wav,इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः,6.255 RigVeda_Part_021_0199.wav,प्र सव्येन मघवन्यंसि रायः प्र दक्षिणिद्धरिवो मा वि वेनः,6.728 RigVeda_46_0138.wav,प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम्,7.207 Rigveda_31_0083.wav,न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते,6.471 Atharvaveda_Part_018_2_0416.wav,य इह पितरो जीवा इह वयं स्मः,3.355 RigVeda_Part_023_0125.wav,इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता,5.39 Rigveda_36_0097.wav,स त्वमग्ने विभावसुः सृजन्सूर्यो न रश्मिभिः शर्धन्तमांसि जिघ्नसे,9.413 Rigvedha_001_0076.wav,अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः,6.312 Rigvedha_004_0207.wav,स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्यृतज्ञा अजानन्,7.118 Rigvedha_004_0187.wav,आ यदिषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौरभीके,6.547 Atharvaveda_Part_018_2_0361.wav,सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि,5.719 Atharvaveda_Kanda_11_0375.wav,समाः संवत्सरान् मासांस्ते नो मुञ्चन्त्वंहसः,5.624 Atharvaveda_Kanda_1_0276.wav,विश्वमन्यामभीवार तदन्यस्यामधि श्रितम्,4.331 Rigvedha_011_0201.wav,दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः समृचा वपुष्टरा,7.078 Atharvaveda_Part_015_0027.wav,तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन्,6.856 Rigveda_29_0026.wav,बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम्,7.241 Atharvaveda_Kanda_7_0183.wav,सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन,6.788 RigVeda_52_0242.wav,शिवं यत्सन्तमशिवो जहामि स्वात्सख्यादरणीं नाभिमेमि,7.744 Atharvaveda_Part_019_2_0152.wav,शिवा नः शं सन्त्वायुषे शिवा भवन्तु मातरः,5.386 RigVeda_48_0155.wav,नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते,6.843 Rigveda_32_0006.wav,स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत,6.684 Rigvedha_007_0107.wav,आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य,6.717 RigVeda_47_0091.wav,कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन्मघवा सूर्यं जयत्,7.065 Atharvaveda_Kanda_5_0426.wav,तक्मन् व्याल वि गद व्यङ्ग भूरि यावय,4.438 Atharvaveda_Part_016_0247.wav,तं जहि तेन मन्दस्व तस्य पृष्टीरपि शृणीहि स मा जीवीत्तं प्राणो जहातु,10.303 Rigveda_37_0417.wav,न यस्य ते शवसान सख्यमानंश मर्त्यः,4.7 Atharvaveda_Kanda_9_0318.wav,चेतो हृदयं यकृन् मेधा व्रतं पुरीतत्,4.67 Atharvaveda_Kanda_6_0755.wav,केशा नडा इव वर्धन्तां शीर्ष्ण,3.462 RigVeda_Part_017_0057.wav,देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे,7.372 Rigvedha_011_0082.wav,अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान्,9.217 Rigvedha_001_0350.wav,इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा,6.696 RigVeda_Part_018_0231.wav,यत्र देवाँ ऋघायतो विश्वाँ अयुध्य एक इत्,6.382 RigVeda_Part_017_0304.wav,तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः,6.421 Rigvedha_005_0132.wav,व्रता रक्षन्ते विश्वाहा,3.531 Atharvaveda_Part_020_20402.wav,एमाशुमाशवे भर यज्ञश्रियं नृमादनम्,4.696 Rigveda_40_0567.wav,पवते वारे अव्यये,3.462 Rigvedha_001_0240.wav,स नः पावक दीदिवोऽग्ने देवाँ इहा वह,6.721 RigVeda_Part_024_0329.wav,ते त्वा मदा बृहदिन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम्,7.469 Atharvaveda_Kanda_6_0355.wav,यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः,4.707 Atharvaveda_Kanda_10_0013.wav,यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम्,4.916 Rig_veda_45_0325.wav,प्रजां रीरिषो मोत वीरान्,3.665 Atharvaveda_Part_019_2_0329.wav,कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः,4.962 Rigveda_31_0359.wav,अभ्राद्वृष्टिरिवाजनि,3.073 Rigveda_34_0224.wav,यो वा नूनमुतासति,3.188 Atharvaveda_Kanda_8_0138.wav,इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमामिव ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने,15.714 RigVeda_49_0019.wav,स देवानां पाथ उप प्र विद्वाँ उशन्यक्षि द्रविणोदः सुरत्नः,6.695 Atharvaveda_Kanda_12_0277.wav,कौमारो लोको अजनिष्ट पुत्रोऽन्वारभेथां वय उत्तरावत्,7.646 Rigveda_37_0136.wav,यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः,7.516 Rig_veda_45_0106.wav,उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत्,5.608 Atharvaveda_Kanda_1_0021.wav,विद्मा शरस्य पितरं वरुणं शतवृष्ण्यम्,4.219 RigVeda_Part_027_0285.wav,प्रैभ्य इन्द्रावरुणा महित्वा द्यौश्च पृथिवि भूतमुर्वी,6.648 RigVeda_48_0231.wav,ते हि द्यावापृथिवी मातरा मही देवी देवाञ्जन्मना यज्ञिये इतः,8.567 RigVeda_Part_020_0187.wav,गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम्,7.506 RigVeda_44_0137.wav,त्तमो देवेभ्यो मधुमत्तमः,2.649 Rigveda_32_0343.wav,यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः,5.234 Rigvedha_007_0273.wav,अत्र सविता न्वर्थं प्रासावीद्द्विपत्प्र चतुष्पदित्यै,5.875 Rigveda_37_0038.wav,प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन्,7.693 RigVeda_49_0234.wav,अयं ते अस्म्युप मेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः,6.806 RigVeda_51_0347.wav,यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि,7.032 Atharvaveda_Part_019_1_0337.wav,वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे,17.07 Rigvedha_003_0409.wav,वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनाँ उपमिद्ययन्थ,7.206 Atharvaveda_Kanda_5_0412.wav,आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत,4.396 Rigvedha_010_0215.wav,मत्सि नो वस्यइष्टय इन्द्रमिन्दो वृषा विश ऋघायमाण इन्वसि शत्रुमन्ति न विन्दसि,9.764 Atharvaveda_Kanda_11_0382.wav,यन् मातली रथक्रीतममृतं वेद भेषजम्,4.461 Rigvedha_008_0015.wav,नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम्,6.703 Rigveda_33_0253.wav,शुभ्रा व्यञ्जत श्रिये,3.314 RigVeda_Part_027_0068.wav,सोममन्य उपासदत्पातवे चम्वोः सुतम्,5.698 Atharvaveda_Kanda_7_0163.wav,एवाहमद्य कितवान् अक्षैर्बध्यासमप्रति,4.465 RigVeda_Part_023_0005.wav,विश्वाः पिन्वथः स्वसरस्य धेना अनु वामेकः पविरा ववर्त,6.891 Rigvedha_013_0270.wav,ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम्,7.0950625 Atharvaveda_Kanda_3_0292.wav,ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः,5.429 RigVeda_47_0341.wav,चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति,6.073 Atharvaveda_Kanda_3_0300.wav,तस्य भगेन वर्चसाभि षिञ्चामि मामहम्,4.285 Atharvaveda_Part_020_30284.wav,तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति,7.218 Rigveda_40_0026.wav,अथा नो वस्यसस्कृधि,2.893 RigVeda_Part_021_0223.wav,इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः,5.581 Rigveda_33_0389.wav,यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना,6.549 Rigveda_37_0439.wav,न युष्मे वाजबन्धवो निनित्सुश्चन मर्त्यः,5.012 RigVeda_44_0306.wav,नानानं वा उ नो धियो वि व्रतानि जनानाम्,5.35 Rigveda_31_0012.wav,वानाय प्रतीत्यं,4.247 RigVeda_46_0186.wav,आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसे यजत्रः,7.225 Atharvaveda_Part_019_2_0073.wav,विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः,4.713 Atharvaveda_Kanda_6_0368.wav,एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु,5.933 Atharvaveda_Part_020_20256.wav,इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्,4.737 Atharvaveda_Kanda_11_0479.wav,सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे,5.117 Atharvaveda_Kanda_12_0123.wav,यो अग्निः क्रव्यात्प्रविवेश नो गृहमिमं पश्यन्न् इतरं जातवेदसम्,6.517 RigVeda_Part_028_0192.wav,अग्निर्जन्मानि देव आ वि विद्वान्द्रवद्दूतो देवयावा वनिष्ठः,7.518 Rigveda_40_0450.wav,सोमो वनेषु विश्ववित्,2.88 Rigvedha_008_0360.wav,तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः,16.324 RigVeda_Part_024_0156.wav,अद्रोघो न द्रविता चेतति त्मन्नमर्त्योऽवर्त्र ओषधीषु,6.242 Atharvaveda_Kanda_7_0007.wav,स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा तन्वमैरयत,6.684 Rigvedha_014_0145.wav,अग्निस्तुविश्रवस्तमः,2.5870625 Atharvaveda_Kanda_9_0177.wav,आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन्,6.637 Rigvedha_008_0319.wav,स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन,5.755 Atharvaveda_Kanda_7_0137.wav,सोमारुद्रा युवमेतान्यस्मद्विश्वा तनूषु भेषजानि धत्तम्,6.672 Atharvaveda_Kanda_9_0272.wav,सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति,5.391 RigVeda_48_0152.wav,विरूपास इदृषयस्त इद्गम्भीरवेपसः,5.307 RigVeda_Part_017_0227.wav,एभिर्नो अर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः,7.547 Rig_veda_45_0037.wav,स देवतात्युद्यतानि कृण्वन्स्वेषु क्षयेषु प्रथमो जिगाति,6.726 Rigveda_37_0175.wav,आ नो अग्ने वयोवृधं रयिं पावक शंस्यम्,6.783 Rigveda_29_0321.wav,प्रदिशो भवन्तु,1.719 RigVeda_Part_023_0232.wav,ये नो राधांस्यश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते,7.974 Rigvedha_005_0225.wav,अर्वाग्रथं समनसा नि यच्छतम्,3.613 Atharvaveda_Kanda_6_0024.wav,उदेनमुत्तरं नयाग्ने घृतेनाहुत,4.735 Atharvaveda_Kanda_6_0575.wav,तया मामद्य मेधयाग्ने मेधाविनं कृणु,4.878 Atharvaveda_Kanda_13_0152.wav,त्वं वरुण पश्यसि,2.132 RigVeda_52_0236.wav,वसानो अत्कं सुरभिं दृशे कं स्वर्ण नाम जनत प्रियाणि,7.639 Rigveda_40_0070.wav,मन्द्रया सोम धारया वृषा पवस्व देवयुः,5.643 RigVeda_Part_017_0235.wav,कृतं चिद्धि ष्मा सनेमि द्वेषोऽग्न इनोषि मर्तात्,6.157 RigVeda_Part_026_0147.wav,अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज,8.262 RigVeda_Part_023_0319.wav,अर्यम्यं वरुण मित्र्यं वा सखायं वा सदमिद्भ्रातरं वा,7.032 Rigveda_40_0399.wav,इन्दो वाजं सिषाससि,3.039 Atharvaveda_Kanda_2_0035.wav,अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः,4.907 Rigveda_38_0483.wav,उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः,6.778 Rig_veda_54_0239.wav,पतंगो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः,7.895 Rigveda_41_0042.wav,अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः,5.098 Rigvedha_010_0308.wav,कः स्विद्वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत्,7.425 Atharvaveda_Part_020_20294.wav,पक्वा शाखा न दाशुषे,3.267 RigVeda_Part_023_0047.wav,युवं नो येषु वरुण क्षत्रं बृहच्च बिभृथः,4.564 Atharvaveda_Part_019_2_0020.wav,आ मे धनं सरस्वती पयस्फातिं च धान्यम्,4.841 Rigvedha_008_0276.wav,प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति,7.307 Rigveda_38_0303.wav,त्वं चित्ती तव दक्षैर्दिव आ पृथिव्या ऋजीषिन्,5.876 RigVeda_46_0066.wav,न वा उ मां वृजने वारयन्ते न पर्वतासो यदहं मनस्ये,6.914 Atharvaveda_Kanda_5_0381.wav,नारी पुत्रं धावतु हस्तगृह्यामित्री भीता समरे वधानाम्,7.109 RigVeda_Part_017_0369.wav,क्षियन्तं त्वमक्षियन्तं कृणोतीयर्ति रेणुं मघवा समोहम्,7.088 Rigveda_35_0364.wav,अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम्,7.505 Atharvaveda_Kanda_4_0146.wav,पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य,6.886 Atharvaveda_Part_020_10314.wav,अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः,6.934 Atharvaveda_Kanda_11_0503.wav,पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव,4.054 Rigvedha_011_0335.wav,यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः,6.96 RigVeda_Part_017_0108.wav,ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन्,8.454 RigVeda_Part_017_0219.wav,अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः,5.988 RigVeda_Part_022_0315.wav,पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सं मिमिक्षुः,7.42 Rigveda_38_0028.wav,भिनत्कनीन ओदनं पच्यमानं परो गिरा,5.361 Rigvedha_007_0368.wav,महि स्तोतृभ्यो मघवन्सुवीर्यं मथीरुग्रो न शवसा,6.794 Atharvaveda_Kanda_11_0262.wav,पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः,6.547 Atharvaveda_Part_020_10082.wav,उदु ते मधुमत्तमा गिर स्तोमास ईरते,4.562 Rigveda_35_0331.wav,भ्राजन्ते सूर्या इव,3.958 Rigveda_41_0094.wav,पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् अध त्यं तुर्वशं यदुम्,9.346 Atharvaveda_Part_019_2_0150.wav,सुष्यदा यूयं स्यन्दध्वमुपहूतोऽहं सुमेधा वर्चस्वी,6.506 Rigvedha_007_0271.wav,न्सूर्य उर्विया ज्योतिरश्रेत्,3.954 Atharvaveda_Kanda_11_0374.wav,मृत्यून् एकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान्,10.605 Rigveda_34_0350.wav,भूरि पोषं स धत्ते वीरवद्यशः,4.285 Rigvedha_014_0280.wav,पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः,4.6950625 RigVeda_Part_025_0307.wav,एमेनं प्रत्येतन सोमेभिः सोमपातमम्,5.288 Atharvaveda_Kanda_10_0417.wav,स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम्,5.085 RigVeda_Part_016_0266.wav,अमर्त्यं यजत मर्त्येष्वा देवमादेवं जनत प्रचेतसं विश्वमादेवं जनत प्रचेतसम्,10.786 RigVeda_46_0034.wav,अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे,7.037 Rigveda_38_0395.wav,नि मर्त्येष्वादधुः,2.573 Atharvaveda_Part_020_20011.wav,अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय,7.715 Atharvaveda_Kanda_7_0432.wav,प्रणीतीरभ्यावर्तस्व विश्वेभिः सखिभिः सह,5.21 Rigveda_36_0152.wav,प्रति त्वा शवसी वदद्गिरावप्सो न योधिषत्,5.268 Rig_veda_54_0150.wav,त्वं रयिं पुरुवीरामु नस्,3.392 Atharvaveda_Kanda_8_0366.wav,दिशश्चतस्रोऽश्वतर्यो देवरथस्य पुरोडाशाः शफा अन्तरिक्षमुद्धिः,6.759 Atharvaveda_Part_019_1_0082.wav,अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे,5.415 RigVeda_49_0199.wav,किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः,6.972 RigVeda_Part_024_0404.wav,जनं वज्रिन्महि चिन्मन्यमानमेभ्यो नृभ्यो रन्धया येष्वस्मि,7.428 RigVeda_Part_019_0204.wav,निर्युवाणो अशस्तीर्नियुत्वाँ इन्द्रसारथिः,5.53 Atharvaveda_Part_019_1_0051.wav,मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत,5.302 Rigvedha_003_0294.wav,द्यौश्चिदस्यामवाँ अहेः स्वनादयोयवीद्भियसा वज्र इन्द्र ते,7.777 Rig_veda_45_0323.wav,परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात्,7.054 Atharvaveda_Kanda_10_0363.wav,तमिमं देवता मणिं मह्यं ददतु पुष्टये अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम्,8.708 Rigveda_38_0335.wav,आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय,6.565 Rigveda_33_0029.wav,आ न स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः,4.842 Rigvedha_006_0180.wav,पुरंदरा शिक्षतं वज्रहस्तास्माँ इन्द्राग्नी अवतं भरेषु,8.208 Rigvedha_006_0273.wav,दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा अजीगर्भुवनानि विश्वा,6.953 Atharvaveda_Part_018_2_0185.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.132 RigVeda_Part_024_0402.wav,मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम्,6.861 RigVeda_43_0116.wav,वना वसानो वरुणो न सिन्धून्वि रत्नधा दयते वार्याणि,7.235 Atharvaveda_Kanda_6_0026.wav,इन्द्रेमं प्रतरं कृधि सजातानामसद्वशी,4.649 Atharvaveda_Kanda_9_0118.wav,इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन्,4.548 Rigvedha_001_0173.wav,तुविद्युम्न यशस्वतः,2.947 Atharvaveda_Kanda_8_0386.wav,षट्त्वा पृछाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च,7.675 Atharvaveda_Kanda_1_0080.wav,तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने,6.674 Atharvaveda_Kanda_10_0260.wav,इदं तमति सृजामि तं माभ्यवनिक्षि तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः,9.853 Rigvedha_003_0086.wav,आ न इन्दो वाजे भज,3.251 RigVeda_Part_018_0288.wav,न च्यौत्नानि करिष्यतः,3.187 Rigvedha_007_0201.wav,प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून्,7.335 RigVeda_Part_024_0131.wav,चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति,6.681 Rigveda_30_0187.wav,निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म,7.091 RigVeda_Part_028_0329.wav,न ते भोजस्य सख्यं मृषन्ताधा सूरिभ्यः सुदिना व्युच्छान्,7.675 RigVeda_Part_017_0119.wav,मा निन्दत य इमां मह्यं रातिं देवो ददौ मर्त्याय स्वधावान्,8.149 RigVeda_42_0181.wav,चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः,6.716 Rigvedha_013_0361.wav,त्वाँ उत वा महोभिः,2.641 Rigveda_39_0075.wav,वोळ्हामभि प्रयो हितम्,3.116 Atharvaveda_Kanda_13_0211.wav,यः प्राणेन द्यावापृथिवी तर्पयत्यपानेन समुद्रस्य जठरं यः पिपर्ति तस्य देवस्य,8.412 Atharvaveda_Kanda_13_0281.wav,रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः,4.641 RigVeda_Part_023_0414.wav,पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तम्,6.313 Rigveda_31_0060.wav,स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं,6.931 Atharvaveda_Kanda_11_0504.wav,आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव,11.548 RigVeda_Part_018_0169.wav,तस्मा अग्निर्भारतः शर्म यंसज्ज्योक्पश्यात्सूर्यमुच्चरन्तम्,8.382 RigVeda_43_0080.wav,येव हव आ शम्भविष्ठः,2.588 Atharvaveda_Kanda_10_0500.wav,य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन्,6.738 Rigvedha_007_0093.wav,हिरण्यहस्तमश्विना रराणा,3.487 Rigvedha_009_0015.wav,कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः,8.249 Rigveda_40_0207.wav,वायोरिन्द्रस्य निष्कृतम्,3.08 Atharvaveda_Kanda_1_0107.wav,यथा वातो यथा मनो यथा पतन्ति पक्षिणः,4.781 RigVeda_49_0224.wav,पुष्यति विश्वमानुषक्,2.437 Rigveda_31_0122.wav,उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो,7.897 Atharvaveda_Kanda_8_0027.wav,मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि,5.452 RigVeda_Part_017_0051.wav,उच्छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि,6.879 Atharvaveda_Part_019_1_0330.wav,घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे,4.908 Rigvedha_009_0122.wav,वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत्,6.686 RigVeda_Part_021_0189.wav,सयावानं धनेधने वाजयन्तमवा रथम्,5.605 Atharvaveda_Part_014_0395.wav,सूर्यायै देवेभ्यो मित्राय वरुणाय च,5.05 Rigveda_34_0266.wav,युधेदापित्वमिच्छसे,3.306 Atharvaveda_Part_014_0257.wav,अपालामिन्द्र त्रिष्पूत्वाकृणोः सूर्यत्वचम्,5.349 RigVeda_52_0157.wav,ओषमित्पृथिवीमहं जङ्घनानीह वेह वा,5.455 Atharvaveda_Kanda_7_0084.wav,पुरा देवस्य धर्मणा सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः,5.95 Atharvaveda_Kanda_5_0068.wav,हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया,5.226 Atharvaveda_Part_020_40305.wav,होता विष्टीमेन जरितरोथामो दैव,4.669 Atharvaveda_Kanda_2_0156.wav,यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः,4.977 RigVeda_46_0061.wav,अमा ते तुम्रं वृषभं पचानि तीव्रं सुतं पञ्चदशं नि षिञ्चम्,7.266 RigVeda_47_0267.wav,असो नु कमजरो वर्धाश्च विश्वेदेता सवना तूतुमा कृषे,6.797 Atharvaveda_Part_020_30166.wav,बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमते देव एषः,6.268 Rigveda_40_0164.wav,कवेरपत्यमा दुहे,2.667 Rigvedha_005_0268.wav,पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः,8.425 Rigveda_37_0230.wav,प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो वीर्याय कम्,7.438 Rigvedha_014_0322.wav,अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम्,7.0870625 RigVeda_Part_019_0031.wav,स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ऋभवो यमाविषुः,8.366 RigVeda_49_0087.wav,अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः,7.262 Rig_veda_45_0227.wav,त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान्,5.935 RigVeda_Part_025_0162.wav,गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः,7.171 RigVeda_49_0183.wav,अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्नृमेधं प्रजयासृजत्सम्,6.741 RigVeda_48_0007.wav,यत्ते भूमिं चतुर्भृष्टिं मनो जगाम दूरकम्,5.302 Atharvaveda_Kanda_8_0269.wav,य आमं मांसमदन्ति पौरुषेयं च ये क्रविः,4.831 Atharvaveda_Kanda_2_0201.wav,म्रोकानुम्रोक पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः,6.005 Rigvedha_006_0072.wav,स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे,6.905 RigVeda_Part_018_0128.wav,कथा कदस्य सख्यं सखिभ्यो ये अस्मिन्कामं सुयुजं ततस्रे,6.923 Rigveda_33_0129.wav,यस्त इन्द्र महीरप,2.22 RigVeda_Part_028_0290.wav,राजेव हि जनिभिः क्षेष्येवाव द्युभिरभि विदुष्कविः सन्,7.364 Atharvaveda_Kanda_5_0638.wav,इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया,6.063 Rigvedha_009_0117.wav,तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन,7.031 RigVeda_Part_022_0097.wav,स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्नरिम्,7.354 Rigvedha_001_0220.wav,इन्द्रमीशानमोजसाभि स्तोमा अनूषत,5.921 Rigvedha_009_0357.wav,गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी,6.722 Atharvaveda_Part_019_2_0305.wav,देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे,10.242 Rigveda_31_0016.wav,वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे,7.347 Rigveda_40_0278.wav,महे भराय कारिणः,2.906 RigVeda_44_0071.wav,हरिः पवित्रे अव्यत वेधा न योनिमासदम्,5.14 Rigveda_37_0363.wav,आदित्यासो यथा विदुः,3.088 RigVeda_51_0222.wav,आपी वो अस्मे पितरेव पुत्रो,3.318 Rigveda_35_0411.wav,क्षत्राय त्वमवसि न त्वमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः,7.395 Rig_veda_45_0018.wav,अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम्,6.395 Atharvaveda_Part_020_30267.wav,याभगः,1.552 Atharvaveda_Part_020_40108.wav,परा हीन्द्र धावसि वृषाकपेरति व्यथिः,4.658 RigVeda_Part_016_0124.wav,भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्यां सदनं पुरुक्षोः,7.658 RigVeda_Part_021_0302.wav,न ते पूर्वे मघवन्नापरासो न वीर्यं नूतनः कश्चनाप,8.258 Rigveda_39_0276.wav,यो विश्वा दयते वसु होता मन्द्रो जनानाम् मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्यग्नये,13.754 Atharvaveda_Kanda_9_0194.wav,अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति,7.327 Rigveda_38_0342.wav,न राधसा मर्धिषन्नः,2.674 Atharvaveda_Part_020_30174.wav,अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ,7.429 Rigveda_38_0200.wav,ऋतावा यज्ञियो भुवः,5.227 Rig_veda_54_0287.wav,हिरण्ययी अरणी यं निर्मन्थतो अश्विना,5.079 Atharvaveda_Kanda_8_0359.wav,इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम्,5.192 RigVeda_Part_026_0297.wav,अपि पन्थामगन्महि स्वस्तिगामनेहसम्,5.685 Rigveda_40_0424.wav,धर्मणा वायुमा विश,2.84 Rigveda_32_0179.wav,सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र,6.896 Rigvedha_011_0095.wav,द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत,5.0770625 RigVeda_Part_015_0112.wav,यज्ञो हि त इन्द्र वर्धनो भूदुत प्रियः सुतसोमो मियेधः,6.497 Rig_veda_45_0200.wav,अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन्,7.466 Atharvaveda_Kanda_6_0657.wav,वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम्,4.846 Atharvaveda_Kanda_7_0320.wav,अस्माकोती रिशादसः,2.465 RigVeda_44_0298.wav,धारा सुतस्य रोचते पुनानो अरुषो हरिः,5.081 Rigvedha_014_0348.wav,धिया चक्रे वरेण्यो भूतानां गर्भमा दधे,5.351 Rigveda_40_0585.wav,द्रोणानि धावति,2.051 Rigveda_40_0198.wav,स्याधि विष्टपि,1.404 Atharvaveda_Part_020_10219.wav,नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे,5.477 Atharvaveda_Kanda_10_0420.wav,नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान् नान्यत्परमस्ति भूतम्,14.009 Rigvedha_006_0303.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.55 Rigvedha_004_0098.wav,आ वन्धुरेष्वमतिर्न दर्शता विद्युन्न तस्थौ मरुतो रथेषु वः,6.802 Atharvaveda_Kanda_12_0475.wav,सर्वास्याङ्गा पर्वाणि वि श्रथय,4.318 Rigvedha_004_0218.wav,पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी,6.478 Atharvaveda_Part_020_10065.wav,इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत,4.553 RigVeda_Part_022_0007.wav,प्रसर्स्राणो अनु बर्हिर्वृषा शिशुर्मध्ये युवाजरो विस्रुहा हितः,7.662 RigVeda_Part_027_0105.wav,विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये,5.95 Atharvaveda_Kanda_9_0238.wav,निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना,6.301 Atharvaveda_Part_014_0329.wav,शिवा नारीयमस्तमागन्न् इमं धाता लोकमस्यै दिदेश,5.547 Rigveda_41_0112.wav,वि वारमव्यमर्षति पवमान रसस्तव दक्षो वि राजति द्युमान्,8.039 Atharvaveda_Kanda_5_0105.wav,अवैतेनारात्सीरसौ स्वाहा,4.325 Atharvaveda_Part_019_1_0325.wav,तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म,7.263 RigVeda_52_0261.wav,अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्,8.238 RigVeda_44_0033.wav,त्रेभिर्यासि रश्मिभिः,2.314 RigVeda_50_0068.wav,सनादग्ने मृणसि यातुधानान्न,3.284 Atharvaveda_Part_018_2_0119.wav,ताभ्यां यमस्य सादनं समितिश्चाव गच्छतात्,5.958 RigVeda_Part_023_0197.wav,यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठं पित्वो ररते विभागे,7.581 RigVeda_Part_016_0014.wav,भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः,7.727 RigVeda_51_0049.wav,अस्मिन्समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन्,7.261 Rigveda_35_0430.wav,इन्द्राग्नी सोमपीतये,3.601 Rigvedha_003_0218.wav,उषः प्रारन्नृतूँरनु दिवो अन्तेभ्यस्परि,5.061 RigVeda_Part_021_0035.wav,नव यदस्य नवतिं च भोगान्साकं वज्रेण मघवा विवृश्चत्,6.954 Rigveda_30_0013.wav,तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह,7.037 RigVeda_43_0279.wav,एवा न इन्दो अभि देववीतिं परि स्रव नभो अर्णश्चमूषु,6.554 Atharvaveda_Kanda_5_0320.wav,सं तस्येन्द्रो हृदयेऽग्निमिन्धे उभे एनं द्विष्टो नभसी चरन्तम्,6.289 Atharvaveda_Part_020_40064.wav,सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे,6.08 Atharvaveda_Part_019_1_0074.wav,पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु,7.965 Atharvaveda_Kanda_10_0121.wav,प्रभ्राजमानां हरिणीं यशसा संपरीवृताम्,5.94 Atharvaveda_Kanda_6_0581.wav,पिप्पल्यः समवदन्तायतीर्जननादधि,4.845 Rigvedha_004_0001.wav,ॐ,2.797 RigVeda_43_0323.wav,वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः,7.946 RigVeda_51_0288.wav,तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा वीळुहरा,9.823 Atharvaveda_Kanda_8_0214.wav,इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि,5.287 Rigveda_33_0101.wav,कण्वा इन्द्रं यद,1.897 Atharvaveda_Part_020_10395.wav,ष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम्,4.969 Rigveda_37_0138.wav,या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते,8.438 Rigveda_40_0442.wav,हर्यतं भूरिचक्षसम्,2.505 Atharvaveda_Part_020_30296.wav,सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम्,5.912 Atharvaveda_Kanda_5_0596.wav,यत्ते माता यत्ते पिता जमिर्भ्राता च सर्जतः,5.287 RigVeda_53_0046.wav,ईजानं देवावश्विनावभि सुम्नैरवर्धताम्,6.15 Atharvaveda_Kanda_10_0252.wav,यो व आपोऽपां वत्सोऽप्स्वन्तर्यजुष्यो देवयजनः,8.203 RigVeda_46_0202.wav,स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि ह वाति भूम,6.756 Rigvedha_001_0089.wav,तस्मा इन्द्राय गायत,3.746 Atharvaveda_Kanda_3_0070.wav,यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः,4.426 Atharvaveda_Kanda_11_0465.wav,आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये,5.189 RigVeda_43_0355.wav,सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः,7.483 Atharvaveda_Kanda_10_0126.wav,अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः,6.374 Rigveda_34_0100.wav,देवेभिर्देव्यदितेऽरिष्टभर्मन्ना गहि,4.691 RigVeda_Part_017_0025.wav,आ देवयुरिनधते दुरोणे तस्मिन्रयिर्ध्रुवो अस्तु दास्वान्,7.36 Rigveda_39_0123.wav,प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम्,5.897 RigVeda_Part_023_0116.wav,अस्य सोमस्य पीतये,3.136 Atharvaveda_Kanda_10_0128.wav,स्तान् दभ्नुहि ये त्वा द्विषन्ति,3.725 Rig_veda_45_0395.wav,एवा ते अग्ने विमदो मनीषामूर्जो नपादमृतेभिः सजोषाः,7.996 Atharvaveda_Kanda_8_0397.wav,सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा,7.651 RigVeda_Part_018_0171.wav,न तं जिनन्ति बहवो न दभ्रा उर्वस्मा अदितिः शर्म यंसत्,6.377 Atharvaveda_Kanda_12_0364.wav,तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते,4.999 Rigveda_33_0290.wav,दिवश्चिद्रोचनादध्या नो गन्तं स्वर्विदा,5.241 Rigvedha_004_0221.wav,वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः,7.284 Rigveda_37_0187.wav,अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः,5.087 Rigvedha_008_0188.wav,अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च,7.479 Rigveda_35_0432.wav,इन्द्राग्नी सोमपीतये,3.829 Rigvedha_002_0009.wav,देवा भवत वाजिनः,3.223 Rigvedha_012_0276.wav,तव स्याम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण प्रणेतः,5.3190625 Atharvaveda_Kanda_5_0155.wav,अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव,4.541 Atharvaveda_Kanda_9_0115.wav,तेन शालां प्रति गृह्णामि तस्मै,4.109 RigVeda_49_0072.wav,मन्दमान ऋतादधि प्रजायै सखिभिरिन्द्र इषिरेभिरर्थम्,6.383 Rigveda_35_0228.wav,भूरेरीशानमोजसा,3.31 Rigvedha_014_0221.wav,मागोतायै सहसस्पुत्र मा निदेऽप द्वेषांस्या कृधि,6.4480625 RigVeda_50_0090.wav,स पतत्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः,7.559 Rigveda_33_0431.wav,ष्टये घृतं न पूतमद्रिवः,3.006 Atharvaveda_Kanda_5_0101.wav,पर्यू षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः,5.664 Rigveda_38_0266.wav,तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे,5.916 Atharvaveda_Part_020_40266.wav,कुलायं कृणवादिति,2.513 Rigveda_37_0295.wav,ब्रह्मा कस्तं सपर्यति,2.671 RigVeda_Part_022_0202.wav,ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर्धेनवो यथा,7.238 RigVeda_Part_025_0363.wav,अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत्,6.323 Atharvaveda_Kanda_8_0220.wav,अस्मिन्न् इन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम्,5.918 RigVeda_Part_027_0089.wav,समानो वां जनिता भ्रातरा युवं यमाविहेहमातरा,6.659 Atharvaveda_Kanda_2_0095.wav,एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्,9.178 Rigveda_39_0092.wav,अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः,5.166 Rigvedha_013_0032.wav,अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ,6.0590625 RigVeda_51_0045.wav,आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथं सहस्रम्,6.62 Atharvaveda_Kanda_10_0101.wav,केनेममग्निं पूरुषः केन संवत्सरं ममे,5.071 RigVeda_Part_020_0231.wav,असम्मृष्टो जायसे मात्रोः शुचिर्मन्द्रः कविरुदतिष्ठो विवस्वतः,7.774 RigVeda_43_0119.wav,उरुगव्यूतिरभयानि कृण्वन्समीचीने आ पवस्वा पुरंधी,7.402 Atharvaveda_Part_020_20210.wav,कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः,5.714 RigVeda_Part_017_0050.wav,एता ते अग्न उचथानि वेधोऽवोचाम कवये ता जुषस्व,6.989 RigVeda_42_0098.wav,वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः,7.659 RigVeda_Part_023_0178.wav,अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम्,6.724 Atharvaveda_Kanda_12_0227.wav,ग्राहिं पाप्मानमति तामयाम तमो व्यस्य प्र वदासि वल्गु,6.541 Rigveda_38_0093.wav,अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे,7.096 Rig_veda_54_0087.wav,यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम्,5.709 Atharvaveda_Kanda_5_0597.wav,प्रत्यक्सेवस्व भेषजं जरदष्टिं कृणोमि त्वा,4.954 RigVeda_Part_015_0218.wav,अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो,4.73 RigVeda_Part_026_0151.wav,स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून्,9.487 Rigvedha_010_0185.wav,त्वं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः,6.656 RigVeda_53_0031.wav,पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन्,11.962 Rigvedha_006_0293.wav,ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत्,8.393 RigVeda_52_0256.wav,अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषा,7.031 RigVeda_53_0199.wav,युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम्,5.817 Rig_veda_45_0430.wav,तत्त्वा याचामहेऽवः शुष्णं यद्धन्नमानुषम्,5.389 RigVeda_Part_022_0186.wav,प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम्,8.194 Rigveda_35_0342.wav,स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम्,9.04 Rigveda_29_0073.wav,जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि र,4.496 Rigveda_33_0145.wav,आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम्,5.202 Atharvaveda_Kanda_9_0240.wav,यो वै संयन्तं नामर्तुं वेद संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते,10.245 RigVeda_44_0253.wav,रः पीयूषः सत्ये विधर्मन्वाजी पवस्व,3.246 Rigveda_40_0596.wav,ष्टे दिवः शिशुः,1.688 RigVeda_53_0241.wav,त्वामिन्नरो वृणते गविष्टिषु,3.517 Rigvedha_012_0072.wav,अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्निन्द्र वस्यसो नः,5.9670625 Rigveda_33_0462.wav,अधा यज्ञाय तुर्वणे व्यानशुः,4.629 RigVeda_43_0236.wav,अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम्,7.787 Atharvaveda_Kanda_4_0478.wav,सूर्यस्य रश्मीन् अनु याः सञ्चरन्ति मरीचीर्वा या अनुसञ्चरन्ति,7.646 Atharvaveda_Kanda_4_0043.wav,उदेजतु प्रजापतिर्वृषा शुष्मेण वाजिना,4.874 RigVeda_Part_015_0204.wav,प्र यत्सिन्धवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः,6.394 Rigvedha_003_0280.wav,स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः,6.357 RigVeda_Part_027_0259.wav,यन्तं नो मित्रावरुणावधृष्टं छर्दिर्यद्वां वरूथ्यं सुदानू,7.935 Atharvaveda_Part_020_10015.wav,आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना,5.722 RigVeda_47_0132.wav,विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा,7.387 RigVeda_Part_018_0291.wav,अस्माँ इहा वृणीष्व सख्याय स्वस्तये,5.8 RigVeda_Part_022_0210.wav,शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः,7.21 Atharvaveda_Kanda_8_0301.wav,अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत्,5.358 Atharvaveda_Kanda_12_0191.wav,तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम्,6.892 Rigvedha_010_0125.wav,अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः,7.738 RigVeda_Part_028_0113.wav,त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात्,6.644 Rigvedha_002_0168.wav,सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम्,5.635 RigVeda_46_0081.wav,कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण,7.775 Atharvaveda_Part_019_2_0103.wav,त्रयस्त्रिंशद्यानि च वीर्याणि तान्यग्निः प्र ददातु मे,5.696 RigVeda_Part_028_0018.wav,वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा,7.585 Atharvaveda_Part_020_10023.wav,गृभाय जिह्वया मधु,2.253 RigVeda_43_0217.wav,अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम,5.834 Rigveda_36_0136.wav,स्याम ते सुमतावपि,2.769 Atharvaveda_Kanda_3_0022.wav,व्याकूतय एषामिताथो चित्तानि मुह्यत,5.119 Atharvaveda_Kanda_10_0248.wav,यो व आपोऽपामूर्मिरप्स्वन्तर्यजुष्यो देवयजनः,7.179 RigVeda_Part_027_0125.wav,कृष्णा कृणोति जिह्वया,3.348 Rigvedha_001_0047.wav,उप ब्रह्माणि वाघतः,4.001 Rigveda_30_0341.wav,काव्येभिरदाभ्या यातं वरुण द्युमत्,5.437 Atharvaveda_Part_019_2_0361.wav,एकाकिना सरथं यासि विद्वान्त्स्वप्नं मिमानो असुरस्य योनौ,6.586 Atharvaveda_Kanda_6_0375.wav,संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः,9.147 Atharvaveda_Kanda_13_0135.wav,उभावन्तौ समर्षसि वत्सः संमातराविव,4.523 Rig_veda_54_0128.wav,यस्मानाष्ट्र्यां पदं कृणुते अग्निधाने,5.232 Atharvaveda_Kanda_5_0462.wav,अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः,5.509 Rigvedha_009_0161.wav,उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः,6.632 RigVeda_49_0372.wav,वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः,8.54 RigVeda_51_0295.wav,देवा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसे ये निषेदुः,10.873 Atharvaveda_Kanda_13_0294.wav,य एतं देवमेकवृतं वेद नाष्टमो न नवमो दशमो नाप्युच्यते,7.901 Atharvaveda_Part_019_2_0395.wav,इमं यज्ञं सह पत्नीभिरेत्य यावन्तो देवास्तविषा मादयन्ताम्,7.006 Rigveda_29_0302.wav,शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु,5.191 RigVeda_Part_022_0284.wav,उत स्य वाज्यरुषस्तुविष्वणिरिह स्म धायि दर्शतः,5.609 RigVeda_Part_021_0121.wav,त्यं चिदित्था कत्पयं शयानमसूर्ये तमसि वावृधानम्,6.426 Atharvaveda_Kanda_13_0230.wav,क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,5.571 Rigveda_36_0260.wav,यस्मा अरासत क्षयं जीवातुं च प्रचेतसः मनोर्विश्वस्य घेदिम आदित्या राय ईशतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः,17.532 Atharvaveda_Kanda_13_0041.wav,अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः,6.507 Atharvaveda_Kanda_4_0031.wav,अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि,4.412 RigVeda_43_0287.wav,द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः,6.94 Atharvaveda_Part_020_30112.wav,वि तर्तूर्यन्ते मघवन् विपश्चितोऽर्यो विपो जनानाम्,5.794 Rigveda_37_0051.wav,यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो,7.111 Atharvaveda_Kanda_5_0494.wav,आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते,5.239 Atharvaveda_Kanda_13_0089.wav,तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोऽजायत ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ,12.189 Rigvedha_003_0281.wav,इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः,6.34 Atharvaveda_Kanda_5_0280.wav,यदि षड्वृषोऽसि सृजारसोऽसि,3.167 Rigveda_32_0242.wav,अनाभयिन्ररिमा ते नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः,9.378 RigVeda_Part_020_0104.wav,जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य,6.689 RigVeda_Part_015_0071.wav,गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः,8.107 RigVeda_Part_018_0015.wav,ममैतान्पुत्रो महता वधेन वृत्रं जघन्वाँ असृजद्वि सिन्धून्,8.329 Rigvedha_006_0324.wav,अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान्,8.248 RigVeda_Part_015_0307.wav,इन्द्रं वत्सं न मातरः,3.355 RigVeda_Part_021_0019.wav,समिद्धस्य प्रमहसोऽग्ने वन्दे तव श्रियम्,5.338 Rigvedha_014_0263.wav,अश्विना मित्रावरुणा भगं च वसून्रुद्राँ आदित्याँ इह हुवे,9.3450625 RigVeda_44_0127.wav,श्रुष्टी जातास इन्दवः स्वर्विदः,4.137 Rigvedha_001_0409.wav,इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि,6.469 Rigveda_32_0360.wav,महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम्,6.612 RigVeda_Part_020_0318.wav,आ दृळ्हां पुरं विविशुः,3.168 Atharvaveda_Kanda_7_0300.wav,व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह,6.142 Atharvaveda_Kanda_12_0317.wav,ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते,5.038 Atharvaveda_Kanda_4_0524.wav,येऽन्तरिक्षाज्जुह्वति जातवेदो व्यध्वाया दिशोऽभिदासन्त्यस्मान्,8.395 Atharvaveda_Kanda_6_0555.wav,स्य निवेशनम्,1.79 Atharvaveda_Part_020_30372.wav,इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम,4.499 Rigvedha_004_0277.wav,तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म,7.223 Rigveda_37_0389.wav,शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयम्,4.507 Atharvaveda_Part_020_10064.wav,उरुधारेव दोहते,2.767 Rigveda_36_0053.wav,अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे,6.425 RigVeda_Part_022_0077.wav,अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम्,7.278 Atharvaveda_Part_019_2_0350.wav,रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम,6.513 Atharvaveda_Kanda_7_0206.wav,सा विह्रुतस्य भेषज्यथो मशकजम्भनी,4.416 Rigveda_31_0053.wav,इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा,7.256 Rigvedha_014_0149.wav,विप्रासो जातवेदसः,3.533 RigVeda_Part_022_0330.wav,अश्वा इवेदरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः,7.286 Atharvaveda_Part_016_0240.wav,एवानेवाव सा गरत्,2.866 Atharvaveda_Kanda_3_0061.wav,न्त्वप्रयावन्,1.92 RigVeda_48_0359.wav,यं त्वा पूर्वमीळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व,6.989 Atharvaveda_Part_018_1_0218.wav,उदीरतामवर उत्परास उन् मध्यमाः पितरः सोम्यासः,6.622 Rigveda_36_0308.wav,उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम्,6.553 RigVeda_Part_021_0033.wav,अध क्रत्वा मघवन्तुभ्यं देवा अनु विश्वे अददुः सोमपेयम्,7.879 Rigvedha_006_0123.wav,अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा,7.03 Atharvaveda_Kanda_7_0048.wav,अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः,6.422 RigVeda_42_0241.wav,सोमस्य धारा पवते नृचक्षस ऋतेन देवान्हवते दिवस्परि,7.391 Atharvaveda_Kanda_4_0102.wav,तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा,5.562 Rigveda_35_0214.wav,त्वं नो जिन्व सोमपाः,3.249 Rigvedha_008_0039.wav,त्पतिरस्तं राजेव सत्पतिः,3.406 Atharvaveda_Kanda_6_0325.wav,देवा भागं यथा पूर्वे संजानाना उपासते समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम्,11.476 RigVeda_44_0242.wav,इन्द्राय सोम पातवे नृभिर्यतः स्वायुधो मदिन्तमः,6.091 Rigvedha_004_0263.wav,अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान्,8.345 RigVeda_46_0237.wav,यस्य प्रस्वादसो गिर उपमश्रवसः पितुः,4.755 Rigvedha_014_0139.wav,अर्थं ह्यस्य तरणि,2.3150625 RigVeda_Part_020_0381.wav,तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम्,5.974 Rigveda_40_0238.wav,अति श्रिती ति,1.775 RigVeda_46_0171.wav,मदच्युतमौशानं नभोजां परि,3.867 RigVeda_Part_016_0146.wav,श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकम्,8.083 Atharvaveda_Part_020_10410.wav,यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः,7.168 RigVeda_Part_025_0331.wav,तद्व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि,5.149 RigVeda_Part_019_0272.wav,दिवो अदर्शि दुहिता,2.833 Rig_veda_54_0302.wav,प्र ण आयूंषि तारिषत्,2.624 Atharvaveda_Part_020_40196.wav,यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः,5.398 RigVeda_Part_018_0125.wav,कथा सबाधः शशमानो अस्य नशदभि द्रविणं दीध्यानः,6.669 Atharvaveda_Kanda_6_0784.wav,इन्द्र आभ्यो अधि ब्रवद्रुद्रो भूम्ने चिकित्सतु,4.828 RigVeda_Part_021_0089.wav,उद्यत्सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा,6.762 Rig_veda_54_0051.wav,येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः,5.01 Rigveda_30_0181.wav,मरुद्भिरुग्रः पृतनासु साळ्हा मरुद्भिरित्सनिता वाजमर्वा अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता,14.399 Rigveda_30_0263.wav,प्र वां मन्मान्यृचसे नवानि कृतानि ब्रह्म जुजुषन्निमानि,6.942 Rigvedha_010_0004.wav,यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः समानमेतदुदकमुच्चैत्यव चाहभिः भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः,26.861 RigVeda_Part_019_0350.wav,क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम,7.037 RigVeda_Part_024_0268.wav,अर्च गाय च वेधसे,3.087 Rigvedha_011_0020.wav,उप नः पितवा चर शिवः शिवाभिरूतिभिः,4.236 Rigveda_37_0381.wav,अनेहो न उरुव्रज उरूचि वि प्रसर्तवे,4.806 Atharvaveda_Kanda_4_0365.wav,त्वया मन्यो सरथमारुजन्तो हर्षमाणा हृषितासो मरुत्वन्,6.532 Atharvaveda_Part_020_20254.wav,इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्,4.401 RigVeda_Part_017_0302.wav,दीर्घायुषं कृणोतन,3.175 Atharvaveda_Kanda_13_0242.wav,स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,12.81 Rigveda_38_0503.wav,कुवित्पतिद्विषो यतीरिन्द्रेण संगमामहै,5.408 Rigveda_37_0231.wav,उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः,6.744 Rigvedha_012_0172.wav,भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनम्,7.103 RigVeda_Part_025_0304.wav,शतक्रतो मादयस्वा सुतेषु प्रास्माँ अव पृतनासु प्र विक्षु,7.07 Atharvaveda_Part_018_2_0390.wav,अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे,4.391 Rigveda_32_0256.wav,रेवन्तं हि,1.495 RigVeda_Part_022_0242.wav,अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः,7.097 RigVeda_Part_024_0256.wav,एभिर्वर्धास इन्दुभिः,2.797 Rigvedha_006_0082.wav,अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम्,4.969 Atharvaveda_Kanda_13_0015.wav,दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन,6.999 RigVeda_Part_025_0189.wav,अद्या चिन्नू चित्तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र,7.296 Atharvaveda_Kanda_3_0018.wav,त्तानि वो हृदि,1.731 RigVeda_Part_028_0266.wav,त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम्,6.92 Atharvaveda_Kanda_9_0370.wav,इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः,6.785 Rigvedha_005_0129.wav,विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम्,6.732 Rigveda_39_0048.wav,उतो तत्सत्यमित्तव,2.787 Atharvaveda_Part_014_0439.wav,कृत्रिमः कण्टकः शतदन् य एषः,3.119 RigVeda_Part_025_0046.wav,तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः,6.424 RigVeda_Part_027_0282.wav,ता गृणीहि नमस्येभिः शूषैः सुम्नेभिरिन्द्रावरुणा चकाना,7.305 RigVeda_46_0220.wav,इन्द्रो विद्वाँ अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम्,8.041 Atharvaveda_Kanda_11_0369.wav,आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा,14.516 RigVeda_48_0183.wav,येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः,8.935 Atharvaveda_Kanda_7_0244.wav,पृतनाजितं सहमानमग्निमुक्थ्यैर्हवामहे परमात्सधस्थात्,6.251 Rigvedha_005_0322.wav,अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम्,7.855 RigVeda_Part_016_0214.wav,याभिः शचीभिश्चमसाँ अपिंशत यया धिया गामरिणीत चर्मणः,8.417 RigVeda_Part_022_0160.wav,ते स्यन्द्रासो नोक्षणोऽति ष्कन्दन्ति शर्वरीः,5.65 Rigvedha_004_0272.wav,यो अध्वरेषु शंतम ऋतावा होता तमू नमोभिरा कृणुध्वम्,6.602 Rigveda_29_0391.wav,अभि यं देवी निरृतिश्चिदीशे न,3.398 Atharvaveda_Part_020_10190.wav,विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा,7.434 RigVeda_Part_016_0049.wav,वधूयुरिव योषणाम्,3.103 Atharvaveda_Part_020_40146.wav,क्व स्य पुल्वघो मृगः कमगं जनयोपनो विश्वस्मादिन्द्र उत्तरः पर्शुर्ह नाम मानवी साकं ससूव विंशतिम्,11.958 Rigvedha_014_0332.wav,प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या,5.961 Atharvaveda_Kanda_10_0015.wav,यस्ते परूंषि संदधौ रथस्येव र्भुर्धिया,4.727 Atharvaveda_Kanda_10_0373.wav,तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात्,5.247 Rigvedha_013_0009.wav,मा त्वा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वृषभ मा सहूती,8.11 Atharvaveda_Part_020_20347.wav,येन सिन्धुं महीरपो रथामिव प्रचोदयः,4.938 Atharvaveda_Part_020_40433.wav,युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम्,6.466 RigVeda_Part_022_0053.wav,उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन्,7.598 RigVeda_Part_018_0283.wav,उत स्मा हि त्वामाहुरिन्मघवानं शचीपते,5.354 Rigvedha_003_0246.wav,अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम्,7.339 Rigveda_30_0045.wav,दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः,5.629 Atharvaveda_Kanda_10_0463.wav,यतः सूर्यः उदेत्यस्तं यत्र च गच्छति,4.638 RigVeda_Part_019_0056.wav,उत वाजिनं पुरुनिष्षिध्वानं दधिक्रामु ददथुर्विश्वकृष्टिम्,6.924 Rigvedha_004_0151.wav,शुक्रः शुशुक्वाँ उषो न जारः पप्रा समीची दिवो न ज्योतिः,7.462 Rigveda_31_0346.wav,उपो ह यद्विदथं वाजिनो गुर्धीभिर्विप्राः प्रमतिमिच्छमानाः,7.934 Rigvedha_003_0102.wav,सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः,5.37 RigVeda_Part_024_0061.wav,अत इनोषि विधते चिकित्वो व्यानुषग्जातवेदो वसूनि,7.242 Atharvaveda_Kanda_3_0253.wav,उत्तराहमुत्तर उत्तरेदुत्तराभ्यः अधः सपत्नी या ममाधरा साधराभ्यः अहमस्मि सहमानाथो त्वमसि सासहिः,11.944 Rigvedha_006_0307.wav,यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु,7.318 Rigveda_33_0532.wav,तमिद्वर्धन्तु नो गिरः सदावृधम्,3.853 Atharvaveda_Kanda_7_0383.wav,य इमा विश्वा भुवनानि चाकॢपे तस्मै रुद्राय नमो अस्त्वग्नये अपेह्यरिरस्यरिर्वा असि,9.985 Rig_veda_45_0025.wav,त्विजमध्वरस्य जारम्,1.685 RigVeda_51_0258.wav,न भोजा मम्रुर्न न्यर्थमीयुर्न रिष्यन्ति न व्यथन्ते ह भोजाः,7.438 RigVeda_43_0185.wav,समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः,6.067 Rigveda_32_0058.wav,यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार,15.388 Atharvaveda_Kanda_10_0575.wav,ततस्त्वं जज्ञिषे वशे ततो होताजायत,4.623 Atharvaveda_Part_020_40168.wav,ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः,4.653 Atharvaveda_Part_015_0024.wav,अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं,6.057 Atharvaveda_Kanda_11_0193.wav,तेनैनं प्राशिषं तेनैनमजीगमम्,4.125 RigVeda_Part_020_0368.wav,अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत,5.67 Rigveda_34_0088.wav,न्यस्मिन्दध्र आ मनः,3.153 Atharvaveda_Kanda_6_0158.wav,आरात्त्वदन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह,5.876 Atharvaveda_Kanda_5_0284.wav,वीडुहरास्तप उग्रं मयोभूरापो देवीः प्रथमजा ऋतस्य सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय,19.778 RigVeda_Part_017_0206.wav,अति क्षिप्रेव विध्यति,2.804 RigVeda_Part_028_0164.wav,नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि,6.69 RigVeda_Part_016_0281.wav,स क्षेत्यस्य दुर्यासु साधन्देवो मर्तस्य सधनित्वमाप,7.191 Atharvaveda_Kanda_3_0297.wav,तावन् मे अश्विना वर्च आ धत्तां पुष्करस्रजा यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते,9.745 RigVeda_Part_021_0314.wav,सरस्वती बृहद्दिवोत राका दशस्यन्तीर्वरिवस्यन्तु शुभ्राः,6.932 RigVeda_Part_022_0221.wav,यतः पूर्वाँ इव सखीँरनु ह्वय गिरा गृणीहि कामिनः,6.785 RigVeda_Part_016_0173.wav,ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम्,17.296 RigVeda_44_0332.wav,यत्र कामा निकामाश्च यत्र ब्रध्नस्य विष्टपम्,5.966 Rigvedha_014_0231.wav,त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम्,7.4660625 Rigveda_35_0010.wav,नभस्वतीरा वां चरन्तु वृष्टयः,4.225 Atharvaveda_Kanda_7_0388.wav,यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम्,4.809 RigVeda_Part_023_0210.wav,श्रुतं मे अश्विना हवं सप्तवध्रिं च मुञ्चतम्,4.957 Atharvaveda_Part_020_20164.wav,वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः,4.654 Atharvaveda_Part_018_2_0149.wav,मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु,5.964 RigVeda_Part_016_0278.wav,स दूतो विश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः,6.868 RigVeda_Part_028_0358.wav,नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व,7.357 Rigvedha_010_0013.wav,सं पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्ते अस्मे,7.993 Rigvedha_010_0107.wav,प्रति ष्टोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति,6.541 Rigveda_29_0332.wav,शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः,6.723 Atharvaveda_Kanda_8_0147.wav,प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः,14.397 Atharvaveda_Part_020_40432.wav,युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः,6.391 Rigvedha_012_0064.wav,अधा यो विश्वा भुवनाभि मज्मनेशानकृत्प्रवया अभ्यवर्धत,6.1990625 Atharvaveda_Kanda_11_0183.wav,कृष्या न रात्स्यसीत्येनमाह,3.82 Atharvaveda_Kanda_6_0460.wav,नमो विसृज्यमानायै नमो निपतितायै,4.132 Rigveda_29_0034.wav,तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि,6.613 Atharvaveda_Kanda_5_0313.wav,विजानिर्यत्र ब्राह्मणो रात्रिं वसति पापया,5.413 RigVeda_Part_022_0113.wav,विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे,5.818 Atharvaveda_Part_020_10331.wav,वाजेभिरुप नो हवम्,2.737 Rigveda_29_0453.wav,स्तु मरुतः स शुष्मी यं मर्त्यं पृषदश्वा अवाथ,4.9 Atharvaveda_Part_020_20046.wav,आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम्,6.436 Atharvaveda_Part_018_2_0349.wav,स वेद निहितान् निधीन् पितॄन् परावतो गतान्,6.023 Atharvaveda_Kanda_10_0172.wav,यथा देवेष्वमृतं यथैषु सत्यमाहितम्,4.669 Rigveda_40_0277.wav,प्र त्वा नमोभिरिन्दव इन्द्र सोमा असृक्षत,5.563 Rigveda_32_0243.wav,अश्वो न निक्तो नदीषु,2.619 RigVeda_Part_020_0170.wav,अव स्म यस्य वेषणे स्वेदं पथिषु जुह्वति,5.544 Rigveda_40_0182.wav,इन्द्राय सोम पातवे मदाय परि षिच्यसे,5.714 Atharvaveda_Part_020_40386.wav,कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम्,5.365 RigVeda_49_0023.wav,सीदन्तु बर्हिर्विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम्,8.577 Rigveda_38_0035.wav,अनु प्रत्नस्यौकसः प्रियमेधास एषाम्,4.876 RigVeda_Part_024_0376.wav,प्र तत्ते अद्या करणं कृतं भूत्कुत्सं यदायुमतिथिग्वमस्मै,6.947 Atharvaveda_Kanda_5_0556.wav,आ त्वा चृतत्वर्यमा पूषा बृहस्पतिः,4.645 Rigvedha_004_0343.wav,तस्मिन्नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्ननु स्वराज्यम्,8.349 RigVeda_48_0153.wav,ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे,5.374 RigVeda_53_0032.wav,अप प्राच इन्द्र विश्वाँ अमित्रानपापाचो अभिभूते नुदस्व अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम,15.9 Atharvaveda_Kanda_8_0228.wav,मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा,5.181 RigVeda_Part_017_0351.wav,सुवीरस्ते जनिता मन्यत द्यौरिन्द्रस्य कर्ता स्वपस्तमो भूत्,7.112 Atharvaveda_Part_020_30332.wav,वयमेनमिदा ह्योपीपेमेह वज्रिणम्,4.569 Atharvaveda_Kanda_10_0303.wav,वैश्वानरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि,5.64 Rigvedha_004_0222.wav,सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः,7.716 Atharvaveda_Kanda_13_0181.wav,पश्याम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः,6.282 RigVeda_Part_015_0284.wav,इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिः,6.416 RigVeda_Part_027_0039.wav,स्तोतारस्त इह स्मसि,2.898 Rigveda_40_0581.wav,जामिभिः सूर्यं सह,2.996 Rigvedha_009_0220.wav,ऊष्मण्यापिधाना चरूणामङ्काः सूनाः परि भूषन्त्यश्वम्,7.672 RigVeda_43_0324.wav,महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान्,7.724 Atharvaveda_Kanda_1_0132.wav,अन्तःकोशमिव जामयोऽपि नह्यामि ते भगम्,4.817 Rig_veda_54_0172.wav,या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणि वेद,8.523 Atharvaveda_Kanda_10_0342.wav,सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि,6.637 RigVeda_Part_023_0236.wav,नेत्त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते,8.954 Atharvaveda_Kanda_2_0198.wav,शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः,6.511 Rigvedha_002_0043.wav,शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु,6.694 Rigveda_40_0547.wav,आ नः पवस्व धारया पवमान रयिं पृथुम्,4.676 Atharvaveda_Kanda_10_0525.wav,अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिशः लोकान्त्स सर्वान् आप्नोति यो ददाति शतौदनाम्,10.694 Rigveda_32_0240.wav,शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि,7.072 RigVeda_47_0287.wav,कुर्मस्त आयुरजरं यदग्ने यथा यु,3.934 Rigvedha_009_0179.wav,इन्द्रो हरी युयुजे अश्विना रथं बृहस्पतिर्विश्वरूपामुपाजत,6.885 Rigvedha_009_0238.wav,श्वापुषं रयिम्,1.993 Rigveda_40_0498.wav,प्र सोमासः स्वाध्यः पवमानासो अक्रमुः,6.483 Rigveda_31_0375.wav,गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे,5.342 Atharvaveda_Part_020_30275.wav,प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत,4.422 Rigveda_29_0428.wav,विशामक्तोरुषसः,1.821 Rigvedha_006_0311.wav,आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे,7.704 Rigvedha_001_0256.wav,वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः,7.164 RigVeda_52_0228.wav,जानन्तो रूपमकृपन्त विप्रा मृगस्य घोषं महिषस्य हि ग्मन्,8.094 Atharvaveda_Part_018_2_0182.wav,द्यामिवोपरि,1.604 RigVeda_Part_028_0020.wav,इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः,7.74 RigVeda_Part_023_0109.wav,मा कस्याद्भुतक्रतू यक्षं भुजेमा तनूभिः,5.123 Atharvaveda_Kanda_3_0192.wav,पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम्,7.01 RigVeda_42_0102.wav,आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग्भवति निर्णिगव्ययी,7.634 Rigveda_39_0081.wav,त्वामिद्वृत्रहन्तम सुतावन्तो हवामहे,5.156 Rigveda_37_0299.wav,उक्थे क उ स्विदन्तमः,2.566 Atharvaveda_Kanda_11_0170.wav,ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्,7.581 Atharvaveda_Part_017_0094.wav,सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम्,6.144 Rigvedha_007_0252.wav,स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः,7.318 Atharvaveda_Kanda_5_0493.wav,विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु,5.118 Rigvedha_009_0364.wav,उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन्,7.185 Rig_veda_54_0069.wav,आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम,7.933 RigVeda_43_0232.wav,सीदन्वनेषु शकुनो न पत्वा सोमः पुनानः,4.526 Rigveda_38_0336.wav,महाहस्ती दक्षिणेन,2.812 Atharvaveda_Part_020_10318.wav,अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः,7.543 Rigveda_29_0458.wav,अस्य देवस्य मीळ्हुषो वया,3.231 Atharvaveda_Part_014_0282.wav,इन्द्राग्नी द्यावापृथिवी मातरिश्वा मित्,4.69 RigVeda_Part_015_0288.wav,दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम्,4.793 Atharvaveda_Part_020_40210.wav,क्वाहतं परास्यः,2.631 Rigvedha_013_0190.wav,ता सम्राजा घृतासुती आदित्या दानुनस्पती,5.793 Rigvedha_012_0001.wav,ॐ,3.4420625 Rigveda_32_0230.wav,त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः,5.424 RigVeda_Part_019_0169.wav,अपोर्णुवन्तस्तम आ परीवृतं स्वर्ण शुक्रं तन्वन्त आ रजः,8.132 Atharvaveda_Kanda_1_0016.wav,एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत्,6.048 RigVeda_50_0092.wav,तं त्वाहेम मतिभिर्गीर्भिरु,3.025 Rigvedha_010_0281.wav,आ वां रथोऽवनिर्न प्रवत्वान्सृप्रवन्धुरः सुविताय गम्याः,7.099 Atharvaveda_Kanda_9_0094.wav,पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि,4.951 Atharvaveda_Kanda_2_0007.wav,परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य,6.733 Atharvaveda_Part_020_40126.wav,इन्द्राणीमासु नारिषु सुभगामहमश्रवम्,4.487 RigVeda_Part_023_0123.wav,यदद्य स्थः परावति यदर्वावत्यश्विना,4.723 Rigvedha_011_0300.wav,यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः,6.666 Atharvaveda_Kanda_6_0419.wav,तेन मामब्रवीद्भगो जायामा वहतादिति,4.448 Rigveda_33_0157.wav,अतः समुद्रमुद्वतश्चिकित्वाँ अव पश्यति,5.039 Atharvaveda_Kanda_6_0030.wav,योऽस्मान् ब्रह्मणस्पतेऽदेवो अभिमन्यते,6.029 RigVeda_Part_019_0269.wav,तद्वो दिवो दुहितरो विभातीरुप ब्रुव उषसो यज्ञकेतुः,6.676 RigVeda_43_0237.wav,सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता,7.111 Atharvaveda_Kanda_10_0565.wav,त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये सं हि सोमेनागत समु सर्वेण पद्वता वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह,20.157 Atharvaveda_Kanda_3_0151.wav,आयमगन्त्संवत्सरः पतिरेकाष्टके तव,4.472 Rigveda_40_0328.wav,प्यतं धियः,1.434 Atharvaveda_Kanda_4_0181.wav,अनामयित्नुभ्यां हस्ताभ्यां ताभ्यां त्वाभि मृशामसि,5.966 Rigveda_32_0224.wav,आ त्वा रथे हिरण्यये हरी मयूरशेप्या,6.244 RigVeda_51_0064.wav,कं नश्चित्रमिषण्यसि चिकित्वान्पृथुग्मानं वाश्रं वावृधध्यै,8.195 Atharvaveda_Kanda_3_0066.wav,तमस्मभ्यं सहायुषा देवा ददतु भर्तवे,5.101 Rigveda_34_0355.wav,अतिथिं मानुषाणां सूनुं वनस्पतीनाम्,5.793 Rigveda_35_0391.wav,जनिता दिवो जनिता पृथिव्याः पिबा सोमं मदाय कं शतक्रतो,7.813 Atharvaveda_Part_020_20267.wav,स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः,3.81 Atharvaveda_Part_020_40265.wav,तद्वात उन्मथायति,2.506 Atharvaveda_Kanda_6_0130.wav,नव च या नवतिश्च संयन्ति स्कन्ध्या अभि,4.268 Atharvaveda_Part_018_2_0410.wav,एतत्ते तत स्वधा स्वधा पितृभ्यः पृथिविषद्भ्यः स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः स्वधा पितृभ्यो दिविषद्भ्यः नमो वः पितर ऊर्जे नमो वः पितरो रसाय नमो वः पितरो भामाय नमो वः पितरो मन्यवे,21.108 RigVeda_Part_026_0196.wav,अभि ख्यः पूषन्पृतनासु नस्त्वमवा नूनं यथा पुरा,7.085 Atharvaveda_Part_019_2_0128.wav,स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति,4.93 Rigvedha_014_0365.wav,तं जुषस्व यविष्ठ्य,2.07 RigVeda_Part_018_0022.wav,उत माता महिषमन्ववेनदमी त्वा जहति पुत्र देवाः,6.853 Atharvaveda_Part_019_2_0127.wav,त्रिर्जातो विश्वदेवेभ्यः,3.101 RigVeda_Part_016_0277.wav,त्रिरस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्यग्नेः अनन्ते अन्तः परिवीत आगाच्छुचिः शुक्रो अर्यो रोरुचानः,15.116 RigVeda_Part_024_0278.wav,तरन्तो अर्यो अरातीर्वन्वन्तो अर्यो अरातीः,6.815 Atharvaveda_Kanda_9_0352.wav,यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु ते अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम्,10.263 Rigveda_32_0046.wav,इयं वां ब्रह्मणस्पते सुवृ,3.14 RigVeda_53_0074.wav,अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम्,5.414 Rigveda_31_0322.wav,पीवोअन्नाँ रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः,8.011 Atharvaveda_Part_018_2_0407.wav,अग्नये कव्यवाहनाय स्वधा नमः सोमाय पितृमते स्वधा नमः पितृभ्यः सोमवद्भ्यः स्वधा नमः,10.533 Atharvaveda_Kanda_5_0550.wav,त्रयः सुपर्णास्त्रिवृता यदायन्न् एकाक्षरमभिसंभूय शक्राः,6.699 RigVeda_Part_020_0254.wav,देवस्य द्रविणस्यवः,2.877 Rigveda_36_0258.wav,व्यस्मे अधि शर्म तत्पक्षा वयो न यन्तन,5.628 Rigveda_38_0090.wav,अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम्,7.134 Rigvedha_001_0194.wav,सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः,5.934 RigVeda_51_0165.wav,देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदि,12.575 Atharvaveda_Kanda_5_0442.wav,ओतौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिति,5.034 Rigvedha_001_0285.wav,मधोरग्ने वषट्कृति,3.13 RigVeda_49_0287.wav,भागं देवेभ्यो वि दधात्यायन्प्र चन्द्रमास्तिरते दीर्घमायुः सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम्,14.042 Atharvaveda_Kanda_8_0382.wav,बृहती परि मात्राया मातुर्मात्राधि निर्मिता,5.855 RigVeda_52_0364.wav,ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन्,7.833 Atharvaveda_Kanda_13_0283.wav,रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः,4.426 Atharvaveda_Kanda_13_0081.wav,वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि,4.442 Atharvaveda_Kanda_7_0065.wav,आपश्चिदस्मै घृतमित्क्षरन्ति यत्र सोमः सदमित्तत्र भद्रम्,5.791 Atharvaveda_Part_018_1_0164.wav,दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि,6.33 Atharvaveda_Part_020_40202.wav,पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन् स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम्,10.381 Rigveda_41_0275.wav,अर्वन्तो न श्रवस्यवः,3.561 RigVeda_49_0216.wav,असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि,7.178 Atharvaveda_Part_018_2_0086.wav,अपेमां मात्रां मिमीमहे यथापरं न मासातै,5.838 Atharvaveda_Part_020_20493.wav,तुविद्युम्न यशस्वतः,2.335 Atharvaveda_Kanda_4_0014.wav,योऽस्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम,7.781 RigVeda_50_0349.wav,अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः,6.409 Rigveda_33_0427.wav,येना समुद्रमाविथा तमीमहे,4.586 Rigveda_38_0426.wav,मध्वः सोमस्य पीतये उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः,10.861 Atharvaveda_Part_020_40231.wav,यवानो यतिष्वभिः कुभिः,2.951 RigVeda_Part_022_0134.wav,सुता इन्द्राय वायवे सोमासो दध्याशिरः,5.619 Atharvaveda_Kanda_13_0011.wav,तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन,6.419 Rigvedha_004_0154.wav,जने न शेव आहूर्यः सन्मध्ये निषत्तो रण्वो दुरोणे,6.639 Atharvaveda_Part_019_2_0315.wav,तन् नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा,5.943 Rigveda_31_0106.wav,थ्या,1.863 Atharvaveda_Part_020_10370.wav,आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूशं हरिवन्तमर्चत,6.152 RigVeda_50_0042.wav,यद्वान्तरिक्षे पथिभिः पतन्तं तमस्ता विध्य शर्वा शिशानः,6.808 Rigveda_40_0030.wav,पुनीतन सोममिन्द्राय पातवे,3.861 RigVeda_53_0153.wav,अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो,6.631 RigVeda_Part_021_0104.wav,विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीमवर्धन्,7.84 Rigvedha_010_0196.wav,प्र ये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम्,7.328 Atharvaveda_Kanda_6_0120.wav,हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः,4.35 Atharvaveda_Kanda_10_0012.wav,प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि,5.721 RigVeda_47_0309.wav,अराधि होता निषदा यजीयानभि प्रयांसि सुधितानि हि ख्यत्,6.919 Atharvaveda_Part_020_30232.wav,अस्मामव मघवन् गोमति व्रजे वज्रिं,3.912 Rigvedha_001_0208.wav,सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते,5.844 Rigvedha_002_0324.wav,त्रिर्नो अश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतम्,6.503 Atharvaveda_Part_015_0181.wav,योऽस्य द्वितीयोऽपानः साष्टका योऽस्य तृतीयोऽपानः सामावास्या,11.953 Atharvaveda_Kanda_7_0053.wav,संशितं चित्संतरं सं शिशाधि विश्व एनमनु मदन्तु देवाः,6.14 Atharvaveda_Kanda_7_0296.wav,विध्याम्यासां प्रथमां विध्यामि उत मध्यमाम्,5.382 Atharvaveda_Part_019_2_0284.wav,न क्षाममुक्थाः,2.149 RigVeda_Part_018_0139.wav,नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः,9.88 Rigvedha_001_0078.wav,तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो,6.523 Rigveda_33_0067.wav,यथोत कृत्व्ये धनेऽंशुं गोष्वगस्त्यम्,4.652 Rigveda_37_0326.wav,मा देवा मघवा रिषत्,3.181 RigVeda_Part_023_0033.wav,वाचं सु मित्रावरुणाविरावतीं पर्जन्यश्चित्रां वदति त्विषीमतीम्,8.432 RigVeda_46_0099.wav,मर्क उपरो बभूवान्,2.472 RigVeda_53_0069.wav,वयमिन्द्र त्वायवः सखित्वमा रभामहे,5.652 Atharvaveda_Part_020_20163.wav,त्वं वरुण पश्यसि,2.129 Rigveda_29_0326.wav,त्रायमाणः शं नो भवन्तूषसो विभातीः,5.278 Atharvaveda_Part_020_10274.wav,यत्राभि संनवामहे,2.766 Atharvaveda_Kanda_9_0067.wav,न सायकप्रणुत्तानां पुनरस्ति निवर्तनम्,4.5 Atharvaveda_Part_020_20109.wav,वसु स्पार्हं तदा भर,2.771 RigVeda_50_0345.wav,पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन्,7.336 Rigveda_33_0418.wav,पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः,4.498 Atharvaveda_Kanda_4_0430.wav,वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम्,4.41 Atharvaveda_Kanda_12_0460.wav,ओषन्ती समोषन्ती ब्रह्मणो वज्रः,5.021 Atharvaveda_Part_020_30023.wav,आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ,7.136 RigVeda_48_0135.wav,त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः,7.349 Rigvedha_014_0273.wav,श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि,6.9130625 RigVeda_Part_015_0160.wav,महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि,5.908 Atharvaveda_Kanda_11_0009.wav,अग्ने सहस्वान् अभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान्,6.395 Rigvedha_014_0274.wav,अयं सो अग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः,6.9950625 Rigveda_32_0149.wav,तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम्,7.335 Rigveda_29_0182.wav,नकिः सुदासो रथं पर्यास न रीरमत्,4.457 Atharvaveda_Kanda_6_0243.wav,स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा,12.913 Rigveda_40_0560.wav,कार्ष्मन्वाजी न्यक्रमीत्,3.782 Rigvedha_002_0017.wav,पयस्वानग्न आ गहि तं मा सं सृज वर्चसा,5.462 Atharvaveda_Kanda_2_0229.wav,आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम्,5.57 Rigvedha_004_0293.wav,शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिह स्तनयन्त्यभ्रा,7.458 Atharvaveda_Kanda_6_0271.wav,इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम्,4.913 RigVeda_42_0150.wav,त्रीन्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नावः सुकृतमपीपरन्,8.147 Rigvedha_004_0281.wav,द्युम्नैरभि प्र णोनुमः,2.994 RigVeda_47_0335.wav,प्रावो देवाँ आतिरो दासमोजः प्रजायै त्वस्यै यदशिक्ष इन्द्र,7.947 Rigvedha_009_0189.wav,उद्वत्स्वस्मा अकृणोतना तृणं निवत्स्वपः स्वपस्यया नरः,6.308 Atharvaveda_Kanda_6_0533.wav,आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च,4.261 Rigvedha_003_0289.wav,त्वष्टा चित्ते युज्यं वावृधे शवस्ततक्ष वज्रमभिभूत्योजसम्,6.545 RigVeda_49_0242.wav,सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून्,6.894 Rigveda_29_0384.wav,भिर्विवेषो हर्यश्व धीभिः,3.37 Rigveda_37_0245.wav,भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः,6.195 Atharvaveda_Kanda_2_0001.wav,वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम्,7.128 Atharvaveda_Kanda_9_0304.wav,यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते,10.021 Rigveda_30_0313.wav,ता न स्तिपा तनूपा वरुण जरितॄणाम्,4.438 Rigveda_29_0014.wav,इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ,6.368 Atharvaveda_Kanda_10_0235.wav,प्रजापतेर्वो धाम्नास्मै लोकाय सादये सोमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त,12.878 Atharvaveda_Kanda_10_0296.wav,ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम्,5.165 Rigvedha_004_0174.wav,वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण,7.009 RigVeda_Part_019_0029.wav,विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासोऽवथा स विचर्षणिः,7.801 Atharvaveda_Part_020_30350.wav,वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि,5.412 RigVeda_51_0081.wav,सुत्वा यद्यजतो दीदयद्गीः पुर इयानो अभि वर्पसा भूत्,6.661 Rigvedha_013_0290.wav,जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः,6.772 RigVeda_Part_025_0327.wav,त्यमु वो अप्रहणं गृणीषे शवसस्पतिम्,4.785 Rigveda_31_0074.wav,उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च,7.69 Rigveda_38_0468.wav,येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि,7.115 Rigveda_40_0146.wav,पवमान महि श्रवो गामश्वं रासि वीरवत्,5.306 Rigveda_29_0098.wav,ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक्,6.758 Rigvedha_013_0272.wav,उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः,6.3550625 RigVeda_42_0315.wav,नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामकृपन्त पूर्वीः,8.218 RigVeda_Part_025_0193.wav,त्वमपो वि दुरो विषूचीरिन्द्र दृळ्हमरुजः पर्वतस्य,5.76 Atharvaveda_Kanda_9_0051.wav,उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात्,6.828 RigVeda_Part_016_0154.wav,मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे,7.502 Atharvaveda_Kanda_5_0559.wav,घृतादुल्लुप्तं मधुना समक्तं भूमिदृंहमच्युतं पारयिष्णु,5.727 Rigveda_41_0019.wav,एते सोमास इन्दवः प्रयस्वन्तश्चमू सुताः,5.65 Atharvaveda_Kanda_2_0375.wav,भगस्य नावमा रोह पूर्णामनुपदस्वतीम्,4.732 Rigveda_40_0604.wav,विचक्षाणो विरोचयन्,3.356 RigVeda_Part_020_0055.wav,ददानो अस्मा अमृतं विपृक्वत्किं मामनिन्द्राः कृणवन्ननुक्थाः,7.818 RigVeda_48_0032.wav,अभी ष्वर्यः पौंस्यैर्भवेम द्यौर्न भूमिं गिरयो नाज्रान्,8.931 Atharvaveda_Kanda_10_0185.wav,अहीन् व्यस्यतात्पथो येन स्मा वयमेमसि,4.262 Rigvedha_012_0127.wav,शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः,7.5170625 RigVeda_52_0069.wav,अग्निः पातु गृणतो अग्निः सूरीनग्निर्ददातु तेषामवो नः,7.27 RigVeda_Part_028_0117.wav,प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः,7.387 Rigveda_39_0253.wav,अग्निं यज्ञेषु पूर्व्यम्,3.157 Atharvaveda_Kanda_6_0472.wav,अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात्,6.376 Rigvedha_009_0016.wav,उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः,14.203 Rigvedha_003_0341.wav,उक्था वा यो अभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः,6.367 Rigvedha_009_0303.wav,सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अन्तः,7.524 Rig_veda_45_0062.wav,तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ,5.075 Rigvedha_005_0050.wav,मनोजुवो यन्मरुतो रथेष्वा वृषव्रातासः पृषतीरयुग्ध्वम्,6.921 RigVeda_Part_016_0144.wav,अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम्,6.918 Atharvaveda_Kanda_7_0391.wav,अपि वृश्च पुराणवद्व्रततेरिव गुष्पितम्,4.02 Rigveda_35_0250.wav,यो गोषु पक्वं धारयत्,3.176 Rigveda_31_0095.wav,च्छतं पिबतं सोम्यं,2.902 Atharvaveda_Part_014_0444.wav,सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम्,6.918 Atharvaveda_Part_019_2_0052.wav,घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहोऽच्युतश्च्यावयिष्णुः,6.469 Rigveda_33_0079.wav,पूर्वीरश्नन्तावश्विना,3.566 Rigvedha_007_0084.wav,अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम्,8.62 Atharvaveda_Part_019_2_0209.wav,चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन,5.175 Rigveda_38_0323.wav,हन्तो नु किमाससे प्रथमं नो रथं कृधि,5.265 RigVeda_43_0121.wav,मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम्,7.498 Atharvaveda_Kanda_1_0159.wav,निररणिं सविता साविषक्पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा,7.562 RigVeda_Part_016_0088.wav,स्वस्त्या गृहेभ्य आवसा आ विमोचनात्,4.893 RigVeda_43_0110.wav,वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वृत्रहा पवस्व,7.311 Atharvaveda_Part_015_0118.wav,अतो वै बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रम्,5.535 RigVeda_Part_025_0109.wav,त्वमेषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः,6.406 Atharvaveda_Kanda_5_0600.wav,अनुहूतः पुनरेहि विद्वान् उदयनं पथः,4.016 Atharvaveda_Kanda_3_0310.wav,एवास्माकेदं धान्यं सहस्रधारमक्षितम्,5.342 Rigvedha_011_0111.wav,आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा,4.811 RigVeda_42_0307.wav,अत्यं मृजन्ति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते,7.632 Rigveda_34_0109.wav,शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः,4.813 RigVeda_Part_015_0363.wav,स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा चिदारुजः,6.157 Atharvaveda_Kanda_10_0582.wav,वशामेवामृतमाहुर्वशां मृत्युमुपासते,4.838 RigVeda_Part_022_0094.wav,शतं वा यस्य प्रचरन्स्वे दमे संवर्तयन्तो वि च वर्तयन्नहा,8.079 Atharvaveda_Part_015_0178.wav,योऽस्य चतुर्थः प्राणो विभूर्नामायं स पवमानः,17.681 Atharvaveda_Part_015_0031.wav,अहश्च रात्री च परिष्कन्दौ मनो विपथं,4.519 Atharvaveda_Kanda_10_0501.wav,इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः,19.713 RigVeda_44_0227.wav,सहस्रधारं वृषभं पयोवृधं प्रियं देवाय जन्मने,6.19 Rigveda_30_0173.wav,इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति,6.308 Atharvaveda_Kanda_13_0333.wav,अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन,5.873 Atharvaveda_Kanda_9_0321.wav,देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम्,5.796 Rigveda_32_0086.wav,त्वं विष्णो सुमतिं विश्वजन्यामप्रयुतामेवयावो मतिं दाः,7.464 RigVeda_Part_015_0239.wav,अभि प्रियाणि मर्मृशत्पराणि कवीँरिच्छामि संदृशे सुमेधाः,7.283 Atharvaveda_Part_020_10411.wav,यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः,6.413 RigVeda_Part_026_0182.wav,या मृळीके मरुतां तुराणां या सुम्नैरेवयावरी,7.712 RigVeda_Part_024_0125.wav,वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः,5.564 Rigvedha_004_0153.wav,वेधा अदृप्तो अग्निर्विजानन्नूधर्न गोनां स्वाद्मा पितूनाम्,7.88 Atharvaveda_Kanda_5_0598.wav,इहैधि पुरुष सर्वेण मनसा सह,3.953 Rigveda_39_0100.wav,अस्य सोमस्य पीतये,3.195 Rigveda_40_0427.wav,विश्वा रूपाण्याविशन्पुनानो याति हर्यतः,6.315 Rigveda_38_0070.wav,उत द्विषो मर्त्यस्य,2.431 Atharvaveda_Part_014_0209.wav,अर्यमणं यजामहे सुबन्धुं पतिवेदनम्,4.232 Rigvedha_013_0060.wav,उषा न रामीररुणैरपोर्णुते महो ज्योतिषा शुचता गोअर्णसा,7.6370625 Rigveda_29_0070.wav,नि दुर्ग इन्द्र श्नथिह्यमित्राँ अभि ये नो मर्तासो अमन्ति,6.531 Atharvaveda_Part_020_40290.wav,इहेत्थ प्रागपागुदगधरागरालागुदभर्त्सथ,5.268 RigVeda_Part_018_0309.wav,स नश्चित्राभिरद्रिवोऽनवद्याभिरूतिभिः,4.869 Rigvedha_013_0102.wav,आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः,8.001 Rig_veda_45_0383.wav,जुषद्धव्या मानुषस्योर्ध्वस्तस्,3.409 RigVeda_Part_022_0127.wav,देवेभिः सोमपीतये,3.251 Rigvedha_010_0181.wav,महश्चिद्यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः,8.619 Rigvedha_014_0092.wav,उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि यन्ति पाथः,7.275 Rigveda_36_0236.wav,महः सु वो अरमिषे स्तवामहे मीळ्हुषे अरंगमाय जग्मये यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गाये त्वा नमसा गिरा ये पातयन्ते अज्मभिर्गिरीणां स्नुभिरेषाम् यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे,31.748 Rigveda_37_0365.wav,आदित्यानामरंकृते,3.539 RigVeda_Part_026_0270.wav,ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान्,7.918 Atharvaveda_Kanda_3_0071.wav,ये धीवानो रथकाराः कर्मारा ये मनीषिणः,5.571 RigVeda_52_0204.wav,प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव,7.176 RigVeda_Part_024_0168.wav,यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि,6.205 Rigvedha_003_0104.wav,पतिर्ह्यध्वराणामग्ने दूतो विशामसि,4.446 Rigveda_33_0479.wav,यदा ते विष्णुरोजसा,2.859 RigVeda_43_0364.wav,इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम्,5.585 Atharvaveda_Kanda_10_0480.wav,बालादेकमणीयस्कमुतैकं नेव दृश्यते,4.811 Atharvaveda_Part_014_0449.wav,अरिष्टासू सचेवहि बृहते वाजसातये,4.354 Atharvaveda_Kanda_8_0346.wav,मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्ध्वा,6.455 Rigvedha_005_0178.wav,भवा वाजस्य संगथे,2.883 Atharvaveda_Kanda_4_0470.wav,ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे,5.206 Atharvaveda_Kanda_2_0222.wav,इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिरा नयतु प्रजानन्,6.595 Atharvaveda_Kanda_9_0172.wav,पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन्,7.54 Rigvedha_008_0160.wav,अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहमिन्द्रश्च गच्छतम्,8.987 RigVeda_Part_019_0338.wav,उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः,7.471 RigVeda_53_0132.wav,अनाधृष्टानि धृषितो व्यास्यन्निधीँरदेवाँ अमृणदयास्यः,8.857 Rigvedha_008_0193.wav,आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः,5.668 RigVeda_46_0257.wav,अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः,8.078 Rigveda_41_0107.wav,तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव,5.46 Rigveda_40_0490.wav,पवस्व सोम धारया,2.554 RigVeda_Part_025_0053.wav,अच्युता चिद्वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन्,7.139 Rigvedha_012_0178.wav,मा न स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः,7.908 Rigvedha_008_0069.wav,इन्द्राय हि द्यौरसुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर्द्युम्नसाता वरीमभिः,10.384 Atharvaveda_Part_020_30129.wav,धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः,6.964 RigVeda_50_0100.wav,यं देवासोऽजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानि विश्वा,7.001 Rigveda_32_0342.wav,अदाद्रायो विबोधनम्,3.335 RigVeda_Part_019_0229.wav,तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम्,7.605 Rigveda_35_0350.wav,सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना,7.074 RigVeda_Part_020_0082.wav,न त्वद्धोता पूर्वो अग्ने यजीयान्न काव्यैः परो अस्ति स्वधावः,8.887 Atharvaveda_Part_020_40081.wav,कया नश्चित्र आ भुवदूती सदावृधः सखा,5.188 Rigvedha_010_0306.wav,चतस्रो नावो जठलस्य,2.895 Rigveda_39_0074.wav,इह त्या सधमाद्या हरी हिरण्यकेश्या,5.823 Atharvaveda_Part_015_0074.wav,नास्य पशून् न समानान् हिनस्ति य एवं वेद,5.19 RigVeda_43_0099.wav,सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम्,7.063 Atharvaveda_Kanda_13_0062.wav,प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व,7.065 Atharvaveda_Kanda_9_0373.wav,वत्से बष्कयेऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ अचिकित्वांस्चिकितुषश्चिदत्र कवीन् पृछामि विद्वनो न विद्वान्,12.556 Atharvaveda_Kanda_2_0004.wav,त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत्,6.661 RigVeda_43_0175.wav,हरिः सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम्,6.862 Atharvaveda_Part_020_40396.wav,यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम्,4.969 Rigveda_36_0217.wav,तमिन्द्रं दानमीमहे शवसानमभीर्वम्,4.998 RigVeda_Part_023_0012.wav,अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्वन्तः,6.92 Atharvaveda_Kanda_5_0464.wav,भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम्,4.2 Rigveda_37_0348.wav,कदू महीरधृष्टा अस्य तविषीः कदु वृत्रघ्नो अस्तृतम्,6.782 RigVeda_Part_024_0158.wav,द्र्वन्नो वन्वन्क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः,7.253 RigVeda_43_0146.wav,भुवद्विश्वेषु काव्येषु रन्तानु जनान्यतते पञ्च धीरः,7.459 RigVeda_Part_025_0335.wav,ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन्,6.545 RigVeda_Part_021_0176.wav,यस्ते साधिष्ठोऽवस इन्द्र क्रतुष्टमा भर,4.782 Atharvaveda_Kanda_9_0443.wav,एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः,7.0350625 RigVeda_Part_016_0048.wav,पुरोळाशं च नो घसो जोषयासे गिरश्च नः,5.62 Atharvaveda_Part_020_30257.wav,ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे,6.634 RigVeda_42_0158.wav,पितुर्मातुरध्या ये समस्वरन्नृचा शोचन्तः संदहन्तो अव्रतान्,7.934 Rigvedha_001_0463.wav,तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे,7.575 Atharvaveda_Kanda_1_0261.wav,येषां वः पञ्च प्रदिशो विभक्तास्तान् वो अस्मै सत्रसदः कृणोमि,7.151 RigVeda_50_0270.wav,कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम्,5.002 Atharvaveda_Kanda_4_0161.wav,दुहे सायं दुहे प्रातर्दुहे मध्यंदिनं परि,4.538 Atharvaveda_Part_018_1_0188.wav,विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती,6.422 RigVeda_Part_028_0291.wav,पिशा गिरो मघवन्गोभिरश्वैस्त्वायतः शिशीहि राये अस्मान्,7.477 Rigveda_29_0295.wav,त्रो अग्निराप ओषधीर्वनिनो जुषन्त,4.379 Rigveda_33_0203.wav,नि पर्वता अहासत,2.448 Rigvedha_009_0240.wav,नो अश्वो वनतां हविष्मान्,4.367 RigVeda_Part_019_0096.wav,इन्द्रा को वां वरुणा सुम्नमाप स्तोमो हविष्माँ अमृतो न होता,8.432 Atharvaveda_Kanda_6_0319.wav,नमोऽस्तु ते निर्ऋते तिग्मतेजोऽयस्मयान् वि चृता बन्धपाशान् यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे,12.093 Atharvaveda_Kanda_10_0375.wav,तस्मिन् विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा,8.027 Atharvaveda_Kanda_7_0029.wav,परि पूषा परस्ताद्धस्तं दधातु दक्षिणम्,4.491 Rigveda_34_0284.wav,रथो यो वां त्रिवन्धुरो हिरण्याभीशुरश्विना,6.007 Atharvaveda_Kanda_6_0151.wav,कपोतोलूकाभ्यामपदं तदस्तु,3.597 RigVeda_Part_015_0030.wav,इन्द्र दृह्य यामकोशा अभूवन्यज्ञाय शिक्ष गृणते सखिभ्यः,6.45 Atharvaveda_Kanda_11_0583.wav,ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः,5.472 RigVeda_Part_025_0030.wav,अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ,6.446 RigVeda_Part_022_0026.wav,सुतम्भरो यजमानस्य सत्पतिर्विश्वासामूधः स धियामुदञ्चनः,7.338 Atharvaveda_Part_020_30337.wav,केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा,5.615 Atharvaveda_Kanda_11_0377.wav,पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः,7.664 Atharvaveda_Kanda_6_0361.wav,यन् मा हुतमहुतमाजगाम दत्तं पितृभिरनुमतं मनुष्यैः यस्मान् मे मन उदिव रारजीत्यग्निष्टद्धोता सुहुतं कृणोतु,11.905 Rigvedha_009_0262.wav,उप प्रागात्परमं यत्सधस्थमर्वाँ अच्छा पितरं मातरं च,7.855 Rigvedha_002_0062.wav,वेदा यो वीनां पदमन्तरिक्षेण पतताम्,5.401 Atharvaveda_Part_020_10432.wav,वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम,7.682 Rigvedha_003_0221.wav,उदु त्यं जातवेदसं देवं वहन्ति केतवः,5.186 Rigveda_41_0200.wav,वि नो राये दुरो वृधि असृक्षत प्र वाजिनो गव्या सोमासो अश्वया शुक्रासो वीरयाशवः शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः पवन्ते वारे अव्यये ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा पवन्तामान्तरिक्ष्या,32.368 RigVeda_Part_022_0331.wav,मर्या इव सुवृधो वावृधुर्नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः,7.283 Rig_veda_45_0442.wav,वयंवयं त आसां सुम्ने स्याम वज्रिवः,5.253 Rigveda_40_0153.wav,यज्ञो न सप्त धातृभिः,2.841 Rigveda_33_0369.wav,तेन नूनं विमदाय,2.597 Atharvaveda_Kanda_11_0591.wav,दुश्चितं मृदितं शयानम्,2.601 Atharvaveda_Kanda_7_0446.wav,वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति,5.095 RigVeda_51_0226.wav,वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा,11.373 RigVeda_48_0062.wav,अयं मातायं पितायं जीवातुरागमत्,4.515 Atharvaveda_Kanda_13_0094.wav,वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम्,5.171 Atharvaveda_Kanda_10_0047.wav,अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि,7.812 Rig_veda_54_0112.wav,भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम्,5.924 Atharvaveda_Part_019_1_0081.wav,प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु,6.77 Atharvaveda_Kanda_8_0314.wav,यदा वः पृश्निमातरः पर्जन्यो रेतसावति,4.535 Rigvedha_014_0308.wav,अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः,7.5270625 Atharvaveda_Kanda_10_0094.wav,को अस्मिन् रेतो न्यदधात्तन्तुरा तायतामिति,5.338 Atharvaveda_Kanda_13_0239.wav,क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,5.445 Atharvaveda_Kanda_5_0379.wav,दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः,7.234 Rigvedha_006_0047.wav,क्षमेदमन्यद्दिव्यन्यदस्य समी पृच्यते समनेव केतुः,6.661 RigVeda_Part_025_0029.wav,अर्चामसि वीर ब्रह्मवाहो यादेव विद्म तात्त्वा महान्तम्,7.608 Atharvaveda_Kanda_7_0447.wav,यो नो द्युवे धनमिदं चकार यो अक्षाणां ग्लहनं शेषणं च,6.332 Atharvaveda_Kanda_11_0316.wav,अर्वागन्यः परो अन्यो दिवस्,2.68 RigVeda_Part_023_0106.wav,वयं ते रुद्रा स्याम,2.918 RigVeda_Part_019_0184.wav,आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः,5.507 Atharvaveda_Kanda_6_0530.wav,एवा मामभि ते मनः समैतु सं च वर्तताम्,4.442 Rigveda_40_0628.wav,चरन्ति विद्युतो दिवि,3.211 Rigvedha_013_0070.wav,इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत्,6.486 RigVeda_Part_018_0358.wav,यत्संवत्समृभवो गामरक्षन्यत्संवत्समृभवो मा अपिंशन्,7.656 Rigvedha_002_0420.wav,गिरीँरचुच्यवीतन,3.057 Rigveda_32_0116.wav,यो गर्भमोषधीनां गवां कृणोत्यर्वताम्,6.017 Atharvaveda_Kanda_5_0539.wav,अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च,6.33 Atharvaveda_Kanda_9_0023.wav,यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः,5.843 Rigveda_38_0019.wav,आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः,4.716 RigVeda_53_0197.wav,चिते तद्वां सुराधसा रातिः सुमतिरश्विना,6.066 RigVeda_47_0026.wav,प्रातर्जरेथे जरणेव कापया वस्तोर्वस्तोर्यजता गच्छथो गृहम्,7.538 RigVeda_Part_021_0216.wav,यदीमिन्द्र श्रवाय्यमिषं शविष्ठ दधिषे,5.179 Rig_veda_45_0060.wav,यो वः शिवतमो रसस्तस्य भाजयतेह नः,4.531 Rigvedha_009_0250.wav,आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम्,7.026 RigVeda_51_0128.wav,प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया,5.13 RigVeda_Part_021_0284.wav,इति चिन्नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः,10.09 Atharvaveda_Kanda_12_0257.wav,सर्वान्त्समागा अभिजित्य लोकान् यावन्तः कामाः समतीतृपस्तान्,7.711 Rig_veda_45_0443.wav,अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्पृशः,5.734 Atharvaveda_Kanda_8_0088.wav,अथो अमीवचातनः पूतुद्रुर्नाम भेषजम्,5.107 RigVeda_43_0210.wav,पवस्व सोम मधुमाँ ऋतावापो वसानो अधि सानो अव्ये,7.577 Rigvedha_002_0414.wav,यत्सीमनु द्विता शवः,2.812 Rigvedha_001_0367.wav,स धीनां योगमिन्वति,3.711 RigVeda_Part_022_0065.wav,बृहस्पतिः शर्म पूषोत नो यमद्वरूथ्यं वरुणो मित्रो अर्यमा,8.593 Atharvaveda_Kanda_3_0183.wav,धरुण्यसि शाले बृहच्छन्दाः पूतिधान्या आ त्वा वत्सो गमेदा कुमार आ धेनवः सायमास्पन्दमानाः,12.581 Atharvaveda_Kanda_2_0144.wav,निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम्,5.821 RigVeda_50_0366.wav,अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे,6.776 Atharvaveda_Kanda_4_0042.wav,उदुषा उदु सूर्य उदिदं मामकं वचः,3.905 RigVeda_Part_018_0331.wav,पुरोळाशं च नो घसो जोषयासे गिरश्च नः,5.66 Rigvedha_004_0286.wav,तमु त्वा वृत्रहन्तमं यो दस्यूँरवधूनुषे,5.519 Rigveda_29_0260.wav,स्मै पिन्वन्त पृथ्वीर्वृत्रेषु शूरा मंसन्त उग्राः,6.214 Atharvaveda_Kanda_3_0254.wav,उभे सहस्वती भूत्वा सपत्नीं मे सहावहै,4.637 RigVeda_Part_019_0271.wav,प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः,5.272 Rigveda_33_0034.wav,आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम्,5.786 Rigvedha_006_0065.wav,देवासो मन्युं दासस्य श्चम्नन्ते न आ वक्षन्सुविताय वर्णम्,6.986 Rigvedha_008_0279.wav,अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते,7.58 RigVeda_Part_027_0245.wav,अध स्मैषु रोदसी स्वशोचिरामवत्सु तस्थौ न रोकः,6.641 Rigvedha_011_0077.wav,अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः,6.467 Rigveda_33_0124.wav,अपः समुद्रमैरयत्,2.718 Rigvedha_002_0044.wav,शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः,6.682 RigVeda_Part_017_0278.wav,प्रबोधयन्ती सुविताय देव्युषा ईयते सुयुजा रथेन,8.158 RigVeda_Part_017_0143.wav,अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः,7.047 Atharvaveda_Kanda_8_0065.wav,शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि,7.614 Atharvaveda_Part_016_0238.wav,देवानामेनं घोरैः क्रूरैः प्रैषैरभिप्रेष्यामि,6.451 RigVeda_Part_026_0166.wav,अर्वाचः सीं कृणुह्यग्नेऽवसे रास्व वाजोत वंस्व,7.207 RigVeda_Part_023_0009.wav,घृतस्य निर्णिगनु वर्तते वामुप सिन्धवः प्रदिवि क्षरन्ति,5.961 Atharvaveda_Kanda_6_0239.wav,ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु,6.19 Atharvaveda_Part_020_20017.wav,स्वरालिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय,6.379 Atharvaveda_Kanda_7_0174.wav,गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे,6.546 Atharvaveda_Part_019_2_0235.wav,यथा त्वमुत्तरोऽसो असपत्नः सपत्नहा,4.852 Rigveda_41_0135.wav,इळामस्मभ्यं संयतम्,3.971 Rigveda_30_0035.wav,स्तृणीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः,6.635 Rigvedha_010_0223.wav,आजाविन्द्रस्येन्दो प्रावो वाजेषु वाजिनम्,6.147 Rigvedha_008_0126.wav,नियुत्वता रथेना याहि दावने वायो मखस्य दावने,6.796 RigVeda_Part_015_0343.wav,कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः,7.817 Rigveda_33_0289.wav,आ यातमश्विना गतमुपेमां सुष्टुतिं मम,5.414 RigVeda_Part_017_0270.wav,दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तः,8.223 RigVeda_43_0380.wav,देवो देवी गिरिष्ठा अस्रेधन्तं तुविष्वणि,5.577 Atharvaveda_Kanda_5_0474.wav,चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा मरुतः पर्वतानामधिपतयस्ते मावन्तु,11.328 Atharvaveda_Kanda_10_0393.wav,यत्र ऋषयः प्रथमजा ऋचः साम यजुर्मही,4.448 Atharvaveda_Part_019_1_0355.wav,दह दर्भ सपत्नान् मे दह मे पृतनायतः,4.42 Atharvaveda_Kanda_12_0036.wav,सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन,7.51 Rigveda_40_0267.wav,सर्गो न तक्,1.26 Atharvaveda_Part_020_10083.wav,सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव,5.492 Rigveda_39_0183.wav,स इन्द्र स्तोमवाहसामिह श्रुध्युप स्वसरमा गहि,6.217 RigVeda_Part_027_0053.wav,देवं वहन्तु बिभ्रतः,3.02 Atharvaveda_Kanda_8_0389.wav,यस्या व्रते प्रसवे यक्षमेजति सा विराडृषयः परमे व्योमन्,7.405 RigVeda_44_0035.wav,त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे,4.941 Rig_veda_45_0444.wav,विद्याम यासां भुजो धेनूनां न वज्रिवः,4.945 Rigveda_35_0080.wav,सिन्धुर्हिरण्यवर्तनिः,3.155 Atharvaveda_Kanda_4_0119.wav,सनेयमश्वं गामहमात्मानं तव पूरुष,4.674 RigVeda_Part_027_0318.wav,असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते,7.458 Rigvedha_009_0111.wav,चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत्,6.831 Rigvedha_007_0069.wav,युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत,6.046 Rigveda_36_0033.wav,तमू षु समना गिरा पितॄणां च मन्मभिः नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे,16.58 Rigveda_30_0064.wav,अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव,6.273 Rigvedha_009_0362.wav,त्यक्षरं तद्विश्वमुप जीवति,2.865 RigVeda_Part_028_0231.wav,स नो वेदो अमात्यमग्नी रक्षतु विश्वतः,5.2 RigVeda_Part_016_0257.wav,अस्माकमायुर्वर्धयन्नभिमातीः सहमानः,5.96 Rigveda_32_0002.wav,प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः,7.705 Rigvedha_001_0052.wav,विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः,7.603 Atharvaveda_Kanda_10_0316.wav,अपि वृश्चाम्योजसा वर्म मह्यमयं मणिः फालाज्जातः करिष्यति,7.749 Atharvaveda_Kanda_3_0337.wav,आकूतिप्रोऽविर्दत्तः शितिपान्न् नोप दस्यति,4.721 RigVeda_Part_027_0228.wav,इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः,6.701 Rigveda_34_0187.wav,स्तुषु राजसि,1.877 RigVeda_Part_021_0171.wav,दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीमचुक्रुधत्,6.698 Rigvedha_001_0037.wav,दक्षं दधाते अपसम्,3.686 Atharvaveda_Part_018_2_0303.wav,हुतोऽयं संस्थितो यज्ञ एति यत्र पूर्वमयनं हुतानाम्,7.317 Atharvaveda_Kanda_12_0161.wav,अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम,6.053 RigVeda_Part_027_0214.wav,वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया प्रथानाम्,8.169 Rigvedha_013_0253.wav,मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः,6.9290625 Atharvaveda_Kanda_3_0186.wav,मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे,6.577 RigVeda_Part_024_0149.wav,दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः,6.172 Rigveda_31_0105.wav,अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा,4.365 Atharvaveda_Part_020_30273.wav,त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्,7.763 Rigvedha_008_0131.wav,प्र बोधया पुरंधिं जार आ ससतीमिव,5.05 Rigvedha_014_0118.wav,त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते,5.062 Atharvaveda_Part_020_10114.wav,युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः,5.709 Atharvaveda_Kanda_5_0241.wav,तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम्,3.822 RigVeda_50_0258.wav,विश्वेषामिरज्यवो देवानां वार्महः,5.095 Atharvaveda_Kanda_1_0057.wav,शं न आपो धन्वन्याः शमु सन्त्वनूप्याः,7.249 Atharvaveda_Kanda_3_0159.wav,गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः,4.363 Atharvaveda_Kanda_4_0048.wav,अद्याग्ने अद्य सवितरद्य देवि सरस्वति,4.468 RigVeda_Part_019_0159.wav,पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय,7.188 Atharvaveda_Part_019_1_0344.wav,तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः,4.66 Rigveda_39_0241.wav,त्वया ह स्विद्युजा वयं चोदिष्ठेन यविष्ठ्य,5.19 Atharvaveda_Part_020_10112.wav,अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि,6.086 Atharvaveda_Kanda_11_0064.wav,पुरस्तात्ते नमः कृण्म उत्तरादधरादुत,4.743 Rigvedha_010_0239.wav,आपश्चिदस्मै सुतुका अवेषन्गमन्न इन्द्रः सख्या वयश्च,6.177 Rigvedha_006_0130.wav,इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिरह्वदूतये,7.903 Atharvaveda_Kanda_10_0063.wav,केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम्,8.078 RigVeda_47_0138.wav,सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः,7.188 Atharvaveda_Kanda_12_0243.wav,ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः,15.235 RigVeda_Part_019_0068.wav,उत स्मास्य तन्यतोरिव द्योरृघायतो अभियुजो भयन्ते,7.248 RigVeda_44_0076.wav,उप त्रितस्य पाष्योरभक्त यद्गुहा पदम्,7.432 Rigvedha_012_0119.wav,मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत्पूर्व्याणि,6.364 Atharvaveda_Kanda_5_0154.wav,अत्रैवैनान् अभि तिष्ठेन्द्र मेद्यहं तव,5.8 RigVeda_Part_017_0244.wav,त्वदेति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय,7.153 RigVeda_Part_015_0138.wav,एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि,7.202 RigVeda_50_0226.wav,इममञ्जस्पामुभये अकृण्वत धर्माणमग्निं विदथस्य साधनम्,6.546 Rigvedha_011_0231.wav,सुवीरासो अभिमातिषाहः स्मत्सूरिभ्यो गृणते तद्वयो धाः,6.8 Atharvaveda_Kanda_6_0268.wav,त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम् इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये,12.454 Rigvedha_011_0307.wav,यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः,6.0290625 Rig_veda_54_0234.wav,रथो न योरभीवृतो घृणीवाञ्चेतति त्मना,5.835 Atharvaveda_Kanda_9_0138.wav,पुमान् अन्तर्वान्त्स्थविरः पयस्वान् वसोः कबन्धमृषभो बिभर्ति,6.664 Atharvaveda_Part_018_2_0082.wav,इमां मात्रां मिमीमहे यथापरं न मासातै,5.537 Rigveda_35_0074.wav,अस्मभ्यं सु वृषण्वसू यातं वर्तिर्नृपाय्यम् विषुद्रुहेव यज्ञमूहथुर्गिरा,9.849 Atharvaveda_Part_019_1_0151.wav,आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम्,6.824 Atharvaveda_Kanda_8_0302.wav,सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः,6.911 Rigveda_35_0414.wav,प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन्,7.845 Rigveda_37_0356.wav,त्वं नो अस्या अमतेरुत क्षुधोऽभिशस्तेरव स्पृधि,8.646 RigVeda_Part_018_0330.wav,अर्वागा वर्तया हरी,3.373 RigVeda_46_0108.wav,विश्वो ह्यन्यो अरिराजगाम ममेदह श्वशुरो ना जगाम,7.457 RigVeda_44_0135.wav,सहस्रयामा पथिकृद्विचक्षणः,3.536 Atharvaveda_Kanda_12_0041.wav,अग्निवासाः पृथिव्यसितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु,6.831 Atharvaveda_Part_020_40313.wav,इदं राधो विभु प्रभु इदं राधो बृहत्पृथु,4.68 Atharvaveda_Part_020_30172.wav,हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन्,6.755 Rigvedha_008_0032.wav,त्वं न इन्द्र राया तरूषसोग्रं चि,3.995 Atharvaveda_Kanda_12_0118.wav,यो नो द्वेष्टि तमद्ध्यग्ने अक्रव्याद्यमु द्विष्मस्तमु ते प्र सुवामसि,6.8 Rigvedha_004_0186.wav,न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान्,6.944 RigVeda_Part_022_0320.wav,हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः,7.002 Atharvaveda_Part_019_2_0346.wav,सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः,6.408 Rigvedha_014_0175.wav,अग्निं तं वो दुवस्यत दाता यो वनिता मघम्,4.7670625 RigVeda_42_0218.wav,इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम्,7.072 Atharvaveda_Kanda_8_0427.wav,गृहमेधी गृहपतिर्भवति य एवं वेद,4.292 RigVeda_Part_027_0044.wav,रथीतमं कपर्दिनमीशानं राधसो महः,5.371 Rigveda_31_0023.wav,घृतवर्तनिः पविभी रुचान इषां वोळ्हा,7.134 Rigvedha_009_0042.wav,पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा,5.544 RigVeda_Part_023_0427.wav,वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेम,7.762 Rigveda_34_0316.wav,उदस्य शोचिरस्थाद्दीदियुषो व्यजरम्,6.109 RigVeda_46_0030.wav,क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्यंहसो विवक्षसे,6.418 Rigvedha_002_0004.wav,अमूर्या उप सूर्ये याभिर्वा सूर्यः सह,5.826 RigVeda_Part_026_0048.wav,कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्,5.931 RigVeda_Part_027_0017.wav,तया समस्य हृदयमा रिख किकिरा कृणु,4.929 Atharvaveda_Part_019_1_0308.wav,अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन्,6.432 Atharvaveda_Part_020_20334.wav,हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः,7.174 Rigveda_29_0278.wav,क्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन्,5.384 RigVeda_Part_024_0236.wav,शृण्वन्विप्रस्य सुष्टुतिम्,2.753 Rigvedha_014_0040.wav,उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः,6.9780625 RigVeda_Part_028_0336.wav,इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः,6.594 RigVeda_Part_023_0051.wav,यश्चिकेत स सुक्रतुर्देवत्रा स ब्रवीतु नः,4.798 Atharvaveda_Kanda_6_0242.wav,ऋभुरसि जगच्छन्दा अनु त्वा रभे,3.835 Atharvaveda_Kanda_7_0021.wav,दितेः पुत्राणामदितेरकारिषमव देवानां बृहतामनर्मणाम्,6.835 RigVeda_52_0302.wav,उप ते गा इवाकरं वृणीष्व दुहितर्दिवः,4.924 Rigveda_32_0114.wav,पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे,6.452 RigVeda_Part_025_0221.wav,स त्वं न इन्द्राकवाभिरूती सखा विश्वायुरविता वृधे भूः,7.108 Atharvaveda_Kanda_13_0261.wav,विद्मा ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि विद्म,7.985 Rigvedha_013_0214.wav,शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः,4.8690625 Atharvaveda_Part_020_30274.wav,स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः,9.138 Atharvaveda_Part_018_2_0216.wav,ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः,6.487 RigVeda_48_0187.wav,भरेष्विन्द्रं सुहवं हवामहेऽंहोमुचं सुकृतं दैव्यं जनम्,8.239 Atharvaveda_Kanda_6_0379.wav,नैर्बाध्येन हविषेन्द्र एनं पराशरीत्,4.925 Rigveda_32_0034.wav,तमु ज्येष्ठं नमसा हविर्भिः सुशेवं ब्रह्मणस्पतिं गृणीषे,7.115 Atharvaveda_Part_019_2_0157.wav,ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः,5.599 Rigveda_41_0124.wav,रास्वेन्दो वीरवद्यशः न त्वा शतं चन ह्रुतो राधो दित्सन्तमा मिनन्,10.824 Rig_veda_54_0338.wav,इळस्पदे समिध्यसे स नो वसून्या भर,4.723 Rigveda_29_0348.wav,इनो वामन्यः पदवीरद,2.98 RigVeda_44_0314.wav,शर्यणावति सोममिन्द्रः पिबतु वृत्रहा,4.533 Rigveda_34_0133.wav,प्र सू न आयुर्जीवसे तिरेतन,4.06 Atharvaveda_Part_018_2_0047.wav,अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति,5.093 Atharvaveda_Part_014_0307.wav,दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम्,4.818 Atharvaveda_Kanda_13_0055.wav,अधा सपत्नान् मामकान् अग्नेस्तेजोभिरादिषि,5.51 Atharvaveda_Kanda_4_0196.wav,ऊर्ध्वायां दिश्यजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम्,17.581 Atharvaveda_Part_018_2_0338.wav,तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः,7.088 RigVeda_42_0120.wav,जिगादुप ज्रयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन्,7.268 Rig_veda_45_0370.wav,आवर्तनं निवर्तनमपि गोपा नि वर्तताम्,4.369 Atharvaveda_Kanda_5_0209.wav,देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः,6.756 RigVeda_51_0009.wav,सनेयमश्वं गां वास आत्मानं तव पूरुष,4.975 RigVeda_49_0149.wav,राजानो न चित्राः सुसंदृशः क्षितीनां न मर्या अरेपसः,6.764 Atharvaveda_Part_019_2_0429.wav,भवेम शरदः शतम्,2.346 Atharvaveda_Kanda_4_0008.wav,स बुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्,6.451 RigVeda_43_0268.wav,घनेव विष्वग्दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये,6.831 RigVeda_44_0008.wav,तं गाथया पुराण्या पुनानमभ्यनूषत,5.191 Rigveda_39_0068.wav,कया स्तोतृभ्य आ भर,3.287 Rigvedha_012_0354.wav,तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन,5.6380625 Rigvedha_001_0338.wav,गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः,6.02 Atharvaveda_Part_019_2_0172.wav,सूर्यो मा तत्र नयतु चक्षुः सूर्यो दधातु मे,4.518 Rigvedha_001_0159.wav,सद्यश्चित्सन्ति दाशुषे,3.805 RigVeda_Part_019_0043.wav,जुह्वे मनुष्वदुपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम्,7.603 Atharvaveda_Kanda_5_0136.wav,वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह,5.015 RigVeda_Part_023_0222.wav,सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते,7.332 Rigveda_38_0223.wav,परस्या अधि संवतोऽवराँ अभ्या तर,5.29 RigVeda_47_0198.wav,माना अस्मभ्यं चित्रं वृषणं रयिं दाः,5.146 Rigveda_33_0312.wav,यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती,5.429 Rigvedha_002_0194.wav,रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः,6.032 Atharvaveda_Part_020_10284.wav,रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन्,4.789 Rigveda_35_0271.wav,य आकरः सहस्रा यः शतामघ इन्द्रो यः,4.943 RigVeda_Part_023_0091.wav,ऋतमृतेन सपन्तेषिरं दक्षमाशाते,4.733 Rigvedha_001_0383.wav,मरुद्भिरग्न आ गहि,2.931 RigVeda_50_0008.wav,घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः,6.845 Rigvedha_005_0053.wav,आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः,7.673 Rig_veda_45_0266.wav,अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व पीवसा मेदसा च,6.922 RigVeda_46_0162.wav,याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्न मर्यः,6.851 RigVeda_Part_017_0211.wav,स सद्म परि णीयते होता मन्द्रो दिविष्टिषु,5.019 Rigvedha_005_0149.wav,त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं दक्षैः सुदक्षो विश्ववेदाः,8.344 Atharvaveda_Part_019_2_0069.wav,विष्कन्धं येन सासह संस्कन्धमोज ओजसा,5.67 RigVeda_53_0316.wav,ये वा सहस्रदक्षिणास्ताँश्चिदेवापि गच्छतात्,7.208 RigVeda_Part_028_0150.wav,भवा नो दूतो अध्वरस्य विद्वान्त्मना देवेषु विविदे मितद्रुः,7.75 RigVeda_Part_025_0259.wav,आसस्राणासः शवसानमच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः,7.338 Atharvaveda_Part_020_30295.wav,तमा हरामि निर्ऋतेरुपस्थादस्पार्शमेनं शतशारदाय,6.188 Atharvaveda_Kanda_3_0312.wav,तासां या स्फातिमत्तमा तया त्वाभि मृशामसि,5.644 Rig_veda_45_0250.wav,मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम्,7.542 RigVeda_Part_019_0107.wav,इन्द्रा नो अत्र वरुणा स्यातामवोभिर्दस्मा परितक्म्यायाम्,7.653 Atharvaveda_Part_020_20177.wav,पितरं च प्रयन्त्स्वः,3.069 Rigvedha_004_0377.wav,उत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान्वज्रिन्समु पत्न्यामदः अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः,16.516 Atharvaveda_Kanda_11_0023.wav,सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय,7.663 RigVeda_Part_015_0240.wav,इनोत पृच्छ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत द्याम्,6.641 Rigveda_40_0240.wav,त्यण्व्या,1.355 RigVeda_50_0343.wav,सुदेवो अद्य प्रपतेदनावृत्परावतं परमां गन्तवा उ,6.758 Rigvedha_002_0312.wav,त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना,7.531 Rigveda_31_0304.wav,कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्यस्य,7.094 RigVeda_Part_017_0158.wav,न यत्ते शोचिस्तमसा वरन्त न ध्वस्मानस्तन्वी रेप आ धुः,10.304 RigVeda_49_0065.wav,प्रजायै मृत्यवे त्वत्पुनर्मार्ताण्डमाभरत्,5.355 Rigvedha_001_0340.wav,अनुकामं तर्पयेथामिन्द्रावरुण राय आ,5.788 Rigvedha_014_0154.wav,इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः,5.1540625 Atharvaveda_Kanda_6_0062.wav,अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमोऽस्तु ते नमस्ते अधिवाकाय परावाकाय ते नमः सुमत्यै मृत्यो ते नमो दुर्मत्यै ते इदं नमः,16.083 Atharvaveda_Kanda_4_0060.wav,य आस्ते यश्चरति यश्च तिष्ठन् विपश्यति,4.494 Rigveda_37_0134.wav,तं पिबध्यै,1.909 RigVeda_51_0162.wav,अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः,6.862 RigVeda_46_0001.wav,इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम्,4.945 RigVeda_44_0402.wav,यं त्वा जनासो अभि संचरन्ति गाव उष्णमिव व्रजं यविष्ठ,6.912 Rigvedha_010_0110.wav,ते सप्सरासोऽजनयन्ताभ्वमादित्स्वधामिषिरां पर्यपश्यन्,6.939 RigVeda_51_0018.wav,अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः,4.82 Rigvedha_008_0107.wav,उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिन्द्राः,7.098 Rigvedha_004_0230.wav,ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः,6.389 Atharvaveda_Kanda_2_0211.wav,उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम्,5.188 Rigvedha_001_0133.wav,अस्मभ्यमप्रतिष्कुतः,3.203 Rigveda_33_0406.wav,स त्वमस्मदप द्विषो युयोधि जातवेदः,5.233 RigVeda_Part_024_0358.wav,सदिद्धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य,6.014 Atharvaveda_Part_020_30123.wav,यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम,7.058 Atharvaveda_Kanda_3_0268.wav,अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते जय अमित्रान् प्र पद्यस्व जह्येषां वरंवरं मामीषां मोचि कश्चन अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः,17.369 Rigvedha_013_0319.wav,स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः,7.2 Rigveda_37_0437.wav,ऐषु चेतद्वृषण्वत्यन्तरृज्रेष्वरुषी,5.261 RigVeda_43_0076.wav,त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम्,6.876 Atharvaveda_Kanda_9_0099.wav,सदो देवानामसि देवि शाले,3.988 Atharvaveda_Kanda_10_0538.wav,आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु,5.468 Atharvaveda_Kanda_10_0588.wav,वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः,4.938 RigVeda_43_0107.wav,असत्त उत्सो गृणते नियुत्,2.835 RigVeda_Part_019_0329.wav,तत्सु नः सविता भगो वरुणो मित्रो अर्यमा,4.971 Rigvedha_011_0325.wav,अन्वेको वदति यद्ददाति तद्रूपा मिनन्तदपा एक ईयते,6.671 RigVeda_Part_024_0356.wav,त्वं ह नु त्यददमायो दस्यूँरेकः कृष्टीरवनोरार्याय,7.133 Atharvaveda_Kanda_4_0212.wav,प्रजापतिः सलिलादा समुद्रादाप ईरयन्न् उदधिमर्दयाति,5.941 Atharvaveda_Kanda_13_0223.wav,तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,5.324 Rigvedha_006_0064.wav,ओ त्ये नर इन्द्रमूतये गुर्नू चित्तान्सद्यो अध्वनो जगम्यात्,7.774 Rigveda_40_0471.wav,देवाँ अनु प्रभूषतः,3.273 Rigvedha_005_0168.wav,सुमृळीको न आ विश,2.725 RigVeda_Part_026_0269.wav,वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः,8.316 Atharvaveda_Kanda_11_0260.wav,नमस्ते प्राण तिष्ठत आसीनायोत ते नमः,4.981 Rigvedha_003_0358.wav,स इन्महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः,6.551 Rigveda_37_0275.wav,तद्दधाना अवस्यवो युष्माभिर्द,4.161 Atharvaveda_Kanda_10_0048.wav,जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम्,5.262 Rig_veda_45_0138.wav,स्तविष्यते असुरो वेपते मती,3.879 RigVeda_Part_027_0334.wav,उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात्,7.155 Atharvaveda_Kanda_2_0231.wav,प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे,4.922 Rigveda_39_0188.wav,अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन्,13.584 RigVeda_Part_024_0334.wav,और्णोर्दुर उस्रियाभ्यो वि दृळ्होदूर्वाद्गा असृजो अङ्गिरस्वान्,8.329 Atharvaveda_Part_020_40278.wav,न वै कुमारि तत्तथा यथा कुमारि मन्यसे,4.921 Atharvaveda_Kanda_5_0459.wav,हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः,4.69 Rigvedha_003_0006.wav,परा ह यत्स्थिरं हथ नरो वर्तयथा गुरु,4.49 Rigvedha_007_0347.wav,आदस्यायुर्ग्रभणवद्वीळु शर्म न सूनवे,5.008 Rigveda_37_0310.wav,यद्वा समुद्रे अन्धसः,3.272 Rigveda_38_0481.wav,घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत्,6.7 Rigvedha_001_0036.wav,कवी नो मित्रावरुणा तुविजाता उरुक्षया,6.705 RigVeda_Part_018_0199.wav,ऋजिप्य ईमिन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः,7.521 Atharvaveda_Kanda_5_0489.wav,शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत्,4.979 RigVeda_50_0212.wav,तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः,7.385 RigVeda_Part_018_0327.wav,अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः,5.519 RigVeda_Part_028_0363.wav,उग्रो जज्ञे वीर्याय स्वधावाञ्चक्रिरपो नर्यो यत्करिष्यन्,8.08 RigVeda_44_0395.wav,अस्य शुष्मासो ददृशानपवेर्जेहमानस्य स्वनयन्नियुद्भिः,6.919 Rigvedha_003_0429.wav,दमूना गृहपतिर्दम आँ अग्निर्भुवद्रयिपती रयीणाम्,6.825 Rigvedha_002_0119.wav,अग्ने देवेषु प्र वोचः,3.679 RigVeda_47_0313.wav,तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम,7.274 Rigvedha_004_0063.wav,त्वं महाँ इन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पृथिवी अमे धाः,8.165 Rigvedha_006_0175.wav,तावासद्या बर्हिषि यज्ञे अस्मिन्प्र चर्षणी मादयेथां सुतस्य,7.334 Rigvedha_002_0086.wav,इमं मे वरुण श्रुधी हवमद्या च मृळय,4.783 Rigvedha_004_0332.wav,इन्द्रो वृत्रस्य तविषीं निरहन्सहसा सहः,6.171 Rigvedha_014_0249.wav,अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः,7.243 Rigveda_33_0196.wav,त्रीणि शतान्यर्वतां सहस्रा दश गोनाम्,5.41 RigVeda_Part_021_0057.wav,अवाचचक्षं पदमस्य सस्वरुग्रं निधातुरन्वायमिच्छन्,6.898 Rigveda_34_0174.wav,यो हव्यान्यैरयता मनुर्हितो देव आसा सुगन्धिना,7.296 Atharvaveda_Kanda_3_0276.wav,उतादित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नि यच्छ,5.963 Atharvaveda_Kanda_6_0279.wav,तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौ मनसे स्याम,6.614 Rigvedha_014_0159.wav,इन्द्राग्नी वाजसातमा,3.513 RigVeda_48_0373.wav,जुषाणो अस्य समिधं यविष्ठोत पूर्वाँ अवनोर्व्राधतश्चित्,6.919 Atharvaveda_Kanda_5_0443.wav,अस्येन्द्र कुमारस्य क्रिमीन् धनपते जहि,4.122 RigVeda_Part_017_0300.wav,दीर्घायुरस्तु सोमकः,3.311 RigVeda_Part_021_0267.wav,धन्या सजोषा धिषणा नमोभिर्वनस्पतीँरोषधी राय एषे,8.206 RigVeda_Part_022_0042.wav,एतो न्वद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः,10.782 RigVeda_Part_020_0396.wav,देवासः सर्वया विशा,7.582 Rigvedha_006_0155.wav,अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य,5.57 Rigveda_33_0340.wav,यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम्,5.566 Atharvaveda_Kanda_7_0168.wav,वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे,6.391 RigVeda_46_0276.wav,दिवस्पृथिव्योरव आ वृणीमहे मातॄन्सिन्धून्पर्वताञ्छर्यणावतः,8.124 RigVeda_Part_018_0243.wav,एतदस्या अनः शये सुसम्पिष्टं विपाश्या,5.488 RigVeda_Part_015_0152.wav,मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन्,6.912 Rigveda_41_0089.wav,अति वारान्पवमानो असिष्यदत्कलशाँ अभि धावति,6.572 Atharvaveda_Kanda_3_0010.wav,इन्द्र सेनां मोहयामित्राणाम्,4.055 RigVeda_Part_025_0091.wav,वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन्,7.061 Atharvaveda_Part_018_2_0043.wav,स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः,5.534 RigVeda_Part_023_0256.wav,यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना,7.826 RigVeda_43_0077.wav,स ईं रथो न भुरिषाळयोजि महः पुरूणि सातये वसूनि,7.29 Atharvaveda_Kanda_6_0082.wav,यथेयं पृथिवी मही दाधार विष्ठितं जगत्,4.737 Rig_veda_54_0344.wav,समानमस्तु वो मनो यथा वः सुसहासति,5.114 Rigvedha_001_0331.wav,अथा सोमं सुतं पिब,3.563 Atharvaveda_Part_019_1_0234.wav,तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु,5.907 RigVeda_Part_019_0125.wav,ऋतेन पुत्रो अदितेरृतावोत त्रिधातु प्रथयद्वि भूम,6.308 RigVeda_Part_025_0070.wav,गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः,8.002 RigVeda_Part_024_0084.wav,मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम्,7.34 Atharvaveda_Kanda_13_0235.wav,बृहदन्यतः पक्ष आसीद्रथंतरमन्यतः सबले सध्रीची,5.94 Rigvedha_005_0134.wav,बाधमाना अप द्विषः,3.14 RigVeda_Part_017_0014.wav,इह त्वं सूनो सहसो नो अद्य जातो जाताँ उभयाँ अन्तरग्ने,8.259 Rigveda_29_0201.wav,पुरुहूत पार्थ,1.337 Rigveda_32_0199.wav,आ त्वद्य सबर्दुघां हुवे गायत्रवेपसम्,7.449 Rigveda_39_0301.wav,सोमः पवित्रे अस्मयुः,3.189 Rigvedha_007_0028.wav,आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम्,7.153 Atharvaveda_Kanda_3_0190.wav,एमां कुमारस्तरुण आ वत्सो जगता सह,4.58 RigVeda_52_0223.wav,इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति,7.188 Rigveda_34_0335.wav,विश्वेदग्निः,1.452 RigVeda_Part_018_0140.wav,अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः,7.653 RigVeda_49_0094.wav,शचीव इन्द्रमवसे कृणुध्वमनानतं दमयन्तं पृतन्यून्,7.311 Rigvedha_002_0374.wav,सं सीदस्व महाँ असि शोचस्व देववीतमः,5.588 Rigveda_36_0179.wav,तृम्पा व्यश्नुही मदम् मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन्,10.915 Rigveda_41_0018.wav,असृग्रन्देववीतयेऽत्यासः कृत्व्या इव क्षरन्तः पर्वतावृधः परिष्कृतास इन्दवो योषेव पित्र्यावती वायुं सोमा असृक्षत,17.219 Atharvaveda_Kanda_4_0485.wav,यथानाम व ईश्महे स्वाहा,3.847 RigVeda_Part_020_0022.wav,धामन्ते विश्वं भुवनमधि श्रितमन्तः समुद्रे हृद्यन्तरायुषि,8.556 Rigveda_37_0178.wav,स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः,7.015 RigVeda_Part_017_0188.wav,वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जम्भैः,7.73 Rigveda_40_0454.wav,पवित्रे मत्सरो मदः,3.003 RigVeda_Part_024_0216.wav,अवा नो मघवन्वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम,9.44 Rigveda_36_0170.wav,उत त्वाबधिरं वयं श्रुत्कर्णं सन्तमूतये,6.151 Rigveda_34_0270.wav,नि षदाम सचा सुते,3.319 RigVeda_Part_027_0049.wav,स्वसुर्यो जार उच्यते,3.264 Atharvaveda_Part_019_1_0225.wav,बृहस्पतिं ते विश्वदेववन्तमृच्छन्तु,3.909 RigVeda_42_0147.wav,आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत्,7.277 Atharvaveda_Kanda_10_0026.wav,एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति,5.42 Rigvedha_014_0036.wav,ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व,6.787 Atharvaveda_Part_020_20155.wav,अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः,3.58 RigVeda_Part_026_0287.wav,ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः,8.065 Atharvaveda_Part_019_1_0284.wav,शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व,7.003 RigVeda_42_0060.wav,परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः,7.8 RigVeda_Part_022_0114.wav,ते ते देव नेतर्ये चेमाँ अनुशसे,5.732 RigVeda_Part_024_0324.wav,वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रममित्रिया शवोभिः,7.071 Atharvaveda_Part_015_0046.wav,बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये,10.53 Atharvaveda_Kanda_7_0226.wav,ऊर्जं बिभ्रद्वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण,6.466 RigVeda_Part_026_0091.wav,अध स्मा यच्छ तन्वे तने च छर्दिरचित्तं यावय द्वेषः,10.875 RigVeda_42_0178.wav,अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचम्,9.145 Atharvaveda_Part_016_0223.wav,अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि,7.936 Rigveda_30_0088.wav,इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु,6.644 Atharvaveda_Part_020_20492.wav,अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः,4.544 Rigvedha_008_0313.wav,इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः,5.662 Rigvedha_009_0247.wav,उतेव मे वरुणश्छन्त्स्यर्वन्यत्रा त आहुः परमं जनित्रम्,6.865 Rigvedha_007_0153.wav,पातं च सह्यसो युवं च रभ्यसो नः,3.878 RigVeda_Part_022_0020.wav,स हि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः,6.848 Rigveda_30_0151.wav,उग्रं व ओज स्थिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान्,6.219 Rigvedha_007_0370.wav,विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते,4.742 Rigveda_36_0277.wav,तदन्नाय तदपसे तं भागमुपसेदुषे,5.737 RigVeda_53_0299.wav,वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः,5.241 Atharvaveda_Kanda_6_0358.wav,एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम्,4.648 Rigveda_29_0027.wav,इमा ब्रह्म सधमादे जुषस्व,3.812 RigVeda_49_0181.wav,अग्निरेकं चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरूणि,5.944 RigVeda_Part_026_0122.wav,उरू न राधः सवना पुरूण्यपो गा वज्रिन्युवसे समिन्दून्,7.518 Rigvedha_007_0283.wav,अरेपसा तन्वा शाशदाना नार्भादीषते न महो विभाती,10.139 Rigvedha_002_0038.wav,अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः,6.547 Rigvedha_013_0039.wav,उक्षन्ते अश्वाँ अत्याँ इवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः,7.7890625 Rigveda_30_0101.wav,याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः,6.782 Rigvedha_014_0313.wav,सधस्थानि महयमान ऊती,3.54 RigVeda_49_0048.wav,देवानां नु वयं जाना प्र वोचाम विपन्यया,5.919 Rigvedha_003_0151.wav,अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः,5.188 RigVeda_43_0056.wav,पिता देवानां जनिता सुदक्षो वि,3.971 RigVeda_Part_026_0201.wav,सकृद्ध द्यौरजायत सकृद्भूमिरजायत,5.322 RigVeda_44_0028.wav,पवस्व वाजसातमः पवित्रे धारया सुतः,4.713 Rigvedha_008_0357.wav,तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः,7.477 Atharvaveda_Kanda_6_0454.wav,ततः परि प्रजातेन हार्दिं ते शोचयामसि शोचयामसि ते हार्दिं शोचयामसि ते मनः वातं धूम इव सध्र्यङ्मामेवान्वेतु ये मनः मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती,21.007 Atharvaveda_Part_018_1_0232.wav,आच्या जानु दक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे,6.777 RigVeda_Part_023_0168.wav,रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम्,7.68 Atharvaveda_Kanda_5_0205.wav,त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान्,6.521 RigVeda_48_0221.wav,कृशानुमस्तॄन्तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तु वक्षणीः,15.678 RigVeda_Part_027_0127.wav,द्युम्नाय सुतरा अपः,3.119 Atharvaveda_Part_020_20295.wav,एवा हि ते विभूतय ऊतय इन्द्र मावते,4.813 Rigvedha_014_0242.wav,कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत्समिद्धः,6.246 Atharvaveda_Part_019_2_0216.wav,आक्ष्वैकं मणिमेकं क्र्णुष्व स्नाह्येकेना पिबैकमेषाम्,6.841 Rigvedha_008_0010.wav,दस्मो हि ष्मा वृषणं पिन्वसि त्वचं कं चिद्यावीरररुं शूर मर्त्यं परिवृणक्षि मर्त्यम्,9.693 Rig_veda_45_0058.wav,ता न ऊर्जे दधातन,2.652 RigVeda_Part_025_0140.wav,सदस्य मदे सद्वस्य पीताविन्द्रः सदस्य सख्ये चकार,5.568 Atharvaveda_Kanda_5_0351.wav,क्षीरं यदस्याः पीयते तद्वै पितृषु किल्बिषम्,4.367 Atharvaveda_Kanda_8_0150.wav,अहये वा तान् प्रददातु सोम आ वा दधातु निर्ऋतेरुपष्ठे,7.229 Atharvaveda_Part_020_40434.wav,को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः,7.553 Atharvaveda_Kanda_9_0437.wav,विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु शकमयं धूममारादपश्यं विषूवता पर एनावरेण,16.904 Atharvaveda_Kanda_3_0030.wav,युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम्,6.737 Rigvedha_006_0161.wav,अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य,5.572 RigVeda_Part_026_0268.wav,ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत्,7.561 RigVeda_43_0255.wav,इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय,7.556 Rigveda_33_0266.wav,को वः सखित्व ओहते,3.114 Rig_veda_54_0326.wav,पितरं च प्रयन्स्वः,3.102 Rigveda_36_0059.wav,एते त्ये वृथगग्नय इद्धासः समदृक्षत,5.769 Rigvedha_001_0364.wav,सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम्,5.31 Rigveda_29_0189.wav,मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा,6.045 RigVeda_43_0075.wav,अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि,6.371 RigVeda_50_0139.wav,प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम्,5.802 RigVeda_Part_025_0269.wav,तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः,7.251 RigVeda_Part_020_0126.wav,ऊर्णम्रदा वि प्रथस्वाभ्यर्का अनूषत,6.855 Rigvedha_011_0234.wav,मनुष्वद्दैव्यमष्टमं पोता विश्वं तदिन्वति,4.8480625 Rigveda_38_0030.wav,स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम्,5.699 Rigveda_39_0285.wav,सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे,5.968 Rigvedha_009_0253.wav,यदा ते मर्तो अनु भोगमानळादिद्ग्रसिष्ठ ओषधीरजीगः,5.731 Atharvaveda_Kanda_13_0141.wav,उदु त्यं जातवेदसं देवं वहन्ति केतवः,4.664 Rigveda_40_0549.wav,इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय,4.829 RigVeda_Part_017_0379.wav,वयं ह्या ते चकृमा सबाध आभिः शमीभिर्महयन्त इन्द्र,7.169 Rigvedha_010_0266.wav,तद्वां नरावश्विना पश्वइष्टी रथ्येव चक्रा प्रति यन्ति मध्वः,7.828 RigVeda_Part_022_0350.wav,अग्निश्च यन्मरुतो विश्ववेदसो दिवो वहध्व उत्तरादधि ष्णुभिः,6.528 RigVeda_46_0005.wav,यस्पतिर्वार्याणामसि रध्रस्य चोदिता,4.975 Rigvedha_014_0268.wav,तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य,5.2760625 RigVeda_53_0067.wav,यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः,5.659 Rigveda_35_0377.wav,सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम्,6.335 RigVeda_43_0052.wav,प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष,6.246 RigVeda_48_0207.wav,को मृळाति कतमो नो मयस्करत्कतम ऊती अभ्या ववर्तति,6.526 RigVeda_Part_026_0249.wav,ओमानमापो मानुषीरमृक्तं धात तोकाय तनयाय शं योः,7.941 Rigvedha_002_0118.wav,इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम्,5.766 RigVeda_44_0182.wav,अभि सोमास आयवः,2.444 RigVeda_52_0050.wav,प्र वोचद्येन पथा प्रपिबन्ते सुतस्य,5.072 Atharvaveda_Kanda_3_0303.wav,आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम्,4.654 Atharvaveda_Part_017_0131.wav,रुचिरसि रोचोऽसि स यथा त्वं रुच्या रोचोऽस्येवाहं पशुभिश्च ब्राह्मणवर्चसेन च रुचिषीय उद्यते नम उदायते नम उदिताय नमः विराजे नमः स्वराजे नमः सम्राजे नमः अस्तंयते नमोऽस्तमेष्यते नमोऽस्तमिताय नमः विराजे नमः स्वराजे नमः सम्राजे नमः उदगादयमादित्यो विश्वेन तपसा सह,34.806 RigVeda_51_0107.wav,उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीळाः,7.193 Atharvaveda_Kanda_5_0166.wav,एतत्स ऋच्छात् अश्मवर्म मेऽसि यो मा प्रतीच्या दिशोऽघायुरभिदासात्,8.863 RigVeda_Part_026_0233.wav,तदोषधीभिरभि रातिषाचो भगः पुरंधिर्जिन्वतु प्र राये,7.777 Atharvaveda_Kanda_1_0108.wav,एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम्,7.226 Rigvedha_009_0014.wav,पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः,7.177 Rigvedha_014_0377.wav,अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु,6.601 RigVeda_Part_016_0194.wav,रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः,7.533 RigVeda_Part_024_0028.wav,सूरो न यस्य दृशतिररेपा भीमा यदेति शुचतस्त आ धीः,6.685 Atharvaveda_Kanda_4_0046.wav,अपां रसः प्रथमजोऽथो वनस्पतीनाम्,4.002 RigVeda_Part_020_0189.wav,स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः,7.682 Atharvaveda_Kanda_8_0442.wav,ओषधीरेव रथंतरेण देवा अदुह्रन् व्यचो बृहता,6.325 Rigvedha_005_0090.wav,प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद्ध युञ्जते शुभे,8.332 Rigveda_36_0073.wav,त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता,6.187 RigVeda_43_0053.wav,अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति,7.547 RigVeda_Part_015_0325.wav,जठरे वाजिनीवसो,2.988 Atharvaveda_Kanda_11_0297.wav,अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि,5.122 RigVeda_50_0120.wav,कत्यग्नयः कति सूर्यासः कत्युषासः कत्यु स्विदापः,5.839 Atharvaveda_Kanda_4_0088.wav,प्र त्वा चरुमिव येषन्तं वचसा स्थापयामसि,5.093 Rigveda_34_0159.wav,येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः,6.137 Rig_veda_54_0238.wav,समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः,7.491 Rigveda_37_0172.wav,पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव,6.828 Atharvaveda_Kanda_6_0302.wav,अश्रमदियमर्यमन्न् अन्यासां समनं यती,4.605 Atharvaveda_Part_018_1_0202.wav,विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः,6.774 Atharvaveda_Kanda_10_0345.wav,अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत,4.282 Rigveda_37_0376.wav,देवा अभि प्र मृक्षत,2.739 Rigveda_33_0297.wav,ष्ठद्वाजिनीवसू,2.167 Rigveda_34_0317.wav,तपुर्जम्भस्य सुद्युतो गणश्रियः,4.402 Atharvaveda_Kanda_4_0019.wav,यस्य द्यौरुर्वी पृथिवी च मही यस्याद उर्वन्तरिक्षम्,6.346 Rigveda_38_0317.wav,यो नः शश्वत्पुराविथामृध्रो वाजसातये,5.252 Rigveda_37_0139.wav,सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः,8.611 Atharvaveda_Kanda_12_0184.wav,पर्वतस्य वृषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः अग्ने अक्रव्यान् निः क्रव्यादं नुदा देवयजनं वह,12.369 Rigvedha_001_0263.wav,बर्हिः सीदन्त्वस्रिधः,3.651 Rigvedha_014_0018.wav,आप इव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे,6.38 Rigveda_36_0129.wav,त्वां वर्धन्तु नो गिरः,3.17 Rigvedha_004_0053.wav,सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः,7.864 RigVeda_Part_028_0022.wav,मा शूने अग्ने नि षदाम नृणां माशेषसोऽवीरता परि त्वा,7.659 RigVeda_Part_026_0065.wav,सद्यो दानाय मंहते,3.504 Rigvedha_006_0100.wav,सुपर्णा एत आसते मध्य आरोधने दिवः,5.1 RigVeda_50_0071.wav,त्वं नो अग्ने अधरादुदक्तात्त्वं पश्चादुत रक्षा पुरस्तात्,6.501 RigVeda_Part_018_0276.wav,शतं भवास्यूतिभिः,3.129 Rigveda_33_0134.wav,य इन्द्र यतयस्त्वा भृगवो ये च तुष्टुवुः,4.847 RigVeda_Part_018_0129.wav,किमादमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रं प्र ब्रवाम,6.693 Atharvaveda_Part_020_10028.wav,तुविग्रीवो वपोदरः सुबाहुरन्धसो सदे,5.276 Rigveda_30_0297.wav,एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि,6.827 Rigveda_33_0392.wav,ष्णू अश्विनावाशुहेषसा,3.932 Rigveda_40_0332.wav,सूनोर्वत्सस्य मातरः,3.577 Rigvedha_007_0344.wav,स्थिरा चिदन्ना नि रिणात्योजसा नि स्थिराणि चिदोजसा,6.164 Atharvaveda_Part_018_2_0263.wav,यास्ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः,5.799 RigVeda_Part_028_0080.wav,आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति,6.189 Rig_veda_54_0246.wav,उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषाम,7.371 Atharvaveda_Kanda_10_0058.wav,कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम्,4.533 RigVeda_44_0188.wav,नृभिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः,6.488 Rigvedha_004_0366.wav,उपो षु शृणुही गिरो मघवन्मातथा इव,4.921 RigVeda_47_0232.wav,मां धुरिन्द्रं नाम देवता दिवश्च ग्मश्चापां च जन्तवः,7.139 RigVeda_Part_028_0136.wav,इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि,6.832 RigVeda_Part_027_0283.wav,वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्यन्यो वृजनेषु विप्रः,7.635 Rigveda_38_0359.wav,आ त्वशत्रवा गहि न्युक्थानि च हूयसे,6.075 RigVeda_53_0176.wav,प्रवत्ते अग्ने जनिमा पितूयतः साचीव वि,5.002 Rigvedha_012_0223.wav,वीरेभिर्वीरान्वनवद्वनुष्यतो गोभी रयिं पप्रथद्बोधति त्मना,7.501 RigVeda_Part_015_0048.wav,न जामये तान्वो रिक्थमारैक्चकार गर्भं सनितुर्निधानम्,7.75 Rigvedha_005_0131.wav,अर्यमा देवैः सजोषाः ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः,9.565 Rig_veda_45_0205.wav,ताभ्यामेनं परि देहि राजन्स्वस्ति चास्मा अनमीवं च धेहि,7.228 RigVeda_Part_024_0257.wav,यत्र क्व च ते मनो दक्षं दधस उत्तरम्,4.563 RigVeda_Part_028_0232.wav,उतास्मान्पात्वंहसः,3.736 Atharvaveda_Part_014_0263.wav,ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युत श्वश्र्वाः,5.358 Atharvaveda_Kanda_11_0224.wav,तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,5.063 Rigveda_29_0072.wav,शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु,7.001 Atharvaveda_Kanda_11_0343.wav,तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम्,7.856 Atharvaveda_Kanda_6_0406.wav,अन्तरिक्षेण पतति विश्वा भूतावचाकशत्,4.28 Rigvedha_001_0375.wav,मरुद्भिरग्न आ गहि,3.04 Rigvedha_003_0427.wav,यमृत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त,6.139 Atharvaveda_Part_018_2_0421.wav,चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि,5.746 Rigveda_33_0320.wav,यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत्,6.013 Atharvaveda_Part_020_20333.wav,आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम्,6.514 RigVeda_Part_018_0065.wav,न यस्य वर्ता जनुषा न्वस्ति न राधस आमरीता मघस्य,6.282 Atharvaveda_Kanda_4_0487.wav,यथा पृथिव्यामग्नये समनमन्न् एवा मह्यं संनमः सं नमन्तु,6.89 Rigvedha_014_0204.wav,वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ,6.104 Rigvedha_003_0007.wav,वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम्,5.757 Rigvedha_004_0022.wav,अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत्,6.549 RigVeda_Part_024_0245.wav,तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि,4.8 Atharvaveda_Kanda_9_0219.wav,इषं मह ऊर्जमस्मै दुहे योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति,8.658 RigVeda_Part_027_0385.wav,यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यंसन्,7.445 Atharvaveda_Part_014_0430.wav,दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम्,4.782 Rigvedha_007_0038.wav,विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण,6.286 Rigveda_38_0051.wav,न सीमदेव आपदिषं दीर्घायो मर्त्यः,5.552 Atharvaveda_Part_020_10248.wav,अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः,7.235 Rigvedha_012_0336.wav,उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा,7.565 RigVeda_Part_023_0325.wav,या पृतनासु दुष्टरा या वाजेषु श्रवाय्या,5.841 RigVeda_Part_025_0360.wav,इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम्,6.986 RigVeda_Part_018_0050.wav,यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः,7.711 Atharvaveda_Kanda_6_0513.wav,इन्द्रस्य तत्र बाहू समन्तं परि दद्मः,4.104 Atharvaveda_Kanda_9_0297.wav,तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति,5.397 Rigvedha_007_0190.wav,अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सम्,7.87 Rigvedha_002_0164.wav,समिन्द्र गर्दभं मृण नुवन्तं पापयामुया,5.702 Atharvaveda_Kanda_12_0213.wav,दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत्,6.127 Rigveda_36_0232.wav,इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा,5.362 RigVeda_53_0025.wav,अनुष्टुभा सोम उक्थैर्महस्वान्बृहस्पतेर्बृहती वाचमावत्,8.106 Atharvaveda_Part_020_20230.wav,तमिन् महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत्,6.328 RigVeda_Part_025_0060.wav,आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम्,6.797 Atharvaveda_Kanda_10_0490.wav,एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव,6.286 Rig_veda_45_0432.wav,त्वं तस्यामित्रहन्वधर्दासस्य दम्भय,4.597 Atharvaveda_Kanda_2_0017.wav,ताभ्यो वो देवीर्नम इत्कृणोमि,4.312 Atharvaveda_Part_020_30312.wav,प्रजां यस्ते जिघांसति तमितो नाशयामसि,4.771 RigVeda_Part_027_0157.wav,सरस्वती निदस्पातु,3.005 Rigvedha_002_0082.wav,सं नु वोचावहै पुनर्यतो मे मध्वाभृतम्,5.205 Rigvedha_014_0407.wav,यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह,7.081 Rigvedha_011_0168.wav,त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम्,7.505 Atharvaveda_Kanda_12_0423.wav,हेतिः शफान् उत्खिदन्ती महादेवोऽपेक्षमाणा,6.313 RigVeda_51_0236.wav,आरङ्गरेव मध्वेरयेथे सारघेव गवि नीचीनबारे,6.572 RigVeda_53_0214.wav,इमां खनाम्योषधिं वीरुधं बलवत्तमाम्,6.798 RigVeda_Part_025_0229.wav,न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः,7.174 Atharvaveda_Part_018_2_0241.wav,हित्वावद्यं पुनरस्तमेहि सं गच्छतां तन्वा सुवर्चाः,6.055 RigVeda_Part_018_0285.wav,उत स्मा सद्य इत्परि शशमानाय सुन्वते,5.26 Atharvaveda_Part_020_40429.wav,यद्वा सुम्नेभिरुक्थ्या,2.984 Atharvaveda_Part_020_20383.wav,यज्ञैः संमिश्लाः पृषतीभिर्ऋष्टिभिर्यामं छुभ्रासो अञ्जिषु प्रिया उत,7.916 Rigvedha_001_0174.wav,सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्,5.854 Atharvaveda_Kanda_12_0300.wav,बण्डया दह्यन्ते गृहाः काणया दीयते स्वम्,5.455 RigVeda_Part_019_0177.wav,सूरश्चिदश्वान्युयुजान ईयते विश्वाँ अनु स्वधया चेतथस्पथः,8.2 Rig_veda_54_0097.wav,यक्ष्मं शीर्षण्यं मस्तिष्काज्जि,4.523 Rigveda_32_0348.wav,यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः,5.676 Atharvaveda_Kanda_12_0316.wav,य एनां वनिमायन्ति तेषां देवकृता वशा,5.234 Atharvaveda_Kanda_13_0192.wav,आरोहन् छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः,6.768 Atharvaveda_Kanda_5_0400.wav,प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः,4.809 RigVeda_Part_016_0213.wav,याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश,8.202 Atharvaveda_Part_020_10409.wav,युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः,6.734 Atharvaveda_Kanda_11_0534.wav,उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह,4.489 Rigvedha_001_0306.wav,द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे,6.225 Rigveda_29_0330.wav,शमभिषाचः शमु रातिषाचः शं नो दिव्याः,4.905 RigVeda_Part_025_0306.wav,अरंगमाय जग्मयेऽपश्चाद्दघ्वने नरे,4.71 RigVeda_Part_023_0096.wav,वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम्,6.371 Rigveda_40_0202.wav,अभि प्रिया दिवस्पदा सोमो हिन्वानो अर्षति,5.114 Atharvaveda_Kanda_8_0087.wav,अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा,5.74 Rigveda_32_0099.wav,वर्धन्तु,1.319 Rigveda_40_0144.wav,क्ताय साधया पथः,2.394 Rigvedha_007_0046.wav,येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम्,7.026 Atharvaveda_Part_019_2_0123.wav,उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव,6.431 Atharvaveda_Kanda_13_0159.wav,यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः,5.977 RigVeda_Part_028_0245.wav,अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः,4.946 RigVeda_Part_021_0096.wav,शक्तीवो यद्विभरा रोदसी उभे जयन्नपो मनवे दानुचित्राः,8.249 RigVeda_51_0240.wav,यशो न पक्वं मधु गोष्वन्तरा भूतांशो अश्विनोः,5.948 Rigveda_35_0144.wav,यथा वशन्ति देवास्तथेदसत्तदेषां नकिरा मिनत्,6.873 Rigveda_37_0090.wav,आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो,6.108 Rigvedha_010_0274.wav,प्र यद्वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम,13.629 Rigvedha_012_0316.wav,तोकस्य सातौ तनयस्य भूरेरस्माँ अर्धं कृणुतादिन्द्र गोनाम्,8.2080625 Rigvedha_003_0273.wav,अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद्रायः क्षयति प्रयन्ता,6.424 Atharvaveda_Kanda_13_0091.wav,ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः,5.433 Rigveda_36_0034.wav,स क्षपः परि षस्वजे न्युस्रो मायया दधे स विश्वं परि दर्शतः,8.962 Rigvedha_008_0067.wav,स नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः,8.271 RigVeda_48_0112.wav,स द्विबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वं दुहध्यै,7.0 Rigveda_33_0387.wav,यद्वा सुम्नेभिरुक्थ्या,3.381 RigVeda_53_0192.wav,ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे,6.889 Rigvedha_001_0188.wav,एहि स्तोमाँ अभि स्वराभि गृणीह्या रुव,6.57 RigVeda_Part_023_0257.wav,उत यासि सवितस्त्रीणि रोचनोत सूर्यस्य रश्मिभिः समुच्यसि,6.528 Atharvaveda_Kanda_1_0052.wav,शं योरभि स्रवन्तु नः,2.873 RigVeda_Part_018_0047.wav,वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ जभर्थ,7.106 Rigveda_38_0143.wav,अन्ति षद्भूतु वामवः,3.111 Atharvaveda_Part_020_40374.wav,त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन् धृषितो जघन्थ,5.684 Rigveda_39_0195.wav,समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम्,6.384 Atharvaveda_Kanda_10_0028.wav,कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता,6.172 RigVeda_Part_022_0302.wav,गोमदश्वावद्रथवत्सुवीरं चन्द्रवद्राधो मरुतो ददा नः,7.129 Rigveda_33_0132.wav,य इमे रोदसी मही समीची समजग्रभीत्,5.264 RigVeda_50_0202.wav,तव श्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसां न केतवः,6.975 Rigvedha_002_0052.wav,मा नो वधाय हत्नवे जिहीळानस्य रीरधः,5.825 Rigvedha_003_0340.wav,स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः प्रति यः शासमिन्वति,6.929 Rigvedha_002_0025.wav,सदावन्भागमीमहे,3.523 Atharvaveda_Part_019_1_0055.wav,स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः,5.154 Rigveda_33_0159.wav,आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम्,5.391 Atharvaveda_Part_020_10365.wav,अव दस्यूंरधूनुथाः,3.117 Rigvedha_001_0224.wav,अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम्,5.943 Rigveda_31_0193.wav,युवामिद्युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः,7.135 Rigvedha_009_0231.wav,एकस्त्वष्टुरश्वस्या विशस्ता द्वा यन्तारा भवतस्तथ ऋतुः,6.688 Rigveda_33_0268.wav,स्तुषे हिरण्यवाशीभिः,2.679 Rigveda_35_0330.wav,य ऋज्रा वातरंहसोऽरुषासो रघुष्यदः,5.051 Atharvaveda_Kanda_11_0444.wav,संसिचो नाम ते देवा ये संभारान्त्समभरन्,5.498 Rigveda_39_0019.wav,न त्वामिन्द्राति रिच्यते स नो वृषन्सनिष्ठया सं घोरया द्रवित्न्वा धियाविड्ढि पुरंध्या यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः तेन नूनं मदे मदेः,22.202 Atharvaveda_Part_019_2_0224.wav,तत्ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु,7.844 RigVeda_Part_015_0058.wav,अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः,6.241 Atharvaveda_Kanda_9_0011.wav,कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः,6.901 Rigveda_30_0093.wav,यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति,7.328 RigVeda_43_0385.wav,स्ताँ अप्रचेतसः,2.82 Rigveda_40_0020.wav,हरिः पवित्रे अर्षति,2.833 Atharvaveda_Kanda_6_0495.wav,अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्,5.532 Atharvaveda_Part_020_10295.wav,घृतस्नू बर्हिरासदे,3.105 Rigvedha_007_0233.wav,द्युम्नानि येषु वसुताती रारन्विश्वे सन्वन्तु प्रभृथेषु वाजम्,7.469 Rigvedha_003_0247.wav,यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत,6.56 Atharvaveda_Kanda_13_0084.wav,सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम्,5.502 RigVeda_Part_023_0120.wav,नि बर्हिषि सदतं सोमपीतये,3.586 Atharvaveda_Part_019_2_0419.wav,आयुरस्मासु धेह्यमृतत्वमाचार्याय,5.067 Rigvedha_009_0110.wav,तृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः,6.041 Atharvaveda_Part_020_40154.wav,वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः,5.108 Rigvedha_012_0021.wav,तमूर्दरं न पृणता यवेनेन्द्रं सोमेभिस्तदपो वो अस्तु,6.9360625 Atharvaveda_Part_020_40156.wav,प्र रेभासो मनीषा वृषा गाव इवेरते,4.836 Rigvedha_001_0269.wav,तत्र देवाँ उप ह्वये,4.176 RigVeda_44_0049.wav,इन्दुरिन्द्राय पवत इति देवासो अब्रुवन्,5.635 Atharvaveda_Part_019_1_0247.wav,तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु,5.679 RigVeda_Part_019_0137.wav,तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम्,8.57 RigVeda_52_0020.wav,जज्ञान एव व्यबाधत स्,2.694 Rigvedha_002_0079.wav,अस्माकमुदरेष्वा,3.153 RigVeda_Part_022_0377.wav,दिवि रुक्म इवोपरि,2.414 Rigvedha_008_0340.wav,एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम्,8.15 Rigvedha_009_0187.wav,श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनयाभृतम्,7.111 Atharvaveda_Kanda_11_0500.wav,पतिं भ्रातरमात्स्वान् रदिते अर्बुदे तव अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्रिणः,10.249 RigVeda_Part_026_0154.wav,आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति,8.241 RigVeda_Part_015_0216.wav,वार्त्रहत्याय शवसे पृतनाषाह्याय च,5.529 RigVeda_Part_018_0020.wav,गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिन्द्रम्,7.433 RigVeda_50_0283.wav,अधीन्न्वत्र सप्ततिं च सप्त च,3.466 RigVeda_Part_021_0011.wav,अश्वमेधस्य दानाः सोमा इव त्र्याशिरः,5.54 Atharvaveda_Kanda_7_0107.wav,अगन्म बिभ्रतो नमो दीर्घमायुः कृणोतु मे,4.999 Atharvaveda_Kanda_10_0445.wav,एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा,6.477 RigVeda_Part_019_0126.wav,मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते,7.243 Atharvaveda_Part_020_10343.wav,प्युषी दुहे,1.891 RigVeda_47_0243.wav,यद्वर्धयन्तं प्रथयन्तमानुषग्दूरे पारे रजसो रोचनाकरम्,7.415 RigVeda_Part_028_0156.wav,विशामधायि विश्पतिर्दुरोणेऽग्निर्मन्द्रो मधुवचा ऋतावा,9.556 RigVeda_Part_015_0389.wav,विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम,7.795 Atharvaveda_Kanda_12_0201.wav,माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व,7.012 RigVeda_53_0157.wav,ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः,7.217 RigVeda_Part_022_0273.wav,विशो अद्य मरुतामव ह्वये दिवश्चिद्रोचनादधि,5.311 RigVeda_Part_022_0130.wav,वायवा याहि वीतये जुषाणो हव्यदातये,5.658 Atharvaveda_Kanda_7_0125.wav,प्रतीची विश्वान् देवान् तां त्वाछावदामसि,5.245 RigVeda_Part_027_0256.wav,विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर्मित्रावरुणा वावृधध्यै,8.466 Rigvedha_014_0303.wav,शिशीहि नः सूनुमतः,2.4070625 RigVeda_Part_024_0124.wav,विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम्,7.518 Atharvaveda_Kanda_9_0217.wav,सर्वमेनं समादायेदमिदं प्र वेशयेत्,4.968 RigVeda_Part_018_0213.wav,आ न स्तुत उप वाजेभिरूती इन्द्र याहि हरिभिर्मन्दसानः,6.69 RigVeda_Part_017_0312.wav,अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव,6.12 Atharvaveda_Part_020_40115.wav,शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः,6.544 Rigveda_35_0216.wav,मघवन्भूरि ते वसु,2.767 Rigvedha_001_0311.wav,नेष्ट्रादृतुभिरिष्यत,3.484 Rigvedha_008_0094.wav,अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः,6.125 Rigveda_40_0319.wav,मदेषु सर्वधा असि,2.818 Rigvedha_006_0306.wav,मृळा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते,7.343 RigVeda_53_0201.wav,आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा,6.895 RigVeda_Part_024_0201.wav,त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम्,8.08 Atharvaveda_Kanda_8_0118.wav,परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम्,7.45 Rigvedha_014_0330.wav,शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम्,7.374 Rigveda_32_0082.wav,त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः,5.001 Rigvedha_013_0083.wav,यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति,6.6190625 Atharvaveda_Kanda_5_0025.wav,स्वदोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः,7.479 Rigveda_41_0245.wav,वहा भगत्तिमूतये आ नः सोम सहो जुवो रूपं न वर्चसे भर,8.599 Rigveda_29_0380.wav,त्वमिन्द्र स्वयशा ऋभु,2.421 Atharvaveda_Kanda_9_0409.wav,अयं स शिङ्क्ते येन गौरभिवृता मिमाति मयुं ध्वसनावधि श्रिता सा चित्तिभिर्नि हि चकार मर्त्यान् विद्युद्भवन्ती प्रति वव्रिमौहत,13.956 RigVeda_Part_019_0239.wav,तस्मै विशः स्वयमेवा नमन्ते यस्मिन्ब्रह्मा राजनि पूर्व एति,7.495 RigVeda_Part_017_0359.wav,सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभं सुवज्रम्,7.444 RigVeda_Part_016_0115.wav,इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा,10.73 Atharvaveda_Kanda_1_0077.wav,यातुधानस्य सोमप जहि प्रजां नयस्व च,4.263 Rigveda_31_0212.wav,सं भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत्,7.884 Atharvaveda_Kanda_7_0154.wav,कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषो जुषेत,6.376 Atharvaveda_Kanda_5_0576.wav,तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु,7.157 Atharvaveda_Kanda_7_0173.wav,यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः,5.899 RigVeda_Part_026_0215.wav,येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च,8.047 Rigveda_40_0099.wav,अव्यो वारे परि प्रियो हरिर्वनेषु सीदति,5.157 Atharvaveda_Part_014_0245.wav,यद्गोष्वश्विना वर्चस्तेनेमां वर्चसावतम्,5.079 Atharvaveda_Part_019_2_0120.wav,जीवला नाम ते माता जीवन्तो नाम ते पिता,5.428 Rigveda_37_0113.wav,अश्वानामिन्न यूथ्याम्,3.837 Atharvaveda_Part_018_1_0184.wav,यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत,7.512 Atharvaveda_Kanda_4_0111.wav,उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम्,6.646 RigVeda_46_0196.wav,अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः,6.985 RigVeda_Part_018_0069.wav,कया तच्छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिदृष्वः,6.879 Atharvaveda_Part_018_1_0248.wav,आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व इत एत उदारुहन् दिवस्पृष्ठान्वारुहन्,12.436 Atharvaveda_Kanda_9_0392.wav,कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम्,6.45 Atharvaveda_Part_019_1_0161.wav,अभि गोत्राणि सहसा गाहमानोऽदाय उग्रः शतमन्युरिन्द्रः,6.616 Atharvaveda_Part_020_10233.wav,अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम्,5.003 Atharvaveda_Kanda_5_0041.wav,अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत्,7.069 Atharvaveda_Kanda_8_0476.wav,तां रजतनाभिः कबेरकोऽधोक्तां तिरोधामेवाधोक्,7.139 Atharvaveda_Kanda_12_0323.wav,तामेतदछायन्ति,2.075 RigVeda_49_0325.wav,सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये,5.481 RigVeda_Part_022_0234.wav,न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति,6.944 RigVeda_42_0253.wav,अच्छा हि सोमः कलशाँ असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा,7.85 Atharvaveda_Part_019_1_0255.wav,गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगत्यै,6.323 RigVeda_Part_023_0037.wav,वरुणं वो रिशादसमृचा मित्रं हवामहे,5.021 Rigvedha_002_0412.wav,भिया यामेषु रेजते,3.064 RigVeda_46_0057.wav,भुवद्वाजानां वृध इमं नः शृणवद्धवम्,5.005 Rigveda_33_0081.wav,आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना,6.447 Atharvaveda_Kanda_8_0221.wav,दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत्,6.556 Rigveda_34_0299.wav,ताविदा चिदहानां तावश्विना वन्दमान उप ब्रुवे,6.943 Atharvaveda_Kanda_5_0020.wav,तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः,6.377 RigVeda_Part_015_0111.wav,न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः,9.852 RigVeda_Part_024_0384.wav,इन्द्रमेव धिषणा सातये धाद्बृहन्तमृष्वमजरं युवानम्,7.077 Atharvaveda_Part_019_1_0021.wav,यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषमाणो न एहि,6.6 Rigveda_40_0504.wav,आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम्,4.908 RigVeda_Part_015_0157.wav,प्रारोचयन्मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय,7.309 RigVeda_Part_017_0027.wav,अश्वो न स्वे दम आ हेम्यावान्तमंहसः पीपरो दाश्वांसम्,8.133 Atharvaveda_Kanda_13_0312.wav,स वै भूमेरजायत तस्माद्भूमिरजायत,5.003 Atharvaveda_Kanda_1_0082.wav,इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु,6.872 Rigveda_40_0103.wav,आ मित्रावरुणा भगं मध्वः पवन्त ऊर्मयः,4.694 Rigvedha_009_0230.wav,अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या वि शस्त,6.595 Rigveda_36_0084.wav,इमं नः शृणवद्धवम्,2.99 RigVeda_Part_025_0293.wav,यदिन्द्र दिवि पार्ये यदृधग्यद्वा स्वे सदने यत्र वासि,6.204 Rigvedha_008_0217.wav,यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना,10.447 Rigveda_39_0298.wav,आ योनिं धर्णसिः सदः,4.41 Rigveda_41_0063.wav,अयं सूर्य इवोपदृगयं सरांसि धावति,4.727 RigVeda_Part_022_0256.wav,साकं जाताः सुभ्वः साकमुक्षिताः श्रिये चिदा प्रतरं वावृधुर्नरः,7.946 RigVeda_Part_025_0185.wav,भूय इद्वावृधे वीर्यायँ एको अजुर्यो दयते वसूनि,7.698 RigVeda_48_0036.wav,असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः,7.382 Atharvaveda_Kanda_8_0445.wav,अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद,5.77 Rigveda_36_0254.wav,अध स्या योषणा मही प्रतीची वशमश्व्यम्,5.752 RigVeda_50_0142.wav,इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम्,7.342 Rigvedha_003_0307.wav,नू चिद्धि रत्नं ससतामिवाविदन्न दुष्टुतिर्द्रविणोदेषु शस्यते,6.741 Rigveda_31_0307.wav,उच्छन्नुषसः सुदिना अरिप्रा उरु ज्योतिर्विविदुर्दीध्यानाः,7.159 Rigveda_31_0208.wav,युवां नरा पश्यमानास आप्यं प्राचा गव्यन्तः पृथुपर्शवो ययुः,8.13 RigVeda_Part_026_0308.wav,इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना,7.744 Rigvedha_001_0251.wav,मधुजिह्वं हविष्कृतम्,3.106 Atharvaveda_Kanda_11_0148.wav,ब्रह्मणा मुखेन,2.401 Rigvedha_012_0069.wav,येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्यवृणक्तुविष्वणिः,6.994 RigVeda_Part_023_0240.wav,देवीमुषसं स्वरावहन्तीं प्रति विप्रासो मतिभिर्जरन्ते,7.268 Atharvaveda_Kanda_8_0461.wav,तां पृथी वैन्योऽधोक्तां कृषिं च सस्यं चाधोक्,6.547 Atharvaveda_Part_014_0221.wav,पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम्,6.76 Atharvaveda_Kanda_7_0339.wav,प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान,6.677 Atharvaveda_Kanda_3_0016.wav,स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः,6.435 Rigvedha_012_0063.wav,रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक्पृथक्,7.492 RigVeda_Part_022_0390.wav,एष क्षेति रथवीतिर्मघवा गोमतीरनु,5.127 Rigveda_32_0061.wav,तवेदं विश्वमभितः पशव्यं यत्प,4.529 RigVeda_48_0243.wav,आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः,7.57 Rigveda_37_0108.wav,दश मह्यं पौतक्रतः सहस्रा दस्यवे वृकः,5.744 Rigveda_37_0350.wav,वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन्,6.067 RigVeda_Part_017_0072.wav,ऋतेनाद्रिं व्यसन्भिदन्तः समङ्गिरसो नवन्त गोभिः,6.039 RigVeda_44_0112.wav,सनेमि कृध्यस्मदा रक्षसं कं चिदत्रिणम्,6.132 RigVeda_43_0155.wav,सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः,6.909 Atharvaveda_Kanda_7_0387.wav,इदमापः प्र वहतावद्यं च मलं च यत्,4.465 Atharvaveda_Part_020_20445.wav,इतो वा सातिमीमहे दिवो वा पार्थिवादधि,5.196 Rigvedha_014_0385.wav,यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवम्,7.1660625 RigVeda_Part_015_0232.wav,इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु,4.807 Atharvaveda_Kanda_11_0027.wav,आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु,6.066 RigVeda_Part_019_0293.wav,त्रिरन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस्त्रीणि रोचना,7.849 Rigvedha_013_0269.wav,उरौ महाँ अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः,7.45 Atharvaveda_Kanda_6_0249.wav,हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम्,6.293 Rigveda_30_0319.wav,उत स्वराजो अदितिरदब्धस्य व्रतस्य ये,4.708 Rigveda_34_0398.wav,कृष्टीर्यो विश्वा अभ्यस्त्येक इत्,4.352 Rigvedha_012_0017.wav,जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम्,13.9960625 RigVeda_43_0374.wav,प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त्यूर्मिणम्,5.573 RigVeda_Part_021_0235.wav,वृषन्निन्द्र वृषभिर्वृत्रहन्तम,3.874 Rigveda_35_0192.wav,मक्षू देववतो रथः शूरो वा पृत्सु कासु चित्,5.78 Atharvaveda_Part_020_20239.wav,अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर सुरूपकृत्नुमूतये सुदुघामिव गोदुहे,12.378 Atharvaveda_Kanda_7_0141.wav,उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनयोः,6.633 Atharvaveda_Kanda_11_0393.wav,हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश्च तन् मयि ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम्,11.127 RigVeda_44_0086.wav,समीचीने अभि त्मना यह्वी ऋतस्य मातरा,5.328 Rigvedha_005_0214.wav,व्यूर्ण्वती दिवो अन्ताँ अबोध्यप स्वसारं सनुतर्युयोति,6.811 Atharvaveda_Part_020_40346.wav,महान् वै भद्रो यभ मामद्ध्यौदनम्,3.729 RigVeda_46_0300.wav,यं देवासोऽवथ वाजसातौ यं त्रायध्वे यं पिपृथात्यंहः,7.364 Rigvedha_005_0274.wav,अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन्,7.879 Atharvaveda_Part_020_10373.wav,दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या,6.53 RigVeda_Part_024_0100.wav,स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत,7.116 Atharvaveda_Kanda_5_0158.wav,दिवे स्वाहा पृथिव्यै स्वाहा सूर्यो मे चक्षुर्वातः प्राणोऽन्तरिक्षमात्मा पृथिवी शरीरम्,13.113 Atharvaveda_Part_018_2_0053.wav,लोकं पितृषु वित्त्,1.377 RigVeda_44_0330.wav,यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः,5.224 Atharvaveda_Kanda_9_0416.wav,स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः,7.124 Rigveda_29_0423.wav,ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत्प्रतीची जूर्णिर्देवतातिमेति,7.83 Rigvedha_009_0165.wav,अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा,7.475 Rigvedha_001_0418.wav,अप्रजाः सन्त्वत्रिणः,3.776 Atharvaveda_Kanda_5_0490.wav,यथेयं पृथिवी मही भूतानां गर्भमादधे एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति,15.057 Rigvedha_002_0445.wav,अध स्वनान्मरुतां विश्वमा सद्म पार्थिवम्,4.688 Rigveda_35_0273.wav,यो धृषितो योऽवृतो यो अस्ति श्मश्रुषु श्रितः,5.468 Rigveda_30_0009.wav,उतेदानीं भगवन्तः स्यामोत प्रपित्व,4.469 Atharvaveda_Kanda_4_0138.wav,तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शनस्त्वाभि रक्षतु,9.599 RigVeda_Part_024_0087.wav,वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः,7.458 Atharvaveda_Kanda_6_0176.wav,अग्निर्नः सुष्टुतीरुप वैश्वानरो न आगमदिमं यज्ञं सजूरुप अग्निरुक्थेष्वंहसु,9.431 Rigvedha_003_0222.wav,दृशे विश्वाय सूर्यम्,3.257 Rigvedha_008_0071.wav,इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा,6.675 Rigvedha_006_0309.wav,सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः,5.844 Atharvaveda_Kanda_4_0335.wav,अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति,5.542 Rigvedha_006_0247.wav,याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतम्,7.113 Atharvaveda_Kanda_6_0747.wav,यद्गिरामि सं गिरामि समुद्र इव संगिरः,4.138 Rigveda_35_0324.wav,आ नो गव्यान्यश्व्या सहस्रा शूर दर्दृहि,5.667 Atharvaveda_Part_020_20153.wav,उदु त्यं जातवेदसं देवं वहन्ति केतवः,4.862 RigVeda_47_0045.wav,प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि,6.815 RigVeda_46_0235.wav,यस्य मा हरितो रथे तिस्रो वहन्ति साधुया,5.135 Atharvaveda_Kanda_2_0045.wav,अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अगुः,6.411 RigVeda_Part_028_0075.wav,आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः,7.799 Atharvaveda_Kanda_6_0162.wav,अन्तश्चरति रोचना अस्य प्राणादपानतः,4.336 Atharvaveda_Kanda_13_0311.wav,स वै दिग्भ्योऽजायत तस्माद्दिशोऽजायन्त,4.864 RigVeda_Part_024_0393.wav,विश्वा द्युम्ना वृष्ण्या मानुषाणामस्मभ्यं दा हरिवो मादयध्यै,7.653 Rigveda_30_0104.wav,अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः,7.005 Atharvaveda_Part_020_40370.wav,विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे,8.053 RigVeda_Part_021_0298.wav,सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमत्या यज्ञियानाम्,7.58 Atharvaveda_Part_020_20123.wav,प्रणेतारं वस्यो अछा कर्तारं ज्योतिः समत्सु,5.034 RigVeda_53_0007.wav,सतो बन्धुमसति निरविन्दन् हृदि प्रतीष्या कवयो मनीषा,7.699 Atharvaveda_Part_020_20408.wav,यो रायोऽवनिर्महान्त्सुपारः सुन्वतः सखा,7.385 RigVeda_Part_015_0098.wav,मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय,6.997 Rigvedha_003_0080.wav,श्रेष्ठो देवानां वसुः,3.754 Atharvaveda_Kanda_1_0256.wav,ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदमुक्तम्,6.943 RigVeda_47_0030.wav,युवं होत्रामृतुथा जुह्वते नरेषं जनाय वहथः शुभस्पती,7.342 Atharvaveda_Part_018_2_0313.wav,अपूपवान् अन्नवांश्चरुरेह सीदतु,3.712 Rigvedha_008_0103.wav,इन्द्र ओक्यं दिधिषन्त धीतयो देवाँ अच्छा न धीतयः,7.403 Atharvaveda_Kanda_4_0491.wav,अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्,4.792 Rigveda_35_0403.wav,सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिरूतिभिः,7.301 RigVeda_Part_018_0062.wav,मर्यो न योषामभि मन्यमानोऽच्छा विवक्मि पुरुहूतमिन्द्रम्,7.326 Rigvedha_009_0116.wav,यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत्,6.799 RigVeda_Part_018_0374.wav,ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात,7.205 Atharvaveda_Part_014_0386.wav,यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति,5.934 Atharvaveda_Kanda_1_0247.wav,अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि,5.064 Rigvedha_014_0084.wav,पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम्,6.8750625 Rig_veda_45_0163.wav,मित्रो नो अत्रादितिरनागान्सविता देवो वरुणाय वोचत्,6.732 RigVeda_43_0343.wav,अभि वायुं वी,1.635 RigVeda_50_0214.wav,यस्तुभ्यमग्ने अमृताय मर्त्यः समिधा दाशदुत वा हविष्कृति,6.641 Rigvedha_013_0046.wav,अश्वामिव पिप्यत धेनुमूधनि कर्ता,3.53 Rigvedha_011_0260.wav,विश्वा उत त्वया वयं धारा उदन्या इव,5.31 Rigvedha_013_0251.wav,प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन्,8.082 Atharvaveda_Part_020_20154.wav,दृशे विश्वाय सूर्यम्,3.079 Rigveda_40_0316.wav,य इमे रोदसी मही सं मातरेव दोहते,5.411 Atharvaveda_Kanda_10_0305.wav,सोऽमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान यत्ते अन्नं भुवस्पत आक्षियति पृथिवीमनु,11.937 Rigveda_40_0508.wav,स्वायुधस्य ते सतो भुवनस्य पते वयम्,4.563 RigVeda_Part_016_0288.wav,ते मर्मृजत ददृवांसो अद्रिं तदेषामन्ये अभितो वि वोचन्,7.973 RigVeda_43_0198.wav,स मत्सरः पृत्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष,6.371 RigVeda_Part_017_0065.wav,कद्विष्णव उरुगायाय रेतो ब्रवः कदग्ने शरवे बृहत्यै,6.863 RigVeda_48_0366.wav,द्युमान्द्युमत्सु नृभिर्मृज्यमानः सुमित्रेषु दीदयो देवयत्सु,6.53 Atharvaveda_Kanda_1_0040.wav,सिन्धुभ्यः कर्त्वं हविः,2.68 Rigvedha_011_0246.wav,यथा विद्वाँ अरं करद्विश्वेभ्यो यजतेभ्यः,5.943 Atharvaveda_Part_020_40002.wav,आ वीरं पृतनाषहम्,2.831 Rigveda_38_0022.wav,वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव,7.39 RigVeda_Part_027_0012.wav,वि पूषन्नारया तुद पणेरिच्छ हृदि प्रियम्,5.189 Rigveda_40_0505.wav,भवा वाजस्य संगथे,2.8 Rigvedha_007_0152.wav,वि पृच्छामि पाक्या न देवान्वषट्कृतस्याद्भुतस्य दस्रा,9.544 RigVeda_47_0147.wav,अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौर्जनयत्सुरेताः,6.793 Rigveda_35_0092.wav,ग्रावाणं नाश्वपृष्ठं मंहना,4.856 Atharvaveda_Kanda_10_0269.wav,आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः,5.87 RigVeda_Part_026_0137.wav,प्रस्तोक इन्नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनोऽदात्,8.162 RigVeda_Part_022_0354.wav,के ष्ठा नरः श्रेष्ठतमा य एकएक आयय,5.58 Rigvedha_009_0340.wav,उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात्,10.034 RigVeda_43_0171.wav,इषमूर्जमभ्यर्षाश्वं गामुरु ज्योतिः कृणुहि मत्सि देवान्,7.608 Atharvaveda_Kanda_9_0039.wav,पृथिवी दण्डोऽन्तरिक्षं गर्भो द्यौः कशा विद्युत्प्रकशो हिरण्ययो बिन्दुः,8.804 Rigvedha_014_0003.wav,पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः,7.6240625 Rig_veda_45_0035.wav,दिवश्चिदन्ताँ उपमाँ उदानळपामुपस्थे महिषो ववर्ध,6.981 Atharvaveda_Kanda_6_0631.wav,इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्,5.891 Atharvaveda_Part_017_0104.wav,मा त्वा दभन्त्सलिले अप्स्वन्तर्ये पाशिन उपतिष्ठन्त्यत्र,7.556 Atharvaveda_Kanda_2_0115.wav,सूरिरसि वर्चोधा असि तनूपानोऽसि,4.472 Atharvaveda_Part_019_2_0139.wav,यत्र नावप्रभ्रंशनं यत्र हिमवतः शिरः,5.009 Rigveda_32_0276.wav,पाता वृत्रहा सुतमा घा गमन्नारे अस्मत्,5.297 RigVeda_Part_025_0281.wav,अयं रोचयदरुचो रुचानोऽयं वासयद्व्यृतेन पूर्वीः,10.229 RigVeda_Part_019_0225.wav,तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम्,7.631 RigVeda_46_0259.wav,त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा,7.413 RigVeda_Part_015_0237.wav,उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि,4.958 Atharvaveda_Kanda_11_0171.wav,राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,9.87 Rigveda_38_0007.wav,अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे,5.584 Rigvedha_010_0280.wav,मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु,6.944 Atharvaveda_Part_014_0203.wav,यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः,6.86 Rigveda_40_0113.wav,मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त,3.147 Atharvaveda_Kanda_12_0442.wav,अवर्तिरश्यमाना निर्ऋतिरशिता,3.705 Rigveda_32_0159.wav,रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च,10.526 Atharvaveda_Part_019_2_0318.wav,सप्त चक्रान् वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः,6.439 Rigveda_32_0147.wav,उत्तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः,9.287 RigVeda_53_0087.wav,अत्रा नो विश्पतिः,2.466 RigVeda_51_0013.wav,अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् आवित्सि सर्वा ओषधीर,8.645 RigVeda_44_0178.wav,अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम्,6.683 Atharvaveda_Kanda_1_0037.wav,अमूर्या उप सूर्ये याभिर्वा सूर्यः सह,5.432 Atharvaveda_Kanda_9_0329.wav,एतद्वै विश्वरूपं सर्वरूपं गोरूपम्,5.114 Rigvedha_005_0073.wav,अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु,4.696 RigVeda_49_0366.wav,उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति,5.354 Rigvedha_004_0357.wav,न त्वावाँ इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ,7.457 Atharvaveda_Part_018_2_0261.wav,अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन्,6.048 Atharvaveda_Part_014_0268.wav,स्योनं ध्रुवं प्रजायै धारयामि तेऽश्मानं देव्याः पृथिव्या उपस्थे,7.945 Rigveda_38_0411.wav,मध्वः सोमस्य पीतये,3.439 RigVeda_Part_016_0169.wav,ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः,8.525 RigVeda_Part_016_0093.wav,इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वम्,6.576 RigVeda_Part_026_0235.wav,क्षयं दाताजरं येन जनान्स्पृधो अदेवीरभि च क्रमाम विश आदेवीरभ्यश्नवाम,13.093 Rigveda_38_0225.wav,विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः,5.923 RigVeda_43_0104.wav,चतस्र ईं घृतदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः,6.656 Rigveda_29_0276.wav,अस्मा अधायि स्तोमः,2.129 Rigveda_34_0074.wav,गृभाय जिह्वया मधु स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव,10.991 Rig_veda_45_0199.wav,हित्वायावद्यं पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः,6.771 RigVeda_Part_028_0339.wav,यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः,6.9 Rigvedha_005_0260.wav,भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम्,8.407 Rigveda_38_0265.wav,यमिन्द्र चकृषे युजम्,2.889 RigVeda_Part_019_0351.wav,शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम्,5.233 RigVeda_Part_021_0025.wav,त्र्यर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त,7.397 Atharvaveda_Kanda_5_0286.wav,न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य,6.567 RigVeda_53_0282.wav,श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि,5.982 Rigvedha_003_0141.wav,पिता कुटस्य चर्षणिः,2.246 RigVeda_Part_026_0193.wav,दृतेरिव तेऽवृकमस्तु सख्यम्,4.257 Rigveda_41_0177.wav,इन्दुरिन्द्र इति ब्रुवन्,3.002 Rigveda_39_0093.wav,उत स्वराजो अश्विना पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः त्रिषधस्थस्य जावतः,12.369 Atharvaveda_Kanda_9_0097.wav,प्र ते तानि चृतामसि शिवा मानस्य पत्नी न उद्धिता तन्वे भव,6.37 RigVeda_52_0136.wav,स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः,5.926 Atharvaveda_Kanda_8_0051.wav,अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम्,7.326 Atharvaveda_Kanda_10_0380.wav,कस्मिन्न् अङ्गे तिष्ठति भूमिरस्य कस्मिन्न् अङ्गे तिष्ठत्यन्तरिक्षम्,6.394 Rigveda_32_0158.wav,यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम्,8.921 Atharvaveda_Part_020_10213.wav,त्वे अपि क्रतुर्मम,2.227 Rigvedha_011_0310.wav,यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत्,7.1040625 Atharvaveda_Kanda_10_0446.wav,अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव,7.189 RigVeda_Part_016_0166.wav,त्र्यनीकः पत्यते माहिनावान्स रेतोधा वृषभः शश्वतीनाम्,7.994 Atharvaveda_Kanda_13_0336.wav,अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन,5.886 Atharvaveda_Kanda_12_0002.wav,सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु,6.229 RigVeda_Part_020_0364.wav,होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम्,5.477 Rigvedha_007_0329.wav,अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम्,10.649 RigVeda_Part_017_0247.wav,त्वामग्ने प्रथमं देवयन्तो देवं मर्ता अमृत मन्द्रजिह्वम्,7.498 Rigvedha_003_0262.wav,अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः श्नथयन्ननाभुवः,6.177 RigVeda_42_0156.wav,अस्य स्पशो न नि मिषन्ति भूर्णयः,3.641 Rigveda_41_0167.wav,अभि शुक्रामुपस्तिरम्,3.211 Rigvedha_001_0111.wav,अविन्द उस्रिया अनु,3.199 RigVeda_51_0141.wav,शुनमष्ट्राव्यचरत्कपर्दी वरत्रायां दार्वानह्यमानः,7.384 RigVeda_44_0236.wav,स सुष्टुतः कविभिर्निर्णिजं दधे त्रिधात्वस्य दंससा,6.319 RigVeda_47_0081.wav,त्तरस्मादधरादघायोः,2.515 Atharvaveda_Kanda_12_0338.wav,हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम्,5.868 Rigvedha_002_0153.wav,इन्द्राय मधुमत्सुतम्,2.71 RigVeda_46_0307.wav,स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे,7.304 Atharvaveda_Part_018_2_0381.wav,ये च जीवा ये च मृता ये जाता ये च यज्ञियाः,5.259 Rigveda_30_0076.wav,ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत,5.951 RigVeda_Part_021_0068.wav,अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन्,7.145 Atharvaveda_Part_018_1_0186.wav,विप्रस्य वा यच्छशमान उक्थ्यो वाजं ससवामुपयासि भूरिभिः,8.469 Rigveda_40_0465.wav,अभि द्रोणानि धावति,2.707 Rigveda_40_0616.wav,आ पवस्व सहस्रिणम्,2.954 Atharvaveda_Part_018_2_0245.wav,शीतिके शीतिकावति ह्लादिके ह्लादिकावति,5.18 Rigveda_34_0313.wav,दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा,5.689 Rigveda_33_0422.wav,प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि,7.415 Atharvaveda_Part_020_20370.wav,एवा नूनमुप स्तुहि वैयश्व दशमं नवम्,4.215 Rigveda_33_0179.wav,मत्स्वा विवस्वतो मती,2.859 Atharvaveda_Kanda_10_0560.wav,यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि,4.979 Rigvedha_002_0361.wav,स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य,6.26 Atharvaveda_Part_018_1_0165.wav,आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि,6.303 RigVeda_Part_018_0075.wav,आ यात्विन्द्रोऽवस उप न इह स्तुतः सधमादस्तु शूरः,6.443 Rigvedha_008_0002.wav,यं त्वं रथमिन्द्र मेधसातयेऽपाका सन्तमिषिर प्रणयसि,6.487 Rigvedha_006_0300.wav,माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि,7.396 Rigvedha_009_0268.wav,त्रिनाभि चक्रमजरमनर्वं य,3.128 Atharvaveda_Part_020_10392.wav,ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जथर आ वृषस्व,5.794 RigVeda_51_0283.wav,त एतमूर्वं वि भजन्त गोनामथैतद्वचः पणयो वमन्नित्,6.439 RigVeda_47_0219.wav,खले न पर्षान्प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः,7.406 Atharvaveda_Part_020_10061.wav,नव यो नवतिं पुरो बिभेद बाह्वोजसा,5.121 Atharvaveda_Kanda_4_0327.wav,द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति,12.189 Atharvaveda_Part_015_0096.wav,स परमां दिशमनु व्यचलत्,3.154 Atharvaveda_Part_020_20309.wav,स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे,4.849 RigVeda_48_0085.wav,पुनस्तदा वृहति यत्कनाया दुहितुरा अनुभृतमनर्वा,6.045 RigVeda_Part_017_0272.wav,कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम्,7.254 Atharvaveda_Kanda_1_0271.wav,न तत्पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः,5.129 Atharvaveda_Kanda_6_0724.wav,अनुमतेऽन्विदं मन्यस्वाकूते समिदं नमः,4.93 Atharvaveda_Kanda_5_0513.wav,एयमगन् बर्हिषा प्रोक्षणीभिर्यज्ञं तन्वानादितिः स्वाहा,7.086 RigVeda_53_0173.wav,वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय त्वं नो देवतातये रायो दानाय चोदय,19.022 Rigvedha_010_0035.wav,आ यद्दुवस्याद्दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा,7.511 Rigvedha_013_0003.wav,अभि नो वीरो अर्वति क्षमेत,3.385 RigVeda_Part_017_0228.wav,अग्ने विश्वेभिः सुमना अनीकैः,4.662 RigVeda_Part_018_0222.wav,भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः,7.991 RigVeda_Part_028_0323.wav,मर्ताँ एन स्तुवतो यः कृणोति तिग्मं तस्मिन्नि जहि वज्रमिन्द्र,7.189 Atharvaveda_Kanda_6_0672.wav,यो अस्मि सो अस्मि,2.104 Rigveda_33_0419.wav,त्वा हवामहे,1.848 Atharvaveda_Kanda_6_0231.wav,प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः,4.947 Rigveda_37_0212.wav,अविप्रो वा यदविधद्विप्रो वेन्द्र ते वचः,5.663 Atharvaveda_Kanda_12_0445.wav,अस्वगता परिह्णुता,2.465 Atharvaveda_Part_020_30347.wav,अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा,5.436 RigVeda_Part_015_0050.wav,अग्निर्जज्ञे जुह्वा रेजमानो महस्पुत्राँ अरुषस्य प्रयक्षे,10.78 Atharvaveda_Part_019_2_0244.wav,चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि,4.469 Atharvaveda_Kanda_5_0434.wav,मा स्मैतान्त्सखीन् कुरुथा बलासं कासमुद्युगम्,5.386 Rigveda_33_0257.wav,देवास उप गन्तन,2.928 RigVeda_Part_018_0273.wav,कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः,6.055 RigVeda_Part_021_0357.wav,समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम,6.714 RigVeda_Part_021_0292.wav,पृषद्योनिः पञ्चहोता शृणोत्वतूर्तपन्था असुरो मयोभुः,6.74 RigVeda_51_0329.wav,उदतिष्ठत्तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि,7.428 RigVeda_Part_021_0190.wav,अस्माकमिन्द्रेहि नो रथमवा पुरंध्या,5.041 RigVeda_Part_019_0307.wav,इन्द्रज्येष्ठान्बृहद्भ्यः पर्वतेभ्यः क्षयाँ एभ्यः सुवसि पस्त्यावतः,9.217 RigVeda_52_0229.wav,ऋतेन यन्तो अधि सिन्धुमस्थुर्विदद्गन्धर्वो अमृतानि नाम,7.115 RigVeda_Part_021_0006.wav,एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः,6.575 Rigvedha_010_0268.wav,अपः क्षोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा,7.723 Rigveda_38_0069.wav,त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः,6.362 Rigvedha_012_0138.wav,इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे,6.781 Atharvaveda_Kanda_13_0078.wav,सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति,6.171 Rigvedha_014_0070.wav,पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः,6.311 Rigveda_32_0154.wav,इन्द्रासोमा दुष्कृते मा सुगं भूद्यो नः कदा चिदभिदासति द्रुहा,8.142 RigVeda_Part_021_0051.wav,एता विश्वा चकृवाँ इन्द्र भूर्यपरीतो जनुषा वीर्येण,8.217 RigVeda_Part_028_0100.wav,सं यो वना युवते शुचिदन्भूरि चिदन्ना समिदत्ति सद्यः,6.215 Atharvaveda_Kanda_11_0496.wav,सप्त जातान् न्यर्बुद उदाराणां समीक्षयन्,4.776 Rigveda_34_0119.wav,यो अस्मत्रा दुर्हणावाँ उप द्वयुः,4.938 RigVeda_Part_024_0105.wav,आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः,7.874 Rigveda_32_0050.wav,धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः,8.101 RigVeda_47_0251.wav,अहं तदासु धारयं यदासु न देव,4.172 RigVeda_42_0281.wav,राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत्,7.644 Rigvedha_001_0176.wav,अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम्,6.429 Rigveda_32_0346.wav,स्तनूर्वास ओजोदा अभ्यञ्जनम्,4.232 Rig_veda_54_0073.wav,यदि क्षितायुर्यदि वा परेतो यदि मृत्,4.38 Atharvaveda_Part_020_40060.wav,पूर्वीर्ऋतस्य बृहतीरनूषत स्तोतुर्मेघा असृक्षत,6.073 Atharvaveda_Part_020_30188.wav,पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे,6.191 RigVeda_Part_018_0189.wav,ऋजीपी श्येनो ददमानो अंशुं परावतः शकुनो मन्द्रं मदम्,7.421 RigVeda_44_0342.wav,यत्ते राजञ्छृतं हविस्तेन सोमाभि रक्ष नः,5.279 Rigveda_37_0100.wav,शतं वेणूञ्छतं शुनः शतं चर्माणि म्लातानि,5.377 RigVeda_43_0383.wav,ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन्,6.078 Rigvedha_002_0245.wav,आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम्,7.304 Atharvaveda_Kanda_2_0370.wav,धातुर्देवस्य सत्येन कृणोमि पतिवेदनम्,4.815 Rigvedha_001_0212.wav,पुरां भिन्दुर्युवा कविरमितौजा अजायत,5.951 Atharvaveda_Kanda_4_0101.wav,विशस्त्वा सर्वा वाञ्छन्त्वापो दिव्याः पयस्वतीः या आपो दिव्याः पयसा मदन्त्यन्तरिक्ष उत वा पृथिव्याम्,12.17 Rigveda_33_0328.wav,पुरुत्रा वृत्रहन्तमा ता नो भूतं पुरुस्पृहा,4.491 RigVeda_47_0396.wav,स्तनूषु बिभ्रतः,1.82 RigVeda_Part_020_0032.wav,अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्ये सं चरन्ति,7.793 Atharvaveda_Part_018_2_0066.wav,यां ते धेनुं निपृणामि यमु क्षीर ओदनम्,5.437 Rigvedha_002_0114.wav,स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः,5.445 Atharvaveda_Kanda_10_0076.wav,मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो यः कपालम्,6.597 RigVeda_Part_027_0289.wav,अस्मे स इन्द्रावरुणावपि ष्यात्प्र यो भनक्ति वनुषामशस्तीः,7.198 Rigveda_39_0271.wav,उपो षु जातमार्यस्य वर्,2.539 Rigveda_36_0025.wav,उतो नु चिद्य ओजसा शुष्णस्याण्डानि भेदति जेषत्स्वर्वतीरपो नभन्तामन्यके समे,10.449 Atharvaveda_Part_018_1_0233.wav,मा हिंसिष्ट पितरः केन चिन् नो यद्व आगः पुरुषता कराम,6.304 RigVeda_43_0192.wav,सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः,7.229 RigVeda_Part_027_0197.wav,अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम्,6.916 RigVeda_Part_025_0213.wav,स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट्,7.532 Rigvedha_003_0165.wav,अयं वां मधुमत्तमः सुतः सोम ऋतावृधा,4.905 RigVeda_51_0038.wav,यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि,5.248 RigVeda_Part_021_0063.wav,परो यत्त्वं परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत्,6.511 Atharvaveda_Kanda_4_0319.wav,यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ययोः संख्याता वरिमा पार्हिवानि याभ्यां रजो युपितमन्तरिक्षे ययोः प्रायं नान्वानशे कश्चन तौ नो मुञ्चतमंहसः तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो,24.997 Rigveda_37_0433.wav,सुरथाँ आतिथिग्वे स्वभीशूँरार्क्षे,5.812 Rigveda_40_0635.wav,वसानो गा अपो हरिः,3.055 Rigvedha_003_0385.wav,नहि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति नो हर्य तद्वचः,6.721 Rigvedha_008_0208.wav,त्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे,5.974 RigVeda_49_0025.wav,यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः,8.16 RigVeda_Part_023_0309.wav,वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पय उस्रियासु,7.171 RigVeda_50_0232.wav,प्र रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिं दधन्विरे,7.052 Rigvedha_009_0119.wav,तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः,6.96 Rigvedha_001_0061.wav,धियो विश्वा वि राजति,3.451 Rigveda_40_0014.wav,एष दिवं वि धावति तिरो रजांसि धारया,4.999 RigVeda_Part_023_0268.wav,परा दुष्वप्न्यं सुव,3.286 RigVeda_50_0262.wav,उत नो नक्तमपां वृषण्वसू सूर्यामासा सदनाय सधन्या,7.04 Rigvedha_003_0119.wav,प्रियमेधवदत्रिवज्जातवेदो विरूपवत्,4.183 Rigveda_34_0105.wav,अदितिः पात्वंहसः सदावृधा,4.575 RigVeda_Part_027_0149.wav,वृत्रघ्नी वष्टि सुष्टुतिम्,3.059 Rigvedha_010_0161.wav,क्रन्ददश्वो नयमानो रुवद्गौरन्तर्दूतो न रोदसी चरद्वाक्,6.768 Rigveda_33_0064.wav,यथा चि,1.267 Atharvaveda_Part_018_2_0052.wav,मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही,5.981 Rigveda_29_0128.wav,यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः,6.946 RigVeda_Part_023_0433.wav,पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वे,7.115 Rigveda_40_0104.wav,विदाना अस्य शक्मभिः,2.704 RigVeda_Part_021_0255.wav,नमोभिर्वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः,8.254 Atharvaveda_Part_020_40328.wav,सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा,5.955 Rigveda_39_0069.wav,कस्य वृषा सुते सचा नियुत्वान्वृषभो रणत् वृत्रहा सोमपीतये,9.424 RigVeda_44_0116.wav,सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते,4.804 Rigveda_32_0349.wav,सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे,6.247 Rigvedha_009_0085.wav,मस्मे अध्वर्यवो न धीतिभिर्भरन्ति,3.961 Rigveda_35_0353.wav,पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम्,7.201 Atharvaveda_Kanda_10_0240.wav,प्रजापतेर्वो धाम्नास्मै लोकाय सादये यमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त,12.456 RigVeda_46_0116.wav,इदं सु मे जरितरा चिकिद्धि प्रतीपं शापं नद्यो वहन्ति,6.831 RigVeda_44_0313.wav,शेपो रोमण्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दो परि स्रव,8.608 Rigvedha_010_0075.wav,मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिगुपरा न ऋष्टिः,5.884 RigVeda_Part_021_0258.wav,प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः,7.15 Atharvaveda_Part_019_2_0213.wav,चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते,7.07 Rigvedha_012_0163.wav,बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन्नशन्,6.6280625 Rigveda_37_0127.wav,यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्,6.438 Rigvedha_014_0001.wav,ॐ,4.0 Atharvaveda_Part_019_1_0052.wav,नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत,6.536 Atharvaveda_Kanda_13_0289.wav,एते अस्मिन् देवा एकवृतो भवन्ति,4.379 Rigvedha_007_0217.wav,आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे,7.784 RigVeda_50_0030.wav,रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म,5.817 Atharvaveda_Part_020_10405.wav,येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः श्वघ्नीव यो जिगीवां लक्षमाददर्यः पुष्टानि स जनास इन्द्रः,14.087 Rigvedha_014_0373.wav,जुषस्व तिरोअह्न्यम्,2.3130625 RigVeda_47_0146.wav,दृशानो रुक्म उर्विया व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः,6.53 RigVeda_Part_025_0243.wav,तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरो गृणीषे,6.696 Atharvaveda_Kanda_1_0066.wav,ब्रवीतु सर्वो यातुमान् अयमस्मीत्येत्य,5.226 Rigveda_33_0498.wav,सुपारः सुश्रव,1.721 Rigveda_39_0110.wav,पुरूण्यस्य पौंस्या सिषासन्तो वनामहे,5.743 RigVeda_46_0277.wav,अनागास्त्वं सूर्यमुषासमीमहे भद्रं सोमः सुवानो अद्या कृणोतु नः,8.261 Atharvaveda_Kanda_13_0219.wav,यो अन्नादो अन्नपतिर्बभूव ब्रह्मणस्पतिरुत यः,5.364 RigVeda_Part_025_0081.wav,कुवित्तस्मा असति नो भराय न सुष्विमिन्द्रोऽवसे मृधाति,6.115 Rigveda_36_0270.wav,आदित्या अव हि ख्यताधि कूलादिव स्पशः सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुऊतयो व ऊतयः,14.884 Rigvedha_009_0333.wav,अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम्,6.611 Rigveda_40_0449.wav,एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः,5.583 Rigveda_35_0226.wav,तमिन्द्रमभि गायत,2.956 RigVeda_49_0250.wav,संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः,7.285 Atharvaveda_Kanda_11_0217.wav,तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,5.094 Rigvedha_009_0203.wav,होताध्वर्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः,7.419 Rig_veda_45_0164.wav,श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम्,6.734 Rigveda_31_0294.wav,यदेमि प्रस्फुरन्निव दृतिर्न ध्मातो अद्रिवः,4.612 Atharvaveda_Part_019_1_0123.wav,शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम्,6.736 RigVeda_Part_021_0242.wav,यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः,5.248 Rigveda_30_0215.wav,अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः,6.307 Rigveda_33_0425.wav,येना हंसि न्यत्रिणं तमीमहे,5.067 RigVeda_52_0153.wav,कुवित्सोमस्यापामिति अभि द्यां महिना भुवमभीमां पृथिवीं महीम्,11.749 Atharvaveda_Part_019_2_0253.wav,हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि,4.533 RigVeda_Part_017_0008.wav,अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठम्,6.977 RigVeda_Part_022_0132.wav,इन्द्रश्च वायवेषां सुतानां पीतिमर्हथः,5.056 Atharvaveda_Kanda_1_0074.wav,य इदं स्त्री पुमान् अकरिह स स्तुवतां जनः,4.776 Atharvaveda_Kanda_5_0383.wav,अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत्,6.019 Atharvaveda_Kanda_3_0199.wav,तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठन,5.625 Rigvedha_003_0291.wav,अयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे,7.473 Rigvedha_013_0049.wav,इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः,7.8750625 Rigveda_41_0158.wav,एते सोमा असृक्षत गृणानाः श्रवसे महे,5.625 RigVeda_Part_021_0103.wav,वातस्य युक्तान्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः,7.201 Atharvaveda_Part_020_30316.wav,यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते,5.92 Rigveda_33_0344.wav,अयं वां वत्सो मतिभिर्न विन्धते हविष्,4.572 RigVeda_Part_017_0195.wav,स वेद देव आनमं देवाँ ऋतायते दमे,6.711 Rigveda_38_0393.wav,अग्निं रथं न वेद्यम्,3.194 RigVeda_Part_023_0030.wav,तमभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते,7.319 RigVeda_49_0247.wav,प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ,5.936 RigVeda_Part_021_0180.wav,आ तेऽवो वरेण्यं वृषन्तमस्य हूमहे,4.876 Rigvedha_009_0183.wav,इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम्,7.112 RigVeda_46_0250.wav,अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम्,6.557 Atharvaveda_Kanda_12_0448.wav,छिनत्त्यस्य पितृबन्धु परा भावयति मातृबन्धु,4.567 Atharvaveda_Part_020_40130.wav,वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे,4.583 RigVeda_52_0260.wav,अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते,10.194 RigVeda_Part_025_0187.wav,अधा मन्ये बृहदसुर्यमस्य यानि दाधार नकिरा मिनाति,6.483 Atharvaveda_Kanda_9_0169.wav,तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने,5.355 RigVeda_44_0147.wav,धीभिर्हिन्वन्ति वाजिनं वने क्रीळन्तमत्यविम्,6.05 RigVeda_Part_017_0005.wav,आ सूर्यो बृहतस्तिष्ठदज्राँ ऋजु मर्तेषु वृजिना च पश्यन्,7.613 RigVeda_Part_020_0329.wav,होतारं त्वा वृणीमहेऽग्ने दक्षस्य साधनम्,5.647 Rigvedha_012_0100.wav,स सुन्वत इन्द्रः सूर्यमा देवो रिणङ्मर्त्याय स्तवान्,6.2260625 Atharvaveda_Part_020_20353.wav,त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि,4.243 Atharvaveda_Kanda_12_0407.wav,सत्येनावृता श्रिया प्रावृता यशसा परीवृता स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम्,14.61 Atharvaveda_Kanda_9_0105.wav,यस्त्वा शाले निमिमाय संजभार वनस्पतीन्,5.182 Atharvaveda_Kanda_9_0079.wav,यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः,7.207 RigVeda_Part_020_0323.wav,क्रीळन्नो रश्म आ भुवः सं भस्मना वायुना वेविदानः,6.679 Atharvaveda_Kanda_10_0113.wav,तत्प्राणो अभि रक्षति शिरो अन्नमथो मनः ऊर्ध्वो नु सृष्टा तिर्यङ्नु सृष्टा सर्वा दिशः पुरुष आ बभूवा,14.274 Rigveda_41_0061.wav,तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम्,5.867 RigVeda_Part_019_0360.wav,शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम्,8.287 Atharvaveda_Kanda_7_0254.wav,पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च,5.868 RigVeda_44_0168.wav,सोम उ षुवाणः सोतृभिरधि ष्णुभिरवीनाम्,5.212 Rigveda_33_0214.wav,वाश्रा अधि ष्णुना दिवः,3.231 RigVeda_43_0137.wav,स प्रत्नवन्नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः,7.438 Atharvaveda_Part_019_1_0118.wav,यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ,27.663 RigVeda_Part_018_0099.wav,वृषा वृषन्धिं चतुरश्रिमस्यन्नुग्रो बाहुभ्यां नृतमः शचीवान्,8.198 Rigvedha_002_0284.wav,उपेदहं धनदामप्रतीतं जुष्टां न श्येनो वसतिं पतामि,6.994 Atharvaveda_Kanda_13_0226.wav,त आववृत्रन्त्सदनादृतस्य तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,10.008 Atharvaveda_Part_020_40441.wav,नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमील्हासो अग्मन्,7.369 Atharvaveda_Kanda_8_0137.wav,शुचिः पावक ईड्यः इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिणः,16.074 Atharvaveda_Part_018_2_0302.wav,अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु,6.803 Rigveda_33_0531.wav,त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत,5.333 Atharvaveda_Kanda_4_0273.wav,कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः उदग्रभं परिपाणाद्यातुधानं किमीदिनम्,14.474 Rigveda_32_0211.wav,गव्या वस्त्रेव वासयन्त इन्नरो निर्धुक्षन्वक्षणाभ्यः अध ज्मो अध वा दिवो बृहतो रोचनादधि,12.294 RigVeda_Part_022_0306.wav,तमु नूनं तविषीमन्तमेषां स्तुषे गणं मारुतं नव्यसीनाम्,7.385 Atharvaveda_Part_020_40142.wav,पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः,6.441 Rigveda_32_0059.wav,यदेददेवीरसहिष्ट माया अथाभव,4.992 Atharvaveda_Part_020_30291.wav,आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम,6.715 Atharvaveda_Kanda_11_0359.wav,पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः,5.168 Atharvaveda_Kanda_12_0467.wav,त्वया प्रमूर्णं मृदितमग्निर्दहतु दुश्चितम्,4.577 RigVeda_49_0208.wav,चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नम्नमाने,6.476 Rigvedha_005_0359.wav,सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखिभिः सखा सन्,7.01 RigVeda_Part_015_0302.wav,इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद,5.646 Rigveda_38_0332.wav,आदित्पतिर्न ओहसे,3.005 Rigveda_39_0070.wav,अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम्,5.486 Atharvaveda_Kanda_4_0125.wav,उभे ते भद्रे नाम्नी ताभ्यां नः पाह्याञ्जन,6.016 Rigvedha_010_0290.wav,उत स्या वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वते नॄन्,7.54 RigVeda_Part_019_0158.wav,हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम्,7.002 RigVeda_50_0072.wav,प्रति ते ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु,6.42 Atharvaveda_Kanda_5_0065.wav,तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत,5.001 Rigveda_40_0352.wav,क्रीळुर्मखो न मंहयुः पवि,3.143 Rigveda_41_0251.wav,य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् ये वा जनेषु पञ्चसु ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम्,15.676 Atharvaveda_Kanda_11_0258.wav,आयुर्वै नः प्रातीतरः सर्वा नः सुरभीरकः,5.158 Rigvedha_008_0027.wav,स्वयं सा रिषयध्यै या न उपेषे अत्रैः,5.186 Rigvedha_011_0193.wav,ईळितो अग्ने मनसा नो अर्हन्देवान्यक्षि मानुषात्पूर्वो अद्य,7.9780625 Atharvaveda_Kanda_12_0174.wav,अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्यादनिराहितः,5.062 RigVeda_48_0372.wav,पितेव पुत्रमबिभरुपस्थे त्वामग्ने वध्र्यश्वः सपर्यन्,6.357 RigVeda_Part_017_0361.wav,अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः,6.803 Rigveda_32_0049.wav,बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य,7.575 RigVeda_Part_019_0328.wav,अस्मभ्यं वाजिनीवति,3.252 RigVeda_Part_015_0172.wav,तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ,7.003 RigVeda_47_0085.wav,न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय,6.605 Atharvaveda_Kanda_7_0078.wav,अरेपसः सचेतसः स्वसरे मन्युमत्तमाश्चिते गोः,5.342 Rigveda_33_0096.wav,अन्यो नेत्सूरिरोहते भूरिदावत्तरो जनः,5.417 Atharvaveda_Part_018_2_0007.wav,पूर्वेभ्यः पथिकृद्भ्यः,3.238 RigVeda_Part_018_0036.wav,सप्त प्रति प्रवत आशयानमहिं वज्रेण वि रिणा अपर्वन्,7.248 Atharvaveda_Kanda_2_0194.wav,चन्द्र यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः,8.466 RigVeda_Part_020_0168.wav,स स्मा कृणोति केतुमा नक्तं चिद्दूर आ सते,6.03 Atharvaveda_Part_020_20043.wav,आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा,6.712 RigVeda_Part_015_0201.wav,नाह विव्याच पृथिवी चनैनं यत्सोमासो हर्यश्वममन्दन्,7.394 RigVeda_Part_017_0069.wav,कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय,6.523 Rigvedha_010_0211.wav,शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः,5.416 Rigvedha_001_0489.wav,पूषा राजानमाघृणिरपगूळ्हं गुहा हितम्,5.904 Atharvaveda_Kanda_13_0060.wav,घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति,6.163 Atharvaveda_Part_018_2_0247.wav,विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः,6.394 Rigveda_40_0287.wav,त्राणि भूर्णयः,2.139 Rigveda_37_0092.wav,सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम्,6.117 Rigveda_38_0358.wav,भुवत्त इन्द्र शं हृदे,2.707 Rig_veda_54_0337.wav,संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ,5.367 RigVeda_Part_022_0145.wav,बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः,7.571 Rigvedha_003_0204.wav,विश्वान्देवाँ आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम्,6.808 Atharvaveda_Kanda_6_0452.wav,सर्वा दिशः संमनसः सध्रीचीर्ध्रुवाय ते समितिः कल्पतामिह,6.241 Rigvedha_009_0075.wav,अनवपृग्णा वितता वसानं प्रियं मित्रस्य वरुणस्य धाम,6.223 RigVeda_42_0083.wav,यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः,7.5 Rigveda_38_0267.wav,सद्यो जात ऋभुष्ठिर,2.135 Rigvedha_003_0040.wav,यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः,4.836 RigVeda_Part_021_0082.wav,अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा,7.385 Rigvedha_013_0312.wav,तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः,6.296 Rigvedha_008_0062.wav,मनवे शासदव्रतान्त्वचं कृष्णामरन्धयत्,5.435 Rigveda_32_0105.wav,ष्ट्यस्मे,2.039 RigVeda_Part_027_0220.wav,उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ,7.018 Rigvedha_009_0066.wav,युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गाः,7.453 Rigvedha_007_0080.wav,जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान्,6.473 Atharvaveda_Kanda_3_0244.wav,यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम्,4.202 RigVeda_Part_026_0195.wav,परो हि मर्त्यैरसि समो देवैरुत श्रिया,5.294 Atharvaveda_Part_019_1_0218.wav,ये माघायव एतस्या दिशोऽभिदासान्,5.039 Atharvaveda_Kanda_9_0229.wav,वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम्,5.183 Rigveda_33_0470.wav,अर्कैरभि प्र णोनुमः समोजसे,4.343 RigVeda_Part_022_0373.wav,तरन्त इव मंहना,2.844 RigVeda_48_0257.wav,परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा,7.865 Rigveda_36_0251.wav,उचथ्ये वपुषि यः स्वराळुत वायो घृतस्नाः अश्वेषितं रजेषितं शुनेषितं प्राज्म तदिदं नु तत्,16.15 RigVeda_44_0201.wav,मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने,6.421 Rig_veda_54_0331.wav,ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत,5.449 Rigveda_38_0489.wav,स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि,6.77 RigVeda_44_0097.wav,सोमः पुनानश्चम्वोर्विशद्धरिः,3.972 Atharvaveda_Part_018_1_0179.wav,वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः,6.746 Atharvaveda_Part_020_20286.wav,पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत्,5.855 Atharvaveda_Kanda_3_0089.wav,यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषेऽधरान्,5.706 Rigveda_29_0456.wav,मित्रो राजानो अर्यमापो धुः,3.202 RigVeda_Part_020_0331.wav,इत्था यथा त ऊतये सहसावन्दिवेदिवे,5.529 RigVeda_Part_021_0105.wav,सूरश्चिद्रथं परितक्म्यायां पूर्वं करदुपरं जूजुवांसम्,8.022 Atharvaveda_Part_018_2_0388.wav,मर्य इव योषाः समर्षसे सोमः कलशे शतयामना पथा,5.842 RigVeda_Part_024_0030.wav,तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा,6.472 RigVeda_Part_021_0238.wav,वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः,5.901 RigVeda_44_0343.wav,अरातीवा मा नस्तारीन्मो च नः किं चनाममदिन्द्रायेन्दो परि स्रव,7.874 RigVeda_Part_028_0327.wav,देवकं चिन्मान्यमानं जघन्थाव त्मना बृहतः शम्बरं भेत्,7.626 RigVeda_Part_020_0207.wav,अध स्म यस्यार्चयः सम्यक्संयन्ति धूमिनः,5.228 Rigveda_29_0150.wav,त्वं वर्मासि सप्रथः,2.277 Atharvaveda_Kanda_5_0001.wav,ऋधङ्मन्त्रो योनिं य आबभूवामृतासुर्वर्धमानः सुजन्मा,7.344 Atharvaveda_Kanda_6_0311.wav,अहं सत्वमनृतं यद्वदामि यो अग्नीषोमावजुषे सखाया,6.037 Atharvaveda_Kanda_1_0297.wav,तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय,8.078 RigVeda_Part_022_0340.wav,आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु,6.519 RigVeda_44_0192.wav,अपो वसानः परि गोभिरु,2.854 RigVeda_Part_019_0124.wav,अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य,6.357 Atharvaveda_Part_019_1_0159.wav,इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम्,5.866 Atharvaveda_Part_019_2_0195.wav,प्राण प्राणं त्रायस्वासो असवे मृड,4.245 RigVeda_Part_020_0358.wav,वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः,6.592 Rigveda_36_0091.wav,यं त्वा जनास इन्धते मनुष्वदङ्गिरस्तम अग्ने स बोधि मे वचः,9.168 Atharvaveda_Kanda_12_0299.wav,कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति,5.473 RigVeda_49_0329.wav,आ नः प्रजां जनयतु,2.297 Rigveda_36_0242.wav,यथा चिद्वशो अश्व्यः पृथुश्रवसि कानीतेऽस्या व्युष्याददे षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिं शता दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा दश श्यावा ऋधद्रयो वीतवारास आशवः,32.635 Rigveda_30_0336.wav,यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम्,7.118 RigVeda_46_0198.wav,किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः,7.176 Rigveda_32_0284.wav,सत्रा दधिरे शवांसि,3.185 Rigveda_37_0121.wav,पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः,6.876 Rigveda_38_0135.wav,अन्ति षद्भूतु वामवः,3.033 Rigveda_34_0230.wav,गाय गा इव चर्कृषत्,3.262 Rigvedha_006_0284.wav,ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः,7.131 Rigveda_33_0041.wav,अस्य पिबतमश्विना युवं मदस्य चारुणः,4.468 Atharvaveda_Part_020_40306.wav,आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन्,5.263 Rig_veda_54_0044.wav,वि पश्येम नृचक्षसः,2.664 Rigveda_29_0033.wav,मारे अस्मन्मघवञ्ज्योक्कः,3.67 RigVeda_Part_019_0322.wav,समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप व्रन्,10.177 Rigvedha_010_0205.wav,वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः,4.69 Atharvaveda_Part_020_10192.wav,आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम्,7.001 RigVeda_Part_024_0378.wav,अनु त्वाहिघ्ने अध देव देवा मदन्विश्वे कवितमं कवीनाम्,6.889 RigVeda_Part_019_0041.wav,प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः,8.389 Rigveda_32_0173.wav,वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे,8.191 RigVeda_Part_024_0342.wav,निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन्,6.391 Atharvaveda_Kanda_9_0332.wav,सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे,6.51 RigVeda_46_0252.wav,पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम्,7.19 Atharvaveda_Kanda_10_0049.wav,परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय,5.321 Atharvaveda_Part_020_20120.wav,विभूतिरस्तु सूनृता,2.995 RigVeda_Part_017_0327.wav,त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रन्धीः,7.17 Atharvaveda_Part_019_1_0241.wav,ब्रह्म ब्रह्मचारिभिरुदक्रामत्तां पुरं प्र णयामि वः,5.08 RigVeda_50_0306.wav,तृदिला अतृदिलासो अद्रयोऽश्रमणा अशृथिता अमृत्यवः,5.624 Rigveda_40_0050.wav,पवमानो रयिर्वि राजति द्युमान्,4.233 Atharvaveda_Kanda_6_0625.wav,वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति,6.029 RigVeda_Part_022_0269.wav,अधि स्तोत्रस्य सख्यस्य गातन शुभं यातामनु रथा अवृत्सत,7.137 RigVeda_47_0042.wav,वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे,6.725 Rigveda_33_0036.wav,वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु,8.506 RigVeda_Part_019_0057.wav,ऋजिप्यं श्येनं प्रुषितप्सुमाशुं चर्कृत्यमर्यो नृपतिं न शूरम्,7.826 Rigvedha_006_0323.wav,मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः,7.469 Atharvaveda_Kanda_5_0003.wav,आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि,5.93 Atharvaveda_Kanda_2_0197.wav,आपो यद्वस्हरस्तेन तं प्रति हरत योऽस्मान् द्वेष्टि यं वयं द्विष्मः आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान् द्वेष्टि यं वयं द्विष्मः आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान् द्वेष्टि यं वयं द्विष्मः आपो यद्वस्तेजस्तेन तमतेजसं कृणुत योऽस्मान् द्वेष्टि यं वयं द्विष्मः,37.046 Rigveda_38_0290.wav,वृत्रघ्नः सोमपाव्नः,3.268 Rigvedha_004_0330.wav,सहस्रं साकमर्चत परि ष्टोभत विंशतिः,4.693 Atharvaveda_Kanda_9_0150.wav,बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः,7.104 RigVeda_53_0127.wav,तव त्य इन्द्र सख्येषु वह्नय ऋतं मन्वाना व्यदर्दिरुर्वलम्,7.54 Atharvaveda_Kanda_6_0189.wav,या हस्तिनि द्वीपिनि या हिरण्ये त्विषिरप्सु गोषु या पुरुषेषु,5.747 RigVeda_Part_023_0287.wav,यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति,6.407 Atharvaveda_Part_020_20034.wav,यो अष्कृधोयुरजरः स्वर्वान् तमा भर हरिवो मादयध्यै,6.214 Rigvedha_005_0230.wav,अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम्,5.467 Atharvaveda_Part_020_30037.wav,विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः,9.171 Atharvaveda_Kanda_2_0145.wav,सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः,6.198 Rigvedha_001_0272.wav,आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः,6.254 Atharvaveda_Part_020_20009.wav,वीरं दानौकसं वन्दध्यै पुरां,4.229 Atharvaveda_Kanda_3_0101.wav,अमू ये दिवि सुभगे विचृतौ नाम तारके,4.699 Rigveda_34_0175.wav,विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः,7.615 Atharvaveda_Kanda_5_0034.wav,इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः,6.283 Rigveda_29_0351.wav,इत्या अपीपयन्त धेनवो न सूदाः,4.081 RigVeda_Part_028_0305.wav,सुदास इन्द्रः सुतुकाँ अमित्रानरन्धयन्मानुषे वध्रिवाचः,6.991 Atharvaveda_Kanda_11_0365.wav,सप्तऋषीन् वा इदं ब्रूमोऽपो देवीः प्रजापतिम्,4.979 Rigvedha_004_0380.wav,प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव,8.571 Atharvaveda_Kanda_8_0374.wav,वत्सौ विराजः सलिलादुदैतां तौ त्वा पृछामि कतरेण दुग्धा,7.441 Atharvaveda_Kanda_6_0572.wav,ऋषयो भद्रां मेधां यां विदु,3.199 RigVeda_Part_019_0323.wav,देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन्,9.023 RigVeda_Part_026_0234.wav,नू नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह ऋतस्य गोपाम्,9.104 Rigvedha_014_0235.wav,पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः,7.4550625 Rigvedha_009_0155.wav,ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा,7.886 Atharvaveda_Kanda_5_0623.wav,गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् यां ते चक्रुरमूलायां वलगं वा नराच्याम् क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम्,17.195 Atharvaveda_Kanda_1_0081.wav,अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः,5.899 RigVeda_44_0294.wav,वाजसनिर्वरिवोविद्वयोधाः,3.589 Rigveda_29_0138.wav,यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः,6.967 RigVeda_Part_021_0195.wav,अनु त्वा राजन्नर्वतो न हिन्वन्गीर्भिर्मदेम पुरुहूत विश्वे,7.488 Rigvedha_011_0217.wav,स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ,6.798 Atharvaveda_Part_020_40147.wav,भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः,7.558 Rigvedha_011_0115.wav,सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार,8.0430625 RigVeda_42_0046.wav,प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः,6.721 Atharvaveda_Part_014_0442.wav,तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम्,7.596 Rigveda_36_0279.wav,यथा कलां यथा शफं यथ ऋणं संनयामसि एवा दुष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुऊतयो व ऊतयः,16.469 Atharvaveda_Kanda_2_0238.wav,स्तरीतवे,1.606 Rigvedha_007_0221.wav,क्षेत्रा सिन्धुरद्भिः,2.445 RigVeda_53_0055.wav,अवोर्वा यद्धा,1.967 Atharvaveda_Kanda_3_0075.wav,पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया,5.534 Rigveda_30_0201.wav,जनूश्चिद्वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवोऽयासः,7.361 Rigvedha_006_0346.wav,अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे,7.058 RigVeda_Part_023_0275.wav,य इमे उभे अहनी पुर एत्यप्रयुच्छन्,5.147 Atharvaveda_Kanda_7_0217.wav,यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन,5.771 RigVeda_50_0245.wav,देवस्त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुरर्हिरे,7.19 Rigveda_33_0144.wav,यज्ञो वितन्तसाय्यः,2.987 Atharvaveda_Part_020_40075.wav,आ यद्दुवः शतक्रतवा कामं जरितॄणाम्,4.65 Rigvedha_013_0322.wav,शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम्,7.702 RigVeda_42_0157.wav,पदेपदे पाशिनः सन्ति सेतवः *,3.665 RigVeda_43_0133.wav,सहस्रमृ,1.348 Rigveda_34_0222.wav,अराणां न चरमस्तदेषां दाना मह्ना तदेषाम्,7.16 Atharvaveda_Part_020_10335.wav,युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे शोणा धृष्णू नृवाहसा केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे,13.614 Atharvaveda_Kanda_7_0138.wav,अव स्यतं मुञ्चतं यन् नो असत्तनूषु बद्धं कृतमेनो अस्मत्,5.902 Atharvaveda_Kanda_6_0004.wav,सत्यस्य युवानमद्रोघवाचं सुशेवम्,3.962 Atharvaveda_Part_020_40005.wav,त्वां शुष्मिन् पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो,5.493 Rigveda_32_0353.wav,आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते,13.566 Atharvaveda_Part_018_2_0154.wav,दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात,6.04 RigVeda_48_0164.wav,सहस्रदा ग्रामणीर्मा रिषन्मनुः सूर्येणास्य यतमानैतु दक्षिणा,9.198 Atharvaveda_Kanda_9_0033.wav,यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु,4.516 RigVeda_43_0113.wav,प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत्,7.604 Atharvaveda_Kanda_5_0535.wav,अग्ने स्वाहा कृणुहि जातवेदः,3.47 RigVeda_46_0154.wav,प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति,7.308 Rigvedha_002_0303.wav,सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून्,6.986 Atharvaveda_Kanda_11_0029.wav,ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे,7.006 Atharvaveda_Kanda_11_0079.wav,पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव,5.229 Rig_veda_45_0428.wav,आ जग्मथुः पराकाद्दिवश्च ग्मश्च मर्त्यम्,3.891 Atharvaveda_Part_020_30302.wav,ब्रह्मणाग्निः सम्विदानो रक्षोहा बाधतामितः,5.529 Rigvedha_002_0154.wav,उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज,5.35 Atharvaveda_Kanda_7_0086.wav,यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः,11.951 Atharvaveda_Kanda_8_0196.wav,याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः कृत्याः स्वयंकृता या उ चान्येभिराभृताः,10.975 Atharvaveda_Part_018_2_0402.wav,ये अस्माकं पितरस्तेषां बर्हिरसि,4.601 RigVeda_51_0048.wav,स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि,6.45 RigVeda_44_0213.wav,महि द्युक्षतमो मदः,2.59 Atharvaveda_Kanda_4_0185.wav,दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम्,4.886 Rigvedha_008_0148.wav,आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये,10.448 Atharvaveda_Kanda_7_0196.wav,उद्वयं तमसस्परि रोहन्तो नाकमुत्तमम्,4.285 Rigvedha_010_0195.wav,जघन्वाँ इन्द्र मित्रेरूञ्चोदप्रवृद्धो हरिवो अदाशून्,7.36 Atharvaveda_Kanda_8_0089.wav,रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म,6.005 Rigveda_34_0216.wav,आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत,7.959 Rigvedha_010_0157.wav,गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान्,7.622 Rigveda_33_0178.wav,मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति,4.789 Rigveda_36_0300.wav,अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे,5.352 Rigvedha_009_0036.wav,आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा,10.479 Rig_veda_54_0088.wav,जातं यस्ते जिघांसति तमितो नाशयामसि,4.388 Atharvaveda_Part_020_10043.wav,इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत,4.548 RigVeda_50_0031.wav,शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम्,4.914 Rigvedha_013_0348.wav,समित्समित्सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः,6.84 Atharvaveda_Part_019_1_0235.wav,सोम ओषधीभिरुदक्रामत्तां पुरं प्र णयामि वः,5.11 Rigvedha_012_0207.wav,विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या,7.7790625 Atharvaveda_Part_018_2_0033.wav,तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः,5.02 Atharvaveda_Kanda_3_0228.wav,प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे,7.029 Rigveda_35_0113.wav,प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे,6.73 Atharvaveda_Kanda_2_0128.wav,अङ्गिरसः पितरः सोम्यासः पापमार्छत्वपकामस्य कर्ता,7.2 RigVeda_51_0204.wav,अधि यस्तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै,5.574 RigVeda_Part_019_0312.wav,सहीयसो वरुण मित्र मर्तात्को वोऽध्वरे वरिवो धाति देवाः,7.78 RigVeda_51_0280.wav,अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्यृष्टः,6.636 RigVeda_Part_024_0309.wav,अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः,5.741 RigVeda_Part_028_0029.wav,सहस्रपाथा अक्षरा समेति,3.785 Rigvedha_013_0211.wav,अम्बितमे नदीतमे देवितमे सरस्वति,4.701 Rigveda_29_0375.wav,त्थ स्वर्दृश ऋभुक्षणो अमृक्तम्,2.393 Rigvedha_011_0251.wav,एना सू,1.3290625 Rigveda_40_0041.wav,अथा नो वस्यसस्कृधि,2.848 Rigveda_38_0369.wav,यं ते श्येनः पदाभरत्,3.119 Rigveda_34_0409.wav,द्विता कुत्साय शिश्नथो नि चोदय,4.564 RigVeda_53_0035.wav,नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु,6.968 RigVeda_51_0320.wav,तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु,6.793 Rigvedha_004_0132.wav,क्षेमो न साधुः क्रतुर्न भद्रो भुवत्स्वाधीर्होता हव्यवाट्,6.939 Atharvaveda_Part_019_1_0245.wav,देवा अमृतेनोदक्रामंस्,2.494 Atharvaveda_Kanda_1_0233.wav,प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान्,5.334 Rigveda_36_0126.wav,उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते तव ज्योतींष्यर्चयः ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः,15.633 Rigveda_31_0046.wav,नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे,6.671 RigVeda_Part_027_0231.wav,व्यर्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद्देवहूतिः,7.75 RigVeda_44_0233.wav,एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवो दुहुः,6.236 Atharvaveda_Part_019_1_0034.wav,बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम्,6.731 Rig_veda_45_0368.wav,आवर्तनं निवर्तनं यो गोपा अपि तं हुवे,4.349 Rigveda_31_0186.wav,चोदयित्री मघोनः सूनृतावत्युषा उच्छदप स्रिधः,6.136 RigVeda_Part_016_0219.wav,इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः,7.39 Atharvaveda_Kanda_9_0165.wav,शतयाजं स यजते नैनं दुन्वन्त्यग्नयः जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति,10.981 RigVeda_52_0300.wav,उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित,4.816 Atharvaveda_Kanda_11_0473.wav,आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः,7.195 Rigveda_40_0393.wav,अभि सोमास आयवः,2.599 RigVeda_Part_027_0164.wav,भद्रं नो अपि वातय मनः,4.011 RigVeda_Part_026_0240.wav,उत द्यावापृथिवी क्षत्रमुरु बृहद्रोदसी शरणं सुषुम्ने,7.93 RigVeda_50_0321.wav,इषुर्न श्रिय इषुधेरसना गोषाः शतसा न रंहिः,5.345 Atharvaveda_Part_017_0138.wav,परिवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च,6.786 RigVeda_46_0299.wav,विश्वे नो देवा अवसा गमन्तु विश्वमस्तु द्रविणं वाजो अस्मे,7.729 Rigvedha_006_0149.wav,या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य,6.42 RigVeda_52_0146.wav,उप मा मतिरस्थित वाश्रा पुत्रमिव प्रियम्,4.965 Rigvedha_008_0324.wav,स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने,7.436 Atharvaveda_Part_019_2_0155.wav,भद्रमिच्छन्त ऋषयः स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे,6.869 Rigveda_35_0005.wav,मही जजानादितिरृतावरी,3.893 Atharvaveda_Part_020_10027.wav,प्र सोम इन्द्र सर्पतु,2.397 Rigvedha_001_0055.wav,मेधं जुषन्त वह्नयः,3.925 Rigveda_34_0364.wav,महो रायः सातिमग्ने अपा वृधि,4.763 Atharvaveda_Kanda_9_0025.wav,एवा म ऋभवो वर्च आत्मनि ध्रियताम्,4.534 Atharvaveda_Kanda_10_0111.wav,मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः,5.746 Atharvaveda_Kanda_6_0216.wav,यथावशो न वादिषो मम चित्तमुपायसि,4.426 Rigvedha_007_0357.wav,अतिथिं मानुषाणां पितुर्न यस्यासया,5.005 Rigvedha_001_0319.wav,इन्द्र त्वा सूरचक्षसः,3.412 Rig_veda_45_0344.wav,हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ,6.087 RigVeda_Part_023_0107.wav,पातं नो रुद्रा पायुभिरुत त्रायेथां सुत्रात्रा,6.666 Atharvaveda_Part_019_1_0023.wav,अग्ने सर्वास्तन्वः सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः,7.998 Rigveda_38_0398.wav,कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम्,6.188 RigVeda_47_0029.wav,तोर्हविषा नि ह्वयामहे,2.985 RigVeda_Part_016_0179.wav,तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम्,7.835 Rigveda_29_0220.wav,एवेन्नु कं दाशराज्ञे सुदासं प्रावदिन्द्रो ब्रह्मणा वो वसिष्ठाः,7.887 Atharvaveda_Kanda_10_0532.wav,आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु,5.364 RigVeda_Part_026_0331.wav,अस्मिन्नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम्,12.133 Rigvedha_009_0195.wav,मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परि ख्यन्,6.818 Atharvaveda_Part_020_30330.wav,अपेहि मनसस्पतेऽप काम परश्चर परो निर्ऋत्,4.014 Atharvaveda_Kanda_8_0047.wav,त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये,7.011 RigVeda_42_0289.wav,एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम्,7.606 Atharvaveda_Part_020_40068.wav,ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः,5.699 Atharvaveda_Kanda_12_0457.wav,छिन्ध्या छिन्धि प्र छिन्ध्यपि क्षापय क्षापय,4.712 RigVeda_53_0234.wav,स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते,6.152 Rigvedha_014_0275.wav,सहस्रिणं वाजमत्यं न सप्तिं ससवान्सन्स्तूयसे जातवेदः,7.014 RigVeda_53_0161.wav,इष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः,7.21 Rigveda_39_0277.wav,अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः,7.439 Atharvaveda_Part_020_10020.wav,सुष्टुतीरुप,1.814 Atharvaveda_Kanda_3_0226.wav,रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम,6.843 Atharvaveda_Kanda_5_0423.wav,अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने शकम्भरस्य मुष्टिहा पुनरेतु महावृषान्,9.192 RigVeda_Part_022_0368.wav,उत घा नेमो अस्तुतः पुमाँ इति ब्रुवे पणिः,5.083 RigVeda_Part_024_0086.wav,नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त,7.529 Atharvaveda_Kanda_4_0268.wav,तिस्रो दिवस्तिस्रः पृथिवीः षट्चेमाः प्रदिशाः पृथक्,5.082 Rigveda_31_0311.wav,युक्तासः क्रतुना वहन्ति,2.283 Atharvaveda_Kanda_6_0695.wav,लोहितस्य वनस्पते,2.738 RigVeda_46_0223.wav,अद्येदु प्राणीदममन्निमाहापीवृतो अधयन्मातुरूधः,6.513 RigVeda_Part_028_0349.wav,वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम्,7.557 RigVeda_Part_019_0044.wav,पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः,7.639 Atharvaveda_Part_018_2_0135.wav,उप द्यामुप वेतसमवत्तरो नदीनाम्,4.174 Rigveda_39_0248.wav,अग्निं वो वृधन्तमध्वराणां पुरूतमम्,5.636 Rigvedha_010_0175.wav,मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः,6.46 Atharvaveda_Part_020_10072.wav,आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै,6.87 RigVeda_51_0255.wav,मो दक्षिणया रराध दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद्धिरण्यम्,9.686 RigVeda_Part_022_0002.wav,तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम्,9.809 Atharvaveda_Kanda_10_0054.wav,अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः,6.66 Rig_veda_45_0218.wav,असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु,6.46 RigVeda_Part_019_0335.wav,स इत्स्वपा भुवनेष्वास य इमे द्यावापृथिवी जजान,6.565 Atharvaveda_Kanda_4_0490.wav,आयुः प्रथमं प्रजां पोषं रयिं स्वाहा,4.881 Atharvaveda_Kanda_11_0309.wav,स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत्,7.295 Atharvaveda_Kanda_4_0304.wav,रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः सुजातं जातवेदसमग्निं वैश्वानरं विभुम्,11.644 Rigveda_31_0014.wav,उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः,7.782 RigVeda_48_0059.wav,अगस्त्यस्य,2.2 Atharvaveda_Part_020_30135.wav,तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम्,6.39 RigVeda_Part_018_0388.wav,सजोषस आदित्यैर्मादयध्वं सजोषस ऋभवः पर्वतेभिः,7.164 RigVeda_44_0004.wav,अध क्षपा परिष्कृतो वाजाँ अभि प्र गाहते,5.445 Atharvaveda_Kanda_6_0230.wav,यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि,4.131 RigVeda_Part_018_0182.wav,अहमपो अनयं वावशाना मम देवासो अनु केतमायन्,6.903 RigVeda_Part_025_0208.wav,स्वाधीभिरृक्वभिर्वावशान उदुस्रियाणामसृजन्निदानम्,6.447 Rigveda_37_0016.wav,रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति,6.719 RigVeda_Part_019_0141.wav,रथं कमाहुर्द्रवदश्वमाशुं यं सूर्यस्य दुहितावृणीत,6.604 Atharvaveda_Kanda_9_0375.wav,माता पितरमृत आ बभाजऽधीत्यग्रे मनसा सं हि जग्मे,6.508 Atharvaveda_Kanda_3_0113.wav,हुवे सोमं सवितारं नमोभिर्विश्वान् आदित्यामहमुत्तरत्वे,7.576 Rigveda_34_0303.wav,आ सुग्म्याय सुग्म्यं प्राता रथेनाश्विना वा सक्षणी,7.704 RigVeda_Part_025_0274.wav,महामुग्रमवसे विप्र नूनमा विवासेम वृत्रतूर्येषु,6.286 Atharvaveda_Kanda_12_0304.wav,अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति,5.306 Atharvaveda_Part_020_20332.wav,यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति,6.755 Atharvaveda_Part_020_20367.wav,ज्योतिर्न विश्वमभ्यस्ति दक्षिणा,3.786 Rig_veda_45_0457.wav,प्रुष्णुते,1.294 Rigvedha_002_0297.wav,न हिन्वानासस्तितिरुस्त इन्द्रं परि स्पशो अदधात्सूर्येण,7.43 Atharvaveda_Kanda_2_0138.wav,बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ,6.97 Rigveda_41_0219.wav,इन्दो सहस्रभर्णसम्,3.23 RigVeda_Part_016_0163.wav,षड्भाराँ एको अचरन्बिभर्त्यृतं वर्षिष्ठमुप गाव आगुः,7.017 Atharvaveda_Part_014_0301.wav,मा हिंसिष्टं कुमार्यं स्थूणे देवकृते पथि,6.279 Atharvaveda_Part_020_20004.wav,इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त,7.057 RigVeda_Part_018_0142.wav,ददिर्हि वीरो गृणते वसूनि स गोपतिर्निष्षिधां नो जनासः,7.199 RigVeda_Part_022_0126.wav,विप्रेभिर्विप्र सन्त्य प्रातर्यावभिरा गहि,5.21 Atharvaveda_Kanda_4_0362.wav,अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे,15.679 RigVeda_42_0299.wav,अभि स्वरन्ति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते,7.029 Atharvaveda_Part_019_2_0104.wav,वर्च आ धेहि मे तन्वां सह ओजो वयो बलम्,5.738 RigVeda_48_0128.wav,विप्रः प्रेष्ठः स ह्येषां बभूव परा च वक्षदुत पर्षदेनान्,7.735 Atharvaveda_Kanda_3_0019.wav,वि वो धमत्वोकसः प्र वो धमतु सर्वतः,4.563 RigVeda_Part_021_0182.wav,वृषा ह्यसि राधसे जज्ञिषे वृष्णि ते शवः,4.964 Atharvaveda_Kanda_11_0241.wav,एतद्वै ब्रध्नस्य विष्टपं यदोदनः,4.278 Rigvedha_013_0153.wav,प्रातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे,6.6070625 Rigvedha_002_0099.wav,सीदन्तु मनुषो यथा,3.269 Rigvedha_013_0178.wav,धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु,6.3690625 Atharvaveda_Kanda_4_0410.wav,एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः,10.622 RigVeda_42_0327.wav,प्रान्तरृषय स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः,7.467 Rigvedha_002_0230.wav,त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः,7.064 Rigveda_40_0275.wav,पवित्रे अर्षति,2.144 Rigveda_33_0302.wav,स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम्,6.198 RigVeda_Part_015_0229.wav,इन्द्र साक्ष्वाभिमातिषु,3.211 RigVeda_46_0085.wav,बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः,7.289 Rigvedha_009_0022.wav,उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन,6.962 Atharvaveda_Part_020_20380.wav,अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम्,9.72 Rigveda_34_0008.wav,अर्वाञ्चं नुनुदे वलम्,3.597 Atharvaveda_Kanda_11_0083.wav,नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः,4.874 Atharvaveda_Kanda_10_0587.wav,आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम्,6.144 Atharvaveda_Kanda_5_0013.wav,उतामृतासुर्व्रत एमि कृन्वन्न् असुरात्मा तन्वस्तत्सुमद्गुः,7.604 RigVeda_46_0150.wav,स वावृधे वरिमन्ना पृथिव्या,5.216 RigVeda_Part_025_0037.wav,श्रुधी हवमा हुवतो हुवानो न त्वावाँ अन्यो अमृत त्वदस्ति,7.184 RigVeda_50_0162.wav,सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्,5.957 Rigvedha_011_0190.wav,होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन्,6.89 RigVeda_53_0112.wav,केशी विषस्य पात्रेण यद्रुद्,3.773 Atharvaveda_Part_020_10026.wav,अयमु त्वा विचर्षणे जनीरिवाभि संवृतः,4.375 RigVeda_48_0162.wav,उत दासा परिविषे स्मद्दिष्टी गोपरीणसा,5.571 Atharvaveda_Kanda_4_0165.wav,यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि,5.449 Rigvedha_013_0108.wav,तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब,7.3920625 Rigvedha_010_0292.wav,युवां पूषेवाश्विना पुरंधिरग्निमुषां न जरते हविष्मान्,7.446 Rig_veda_45_0133.wav,सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः,7.358 Atharvaveda_Kanda_12_0386.wav,तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम्,6.589 RigVeda_Part_026_0044.wav,तद्वो गाय सुते सचा पुरुहूताय सत्वने,6.181 RigVeda_48_0309.wav,बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वाँ अगायत्,7.149 RigVeda_50_0367.wav,हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत,6.549 Atharvaveda_Kanda_4_0230.wav,ईशाणां त्वा भेषजानामुज्जेष आ रभामहे,5.864 RigVeda_Part_016_0050.wav,पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः,5.376 RigVeda_Part_015_0056.wav,विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः,6.903 Rigveda_32_0054.wav,उत हृदोत मनसा जुषाण उशन्निन्द्र प्रस्थितान्पाहि सोमान्,7.726 RigVeda_Part_027_0050.wav,मातुर्दिधिषुमब्रवं स्वसुर्जारः शृणोतु नः,5.162 Atharvaveda_Kanda_11_0406.wav,उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः,5.033 Atharvaveda_Kanda_6_0670.wav,स्तीष्टापूर्तं स्म कृणुताविरस्मै,4.131 Rig_veda_45_0229.wav,मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरुषता कराम,6.604 Rigvedha_009_0133.wav,युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या राथ्येभिः,9.624 Atharvaveda_Kanda_5_0113.wav,तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन,9.896 Rigvedha_013_0274.wav,देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन्,6.7480625 Atharvaveda_Kanda_9_0093.wav,वंशानां ते नहनानां प्राणाहस्य तृणस्य च,5.365 RigVeda_Part_028_0293.wav,अर्वाची ते पथ्या राय एतु स्याम ते सुमताविन्द्र शर्मन्,8.03 Rigveda_37_0423.wav,यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिरद्रिवः,6.547 Atharvaveda_Kanda_7_0475.wav,एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः,7.461 RigVeda_51_0155.wav,संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता,8.335 RigVeda_47_0130.wav,दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः,6.782 Rigvedha_009_0212.wav,यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति,6.143 RigVeda_Part_021_0150.wav,एवा न इन्द्रोतिभिरव पाहि गृणतः शूर कारून्,6.116 RigVeda_48_0144.wav,य ऋतेन सूर्यमारोहयन्दिव्य,3.728 Rigvedha_004_0176.wav,दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः,9.657 RigVeda_Part_019_0187.wav,आ हि स्थाथो दिविस्पृशम्,3.591 Atharvaveda_Part_019_2_0262.wav,सा पश्चात्पाहि सा पुरः सोत्तरादधरादुत,5.225 Atharvaveda_Part_020_30411.wav,यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः,5.206 Rig_veda_54_0164.wav,अपां सखा प्रथमजा ऋतावा क्व स्विज्जातः कुत आ बभूव,7.251 RigVeda_Part_027_0311.wav,घृतासुती द्रविणं धत्तमस्मे समुद्र स्थः कलशः सोमधानः,7.532 Rigvedha_007_0027.wav,स्वपत्यमायुः सुवीर्यं नासत्या वहन्ता,4.607 Rigvedha_005_0234.wav,अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम्,6.089 RigVeda_Part_021_0322.wav,देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात्,8.326 Atharvaveda_Kanda_11_0099.wav,तव यक्षं पशुपते अप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो वृधे शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि,15.292 Atharvaveda_Part_020_40232.wav,अकुप्यन्तः कुपायकुः,2.834 Rigvedha_004_0386.wav,आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे,8.021 Rigveda_39_0038.wav,मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते मत्स्वा सुतस्य गोमतः,9.678 RigVeda_Part_019_0348.wav,मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु,6.305 RigVeda_Part_024_0246.wav,बृहच्छोचा यविष्ठ्य,2.629 Atharvaveda_Part_020_20087.wav,इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च,5.027 Rigveda_30_0274.wav,आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा,7.66 Atharvaveda_Kanda_4_0170.wav,असृक्ते अस्थि रोहतु मांसं मांसेन रोहतु,4.786 Rigveda_35_0200.wav,कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया,5.611 Atharvaveda_Kanda_7_0343.wav,पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम्,6.796 Rig_veda_54_0228.wav,यजमानाय सुन्वते,3.131 Rig_veda_45_0265.wav,अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणाँ आविवेश,7.967 Atharvaveda_Kanda_10_0421.wav,यस्य भूमिः प्रमान्तरिक्षमुतोदरम्,3.943 RigVeda_Part_026_0224.wav,भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ,8.543 Rigveda_32_0176.wav,एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम्,7.654 Atharvaveda_Kanda_11_0370.wav,यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः,5.345 Rigvedha_014_0344.wav,होता देवो अमर्त्यः पुरस्तादेति मायया,5.242 Atharvaveda_Part_018_2_0040.wav,स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी,4.776 Rigveda_32_0318.wav,येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः,6.966 Atharvaveda_Kanda_2_0027.wav,तदास्रावस्य भेषजं तदु रोगमशीशमत्,4.77 Rigveda_30_0062.wav,अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः,7.229 RigVeda_Part_021_0293.wav,प्रति मे स्तोममदितिर्जगृभ्यात्सूनुं न माता हृद्यं सुशेवम्,7.496 RigVeda_Part_022_0307.wav,य आश्वश्वा अमवद्वहन्त उतेशिरे अमृतस्य स्वराजः,6.52 Rigveda_38_0445.wav,ष्टं यज्ञं दिविष्टिषु,2.776 RigVeda_Part_024_0258.wav,तत्रा सदः कृणवसे,2.525 Atharvaveda_Kanda_10_0221.wav,आरे अभूद्विषमरौद्विषे विषमप्रागपि,4.563 Rigveda_37_0116.wav,सूरो अरोचत दिवि सूर्यो अरोचत,4.522 Atharvaveda_Kanda_3_0278.wav,प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च,5.244 RigVeda_43_0130.wav,वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः,6.948 Rigveda_30_0315.wav,यदद्य सूर उदितेऽनागा मित्रो अर्यमा,4.911 RigVeda_Part_023_0299.wav,बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवि,4.859 Atharvaveda_Kanda_12_0117.wav,निरितो मृत्युं निर्ऋतिं निररातिमजामसि,4.106 RigVeda_50_0086.wav,तस्य देवाः पृथिवी द्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य,7.116 Atharvaveda_Kanda_7_0256.wav,सरस्वति व्रतेषु ते दिव्येषु देवि धामसु,4.511 Atharvaveda_Kanda_4_0354.wav,ययो रथः सत्यवर्त्म र्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन्,5.898 Rigvedha_004_0250.wav,देवेभ्यो देव दाशुषे,3.942 Atharvaveda_Part_020_10417.wav,यः शम्भरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत्,6.9 RigVeda_Part_018_0108.wav,अधा ह त्वद्वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त,6.941 RigVeda_53_0275.wav,त्वामु जातवेदसं विश्ववारं गृणे धिया,5.617 Atharvaveda_Kanda_1_0210.wav,सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि,4.626 Rigvedha_007_0235.wav,किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुष ऋञ्जते नॄन्,6.779 Atharvaveda_Kanda_7_0379.wav,अरिष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम,6.038 Atharvaveda_Kanda_10_0416.wav,तान् वै त्रयस्त्रिंशद्देवान् एके ब्रहमविदो विदुः हिरण्यगर्भं परममनत्युद्यं जना विदुः स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम्,20.631 Rigvedha_001_0290.wav,त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि,5.358 Atharvaveda_Kanda_4_0074.wav,शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः,5.455 Rigveda_40_0021.wav,एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः,4.921 RigVeda_47_0372.wav,वाज्यसि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवं गाः,7.806 Rigvedha_002_0047.wav,क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि,6.905 Rigvedha_014_0265.wav,स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य,7.1590625 RigVeda_Part_025_0343.wav,उदभ्राणीव स्तनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या,7.535 Rigvedha_004_0105.wav,प्र नू स मर्तः शवसा जनाँ अति तस्थौ व ऊती मरुतो यमावत,7.389 Rigvedha_004_0159.wav,उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै,6.747 Rigveda_40_0043.wav,अथा नो वस्यसस्कृधि,2.899 Atharvaveda_Kanda_13_0246.wav,क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,5.313 Rigveda_40_0570.wav,आ दिवस्पृष्ठमश्वयुर्गव्ययुः सोम रोहसि,4.893 Atharvaveda_Kanda_8_0165.wav,वव्रमनन्तमव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः,7.122 RigVeda_Part_026_0075.wav,अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये,7.415 Atharvaveda_Kanda_1_0254.wav,विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन्,6.556 Rig_veda_54_0191.wav,मुहुः श्रथ्ना मनस्यवे,2.79 Atharvaveda_Part_020_30220.wav,वृक्तबर्हिषो हितप्रयस आशत,2.933 RigVeda_Part_023_0231.wav,तेभ्यो द्युम्नं बृहद्यश उषो मघोन्या वह,5.665 RigVeda_51_0322.wav,तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान्,7.692 Atharvaveda_Part_014_0273.wav,अग्निः सुभगां जतवेदाः पत्ये पत्नीं जरदष्टिं कृणोतु,6.375 RigVeda_52_0232.wav,नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा,7.619 Atharvaveda_Part_019_1_0243.wav,इन्द्रो वीर्येणोदक्रामत्तां पुरं प्र णयामि वः,7.216 Atharvaveda_Kanda_5_0268.wav,ऋतजात ऋतावरि मधु मे मधुला करः चतस्रश्च मे चत्वारिंशच्च मेऽपवक्तार ओषधे,8.98 RigVeda_Part_022_0143.wav,स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना,7.348 RigVeda_49_0037.wav,हृदा तष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजन्ते सखायः,7.182 Rigvedha_013_0047.wav,धियं जरित्रे वाजपेशसम्,3.5050625 Rigvedha_004_0075.wav,त्वं ह त्यदिन्द्र सप्त युध्यन्पुरो वज्रिन्पुरुकुत्साय दर्दः,6.589 Rigveda_34_0045.wav,प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः,6.577 Rigvedha_012_0319.wav,न मा तमन्न श्रमन्नोत तन्द्रन्न वोचाम मा सुनोतेति सोमम्,7.68 Atharvaveda_Kanda_5_0511.wav,प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः,6.794 RigVeda_44_0077.wav,यज्ञस्य सप्त धामभिरध प्रियम्,3.571 Rigveda_34_0005.wav,व्यन्तरिक्षमतिरन्मदे सोमस्य रोचना,5.358 RigVeda_Part_017_0029.wav,न स राया शशमानो वि योषन्नैनमंहः परि वरदघायोः,6.978 Rigvedha_008_0192.wav,सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे,8.883 RigVeda_Part_027_0086.wav,प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः,8.848 Atharvaveda_Kanda_3_0123.wav,कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता,5.082 Rigvedha_005_0298.wav,उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते *,7.389 RigVeda_Part_024_0234.wav,भरद्वाजाय दाशुषे,3.388 RigVeda_Part_022_0055.wav,अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्यंहः,7.381 RigVeda_52_0296.wav,नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः,5.369 Atharvaveda_Kanda_6_0186.wav,यो नः शपादशपतः शपतो यश्च नः शपात्,4.654 Atharvaveda_Kanda_7_0202.wav,तेभिः सुम्नया धेहि नो वसो,3.341 Atharvaveda_Kanda_5_0217.wav,तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान्,6.545 Atharvaveda_Kanda_6_0016.wav,अपां नपादभिह्रुती गयस्य,2.703 RigVeda_49_0274.wav,सूर्याया वहतुः प्रागात्सविता यमवासृजत्,5.516 RigVeda_Part_023_0419.wav,तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदेम,6.89 RigVeda_48_0239.wav,एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी,7.259 Rigveda_31_0241.wav,आपश्चिद्धि स्वयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः,6.467 Rigveda_39_0305.wav,पर्जन्यो वृष्टिमाँ इव गोषा इन्दो नृषा अस्यश्वसा वाजसा उत,10.054 Rigvedha_003_0355.wav,प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः,7.099 Atharvaveda_Kanda_11_0145.wav,ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्,7.608 Atharvaveda_Kanda_8_0186.wav,अनेनेन्द्रो मणिना वृत्रमहन्न् अनेनासुरान् पराभावयन् मनीषी,7.738 RigVeda_Part_028_0251.wav,अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः,5.471 Atharvaveda_Part_020_40405.wav,यद्वा वाणीभिरश्विनेवेत्कण्वस्य बोधतम्,5.191 Rigveda_31_0319.wav,उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः,7.77 Atharvaveda_Part_014_0182.wav,यत्त्वा सोम प्रपिबन्ति तत आ प्यायसे पुनः,5.408 Rigvedha_005_0354.wav,सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती,6.566 Rigvedha_005_0252.wav,अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः,8.368 RigVeda_Part_019_0220.wav,इन्द्राबृहस्पती वयं सुते गीर्भिर्हवामहे,5.737 Rigvedha_001_0387.wav,मरुद्भिरग्न आ गहि,2.974 Atharvaveda_Part_015_0100.wav,स दिशोऽनु व्यचल,2.224 Rig_veda_45_0228.wav,आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे,6.682 Atharvaveda_Part_019_2_0439.wav,सर्वमायुर्जीव्यासम्,2.842 Rigveda_40_0230.wav,परिष्कृण्वन्ति धर्णसिम्,2.915 RigVeda_Part_026_0278.wav,यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव,7.956 Rigvedha_004_0265.wav,अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने,7.15 RigVeda_44_0397.wav,स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः,6.842 Atharvaveda_Kanda_6_0386.wav,नैनं घ्नन्ति पर्यायिणो न सन्नामव गच्छति,4.631 Rigvedha_008_0168.wav,प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम्,10.789 RigVeda_44_0156.wav,दधन्वाँ यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः,7.301 Rigveda_40_0621.wav,पुनान इन्दवा भर सोम द्विबर्हसं रयिम्,4.823 Atharvaveda_Part_018_2_0214.wav,उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु,6.033 Atharvaveda_Kanda_13_0001.wav,उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सूनृतावत्,7.446 RigVeda_42_0344.wav,अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा,7.602 RigVeda_Part_020_0162.wav,सखायः सं वः सम्यञ्चमिषं स्तोमं चाग्नये,6.513 Rigveda_32_0285.wav,एवेदेष तुविकूर्मिर्वाजाँ एको वज्रहस्तः,6.355 Rig_veda_45_0048.wav,सचस्यमानः,1.544 Atharvaveda_Kanda_8_0032.wav,अयं देवा इहैवास्त्वयं मामुत्र गादितः,4.958 Atharvaveda_Part_020_40361.wav,इन्दुरिन्द्राय पवत इति देवासो अब्रुवन्,5.062 RigVeda_49_0018.wav,देव त्वष्टर्यद्ध चारुत्वमानड्यदङ्गिरसामभवः सचाभूः,5.901 Atharvaveda_Part_018_2_0201.wav,प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने,6.812 RigVeda_43_0289.wav,स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्,5.974 Atharvaveda_Kanda_4_0229.wav,तान् उ ते सर्वान् अनुसंदिशामि,3.633 Rigveda_38_0021.wav,अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत,5.642 RigVeda_48_0273.wav,देवान्हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः,8.049 Rigvedha_013_0044.wav,आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः,6.5760625 Atharvaveda_Part_020_20403.wav,पतयन् मन्दयत्सखम्,2.797 Rigvedha_014_0203.wav,त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि,6.92 Rigveda_31_0345.wav,क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः,7.592 Atharvaveda_Part_019_2_0206.wav,तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन,9.185 RigVeda_46_0287.wav,रायो जनित्रीं धिषणामुप ब्रुवे स्वस्त्यग्निं समिधानमीमहे,7.874 Atharvaveda_Part_019_2_0371.wav,यथा कलां यथा शफं यथा र्णं सन्नयन्ति,4.524 Rigvedha_011_0187.wav,ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः,7.455 RigVeda_Part_027_0079.wav,विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु,7.152 RigVeda_Part_028_0066.wav,बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम्,6.94 RigVeda_Part_020_0359.wav,स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मात्,6.785 Rigvedha_010_0361.wav,आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः,7.116 RigVeda_Part_023_0026.wav,वृष्टिं वां राधो अमृतत्वमीमहे द्यावापृथिवी वि चरन्ति तन्यवः,8.057 Rigvedha_005_0327.wav,एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि,7.837 Rigvedha_003_0242.wav,शुकेषु मे हरिमाणं रोपणाकासु दध्मसि,5.005 Rigveda_34_0022.wav,इन्द्रं गीर्भिस्तविषमा विवासत,4.525 Atharvaveda_Kanda_12_0424.wav,क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति,5.21 RigVeda_Part_019_0020.wav,अनश्वो जातो अनभीशुरुक्थ्यो रथस्त्रिचक्रः परि वर्तते रजः,9.924 RigVeda_42_0267.wav,जायेव पत्यावधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते,7.677 Atharvaveda_Kanda_11_0501.wav,ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव,6.905 Rigveda_34_0065.wav,स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च,5.481 Rigveda_41_0300.wav,पवमानास इन्दवस्तिरः,2.862 RigVeda_Part_018_0051.wav,नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः,9.79 Atharvaveda_Kanda_7_0238.wav,यदग्ने तपसा तप उपतप्यामहे तपः,4.441 Atharvaveda_Part_019_2_0268.wav,इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य,6.83 Atharvaveda_Part_016_0198.wav,तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः अपामग्रमसि समुद्रं वोऽभ्यवसृजामि,10.619 Rigvedha_005_0374.wav,अपां तोकस्य तनयस्य जेषे मरुत्वान्नो भवत्विन्द्र ऊती,6.944 Atharvaveda_Part_015_0034.wav,स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्,4.504 Atharvaveda_Kanda_6_0529.wav,यथायं वाहो अश्विना समैति सं च वर्तते,4.584 Rigvedha_002_0074.wav,बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम्,5.121 Atharvaveda_Kanda_6_0141.wav,अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु,6.155 Atharvaveda_Kanda_2_0352.wav,ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च,7.161 Atharvaveda_Part_020_30279.wav,वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः,4.536 Rigvedha_003_0282.wav,आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः,7.294 Rigvedha_010_0352.wav,देवान्वा यच्चकृमा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा,7.51 Atharvaveda_Kanda_6_0291.wav,यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु यशस्वतीः,6.725 Atharvaveda_Kanda_9_0403.wav,गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा,6.994 Rigveda_41_0199.wav,वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः वृषा धर्माणि दधिषे वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः सत्यं वृषन्वृषेदसि अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः,22.686 RigVeda_Part_016_0138.wav,मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम्,7.093 Rig_veda_45_0031.wav,भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः,6.857 Rigvedha_002_0098.wav,आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा,5.749 Rigvedha_009_0356.wav,अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती,6.434 Rigveda_30_0097.wav,यद्विजामन्परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत्,6.789 Atharvaveda_Kanda_4_0124.wav,यदि वासि त्रैककुदं यदि यामुनमुच्यसे,4.349 Rigveda_36_0195.wav,तवेदु ताः सुकीर्तयोऽसन्नुत प्रशस्तयः,5.304 Atharvaveda_Kanda_12_0101.wav,आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः,6.243 RigVeda_42_0252.wav,दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः,7.784 RigVeda_Part_026_0291.wav,अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम्,6.239 Rig_veda_54_0113.wav,भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः,6.014 RigVeda_Part_025_0201.wav,त्वं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः,6.261 Atharvaveda_Kanda_9_0410.wav,अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम्,6.418 RigVeda_Part_027_0092.wav,य इन्द्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा,6.388 Rigveda_30_0125.wav,वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो,7.688 RigVeda_46_0248.wav,अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम्,6.665 Rigveda_35_0123.wav,न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत्,6.515 Rigveda_40_0580.wav,स त्रितस्याधि सानवि पवमानो अरोचयत्,4.653 RigVeda_53_0100.wav,केश्यग्निं केशी विषं केशी बिभर्ति रोदसी,6.81 Atharvaveda_Kanda_10_0234.wav,इन्द्रस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त,7.714 Rigvedha_002_0061.wav,धृतव्रताय दाशुषे,3.258 RigVeda_48_0012.wav,यत्ते समुद्रमर्णवं मनो जगाम दूरकम्,5.532 Rigvedha_007_0192.wav,त्वमायसं प्रति वर्तयो गोर्दिवो अश्मानमुपनीतमृभ्वा,7.177 Atharvaveda_Kanda_6_0299.wav,विश्वरूपां सुभगामच्छावदामि जीवलाम्,4.895 Atharvaveda_Kanda_9_0326.wav,प्रत्यङ्तिष्ठन् धातोदङ्तिष्ठन्त्सविता,4.867 Atharvaveda_Kanda_6_0478.wav,नमस्येभ्यो नम एभ्यः कृणोम्यन्यत्रास्मदघविषा नयन्तु,6.003 Atharvaveda_Kanda_6_0275.wav,तेषामज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे,7.167 Rigveda_38_0285.wav,विश्वं शृणोति पश्यति,3.165 Rigveda_40_0054.wav,उदातैर्जिहते बृहद्द्वारो देवीर्हिरण्ययीः,6.437 RigVeda_44_0285.wav,स त्वं नो वीर वीर्याय चोदय,4.09 Rigveda_40_0276.wav,क्रत्वा सधस्थमासदत्,3.211 Rigveda_40_0500.wav,दिवस्पृथिव्या अधि भवेन्दो द्युम्नवर्धनः,5.129 RigVeda_53_0315.wav,ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः,7.131 Rigvedha_011_0170.wav,त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः,6.226 Rigvedha_003_0299.wav,चकृषे भूमिं प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम्,6.134 Atharvaveda_Kanda_6_0417.wav,इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः,4.872 Atharvaveda_Kanda_9_0404.wav,उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्,14.479 RigVeda_47_0266.wav,अवा नु कं ज्यायान्यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः,7.605 RigVeda_51_0077.wav,उप यत्सीददिन्दुं शरीरैः श्येनोऽयोपाष्टिर्हन्ति दस्यून्,7.086 RigVeda_Part_018_0373.wav,ते नूनमस्मे ऋभवो वसूनि तृतीये अस्मिन्सवने दधात,7.524 Rigvedha_014_0168.wav,तद्वां चेति प्र वीर्यम्,3.3490625 Atharvaveda_Kanda_12_0288.wav,प्राच्यै त्वा दिशेऽग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते एतं परि दद्मस्तं नो गोपायतास्माकमैतोः,13.893 Rigveda_29_0069.wav,पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग्वि चारीत्,8.954 Atharvaveda_Kanda_8_0318.wav,सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे,5.293 RigVeda_Part_019_0277.wav,यावयद्द्वेषसं त्वा चिकित्वित्सूनृतावरि,5.12 Rigveda_39_0303.wav,गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः,5.477 RigVeda_52_0156.wav,कुवित्सोमस्यापामिति,2.518 Rigvedha_004_0356.wav,आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि,6.115 Atharvaveda_Kanda_10_0202.wav,स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च,4.608 Atharvaveda_Kanda_12_0383.wav,कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः,5.535 Rig_veda_45_0159.wav,यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन्,5.183 Rigveda_34_0098.wav,मित्रो अर्यमा,1.754 RigVeda_50_0320.wav,पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मि,6.011 Atharvaveda_Kanda_5_0035.wav,महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान्,6.556 Rigveda_40_0262.wav,प्रचक्राणं महीरिषः,2.656 Rigvedha_011_0007.wav,तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त,6.242 Atharvaveda_Kanda_9_0233.wav,एष वै नैदाघो नामर्तुर्यदजः पञ्चौदनः,5.269 Rigveda_39_0052.wav,इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः द्युम्नी श्लोकी स सोम्यः गिरा वज्रो न सम्भृतः सबलो अनपच्युतः,14.668 Atharvaveda_Kanda_6_0790.wav,मृणीहि विश्वा पात्राणि मा त्वा दिव्याशनिर्वधीत्,5.589 RigVeda_47_0238.wav,राजनि प्र यद्भरे तुजये न,3.031 Atharvaveda_Kanda_11_0032.wav,पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस्ते अस्मि,6.096 RigVeda_Part_021_0344.wav,आ नामभिर्मरुतो वक्षि विश्वाना रूपेभिर्जातवेदो हुवानः,7.088 RigVeda_Part_020_0006.wav,चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य,8.524 Atharvaveda_Kanda_11_0310.wav,ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम्,6.796 RigVeda_48_0277.wav,इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितिः शर्म यच्छतु,7.037 RigVeda_Part_021_0227.wav,विद्याम तस्य ते वयमकूपारस्य दावने,5.442 Atharvaveda_Kanda_7_0427.wav,को अस्या नो द्रुहोऽवद्यवत्या उन् नेष्यति क्षत्रियो वस्य इच्छन् को यज्ञकामः क उ,9.255 Atharvaveda_Kanda_8_0197.wav,उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति,7.988 Atharvaveda_Kanda_3_0345.wav,देवौ सवासिनाविव शितिपान् नोप दस्यति,4.401 RigVeda_Part_019_0091.wav,श्येनस्येव ध्रजतो अङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः,7.563 Rigveda_36_0040.wav,य आस्वत्क आशये विश्वा जातान्येषाम्,6.435 RigVeda_42_0343.wav,अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा,7.44 Rigvedha_003_0199.wav,आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु,6.332 Atharvaveda_Part_020_40148.wav,इदं जना उप श्रुत नराशंस स्तविष्यते,4.561 RigVeda_50_0150.wav,कर्हि स्वित्सा त इन्द्र चेत्यासदघस्य यद्भिनदो रक्ष एषत्,6.414 Atharvaveda_Kanda_13_0298.wav,य एतं देवमेकवृतं वेद सर्वे अस्मिन् देवा एकवृतो भवन्ति,7.975 RigVeda_43_0206.wav,वन्वन्नवातः परिधीँरपोर्णु वीरेभिरश्वैर्मघवा भवा नः,8.125 Rigvedha_006_0283.wav,अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति,8.19 Atharvaveda_Kanda_9_0161.wav,देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन्,5.047 RigVeda_Part_015_0067.wav,उरूच्यस्मै घृतवद्भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः,7.293 RigVeda_Part_019_0341.wav,पुनाने तन्वा मिथः स्वेन दक्षेण राजथः,5.075 RigVeda_44_0424.wav,अन्तर्येमे अन्तरिक्षे पुराजा इच्छन्वव्रिमविदत्पूषणस्य,7.273 RigVeda_Part_022_0100.wav,आ वां नरा पुरुभुजा ववृत्यां दिवेदिवे चिदश्विना सखीयन्,7.176 Rigveda_30_0269.wav,वि नः सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः,7.394 Atharvaveda_Part_014_0299.wav,अभ्रातृघ्नीं वरुणापशुघ्नीं बृहस्पते,4.929 RigVeda_Part_025_0348.wav,तमु प्र होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै,6.605 Rigveda_41_0203.wav,समुद्रः सोम पिन्वसे हिन्वानो वाचमिष्यसि पवमान विधर्मणि,8.23 Atharvaveda_Kanda_6_0652.wav,दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम्,5.513 Rigveda_38_0314.wav,राजन्नप द्विषः सेध मीढ्वो अप स्रिधः सेध,5.167 RigVeda_42_0290.wav,इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति,6.93 Rigveda_39_0160.wav,स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः,6.8 RigVeda_Part_018_0018.wav,ममच्चन ते मघवन्व्यंसो निविविध्वाँ अप हनू जघान,7.281 Rigveda_34_0278.wav,पूर्वायुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्व्यम्,7.709 Rigveda_30_0246.wav,परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम्,6.572 Atharvaveda_Kanda_3_0026.wav,अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून्,6.758 Atharvaveda_Kanda_9_0143.wav,सोमेन पूर्णं कलशं बिभर्षि त्वष्टा रूपाणां जनिता पशूनाम्,7.224 Rigvedha_001_0101.wav,ईशानो यवया वधम्,3.485 RigVeda_Part_026_0328.wav,अग्नीपर्जन्याववतं धियं मेऽस्मिन्हवे सुहवा सुष्टुतिं नः,8.371 Rigveda_40_0394.wav,पवन्ते मद्यं मदम्,3.022 Rigveda_32_0314.wav,अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि,6.333 Atharvaveda_Kanda_12_0182.wav,आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत्,5.969 Atharvaveda_Kanda_13_0251.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.039 RigVeda_44_0401.wav,त्वमग्न इयक्षवे पूरवे प्रत्न राजन्,4.796 RigVeda_Part_020_0074.wav,त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः,6.228 Rigveda_29_0219.wav,एवेन्नु कं सिन्धुमेभिस्ततारेवेन्नु कं भेदमेभिर्जघान,7.087 RigVeda_Part_015_0082.wav,तमङ्गिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजाम्,7.176 Atharvaveda_Kanda_11_0184.wav,तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,5.262 Rigvedha_014_0408.wav,ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वाँ उप याहि सोमम्,9.02 Rigveda_33_0513.wav,नमोवृधैरवस्युभिः सुते रण,4.03 Rigveda_37_0069.wav,विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु,7.253 Rigveda_33_0104.wav,समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः,5.135 Rigvedha_003_0097.wav,अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन,6.008 Rigvedha_005_0184.wav,गयस्फानः प्रतरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यान्,7.189 Atharvaveda_Kanda_4_0516.wav,ये पश्चाज्जुह्वति जातवेदः प्रतीच्या दिशोऽभिदासन्त्यस्मान्,7.159 RigVeda_Part_028_0286.wav,त्वामु ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम्,7.688 Rigveda_33_0103.wav,जामि ब्रुवत आयुधम्,2.953 Atharvaveda_Part_020_40062.wav,अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः,5.834 RigVeda_Part_016_0091.wav,परशुं चिद्वि तपति शिम्बलं चिद्वि वृश्चति उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति,9.887 Rigvedha_005_0379.wav,यस्याजस्रं शवसा मानमुक्थं परिभुजद्रोदसी विश्वतः सीम्,7.129 Rigveda_35_0098.wav,विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितारः,7.572 Rigvedha_012_0102.wav,स रन्धयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय,6.092 Atharvaveda_Part_018_2_0339.wav,वैश्वानरे हविरिदं जुहोमि साहस्रं शतधारमुत्सम्,5.574 Atharvaveda_Part_018_2_0042.wav,असंबाधे पृथिव्या उरौ लोके नि धीयस्व,4.684 Rig_veda_54_0124.wav,निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे,4.889 Atharvaveda_Kanda_6_0739.wav,यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम्,16.071 Rigveda_31_0189.wav,सम्राळन्यः स्वराळन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू,7.747 Atharvaveda_Kanda_7_0326.wav,इहैव त्वमजस्र एध्यग्ने,3.246 Rigvedha_003_0387.wav,अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे,7.665 RigVeda_Part_022_0258.wav,आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम्,8.046 Rigveda_35_0380.wav,अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु,5.105 RigVeda_Part_024_0302.wav,अग्ने पुरो रुरोजिथ,3.023 Rigveda_36_0162.wav,जरितृभ्यो विमंहते,3.032 RigVeda_47_0101.wav,गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम्,7.159 Atharvaveda_Kanda_10_0394.wav,एकर्षिर्यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विदेव सः यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः,19.95 Atharvaveda_Kanda_11_0345.wav,प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम्,6.378 Rigvedha_004_0179.wav,आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय,8.661 Rig_veda_45_0326.wav,मृत्योः पदं योपयन्तो यदैत द्राघीय आयुः,5.305 Atharvaveda_Part_020_40401.wav,आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि,4.918 Atharvaveda_Part_018_2_0368.wav,इदं पितृभ्यः प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि,5.696 Rigveda_31_0214.wav,इन्द्रावरुणा वधनाभिरप्रति भेदं वन्वन्ता प्र सुदासमावतम्,7.54 RigVeda_43_0265.wav,एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नैः,7.418 Atharvaveda_Part_016_0224.wav,विद्म ते स्वप्न जनित्रमभूत्याः पुत्रोऽसि यमस्य करणः अन्तकोऽसि मृत्युरसि,8.511 RigVeda_52_0210.wav,सप्त धामानि परियन्नमर्त्यो दाशद्दाशुषे सुकृते मामहस्व,7.722 RigVeda_46_0263.wav,जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः,5.32 Atharvaveda_Kanda_10_0181.wav,उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम्,4.949 Rigvedha_001_0422.wav,अस्य सोमस्य पीतये,3.325 RigVeda_Part_024_0178.wav,अग्निं होतारमीळते यज्ञेषु मनुषो विशः,5.206 Rigveda_35_0022.wav,श्रुधि स्वयावन्सिन्धो पूर्वचित्तये,4.815 Rigveda_38_0311.wav,मा नः सोम सं वीविजो मा वि बीभिषथा राजन्,6.153 RigVeda_46_0158.wav,अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वम्,6.554 Atharvaveda_Kanda_10_0182.wav,पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम्,5.265 Rigveda_36_0066.wav,अग्निर्वनेषु रोचते,3.141 Rigvedha_014_0243.wav,स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि,6.572 Atharvaveda_Part_020_30060.wav,अव स्य शूराध्वनो नान्तेऽस्मिन् नो अद्य सवने मन्दध्यै,7.072 RigVeda_42_0075.wav,अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत,6.555 Rigveda_31_0010.wav,यो वामोमानं दधते प्रियः,4.7 Rigvedha_002_0039.wav,अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति,6.205 RigVeda_46_0119.wav,कथा त एतदहमा चिकेतं गृत्सस्य पाकस्तवसो मनीषाम्,6.799 Atharvaveda_Part_018_2_0243.wav,तेभ्यः स्वरादसुनीतिर्नो अद्य वथावशं तन्वः कल्पयाति,5.896 Rigveda_30_0070.wav,स्तिभिः सदा नः,1.758 Atharvaveda_Kanda_10_0307.wav,अपो दिव्या अचायिषं रसेन समपृक्ष्महि,4.548 RigVeda_Part_023_0324.wav,दृळ्हा चित्स प्र भेदति द्युम्ना वाणीरिव त्रितः,5.399 RigVeda_Part_019_0064.wav,उत स्मासु प्रथमः सरिष्यन्नि वेवेति श्रेणिभी रथानाम्,7.762 Rig_veda_45_0258.wav,ठा शरीरैः,1.988 RigVeda_Part_027_0312.wav,इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम्,8.253 RigVeda_46_0058.wav,असत्सु मे जरितः साभिवेगो यत्सुन्वते यजमानाय शिक्षम्,6.107 RigVeda_Part_020_0259.wav,त्वामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम्,5.811 Atharvaveda_Part_020_30073.wav,स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर्गृणानः,7.296 Rigveda_40_0389.wav,पदं नवीयो अक्रमुः,2.752 Rigveda_32_0063.wav,गवामसि गोपतिरेक इन्द्र भक्षीमहि ते,5.18 Rigvedha_014_0138.wav,अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः,4.802 Rigvedha_008_0011.wav,इन्द्रोत तुभ्यं तद्दिवे तद्रुद्राय स्वयशसे,5.507 Rigveda_30_0034.wav,प्र यज्ञ एतु हेत्वो न सप्तिरुद्यच्छध्वं समनसो घृताचीः,6.695 Rig_veda_45_0389.wav,यज्ञासाहं दुव इषेऽग्निं पूर्वस्य शेवस्य,4.97 Atharvaveda_Kanda_4_0144.wav,सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन्,6.815 Rigveda_34_0214.wav,प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् हव्या वृषप्रयाव्णे,10.17 Rigvedha_010_0227.wav,स्तुतः श्रवस्यन्नवसोप मद्रिग्युक्त्वा हरी वृषणा याह्यर्वाङ्,6.865 Rigveda_32_0350.wav,यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा,6.843 Rigveda_31_0056.wav,अश्वामघा गोमघा वां हुवेम दिवा नक्तं,7.442 Atharvaveda_Kanda_3_0206.wav,आदित्पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम्,7.242 RigVeda_Part_026_0289.wav,नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता,8.795 Rigveda_36_0310.wav,अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि,6.249 Atharvaveda_Part_020_30266.wav,अस्मिन्त्सु ते सवने अस्त्वोक्त्यं सुत इष्टौ मघवन् बोध्,5.286 Atharvaveda_Part_020_40004.wav,अधा ते सुम्नमीमहे,3.244 Rigveda_33_0056.wav,उत नो दिव्या इष उत सिन्धूँरहर्विदा,5.181 RigVeda_43_0327.wav,मित्रावरुणा पूयमानः,2.723 Rigveda_33_0200.wav,प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत्,5.039 Rigveda_38_0134.wav,कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः,4.926 Rigvedha_007_0116.wav,र्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम्,5.668 Atharvaveda_Kanda_13_0117.wav,विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः,6.087 RigVeda_Part_025_0282.wav,अयमीयत ऋतयुग्भिरश्वैः स्वर्विदा नाभिना चर्षणिप्राः,6.585 RigVeda_49_0214.wav,यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या,7.33 Rigvedha_004_0080.wav,सुपेशसं वाजमा भरा नः प्रातर्मक्षू धियावसुर्जगम्यात्,7.269 RigVeda_Part_028_0304.wav,ईयुरर्थं न न्यर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम,6.598 Rigvedha_008_0250.wav,मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः,9.658 Atharvaveda_Kanda_12_0400.wav,ये वशाया अदानाय वदन्ति परिरापिणः,4.527 Atharvaveda_Part_020_30259.wav,त्वमीशिषे सास्मिन्न् आ सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा,7.515 RigVeda_Part_027_0255.wav,दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन्,7.262 Atharvaveda_Part_020_30067.wav,अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव,5.617 Rigvedha_001_0481.wav,विश्वान्देवान्हवामहे मरुतः सोमपीतये,6.459 Atharvaveda_Part_020_30036.wav,आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम्,5.794 Atharvaveda_Kanda_13_0039.wav,यं त्वा पृषती रथे प्रष्टिर्वहति रोहित,4.153 Atharvaveda_Kanda_2_0373.wav,यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव,6.636 Atharvaveda_Kanda_12_0409.wav,तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं,4.97 Rigveda_36_0055.wav,आरोका इव घेदह तिग्मा अग्ने तव त्विषः,5.65 Rigvedha_010_0283.wav,इहेह जाता समवावशीतामरेपसा तन्वा नामभिः स्वैः,9.621 Atharvaveda_Kanda_3_0269.wav,तं जानन्न् अग्न आ रोहाधा नो वर्धय रयिम्,4.494 Atharvaveda_Kanda_9_0030.wav,एवा मे अश्विना वर्च आत्मनि ध्रियताम्,4.962 Atharvaveda_Part_020_40285.wav,न वै कुमारि तत्तथा यथा कुमारि मन्यसे,4.746 RigVeda_52_0235.wav,त्यङ्चित्रा बिभ्रदस्यायुधानि,3.749 Atharvaveda_Part_019_1_0252.wav,यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु,13.419 Rigveda_36_0263.wav,देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः,10.258 Atharvaveda_Kanda_6_0568.wav,त्वं सूर्यस्य रश्मिभिस्त्वं नो असि यज्ञिया,4.826 RigVeda_Part_027_0290.wav,उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात्,7.804 RigVeda_48_0276.wav,मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयन्त सूरयः,7.408 Rigvedha_006_0195.wav,युष्माकं देवा अवसाहनि प्रियेऽभि तिष्ठेम पृत्सुतीरसुन्वताम्,10.468 Atharvaveda_Part_020_30221.wav,यो राजा चर्षणीनां याता रथेभिरध्रिगुः,5.007 RigVeda_47_0142.wav,वीळुं चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च,5.754 Atharvaveda_Kanda_9_0234.wav,निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना,6.417 RigVeda_Part_017_0107.wav,ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्वमूर,6.452 Rigvedha_007_0189.wav,कृत्व्याँ अनु द्यूननर्विशे पश्विषे तुराय,4.647 Atharvaveda_Kanda_3_0194.wav,इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः,4.64 RigVeda_52_0294.wav,सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि,5.815 Rigvedha_003_0406.wav,भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म,6.121 Rigveda_33_0443.wav,इयं त ऋत्वियावती धीतिरेति नवीयसी,5.872 Rigveda_34_0236.wav,अधि नो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि,5.924 Rigveda_40_0478.wav,इनु द्वेषांसि सध्र्यक्,3.02 RigVeda_47_0221.wav,यत्पर्णयघ्न उत वा करञ्जहे प्राहं महे वृत्रहत्ये अशुश्रवि,7.221 Atharvaveda_Kanda_10_0564.wav,इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति,4.32 Rigveda_36_0065.wav,जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन्,5.64 Atharvaveda_Kanda_6_0522.wav,दिवस्पृथिव्याः संभूता सा चकर्थारसं विषम्,4.837 Rigveda_34_0402.wav,यस्यामितानि वीर्या न राधः पर्येतवे,8.353 Atharvaveda_Part_015_0125.wav,तद्यस्यैवं विद्वान् व्रात्योऽतिथिर्गृहान् आगछेत्,5.801 Atharvaveda_Kanda_7_0134.wav,अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्शः,6.018 RigVeda_Part_020_0114.wav,विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि,7.425 Atharvaveda_Kanda_9_0244.wav,यो वै पिन्वन्तं नामर्तुं वेद,3.438 RigVeda_Part_021_0116.wav,य एक इदप्रतिर्मन्यमान आदस्मादन्यो अजनिष्ट तव्यान्,6.91 Rigveda_35_0137.wav,अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै,7.069 RigVeda_Part_016_0066.wav,यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत्,6.509 Atharvaveda_Kanda_5_0562.wav,त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम,5.902 RigVeda_42_0207.wav,विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळवीवशत्,7.146 RigVeda_Part_022_0324.wav,अमादेषां भियसा भूमिरेजति नौर्न पूर्णा क्षरति व्यथिर्यती,8.076 Atharvaveda_Part_020_30265.wav,इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवं छफारुजः,6.573 Atharvaveda_Kanda_6_0587.wav,ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मूलबर्हणात्परि पाह्येनम्,6.773 RigVeda_44_0358.wav,चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः,6.813 Atharvaveda_Kanda_1_0072.wav,अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु,5.154 Atharvaveda_Kanda_4_0095.wav,तस्य मृत्युश्चरति राजसूयं स राजा अनु मन्यतामिदम्,6.048 Rigvedha_013_0084.wav,वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः,6.805 Rigvedha_007_0272.wav,देवो नो,1.324 Rigvedha_010_0318.wav,मा वां वृको मा वृकीरा दधर्षीन्मा परि वर्क्तमुत माति धक्तम्,6.802 Atharvaveda_Kanda_4_0259.wav,अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन्,5.284 Rigveda_38_0418.wav,छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा,6.199 Rigvedha_004_0324.wav,अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा,4.969 Atharvaveda_Kanda_8_0122.wav,सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः,7.569 RigVeda_52_0189.wav,यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम,7.29 RigVeda_Part_019_0231.wav,सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि,6.755 Rigvedha_007_0313.wav,मा पृणन्तो दुरितमेन आरन्मा जारिषुः सूरयः सुव्रतासः,6.707 RigVeda_Part_024_0136.wav,इमं यज्ञं चनो धा अग्न उशन्यं त आसानो जुहुते हविष्मान्,7.01 Atharvaveda_Kanda_6_0611.wav,यद्देवा देवहेडनं देवासश्चकृम वयम्,4.618 RigVeda_Part_025_0032.wav,स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः,6.247 RigVeda_Part_018_0035.wav,अतृप्णुवन्तं वियतमबुध्यमबुध्यमानं सुषुपाणमिन्द्र,6.099 Atharvaveda_Kanda_9_0384.wav,आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः,6.448 Atharvaveda_Kanda_4_0429.wav,यो नो दिप्साददिप्सतो दिप्सतो यश्च दिप्सति,4.262 Rigvedha_008_0064.wav,सूरश्चक्रं प्र वृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीऽशान आ मुषायति,9.2 Atharvaveda_Part_020_40291.wav,इहेत्थ प्रागपागुदगधराग्वत्साः पुरुषन्त आसते,6.116 Rigvedha_011_0172.wav,पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे,6.99 RigVeda_48_0320.wav,तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे,6.392 RigVeda_Part_020_0089.wav,संस्थे यदग्न ईयसे रयीणां देवो मर्तैर्वसुभिरिध्यमानः,8.037 Atharvaveda_Kanda_5_0118.wav,तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन,9.771 Rigveda_31_0048.wav,पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि,7.649 Atharvaveda_Kanda_5_0049.wav,मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या,6.88 RigVeda_44_0061.wav,मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः,5.12 Rigveda_29_0139.wav,प्र व इन्द्राय मादनं हर्यश्वाय गायत,4.498 Rigvedha_007_0302.wav,सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति,6.057 Atharvaveda_Kanda_9_0254.wav,यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम्,8.555 Rigveda_35_0007.wav,ऋतावानावृतमा घोषतो बृहत्,4.648 Rigvedha_010_0355.wav,भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ऋतं दिवे तदवोचं पृथिव्या अभिश्रावाय प्रथमं सुमेधाः,13.374 Atharvaveda_Kanda_5_0385.wav,अभि क्रन्द स्तनयोत्पिपानः श्लोककृन् मित्रतूर्याय स्वर्धी,6.384 Rigvedha_006_0104.wav,अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम्,5.168 Rigvedha_006_0260.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.864 Atharvaveda_Part_019_2_0087.wav,परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान्,7.025 Atharvaveda_Part_018_1_0220.wav,आहं पितॄन्त्सुविदत्रामवित्सि नपातं च विक्रमणं च विष्णोः,7.213 Rigvedha_010_0179.wav,त्यध्वा,1.532 RigVeda_Part_015_0324.wav,इन्द्र सोमाः सुता इमे तान्दधिष्व शतक्रतो,5.425 Rigvedha_005_0250.wav,अग्नीषोमाविमानि नो युवं हव्या जुजोषतम्,5.381 Atharvaveda_Kanda_10_0031.wav,पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व,6.757 Rigveda_40_0584.wav,स देवः कविनेषितोऽभि,4.488 Rigvedha_004_0312.wav,सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति,5.098 RigVeda_Part_028_0321.wav,अव स्रक्तीर्वेश्यावृश्चदिन्द्रः प्रायच्छद्विश्वा भोजना सुदासे,8.403 Atharvaveda_Kanda_8_0237.wav,बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम्,11.271 Atharvaveda_Kanda_6_0010.wav,युवा जेतेशानः स पुरुष्टुतः,3.451 Rigvedha_012_0132.wav,सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः,6.491 Rigveda_30_0197.wav,आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्सर्वताता जिगात,8.218 Rigvedha_002_0295.wav,अवादहो दिव आ दस्युमुच्चा प्र सुन्वत स्तुवतः शंसमावः,7.051 Atharvaveda_Part_019_2_0022.wav,त्वं मणीणामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान,5.985 Rig_veda_45_0120.wav,वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम्,5.933 Rigveda_40_0223.wav,अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः,5.302 Rigvedha_008_0021.wav,स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम्,5.068 Atharvaveda_Kanda_11_0427.wav,व्यानोदानौ वाङ्मनस्ते वा आकूतिमावहन्,5.218 RigVeda_Part_019_0279.wav,प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः,5.384 Rigvedha_003_0414.wav,बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः,8.551 Atharvaveda_Kanda_9_0325.wav,इन्द्रः प्राङ्तिष्ठन् दक्षिणा तिष्ठन् यमः,4.838 Rigveda_29_0170.wav,इम इन्द्राय सुन्विरे सोमासो दध्याशिरः,5.073 RigVeda_48_0205.wav,ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन,7.17 RigVeda_49_0180.wav,अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश,6.646 Rigveda_34_0367.wav,सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे,5.992 Atharvaveda_Kanda_3_0065.wav,यं निदधुर्वनस्पतौ गुह्यं देवाः प्रियं मणिम्,4.704 Atharvaveda_Part_020_20362.wav,कुष्टीर्यो विश्वा अभ्यस्त्येक इत्,3.708 Rigveda_33_0160.wav,परो यदिध्यते दिवा,2.788 Atharvaveda_Kanda_10_0211.wav,ओषधीनामहं वृण उर्वरीरिव साधुया,4.666 Atharvaveda_Kanda_4_0263.wav,प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम्,4.38 Atharvaveda_Kanda_1_0046.wav,उशतीरिव मातरः,2.786 Rig_veda_45_0014.wav,प्रकेतैरुरुष्या ण उरुभिर्देव शंसैः,4.385 RigVeda_Part_020_0186.wav,त्वामग्ने मानुषीरीळते विशो होत्राविदं विविचिं रत्नधातमम्,7.898 Rigveda_33_0358.wav,ष्पा उत नः परस्पा भूतं जग,3.152 Rigvedha_010_0276.wav,अरिष्टनेमिं परि द्यामियानं विद्यामेषं वृजनं जीरदानुम्,6.746 Atharvaveda_Part_016_0204.wav,शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः,13.71 Atharvaveda_Kanda_7_0071.wav,यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु,5.361 Atharvaveda_Part_020_40227.wav,को अर्जुन्याः पयः,2.942 Rig_veda_54_0161.wav,सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः,7.471 Atharvaveda_Kanda_10_0214.wav,कान्दाविषं कनक्नकं निरैत्वैतु ते विषम्,4.626 Atharvaveda_Part_020_40032.wav,उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः,5.933 Rigvedha_011_0339.wav,प्राव्यो अभवः सा,2.65 RigVeda_47_0302.wav,आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि,7.004 Atharvaveda_Kanda_5_0515.wav,त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सुयुजः स्वाहा,5.567 Rigveda_39_0065.wav,यत्सोमेसोम आभवः बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः,9.257 Rigveda_34_0145.wav,स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जां पते,6.743 Rigvedha_007_0121.wav,आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः,7.535 RigVeda_Part_022_0158.wav,ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया,5.444 RigVeda_Part_023_0185.wav,उता यातं संगवे प्रातरह्नो मध्यंदिन उदिता सूर्यस्य,7.503 Rigvedha_005_0154.wav,तेभिर्नो विश्वैः सुमना अहेळन्राजन्सोम प्रति हव्या गृभाय,8.298 Atharvaveda_Part_017_0143.wav,व्युच्छन्तीरुषसः पर्वता ध्रुवाः सहस्रं प्राणा मय्या यतन्ताम्,10.232 RigVeda_48_0203.wav,सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा,7.767 RigVeda_46_0044.wav,अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति,4.266 RigVeda_Part_026_0189.wav,आ मा पूषन्नुप द्रव शंसिषं नु ते अपिकर्ण आघृणे,7.773 RigVeda_42_0061.wav,यो धारया मधुमाँ ऊर्मिणा दिव इयर्ति वाचं रयिषाळमर्त्यः,7.162 Rigveda_36_0075.wav,स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् अग्ने वीरवतीमिषम् अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत,15.89 Rigvedha_013_0299.wav,हव्यवाळग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः,6.5580625 Rigveda_29_0288.wav,ष्टा सुदत्रो वि दधातु रायः,3.348 Atharvaveda_Kanda_2_0133.wav,आ दधामि ते पदं समिद्धे जातवेदसि,4.572 Atharvaveda_Kanda_11_0271.wav,प्राणापानौ व्रीहियवावनड्वान् प्राण उच्यते,5.097 RigVeda_49_0338.wav,समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ,5.347 Atharvaveda_Kanda_5_0372.wav,नास्मै समितिः कल्पते न मित्रं नयते वशम्,4.905 RigVeda_Part_016_0167.wav,अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम आपश्चिदस्मा अरमन्त देवीः पृथग्व्रजन्तीः परि षीमवृञ्जन्,15.006 Rigveda_41_0213.wav,मर्मृजानास आयवो वृथा समुद्रमिन्दवः अग्मन्नृतस्य योनिमा परि णो याह्यस्मयुर्विश्वा वसून्योजसा पाहि नः शर्म वीरवत् मिमाति वह्निरेतशः पदं युजान ऋक्वभिः,23.379 Rigveda_33_0404.wav,प्रशस्यो विदथेषु सहन्त्य,3.514 Rigvedha_001_0268.wav,स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे,6.631 Atharvaveda_Kanda_1_0038.wav,ता नो हिन्वन्त्वध्वरम्,2.937 Rigvedha_012_0300.wav,प्र व एको मिमय भूर्यागो यन्मा पितेव कितवं शशास,6.7330625 RigVeda_47_0028.wav,युवां मृगेव वारणा मृगण्यवो दोषा वस्,4.989 Rig_veda_45_0081.wav,या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान्,4.206 RigVeda_Part_028_0186.wav,सरस्वतीं मरुतो अश्विनापो यक्षि देवान्रत्नधेयाय विश्वान्,8.181 Atharvaveda_Kanda_10_0292.wav,जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि,18.524 Atharvaveda_Kanda_3_0142.wav,इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा,6.752 Atharvaveda_Kanda_2_0367.wav,आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन,7.606 RigVeda_Part_025_0285.wav,इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया,6.426 Rigvedha_009_0028.wav,नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः,6.541 Rigveda_34_0126.wav,यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत,6.036 Atharvaveda_Kanda_6_0237.wav,स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः,11.83 Rigvedha_008_0228.wav,वृषन्निन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः,9.73 Atharvaveda_Kanda_10_0236.wav,प्रजापतेर्वो धाम्नास्मै लोकाय सादये वरुणस्य भाग स्थ,7.346 Rigvedha_007_0130.wav,युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहन्ता पितृभ्य आ,7.228 Rigveda_40_0217.wav,अत्या हियाना न हेतृभिरसृग्रं वाजसातये,5.44 Atharvaveda_Kanda_13_0165.wav,बण्महाँ असि सूर्य बडादित्य महाँ असि,5.298 Atharvaveda_Part_018_2_0010.wav,मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम्,7.55 Rigvedha_008_0229.wav,ते त्वा मन्दन्तु दावने महे चित्राय राधसे,6.223 Rigveda_38_0012.wav,यत्सीमुपह्वरे विदत्,2.768 Rigvedha_001_0444.wav,अग्नायीं सोमपीतये,3.766 RigVeda_Part_027_0140.wav,सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः,7.07 Rigveda_33_0538.wav,येन विश्वा अति द्विषो अतारिम,4.012 Atharvaveda_Part_019_1_0043.wav,पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि,5.593 RigVeda_Part_024_0294.wav,सीदन्नृतस्य योनिमा,3.169 Rigvedha_008_0150.wav,अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत,6.289 RigVeda_44_0308.wav,जरतीभिरोषधीभिः पर्णेभिः शकुनानाम्,5.152 Rigvedha_010_0289.wav,उपस्तुताववतं नाधमानं यामन्नयामञ्छृणुतं हवं मे,6.507 Atharvaveda_Kanda_8_0370.wav,इतो जयेतो वि जय सं जय जय स्वाहा,4.786 Rigvedha_004_0234.wav,आरे अस्मे च शृण्वते,3.127 Atharvaveda_Kanda_5_0137.wav,अग्ने तामिह मादय सर्व आ यन्तु मे हवम्,5.253 Rigveda_37_0268.wav,यमर्का अध्वरं विदुः,2.75 RigVeda_50_0065.wav,पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मन्,7.283 Rigvedha_013_0011.wav,हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय,6.8880625 RigVeda_47_0276.wav,क्वाह मित्रावरुणा क्षियन्त्यग्नेर्विश्वाः समिधो देवयानीः,6.43 Rigvedha_011_0146.wav,तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः,7.42 Atharvaveda_Part_020_30252.wav,सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ,5.964 RigVeda_52_0370.wav,मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन्,8.231 RigVeda_Part_020_0301.wav,अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ,5.49 Atharvaveda_Kanda_10_0001.wav,यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सवः,7.996 Atharvaveda_Kanda_7_0114.wav,तासां ते सर्वासामहमश्मना बिलमप्यधाम्,5.433 Rigveda_39_0243.wav,और्वभृगुव,1.795 Rigvedha_009_0059.wav,अव त्मना सृजतं पिन्वतं धियो युवं विप्रस्य मन्मनामिरज्यथः,6.868 RigVeda_50_0322.wav,अवीरे क्रतौ वि दविद्युतन्नोरा न मायुं चितयन्त धुनयः,5.944 Rigveda_38_0250.wav,इन्द्रात्परि तन्वं ममे,3.588 RigVeda_Part_019_0189.wav,इन्द्रवायू इहा गतम्,2.974 Atharvaveda_Part_019_1_0134.wav,शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः,6.872 Atharvaveda_Kanda_12_0340.wav,यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम्,5.303 RigVeda_50_0200.wav,प्रजानन्नग्ने तव योनिमृत्वियमिळायास्पदे घृतवन्तमासदः,7.023 Rigveda_32_0009.wav,स्यैरियाना राया युजा चिदुत्तरा सखिभ्यः,5.341 RigVeda_Part_022_0217.wav,वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह,6.269 Atharvaveda_Kanda_5_0099.wav,सहस्रधार एव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतः,6.143 Rigvedha_009_0087.wav,क्तिरयामि मित्रावरुणा सुवृक्तिः,3.576 Rigvedha_009_0305.wav,कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम्,6.832 RigVeda_Part_025_0129.wav,त्वं तुग्रं वेतसवे सचाहन्त्वं तुजिं गृणन्तमिन्द्र तूतोः,7.055 RigVeda_Part_017_0262.wav,एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः,8.83 RigVeda_Part_025_0233.wav,अस्मा एतन्मह्याङ्गूषमस्मा इन्द्राय स्तोत्रं मतिभिरवाचि,7.436 Rigveda_40_0111.wav,इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय,5.279 Rigveda_36_0051.wav,नासत्या सोमपीतये नभन्तामन्यके समे,6.096 Atharvaveda_Kanda_6_0009.wav,सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे,5.103 Rigveda_32_0101.wav,तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद्दुह्रे मधुदोघमूधः,7.757 RigVeda_46_0102.wav,वृक्षेवृक्षे नियता मीमयद्गौस्ततो वयः प्र पतान्पूरुषादः,6.877 Rigveda_34_0129.wav,मित्रमीमहे वरुणं स्वस्तये,4.427 RigVeda_46_0084.wav,आसीन ऊर्ध्वामुपसि क्षिणाति न्यङ्ङुत्तानामन्वेति भूमिम्,7.758 Rigvedha_005_0126.wav,शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्,7.751 RigVeda_53_0264.wav,सुपर्णो अङ्ग सवितुर्गरुत्मान्पूर्वो जातः स उ अस्यानु धर्म,8.441 Rigvedha_001_0454.wav,समूळ्हमस्य पांसुरे,3.524 Rigvedha_007_0078.wav,आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे,7.982 RigVeda_Part_016_0098.wav,युवोरृतं रोदसी सत्यमस्तु महे षु णः सुविताय प्र भूतम्,7.033 RigVeda_51_0252.wav,तमेव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणामाविवाय,7.458 Rigvedha_010_0349.wav,दधाते ये अमृतं सुप्रतीके द्यावा रक्षतं पृथिवी नो अभ्वात्,7.831 Atharvaveda_Part_019_2_0192.wav,सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम्,5.697 RigVeda_Part_017_0054.wav,अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः,7.143 Rigveda_41_0105.wav,उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम्,5.022 Rigvedha_009_0309.wav,तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति,6.719 Atharvaveda_Part_019_2_0280.wav,शम्या ह नाम दधिषे मम दिप्सन्ति ये धना,5.098 RigVeda_Part_027_0035.wav,अथारिष्टाभिरा गहि,2.762 Rigveda_35_0367.wav,सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना,6.751 RigVeda_Part_020_0116.wav,यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि,6.756 Atharvaveda_Part_020_30108.wav,अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम्,5.542 Rigvedha_005_0133.wav,ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः,5.23 Atharvaveda_Kanda_3_0189.wav,मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः,7.898 RigVeda_Part_026_0051.wav,इन्द्र वत्सं न मातरः,3.361 Atharvaveda_Kanda_4_0056.wav,प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः,6.065 Rigvedha_007_0132.wav,र्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः,7.121 Rigveda_34_0193.wav,मघोनां विश्वेषां सुदानवः,4.455 Atharvaveda_Kanda_2_0022.wav,आदङ्गा कुविदङ्ग शतं या भेषजानि ते,4.935 RigVeda_Part_027_0379.wav,तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः,7.653 RigVeda_44_0165.wav,त्वं विप्रो अभवोऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः,6.28 Rigvedha_001_0249.wav,अद्या कृणुहि वीतये,3.372 RigVeda_Part_018_0250.wav,अवाहन्निन्द्र शम्बरम्,3.067 Rigvedha_004_0371.wav,प्र नूनं पूर्णवन्धुर स्तुतो याहि वशाँ अनु योजा न्विन्द्र ते हरी,8.848 Rigvedha_008_0163.wav,साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः,9.851 Atharvaveda_Kanda_5_0325.wav,जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः,7.066 Atharvaveda_Kanda_10_0081.wav,राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः,4.866 RigVeda_49_0281.wav,अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः,4.688 RigVeda_49_0302.wav,एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते,5.797 Atharvaveda_Part_020_30356.wav,अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम्,4.487 Rigveda_32_0345.wav,आत्मा पितु,1.739 Rigveda_40_0609.wav,समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः,4.974 Rigvedha_007_0164.wav,इषे च नो मिमीतं धेनु,2.589 Rigvedha_014_0339.wav,शोचिष्केशस्तमीमहे,3.279 RigVeda_Part_015_0322.wav,इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे,5.563 Rigvedha_009_0202.wav,अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः,8.037 RigVeda_Part_028_0092.wav,ताभिर्नः सूनो सहसो नि पाहि स्मत्सूरीञ्जरितॄञ्जातवेदः,7.731 Rigvedha_014_0027.wav,दक्षिणावाड्वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची,7.9390625 Rigvedha_014_0252.wav,यत्त्वा होतारमनजन्मियेधे निषादयन्तो यजथाय देवाः,7.694 RigVeda_Part_020_0080.wav,तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त,7.282 Atharvaveda_Part_019_1_0018.wav,ता अपः शिवा अपोऽयक्ष्मंकरणीरपः,4.291 Rigvedha_007_0061.wav,एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः,7.679 RigVeda_Part_022_0193.wav,कस्मै सस्रुः सुदासे अन्वापय इळाभिर्वृष्टयः सह,6.46 Atharvaveda_Part_018_2_0343.wav,इदं कसाम्बु चयनेन चितं तत्सजाता अव पश्यतेत,5.82 Atharvaveda_Kanda_6_0550.wav,यथा सूर्यस्य रश्मयः परापतन्त्याशुमत्,4.388 Atharvaveda_Kanda_6_0488.wav,हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि,3.976 RigVeda_Part_026_0093.wav,असमने अध्वनि वृजिने पथि श्येनाँ इव श्रवस्यतः,6.794 Rigvedha_012_0051.wav,वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्यायुधा,7.056 Rigvedha_003_0070.wav,वसूनि दस्ममीमहे,3.061 Atharvaveda_Kanda_7_0290.wav,दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय,6.264 Rigvedha_004_0306.wav,आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम्,5.434 RigVeda_Part_024_0091.wav,तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः,7.301 Atharvaveda_Kanda_10_0502.wav,सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्,5.839 Atharvaveda_Kanda_9_0360.wav,अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम्,6.309 Atharvaveda_Kanda_12_0202.wav,इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम्,4.948 RigVeda_Part_025_0352.wav,मत्सद्यथा सौमनसाय देवं व्यस्मद्द्वेषो युयवद्व्यंहः,7.46 RigVeda_51_0098.wav,ग्रावा यत्र मधुषुदुच्यते बृहदा सर्वतातिमदितिं वृणीमहे,7.448 Rigvedha_007_0301.wav,तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सुवीरः,7.49 Atharvaveda_Part_020_30251.wav,प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन,5.745 Rigvedha_009_0368.wav,गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति,7.717 Atharvaveda_Part_018_2_0408.wav,यमाय पितृमते स्वधा नमः एतत्ते प्रततामह स्वधा ये च त्वामनु,7.186 Atharvaveda_Kanda_5_0294.wav,उत यत्पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः,5.189 RigVeda_46_0227.wav,प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण,7.404 Rigvedha_002_0053.wav,मा हृणानस्य मन्यवे,3.507 Atharvaveda_Kanda_11_0476.wav,रेतः कृत्वाज्यं देवाः पुरुषमाविशन्,4.993 Rigveda_38_0459.wav,यद्दित्ससि स्तुवते मावते वसु नकिष्टदा मिनाति ते,6.612 RigVeda_Part_015_0166.wav,ससानात्याँ उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम्,7.963 Rigveda_33_0559.wav,वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः,5.927 Atharvaveda_Kanda_5_0153.wav,अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य,4.535 Atharvaveda_Kanda_12_0339.wav,देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते,5.568 Rigveda_33_0030.wav,यातमश्वेभिरश्विना,3.015 RigVeda_48_0147.wav,प्रति गृभ्णीत मानवं सुमेधसः,3.389 Rigveda_41_0012.wav,स पवस्व मदाय कं नृचक्षा देववीतये इन्दविन्द्राय पीतये स नो अर्षाभि दूत्यं त्वमिन्द्राय तोशसे,14.922 Atharvaveda_Kanda_5_0555.wav,पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे,13.807 Rigveda_31_0231.wav,कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता,8.099 RigVeda_50_0284.wav,सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः,6.831 Rigveda_40_0466.wav,एष सूर्यमरोचयत्पवमानो विचर्षणिः,4.954 Atharvaveda_Kanda_12_0266.wav,यावन्तो अस्याः पृथिवीं सचन्ते अस्मत्पुत्राः परि ये संबभूवुः,7.036 Atharvaveda_Kanda_3_0031.wav,दूरे चित्सन्तमरुषास इन्द्रमा च्यावयन्तु सख्याय विप्रम्,5.978 Atharvaveda_Kanda_11_0433.wav,यो वै तां विद्यान् नामथा स मन्येत पुराणवित्,5.09 Rigveda_40_0216.wav,सुवाना देवास इन्दवः,3.033 Atharvaveda_Kanda_3_0294.wav,तत्सर्वे समदुर्मह्यमेतद्विश्वे देवा अदितिः सजोषाः मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततु,10.837 Rigveda_35_0365.wav,सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना,6.683 RigVeda_Part_018_0198.wav,सृजद्यदस्मा अव ह क्षिपज्ज्यां कृशानुरस्ता मनसा भुरण्यन्,7.162 Rigveda_31_0197.wav,महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवमस्य यत्स्वम्,7.082 Rigveda_41_0315.wav,यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ब्रह्म तेन पुनीहि नः यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः ब्रह्मसवैः पुनीहि नः,16.927 Rigveda_40_0529.wav,तिस्रो वाच उदीरते गावो मिमन्ति धेनवः,5.717 RigVeda_Part_019_0045.wav,इन्द्रस्य सूनो शवसो नपातोऽनु वश्चेत्यग्रियं मदाय,6.686 RigVeda_51_0034.wav,प्रसूता अस्यै सं दत्त वीर्यम्,3.726 Rigvedha_003_0283.wav,तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः,6.478 Atharvaveda_Kanda_10_0529.wav,तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू,10.084 Rigveda_31_0368.wav,सबाधो वाजसातये,2.705 Atharvaveda_Kanda_11_0448.wav,शिरो हस्तावथो मुखं जिह्वां ग्रीवाश्च कीकसाः,6.001 RigVeda_47_0371.wav,अह्रुतो महो धरुणाय देवान्दिवीव ज्योतिः स्वमा मिमीयाः,7.583 Rigvedha_014_0334.wav,ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम्,5.7480625 Rigveda_39_0158.wav,विश्वा जातानि शवसाभिभूरसि न त्वा देवास आशत विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम्,25.295 Rigvedha_007_0319.wav,उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः,7.767 RigVeda_Part_019_0340.wav,शुची उप प्रशस्तये,2.72 RigVeda_Part_015_0066.wav,स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः,7.246 Rigveda_38_0153.wav,यो वां रजांस्यश्विना रथो वियाति रोदसी,5.982 Atharvaveda_Kanda_9_0015.wav,हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम्,6.727 Atharvaveda_Kanda_1_0180.wav,न यस्य हन्यते सखा न जीयते कदा चन,4.704 Rigveda_30_0325.wav,ते स्याम देव वरुण ते मित्र सूरिभिः सह,5.23 Atharvaveda_Part_019_1_0047.wav,मुखं किमस्य किं बाहू किमूरू पादा उच्यते,5.498 Rigveda_30_0052.wav,शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः,7.925 Atharvaveda_Kanda_12_0468.wav,वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह,9.408 Rigvedha_011_0177.wav,स इधान उषसो राम्या अनु स्वर्ण दीदेदरुषेण भानुना,7.7310625 Atharvaveda_Kanda_5_0340.wav,अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन्,4.451 Rigveda_33_0109.wav,वज्रेण शतपर्वणा,2.375 Rigvedha_013_0018.wav,नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम,7.043 Rigvedha_014_0100.wav,कायमानो वना त्वं यन्मातॄरजगन्नपः,4.919 Atharvaveda_Kanda_13_0072.wav,संस्तानि पश्यसि,1.765 Atharvaveda_Part_020_10032.wav,दीर्घस्ते अस्त्वङ्कुशो येना वसु,3.548 RigVeda_51_0183.wav,इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः,14.77 Rigvedha_010_0305.wav,अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि प्रविद्धम्,6.611 Atharvaveda_Kanda_6_0703.wav,भद्राहमस्मै प्रायच्छन् इदं राष्ट्रमसादिति,4.605 Rigveda_29_0449.wav,मित्रस्तन्नो वरुणो रोदसी च,3.287 Atharvaveda_Kanda_7_0030.wav,पुनर्नो नष्टमाजतु सं नष्टेन गमेमहि,4.346 Rig_veda_45_0098.wav,जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा,6.247 Rigvedha_007_0380.wav,यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत,6.904 Rigveda_41_0266.wav,पवस्व जनयन्निषोऽभि विश्वानि वार्या सखा सखिभ्य ऊतये,8.079 RigVeda_Part_025_0020.wav,तमु स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर्यज्ञवृद्धम्,6.888 Atharvaveda_Kanda_4_0315.wav,येनोद्यतो वज्रोऽभ्यायताहिं स नो मुञ्चत्वंहसः यः संग्रामान् नयति सं युधे वशी यः,9.503 Rigveda_37_0064.wav,उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम्,5.927 Atharvaveda_Kanda_9_0195.wav,पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका,8.59 Atharvaveda_Kanda_12_0441.wav,शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता,4.539 Atharvaveda_Kanda_7_0347.wav,सोमस्यांशो युधां पतेऽनूनो नाम वा असि,5.139 Atharvaveda_Kanda_1_0109.wav,जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या,6.793 Rigveda_34_0410.wav,तमु त्वा नूनमीमहे नव्यं दंसिष्ठ सन्यसे,6.245 RigVeda_Part_017_0099.wav,स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून्,8.127 Rigveda_33_0089.wav,युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू,5.364 Rigvedha_013_0098.wav,विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः,7.413 RigVeda_Part_022_0250.wav,तद्वो यामि द्रविणं सद्यऊतयो येना स्वर्ण ततनाम नॄँरभि,9.108 Rigveda_33_0317.wav,प्रियमेधा अहूषत,2.783 Rigvedha_003_0382.wav,अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे,6.642 Rigveda_30_0032.wav,प्र वो यज्ञेषु देवयन्तो अर्चन्द्यावा नमोभिः पृथिवी इषध्यै,7.797 Atharvaveda_Kanda_8_0157.wav,हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते,6.339 Atharvaveda_Kanda_10_0093.wav,केनापो अन्वतनुत केनाहरकरोद्रुचे उषसं केनान्वैन्द्ध केन सायंभवं ददे,10.249 Rigvedha_003_0393.wav,अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्नचिक्रदत्,6.42 Rigvedha_013_0353.wav,अच्छा नमोभिर्वृषभं वन्दध्यै स देवान्यक्षदिषितो यजीयान्,7.208 RigVeda_47_0385.wav,यो यज्ञस्य,1.417 RigVeda_Part_020_0394.wav,स्तृणीत बर्हिरासदे,2.974 Atharvaveda_Kanda_8_0190.wav,अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम्,5.445 Rigveda_38_0333.wav,अवीवृधद्वो अमृता अमन्दीदेकद्यूर्देवा उत याश्च देवीः,9.005 Atharvaveda_Part_019_1_0044.wav,पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम्,5.336 RigVeda_Part_028_0171.wav,असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः,7.125 Rigveda_33_0082.wav,पुरुश्चन्द्रा नासत्या,2.631 Rigveda_32_0138.wav,गोमायुरदादजमायुरदात्पृश्निरदाद्धरितो नो वसूनि,7.68 Rigvedha_003_0380.wav,अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः,6.478 Atharvaveda_Kanda_12_0004.wav,नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः,7.655 Rig_veda_45_0453.wav,यते शवोऽव क्ष्णौमि दासस्य नाम चित्,3.874 RigVeda_Part_020_0183.wav,पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम्,7.25 Atharvaveda_Kanda_9_0441.wav,चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति,14.115 RigVeda_Part_027_0387.wav,सोमो अधि ब्रवीतु नोऽदितिः शर्म यच्छतु,4.65 Atharvaveda_Kanda_12_0382.wav,तामब्रवीन् नारद एषा वशानां वशतमेति,5.031 Atharvaveda_Kanda_10_0537.wav,यत्ते मज्जा यदस्थि यन् मंसं यच्च लोहितम्,5.078 Atharvaveda_Part_019_1_0209.wav,वायुं तेऽन्तरिक्षवन्तमृच्छन्तु,4.314 RigVeda_46_0129.wav,सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं न सिंहः,5.694 Atharvaveda_Kanda_5_0329.wav,ये सहस्रमराजन्न् आसन् दशशता उत,4.151 Rigveda_38_0299.wav,अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम्,5.338 Rigvedha_010_0149.wav,त्वं पाहीन्द्र सहीयसो नॄन्भवा मरुद्भिरवयातहेळाः,7.052 Rigvedha_010_0072.wav,सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः,6.661 RigVeda_Part_026_0021.wav,अहूमहि श्रवस्यवः,3.381 Atharvaveda_Part_018_2_0204.wav,त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन,5.802 RigVeda_Part_028_0221.wav,समिधा जातवेदसे देवाय देवहूतिभिः,5.597 Rigvedha_013_0119.wav,मेद्यन्तु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते,7.5150625 Atharvaveda_Part_019_1_0075.wav,राधे विशाखे सुहवानुराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम्,7.979 RigVeda_Part_025_0125.wav,त्वां वृत्रेष्विन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन्,8.199 Atharvaveda_Part_020_30110.wav,यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये,5.225 RigVeda_42_0208.wav,यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः,7.117 Atharvaveda_Part_014_0200.wav,रोहत्प्रयती पतिम्,2.721 Atharvaveda_Kanda_1_0011.wav,ज्याके परि णो नमाश्मानं तन्वं कृधि,5.689 Rigvedha_002_0356.wav,ये ते पन्थाः सवितः पूर्व्यासोऽरेणवः सुकृता अन्तरिक्षे,6.968 Atharvaveda_Kanda_12_0378.wav,अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात्,5.435 Atharvaveda_Part_020_20234.wav,युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मामिन्द्र वसौ दधः,7.045 RigVeda_Part_021_0247.wav,त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा,7.259 RigVeda_46_0089.wav,दशानामेकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय,7.606 Rigvedha_004_0091.wav,पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद्विदथेष्वाभुवः,6.965 Rig_veda_45_0149.wav,देवो देवान्परिभूरृतेन वहा नो हव्यं प्रथमश्चिकित्वान्,6.418 RigVeda_Part_019_0347.wav,क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व,7.346 RigVeda_50_0109.wav,नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम्,6.672 Rigveda_40_0130.wav,वीत्यर्ष चनिष्ठया,1.588 RigVeda_Part_015_0073.wav,महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन्बोधि गोपाः,7.191 Rigvedha_002_0100.wav,पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च,4.824 RigVeda_Part_025_0084.wav,वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी,6.853 Rigveda_31_0240.wav,युवं ताँ इन्द्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः,8.048 Atharvaveda_Part_020_10326.wav,प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम्,6.885 Atharvaveda_Kanda_4_0414.wav,स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु,8.127 Atharvaveda_Kanda_2_0070.wav,उदगातां भगवती विचृतौ नाम तारके,4.896 RigVeda_Part_016_0041.wav,स त्वा ममत्तु सोम्यम्,3.458 Atharvaveda_Kanda_3_0338.wav,यो ददाति शितिपादमविं लोकेन संमितम्,4.616 Rigvedha_013_0302.wav,आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम्,7.216 Rigveda_31_0029.wav,युवोः श्रियं परि योषावृणीत सूरो दुहिता,7.336 RigVeda_Part_027_0004.wav,अभि नो नर्यं वसु वीरं प्रयतदक्षिणम्,4.65 RigVeda_Part_019_0060.wav,यः स्मारुन्धानो गध्या समत्सु सनुतरश्चरति गोषु गच्छन्,7.373 Rigveda_37_0413.wav,मुग्रं सुराधसम्,1.817 Rigveda_37_0261.wav,स विद्वाँ अङ्गिरोभ्य इन्द्रो गा अवृणोदप,5.608 RigVeda_Part_021_0124.wav,यदीं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोरधमं चकार,6.776 RigVeda_Part_017_0162.wav,उषर्बुधमथर्यो न दन्तं शुक्रं स्वासं परशुं न तिग्मम्,9.564 Rigvedha_004_0296.wav,अग्ने वाजस्य गोमत ईशानः सहसो यहो,5.317 RigVeda_48_0167.wav,तासो जनिमा विवस्वतः,3.332 Rigvedha_004_0049.wav,द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिरर्कैः,7.095 Atharvaveda_Kanda_4_0314.wav,यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्वंहसः यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम्,12.2 Atharvaveda_Kanda_4_0265.wav,शतेन मा परि पाहि सहस्रेणाभि रक्षा मा इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत्,9.406 Atharvaveda_Kanda_7_0098.wav,अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यस्य नाम,6.616 RigVeda_Part_021_0244.wav,स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन्,6.896 RigVeda_Part_015_0328.wav,इममिन्द्र गवाशिरं यवाशिरं च नः पिब,5.1 RigVeda_49_0367.wav,भसन्मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः,7.506 Atharvaveda_Kanda_1_0257.wav,सर्वेभ्यो वः परि ददाम्येतं स्वस्त्येनं जरसे वहाथ,6.654 RigVeda_Part_017_0317.wav,अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते,7.594 Atharvaveda_Part_020_10016.wav,उप ब्रह्माणि नः शृणु,2.658 RigVeda_49_0370.wav,अवीरामिव मामयं शरारुरभि मन्यते,4.794 Rigvedha_013_0142.wav,वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति,6.198 Rigveda_29_0294.wav,तन्न इन्द्रो वरुणो मि,2.239 Rigveda_38_0308.wav,प्रेमायुस्तारीदतीर्णम्,3.312 RigVeda_49_0075.wav,ऋष्वैरगच्छः सखिभिर्निकामैः साकं प्रतिष्ठा हृद्या जघन्थ,7.162 RigVeda_47_0168.wav,नि पस्त्यासु त्रित स्तभूयन्परिवीतो योनौ सीददन्तः,6.35 RigVeda_Part_021_0050.wav,या चो नु नव्या कृणवः शविष्ठ प्रेदु ता ते विदथेषु ब्रवाम,7.029 Rigveda_32_0028.wav,भक्षीमहि प्रजामिषम्,3.146 Atharvaveda_Kanda_10_0483.wav,यस्मै कृता शये स यश्चकार जजार सः,4.641 Rigvedha_010_0073.wav,आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः,8.807 Atharvaveda_Part_019_1_0133.wav,शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः,7.285 Atharvaveda_Part_020_30184.wav,तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे,6.544 RigVeda_Part_016_0105.wav,विश्वेदेते जनिमा सं विविक्तो महो देवान्बिभ्रती न व्यथेते एजद्ध्रुवं पत्यते विश्वमेकं चरत्पतत्रि विषुणं वि जातम् सना पुराणमध्येम्यारान्महः पितुर्जनितुर्जामि तन्नः,21.572 RigVeda_Part_027_0232.wav,उच्छा दिवो दुहितः प्रत्नवन्नो भरद्वाजवद्विधते मघोनि,7.003 Rigveda_34_0352.wav,मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे,4.427 Atharvaveda_Kanda_12_0422.wav,वज्रो धावन्ती वैश्वानर उद्वीता,4.736 RigVeda_46_0173.wav,आवर्वृततीरध नु द्विधारा गोषुयुधो न नियवं चरन्तीः,7.248 Rigvedha_010_0296.wav,इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा,7.533 RigVeda_42_0160.wav,प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः,7.873 Rigveda_31_0313.wav,ईशानासो ये दधते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः,7.931 RigVeda_Part_028_0240.wav,सुवीरमग्न आहुत,2.547 RigVeda_Part_017_0282.wav,कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम्,7.317 Rigveda_30_0142.wav,तेना सहस्येना वयं नि जनान्स्वापयामसि,5.337 Rigveda_38_0207.wav,कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः,2.681 Atharvaveda_Kanda_4_0449.wav,गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी,6.689 Atharvaveda_Part_019_1_0303.wav,तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान्,6.406 Atharvaveda_Kanda_8_0311.wav,अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः,5.362 Rigveda_29_0036.wav,नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र,5.73 RigVeda_50_0175.wav,तेन देवा अयजन्त साध्या ऋषयश्च ये,5.237 RigVeda_Part_015_0283.wav,पिबा वृषस्व तातृपिम्,2.756 Atharvaveda_Kanda_8_0413.wav,अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्र ऋत्विजो दैव्या ये,6.868 Atharvaveda_Part_020_20191.wav,तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये,4.868 RigVeda_Part_017_0134.wav,ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद्रघुयद्विवेद,7.057 Atharvaveda_Kanda_3_0081.wav,इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च,4.856 RigVeda_51_0193.wav,अपो महीरभिशस्तेरमुञ्चोऽजागरास्वधि देव एकः,6.25 Rigvedha_004_0299.wav,रेवदस्मभ्यं पुर्वणीक दीदिहि,3.963 RigVeda_50_0376.wav,अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते,7.694 Atharvaveda_Kanda_11_0432.wav,येत आसीद्भूमिः पूर्वा यामद्धातय इद्विदुः,5.085 Atharvaveda_Part_018_2_0228.wav,उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन् मो अहं रिषम्,6.205 Rig_veda_45_0111.wav,च्यां पापमाहुर्यः स्वसारं निगच्छात्,4.945 Rigvedha_003_0225.wav,भ्राजन्तो अग्नयो यथा,3.566 Atharvaveda_Kanda_1_0013.wav,वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त्यृभुम्,6.208 Atharvaveda_Kanda_13_0186.wav,रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः,5.149 Rigvedha_004_0297.wav,अस्मे धेहि जातवेदो महि श्रवः,4.563 Atharvaveda_Kanda_6_0712.wav,यो अन्धो यः पुनःसरो भगो वृक्षेष्वाहितः,4.857 Atharvaveda_Kanda_6_0591.wav,इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति,6.516 Rigvedha_003_0224.wav,सूराय विश्वचक्षसे अदृश्रमस्य केतवो वि रश्मयो जनाँ अनु,7.729 Rigvedha_009_0255.wav,हिरण्यशृङ्गोऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत्,7.138 Rigveda_34_0085.wav,एहीमस्य द्रवा पिब,3.537 Rigvedha_007_0134.wav,आ वां पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती,8.233 Atharvaveda_Part_020_40309.wav,अहानेतरसं न वि चेतनानि यज्ञान् एतरसं न पुरोगवामः,6.568 Rigveda_38_0005.wav,ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः,5.501 Rigveda_30_0283.wav,दिवो रुक्म उरुचक्षा उदेति दूरेअर्थस्तरणिर्भ्राजमानः,6.955 Rigvedha_006_0224.wav,याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतम्,6.886 RigVeda_46_0374.wav,ता वां नु नव्याववसे करामहेऽयं नासत्या श्रदरिर्यथा दधत्,8.236 RigVeda_Part_025_0216.wav,सौवश्व्यं यो वनवत्स्वश्वो वृत्रा समत्सु सासहदमित्रान्,6.564 Rigveda_36_0233.wav,ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम् नूनमथ,9.635 Atharvaveda_Kanda_5_0046.wav,मयि देवा द्रविणमा यजन्तां मयि आशीरस्तु मयि देवहूतिः,6.681 Atharvaveda_Kanda_10_0065.wav,जङ्घे निर्ऋत्य न्यदधुः क्व स्विज्जानुनोः संधी क उ तच्चिकेत,7.153 Rigvedha_002_0103.wav,त्वे इद्धूयते हविः,2.636 Rigvedha_012_0115.wav,यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तं च प्रणेषत्,6.981 Atharvaveda_Kanda_6_0032.wav,यो नः सोम सुशंसिनो दुःशंस आदिदेशति,4.692 Atharvaveda_Kanda_5_0188.wav,तत्ते विद्वान् वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम्,9.311 RigVeda_Part_016_0165.wav,त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान्,7.097 RigVeda_Part_019_0297.wav,आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम्,8.008 Atharvaveda_Part_015_0182.wav,तस्य व्रात्यस्य,2.298 Rigveda_36_0035.wav,तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे,8.008 Atharvaveda_Kanda_9_0286.wav,यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति,13.51 Atharvaveda_Part_020_10012.wav,देवो द्रविणोदाः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु,7.323 RigVeda_50_0043.wav,उतालब्धं स्पृणुहि जातवेद आलेभानादृष्टिभिर्यातुधानात्,6.654 Rigvedha_013_0203.wav,इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्,4.959 Atharvaveda_Part_020_40388.wav,आ नूनमश्विना युवं वत्सस्य गन्तमवसे,4.898 Rigvedha_010_0010.wav,श्येनाँ इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम,7.092 RigVeda_49_0157.wav,अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः,7.348 Rigvedha_007_0115.wav,अमुञ्चतं व,1.585 RigVeda_Part_025_0009.wav,तिष्ठद्धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रमृष्वम्,6.961 Rigveda_36_0185.wav,अत्रादेदिष्ट पौंस्यम्,4.042 Rigvedha_013_0350.wav,यं देवासस्त्रिरहन्नायजन्ते दिवेदिवे वरुणो मित्रो अग्निः,7.002 RigVeda_48_0337.wav,अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वात आजत्,6.91 RigVeda_49_0086.wav,वसूनां वा चर्कृष इयक्षन्धिया वा यज्ञैर्वा रोदस्योः,7.302 Atharvaveda_Kanda_5_0083.wav,भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी,5.07 Rigvedha_005_0371.wav,स ग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कृष्टिभिर्न्वद्य,8.499 RigVeda_Part_026_0059.wav,वाजेभिर्वाजयताम्,3.88 RigVeda_Part_020_0369.wav,अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम्,5.2 Rigveda_39_0084.wav,उप नो हरिभिः सुतम्,2.87 Rigveda_39_0009.wav,त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् आ च्यावयस्यूतये,10.068 Rigvedha_012_0131.wav,तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत,6.966 Rigvedha_013_0280.wav,उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः,6.9030625 Atharvaveda_Kanda_1_0033.wav,यथेषुका परापतदवसृष्टाधि धन्वनः,4.724 Atharvaveda_Part_018_2_0196.wav,ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि,7.935 RigVeda_53_0029.wav,सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त,6.631 Rigveda_40_0012.wav,एष विप्रैरभिष्टुतोऽपो देवो वि गाहते,5.303 RigVeda_44_0189.wav,इन्द्राय पवते मदः सोमो मरुत्वते सुतः,5.338 Rigvedha_006_0074.wav,अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय,7.665 Rigveda_36_0039.wav,त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वाँ अयुक्षत नभन्तामन्यके समे,10.833 RigVeda_Part_022_0079.wav,उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिं पितुरा विवेश,7.175 RigVeda_Part_020_0149.wav,यद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर,7.666 Rigveda_35_0233.wav,पन्य इदुप गायत पन्य उक्थानि शंसत,4.529 RigVeda_Part_020_0151.wav,सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर,8.728 Atharvaveda_Part_020_20128.wav,स त्वं न इन्द्र वाजोभिर्दशस्या च गातुया च,4.703 Atharvaveda_Kanda_3_0174.wav,इहैव स्तं प्राणापानौ माप गातमितो युवम्,5.093 Atharvaveda_Kanda_9_0225.wav,पञ्चौदनं च तावजं ददातो न वि योषतः,5.167 Atharvaveda_Kanda_6_0779.wav,व्रीहिमत्तं यवमत्तमथो माषमथो तिलम्,3.995 Rigveda_35_0248.wav,भरा सुतस्य पीतये,3.169 Atharvaveda_Part_020_40384.wav,प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः,4.696 Rig_veda_45_0316.wav,अध्वर्योर्वा परि वा यः,2.846 Atharvaveda_Kanda_6_0553.wav,उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान्,5.804 RigVeda_44_0109.wav,गोभिष्टे वर्णमभि वासयामसि,3.619 RigVeda_43_0352.wav,उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे,6.862 RigVeda_Part_022_0297.wav,पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौरिवोरवः,7.818 RigVeda_48_0313.wav,बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः,6.827 RigVeda_46_0187.wav,तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम,7.512 Atharvaveda_Part_018_2_0155.wav,कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः,7.3 Atharvaveda_Kanda_4_0027.wav,तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम,7.656 Atharvaveda_Kanda_6_0012.wav,अपां नपात्सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः,6.203 Rigveda_38_0092.wav,अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः,7.197 Atharvaveda_Kanda_11_0212.wav,त्वष्टुरष्ठीवद्भ्याम्,2.781 RigVeda_48_0050.wav,अगन्म बिभ्रतो नमः,2.807 Atharvaveda_Part_019_1_0242.wav,तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु,5.78 RigVeda_52_0292.wav,निरु स्वसारमस्कृतोषसं देव्यायती,5.795 RigVeda_46_0364.wav,प्र मुञ्चस्व परि कुत्सादिहा गहि किमु त्वावान्मुष्कयोर्बद्ध आसते,8.527 RigVeda_51_0130.wav,उत्स्म वातो वहति वासोऽस्या अधिरथं यदजयत्सहस्रम्,7.147 RigVeda_42_0293.wav,धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः,7.336 RigVeda_Part_028_0023.wav,प्रजावतीषु दुर्यासु दुर्य,3.52 Rigvedha_009_0312.wav,धीरः पाकमत्रा विवेश,2.126 Rigvedha_003_0021.wav,ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम्,5.228 Rigveda_34_0025.wav,स राजसि पुरुष्टुतँ एको वृत्राणि जिघ्नसे,6.346 Atharvaveda_Part_020_20226.wav,स्तोतारमिन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः,5.298 Rigvedha_008_0044.wav,आ त्वा यच्छन्तु हरितो न सूर्यमहा विश्वेव सूर्यम्,7.232 RigVeda_46_0254.wav,न्युप्ताश्च बभ्रवो वाचमक्रतँ एमीदेषां निष्कृतं जारिणीव,8.219 RigVeda_42_0130.wav,हरिं मृजन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते,7.17 RigVeda_49_0246.wav,विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह,9.596 Rigveda_31_0213.wav,अस्थुर्जनानामुप मामरातयोऽर्वागवसा हवनश्रुता गतम्,7.229 RigVeda_Part_021_0290.wav,सिषक्तु न ऊर्जव्यस्य पुष्टेः,3.791 Rigvedha_001_0398.wav,तक्षन्धेनुं सबर्दुघाम्,4.684 RigVeda_Part_025_0260.wav,अभि श्रव ऋज्यन्तो वहेयुर्नू चिन्नु वायोरमृतं वि दस्येत्,6.433 Atharvaveda_Kanda_10_0339.wav,तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि,11.852 Atharvaveda_Kanda_6_0301.wav,अस्या इच्छन्न् अग्रुवै पतिमुत जायामजानये,4.628 Atharvaveda_Part_018_2_0340.wav,स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः,6.111 RigVeda_Part_020_0102.wav,विशां कविं विश्पतिं मानुषीणां शुचिं पावकं घृतपृष्ठमग्निम्,7.417 RigVeda_44_0014.wav,स मृज्यते सुकर्मभिर्देवो देवेभ्यः सुतः,4.867 Rigvedha_005_0248.wav,अग्नीषोमावनेन वां यो वां घृतेन दाशति,6.235 Rigvedha_011_0071.wav,विश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट्,5.8130625 Rigveda_40_0403.wav,पवमानास इन्दवः,2.583 Atharvaveda_Part_020_40048.wav,यस्ते मदो युजस्चारुरस्ति येन वृत्राणि हर्यश्व हंसि,5.9 Rigveda_40_0372.wav,एते वाता इवोरवः,2.808 Atharvaveda_Kanda_6_0527.wav,आहं तनोमि ते पसो अधि ज्यामिव धन्वनि,4.367 RigVeda_51_0106.wav,रजिष्ठया रज्या पश्व आ गोस्तूतूर्षति पर्यग्रं दुवस्युः,6.854 Rigvedha_003_0403.wav,अग्निं विश्वेषामरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम्,7.05 RigVeda_Part_026_0081.wav,यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या,8.343 Atharvaveda_Kanda_7_0454.wav,उभा हि वृत्रहन्तमा याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा,10.663 RigVeda_Part_025_0173.wav,इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः,7.241 RigVeda_Part_016_0070.wav,विश्वामित्रो यदवहत्सुदासमप्रियायत कुशिकेभिरिन्द्रः,6.32 Rigveda_31_0044.wav,यानि स्थानान्यश्विना दधाथे,4.59 Atharvaveda_Part_020_10108.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्,3.939 Atharvaveda_Part_020_20338.wav,ईशानो अप्रतिष्कुत इन्द्रो अङ्ग,4.204 RigVeda_Part_018_0031.wav,एवा त्वामिन्द्र वज्रिन्नत्र विश्वे देवासः सुहवास ऊमाः,8.34 RigVeda_Part_027_0192.wav,परि ह त्यद्वर्तिर्याथो रिषो न यत्परो नान्तरस्तुतुर्यात्,7.223 Rigveda_36_0249.wav,अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय,5.307 Atharvaveda_Part_015_0067.wav,तस्मा ऊर्ध्वाया दिशः,3.289 Atharvaveda_Kanda_11_0051.wav,बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान्,7.528 Rigveda_33_0338.wav,अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते,4.953 Rigvedha_001_0459.wav,तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः,6.483 RigVeda_Part_017_0170.wav,यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे,7.514 Atharvaveda_Part_020_40418.wav,अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः,4.938 RigVeda_Part_028_0036.wav,इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ,6.498 Rigveda_35_0266.wav,कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम्,6.244 Atharvaveda_Kanda_1_0094.wav,राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम्,5.045 RigVeda_Part_020_0079.wav,पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम्,7.167 Rig_veda_54_0177.wav,विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम्,7.024 Atharvaveda_Part_018_2_0180.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.066 Atharvaveda_Part_016_0209.wav,सुश्रुतिश्च मोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः ऋषीणां प्रस्तरोऽसि नमोऽस्तु दैवाय प्रस्तराय,13.605 Atharvaveda_Part_020_30019.wav,अव वेति सुक्षयं सुते मधूदिद्धूणोति वातो यथा वनम्,6.406 Rig_veda_54_0222.wav,धूर्षु युज्यध्वं सुनुत,2.754 RigVeda_Part_024_0052.wav,त्वां हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने,6.767 Rigveda_29_0304.wav,र्ता नो अ,1.309 Rigveda_40_0228.wav,गिरा यदी सबन्धवः,2.413 Atharvaveda_Part_019_2_0093.wav,मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति,5.411 RigVeda_Part_017_0283.wav,अग्निर्होता नो अध्वरे वाजी सन्परि णीयते,5.88 Rigveda_33_0121.wav,ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः,4.774 Atharvaveda_Kanda_5_0425.wav,यावज्जातस्तक्मंस्तावान् असि बल्हिकेषु न्योचरः,5.348 RigVeda_44_0160.wav,पुनानः सोम धारयापो वसानो अर्षसि,5.459 Rigveda_34_0265.wav,अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि,6.575 Rigvedha_007_0308.wav,नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति,6.748 Atharvaveda_Kanda_12_0283.wav,यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव,8.385 RigVeda_51_0271.wav,अतिष्कदो भियसा तन्न आवत्तथा रसाया अतरं पयांसि,7.004 Atharvaveda_Part_019_2_0443.wav,यस्मात्कोशादुदभराम वेदं तस्मिन्न् अन्तरव दध्म एनम्,6.597 Rigveda_29_0359.wav,वि पृक्षो बाबधे नृभि स्तवान इदं नमो रु,5.082 Atharvaveda_Kanda_1_0003.wav,पुनरेहि वचस्पते देवेन मनसा सह,5.117 RigVeda_Part_017_0040.wav,अधा मातुरुषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन्,7.291 Atharvaveda_Kanda_6_0661.wav,अबन्ध्वेके ददतः प्रयच्छन्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव,6.462 Rigveda_37_0020.wav,यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि,7.638 RigVeda_Part_028_0285.wav,वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्वाशिषो नो अद्य,7.905 Rigvedha_006_0083.wav,तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तं मे अस्य रोदसी,7.225 Atharvaveda_Part_020_30305.wav,अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत्,4.564 RigVeda_47_0338.wav,क उ नु ते महिमनः समस्यास्मत्पूर्व ऋषयोऽन्तमापुः,6.604 Atharvaveda_Part_019_2_0098.wav,हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः,4.338 Atharvaveda_Kanda_7_0283.wav,माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं दिवः,6.844 Rigveda_36_0089.wav,सप्तिं न वाजयामसि घ्नन्मृध्राण्यप द्विषो दहन्रक्षांसि विश्वहा,9.22 RigVeda_Part_015_0293.wav,पीत्वी सोमस्य वावृधे,3.226 RigVeda_Part_017_0256.wav,दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान्,7.944 Atharvaveda_Kanda_6_0367.wav,यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः,4.562 Rigveda_40_0510.wav,प्र सोमासो मदच्युतः श्रवसे नो मघोनः,5.085 Rigvedha_011_0346.wav,स्तराय कं तुर्वीतये च वय्याय च स्रुतिम्,4.491 RigVeda_47_0144.wav,मर्तेष्वग्निरमृतो नि धायि,2.931 RigVeda_Part_015_0233.wav,इन्द्र तानि त आ वृणे,2.882 Rigveda_31_0317.wav,कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन्,7.14 Atharvaveda_Kanda_6_0413.wav,परिहस्त वि धारय योनिं गर्भाय धातवे,4.544 Rigvedha_014_0266.wav,घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः,5.91 Rig_veda_45_0136.wav,उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति,6.227 RigVeda_44_0286.wav,दिवः पीयूषं पूर्व्यं यदु,3.088 Atharvaveda_Kanda_8_0244.wav,ये कुकुन्धाः कुकिरभाः कृत्तीर्दूर्शानि बिभ्रति,5.852 Atharvaveda_Kanda_6_0219.wav,दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि,9.212 Atharvaveda_Part_018_2_0094.wav,शते शरत्सु नो पुरा,2.441 RigVeda_Part_023_0274.wav,सत्यसवं सवितारम्,3.046 Atharvaveda_Kanda_10_0176.wav,दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः,5.768 Rigvedha_001_0086.wav,स घा नो योग आ भुवत्स राये स पुरंध्याम्,6.478 Atharvaveda_Kanda_4_0225.wav,ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः,6.151 Atharvaveda_Kanda_6_0388.wav,अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्,5.007 RigVeda_49_0195.wav,किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत्,6.075 RigVeda_53_0261.wav,अतो भूरत आ उत्थितं रजोऽतो द्यावापृथिवी अ,6.71 Atharvaveda_Kanda_7_0335.wav,पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय,6.759 Rigvedha_014_0030.wav,द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय,6.87 RigVeda_Part_025_0297.wav,या ते काकुत्सुकृता या वरिष्ठा यया शश्वत्पिबसि मध्व ऊर्मिम्,7.21 RigVeda_Part_026_0100.wav,अयं मे पीत उदियर्ति वाचमयं मनीषामुशतीमजीगः,7.563 Rigvedha_009_0318.wav,यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृत,5.439 Rigveda_37_0177.wav,येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः,7.082 Atharvaveda_Kanda_10_0091.wav,को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्,5.328 Rigveda_35_0043.wav,ऋज्रमुक्षण्यायने रजतं हरयाणे,3.584 RigVeda_Part_024_0177.wav,अग्निरिद्धि प्रचेता अग्निर्वेधस्तम ऋषिः,5.042 RigVeda_Part_025_0146.wav,वधीदिन्द्रो वरशिखस्य शेषोऽभ्यावर्तिने चायमानाय शिक्षन्,7.732 Atharvaveda_Part_020_20251.wav,उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि,4.44 RigVeda_42_0143.wav,नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरुक्षितः,9.672 Atharvaveda_Kanda_6_0093.wav,अथो अरिष्टतातये,3.048 Atharvaveda_Part_020_40372.wav,गूल्हे द्यावापृथिवी अन्वविन्दो विभुम,4.333 Atharvaveda_Part_019_2_0254.wav,त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि,4.257 Rigveda_34_0033.wav,वज्रं शिशाति धिषणा वरेण्यम्,4.014 Atharvaveda_Part_015_0084.wav,तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन्,7.789 Rigvedha_009_0132.wav,युवमग्निं च वृषणावपश्च वनस्पतीँरश्विनावैरयेथाम्,6.886 RigVeda_43_0245.wav,पवते मदाय,2.221 Atharvaveda_Part_019_2_0416.wav,यदग्ने यानि कानि चिदा ते दारूणि दध्मसि,4.446 RigVeda_Part_019_0244.wav,बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर्भूत्वस्मे,6.918 Rigvedha_007_0340.wav,निःषहमाणो यमते नायते धन्वासहा नायते,5.663 Rigveda_38_0337.wav,त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम्,4.976 Atharvaveda_Kanda_12_0419.wav,सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना मृत्योः पड्वीश आ द्यति,8.869 RigVeda_Part_028_0112.wav,अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळेतु नव्यः,7.841 Rig_veda_54_0007.wav,अदो यद्दारु प्लवते सिन्धोः पारे अपूरुषम्,6.126 Rigveda_37_0045.wav,यथा मनौ विवस्वति सोमं शक्रापिबः सुतम्,5.426 Rigveda_31_0293.wav,मृळा सुक्षत्र मृळय,2.086 Rigveda_30_0224.wav,द्रुहः पाशान्प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम्,6.203 Atharvaveda_Part_018_2_0350.wav,यं ते मन्थं यमोदनं यन् मांसं निपृणामि ते,5.557 Rigvedha_011_0209.wav,प्रजानन्देवेभ्यो दैव्यः शमितोप हव्यम्,4.6280625 Rigveda_34_0184.wav,यस्य त्वं सख्यमावरः,3.271 Atharvaveda_Kanda_11_0402.wav,साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन् मयि,5.174 Rigveda_39_0101.wav,आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः,5.579 RigVeda_49_0203.wav,विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम्,6.777 Atharvaveda_Kanda_9_0382.wav,अथेमे अन्य उपरे विचक्षणे सप्तचक्रे षडर आहुरर्पितम्,6.61 Rigveda_32_0321.wav,शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य,6.842 Rigvedha_010_0347.wav,संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोरुपस्थे,7.236 RigVeda_Part_017_0157.wav,भद्रा ते अग्ने स्वनीक संदृग्घोरस्य सतो विषुणस्य चारुः,7.304 RigVeda_Part_024_0206.wav,स यक्षद्विश्वा वयुनानि विद्वान्प्र हव्यमग्निरमृतेषु वोचत्,7.021 Atharvaveda_Part_019_1_0223.wav,प्रजापतिं ते प्रजननवन्तमृच्छन्तु,4.009 Atharvaveda_Part_020_40220.wav,बद्ध वो अघा इति,2.116 Rigveda_29_0119.wav,अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः,6.943 RigVeda_Part_026_0208.wav,विशोविश ईड्यमध्वरेष्वदृप्तक्रतुमरतिं युवत्योः,7.335 Rigvedha_001_0145.wav,त्वोतासो न्यर्वता,3.827 RigVeda_43_0140.wav,शं नः क्षेत्रमुरु ज्योतींषि सोम ज्योङ्नः सूर्यं दृशये रिरीहि,8.92 Atharvaveda_Kanda_6_0791.wav,आशृण्वन्तं यवं देवं यत्र त्वाच्छावदामसि,5.159 Rigveda_35_0253.wav,प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे,5.673 Atharvaveda_Kanda_3_0217.wav,ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति,7.694 Rigveda_29_0156.wav,नक्षमाणा सह द्युभिः,2.624 RigVeda_Part_026_0283.wav,ऋतस्य वो रथ्यः पूतदक्षानृतस्य पस्त्यसदो अदब्धान्,7.134 Rigveda_35_0242.wav,इमं रातं सुतं पिब,2.558 Rigveda_29_0100.wav,अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः,7.246 RigVeda_Part_026_0118.wav,बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम,7.116 Rigvedha_010_0046.wav,आ ये रजांसि तविषीभिरव्यत प्र व एवासः स्वयतासो अध्रजन्,7.298 Atharvaveda_Kanda_8_0024.wav,गोपायंश्च त्वा जागृविश्च रक्षताम्,4.384 RigVeda_Part_028_0044.wav,मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः,7.34 Atharvaveda_Kanda_7_0485.wav,उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु,9.064 Rigveda_37_0421.wav,तं त्वा यज्ञेभिरीमहे तं गीर्भिर्गिर्वणस्तम,5.97 Atharvaveda_Kanda_3_0011.wav,अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय,5.815 Atharvaveda_Part_020_40423.wav,आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम्,5.06 RigVeda_Part_018_0304.wav,चित्रं कृणोष्यूतये,3.461 RigVeda_Part_028_0249.wav,त्वमग्ने वीरवद्यशो देवश्च सविता भगः,5.214 Rigveda_31_0049.wav,शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे,7.918 RigVeda_Part_026_0285.wav,ते हि श्रेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति,7.609 Rigvedha_014_0215.wav,अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः,5.94 Rigvedha_010_0307.wav,जुष्टा उदश्विभ्यामिषिताः पारयन्ति,4.348 RigVeda_47_0076.wav,यो देवकामो न धना रुणद्धि समि,3.817 Atharvaveda_Kanda_3_0230.wav,आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन् नः भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम्,25.154 RigVeda_50_0203.wav,यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमास्ये,6.976 Rigveda_34_0097.wav,तत्सु नः सविता भगो वरुणो,3.259 Atharvaveda_Part_020_30053.wav,मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन,8.08 Rigvedha_004_0284.wav,तमु त्वा वाजसातममङ्गिरस्वद्धवामहे,4.917 Rigveda_29_0063.wav,एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि,10.162 Atharvaveda_Kanda_11_0277.wav,आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत,5.122 Atharvaveda_Part_014_0369.wav,उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा,4.741 Rigveda_33_0439.wav,यदि प्रवृद्ध सत्पते सहस्रं महिषाँ अघः,5.703 RigVeda_Part_017_0208.wav,इयेथ बर्हिरासदम्,2.976 Rigveda_35_0116.wav,उदु ष्य वः सविता सुप्रणीतयोऽस्थादूर्ध्वो वरेण्यः,6.771 RigVeda_Part_020_0178.wav,आ यस्ते सर्पिरासुतेऽग्ने शमस्ति धायसे,5.727 Rigvedha_007_0371.wav,अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे,5.586 RigVeda_Part_026_0024.wav,धीभिरर्वद्भिरर्वतो वाजाँ इन्द्र श्रवाय्यान्,6.76 RigVeda_Part_023_0025.wav,सम्राजावस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा,7.619 Atharvaveda_Part_019_1_0323.wav,दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः,5.52 Atharvaveda_Part_017_0107.wav,त्वं न इन्द्र महते सौभगायादब्धेभिः परि पाह्यक्तुभिस्तवेद्विष्णो बहुधा वीर्याणि,9.101 Atharvaveda_Kanda_6_0658.wav,योन्या इव प्रच्युतो गर्भः पथः सर्वामनु क्षिय,5.556 Atharvaveda_Part_014_0328.wav,पर्याणद्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु,6.093 RigVeda_47_0110.wav,प्रत्वक्षसं वृषभं सत्य,1.972 Rigvedha_013_0228.wav,मा न स्तेन ईशत माघशंसो बृहद्वदेम विदथे सुवीराः,7.35 Rigvedha_007_0331.wav,घृतस्य विभ्राष्टिमनु वष्टि शोचिषा,3.876 Rigvedha_013_0165.wav,इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम्,8.0170625 Rigvedha_010_0216.wav,तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम्,5.244 RigVeda_Part_022_0085.wav,वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति,7.617 Atharvaveda_Part_018_1_0199.wav,अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे,8.068 RigVeda_50_0335.wav,विद्युन्न या पतन्ती दविद्योद्भरन्ती मे अप्या काम्यानि,6.882 Atharvaveda_Kanda_6_0072.wav,विहह्लो नाम ते पिता मदावती नाम ते माता,5.428 Rigveda_37_0287.wav,त्वं राजा जनानाम्,2.821 Atharvaveda_Kanda_11_0191.wav,तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,5.163 Rigvedha_005_0310.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.552 Rigveda_37_0339.wav,वज्री सुशिप्रो हर्यश्व इत्करदिन्द्रः क्रत्वा यथा वशत्,6.461 Atharvaveda_Part_019_2_0330.wav,काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम्,5.515 Rigveda_29_0040.wav,उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ,6.236 RigVeda_46_0183.wav,नि बर्हिषि धत्तन सोम्यासोऽपां नप्त्रा संविदानास एनाः,7.232 Atharvaveda_Kanda_12_0125.wav,क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः,5.824 Rigvedha_010_0256.wav,अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः उभौ वर्णावृषिरुग्रः पुपोष,9.654 Rigvedha_003_0035.wav,प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे,6.955 RigVeda_52_0039.wav,चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते,6.931 RigVeda_Part_017_0061.wav,कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कदर्यम्णे कद्भगाय,6.951 Rigveda_30_0148.wav,एतानि धीरो निण्या चिकेत पृश्निर्यदूधो मही जभार,6.576 Rigvedha_009_0221.wav,निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः,5.919 Rigvedha_010_0234.wav,ओ सुष्टुत इन्द्र याह्यर्वाङुप ब्रह्माणि मान्यस्य कारोः,6.676 Rigvedha_009_0153.wav,ते सूनवः स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये,6.879 Rigvedha_001_0071.wav,दधाना इन्द्र इद्दुवः,4.088 Atharvaveda_Part_020_30361.wav,समग्निरिध्यते वृषा,2.787 Atharvaveda_Kanda_6_0303.wav,अङ्गो न्वर्यमन्न् अस्या अन्याः समनमायति,4.912 Atharvaveda_Part_019_2_0364.wav,बृहद्गावासुरेभ्योऽधि देवान् उपावर्तत महिमानमिच्छन्,5.839 Rigvedha_006_0258.wav,अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ,7.167 Rigveda_35_0442.wav,स होता शश्वतीनां दक्षिणाभिरभीवृत इनोति च प्रतीव्यं नभन्तामन्यके समे,15.636 RigVeda_Part_015_0326.wav,विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे,5.557 Rigvedha_003_0202.wav,उषो वाजं हि वंस्व यश्चित्रो मानुषे जने,5.142 Rigveda_29_0424.wav,भेजाते अद्री र,2.243 Atharvaveda_Kanda_5_0242.wav,तस्तुवेनारसं विषम्,2.54 Rigveda_31_0137.wav,उपो रुरुचे युवतिर्न योषा विश्वं जीवं प्रसुवन्ती,7.433 Atharvaveda_Kanda_12_0151.wav,इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् शतं जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन,12.723 Rigveda_39_0124.wav,तमु ष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मात् इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्वृषभं विशेम,15.663 Atharvaveda_Kanda_4_0194.wav,प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम्,7.365 Atharvaveda_Kanda_10_0220.wav,अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते,5.172 Rigvedha_014_0095.wav,वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम,5.8960625 Rigvedha_012_0162.wav,त्रातारं त्वा तनूनां हवामहेऽवस्पर्तरधिवक्तारमस्मयुम्,6.7780625 Rigveda_30_0244.wav,तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः,7.542 Rigvedha_008_0136.wav,अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः,5.727 RigVeda_Part_027_0146.wav,त्वं देवि सरस्वत्यवा वाजेषु वाजिनि,5.064 Atharvaveda_Part_019_2_0013.wav,मह्यमौदुम्बरो मणिर्द्रविणानि नि यच्छतु,4.504 Rigveda_33_0487.wav,ते विश्वा भुवनानि येमिरे,3.409 Atharvaveda_Part_020_40214.wav,शृङ्गं धमन्त आसते,3.173 Rigveda_35_0386.wav,प्राव स्तोतारं मघवन्नव त्वां पिबा सोमं मदाय कं शतक्रतो,8.228 Atharvaveda_Part_020_40186.wav,अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता,6.062 Rigvedha_011_0225.wav,स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः,6.611 RigVeda_Part_023_0300.wav,प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि,4.591 Rigveda_34_0246.wav,उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत्,6.665 Rigvedha_004_0246.wav,यदग्ने यासि दूत्यम्,3.206 Atharvaveda_Kanda_7_0241.wav,श्रुतानि शृण्वन्तः वयमायुष्मन्तः सुमेधसः,4.851 Atharvaveda_Kanda_9_0406.wav,दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय,6.664 Rigvedha_014_0347.wav,विप्रो यज्ञस्य साधनः,2.9660625 Atharvaveda_Part_019_2_0225.wav,ऊर्ध्वस्तिष्ठतु रक्षन्न् अप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः,8.526 Atharvaveda_Kanda_10_0376.wav,कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतमस्याध्याहितम्,6.708 RigVeda_Part_025_0047.wav,यो अस्कृधोयुरजरः स्वर्वान्तमा भर हरिवो मादयध्यै,6.821 Rigveda_35_0217.wav,उत नो गोमतस्कृधि हिरण्यवतो अश्विनः,5.286 RigVeda_Part_023_0196.wav,मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा,7.567 Rigvedha_009_0094.wav,प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः,6.772 Rigveda_38_0365.wav,य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः,5.149 RigVeda_Part_017_0198.wav,विद्वाँ आरोधनं दिवः,3.913 Rigvedha_005_0128.wav,अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः,6.185 RigVeda_Part_025_0334.wav,ससवान्स्तौलाभिर्धौतरीभिरुरुष्या पायुरभवत्सखिभ्यः,6.096 Rigveda_38_0485.wav,तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः,6.037 Atharvaveda_Part_018_2_0070.wav,यमः परोऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन,5.767 Atharvaveda_Kanda_10_0362.wav,स मायं मणिरागमत्सर्वाभिर्भूतिभिः सह,4.866 Rigveda_33_0489.wav,जामिं पदेव पिप्रतीं प्राध्वरे,4.893 Rigveda_41_0011.wav,वाजं जेषि श्रवो बृहत्,3.25 Atharvaveda_Kanda_6_0269.wav,अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम्,5.082 RigVeda_50_0334.wav,ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो दन्दशानाः,7.25 Atharvaveda_Part_020_40172.wav,मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत,5.357 Rigvedha_010_0341.wav,भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते,6.833 Rigveda_37_0237.wav,प्रवाच्यमिन्द्र तत्तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः,7.941 RigVeda_Part_019_0004.wav,आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः,7.072 Rigvedha_012_0029.wav,वृथासृजत्पथिभिर्दीर्घयाथैः सोमस्य ता मद इन्द्रश्चकार,6.291 RigVeda_Part_017_0091.wav,यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम्,7.054 RigVeda_47_0311.wav,साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम्,7.893 RigVeda_46_0039.wav,प्र ह्यच्छा मनीषा स्पार्हा यन्ति नियुतः,5.143 RigVeda_Part_024_0154.wav,त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै,6.199 Rigvedha_008_0017.wav,ष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः,4.881 RigVeda_Part_015_0012.wav,प्र सू त इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून्,7.291 RigVeda_50_0054.wav,अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष,7.037 Rigvedha_012_0033.wav,त उत्स्नाय रयिमभि प्र तस्थुः सोमस्य ता मद इन्द्रश्चकार,5.5130625 RigVeda_Part_025_0364.wav,अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः,6.54 RigVeda_50_0216.wav,इमा अस्मै मतयो वाचो अस्मदाँ ऋचो गिरः सुष्टुतयः समग्मत,7.018 RigVeda_Part_021_0042.wav,वन्वानो अत्र सरथं ययाथ कुत्सेन देवैरवनोर्ह शुष्णम्,7.637 Atharvaveda_Kanda_5_0030.wav,नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे,5.982 RigVeda_Part_024_0306.wav,आ स्वे योनौ नि षीदतु,3.346 Atharvaveda_Kanda_7_0355.wav,मय्यग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन,5.978 Atharvaveda_Part_017_0103.wav,त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन्,7.577 Rigveda_32_0317.wav,येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ,6.95 Atharvaveda_Kanda_4_0495.wav,आयुः प्रथमं प्रजां पोषं रयिं स्वाहा,4.874 Rigveda_37_0422.wav,इन्द्र यथा चिदाविथ वाजेषु पुरुमाय्यम्,5.657 Rigveda_37_0080.wav,एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः,6.215 Atharvaveda_Kanda_6_0593.wav,अग्निष्टे नि शमयतु यदि ते मन उद्युतम्,3.854 Rigveda_31_0274.wav,अव सिन्धुं वरुणो द्यौरिव स्थाद्द्रप्सो न श्वेतो मृगस्तुविष्मान्,7.388 Rigveda_30_0065.wav,या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः,6.617 Rigvedha_001_0448.wav,गन्धर्वस्य ध्रुवे पदे,3.121 RigVeda_49_0270.wav,शुक्रावनड्वाहावास्तां यदयात्सूर्या गृहम् ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः,12.083 Rigveda_41_0054.wav,चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय वधैर्वधस्नवीङ्खय,8.322 Atharvaveda_Part_017_0097.wav,सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम्,6.237 RigVeda_Part_018_0193.wav,गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा,7.461 Rigvedha_008_0222.wav,प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये,7.399 Rigvedha_014_0023.wav,यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ०,6.8760625 Atharvaveda_Part_020_10383.wav,श्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः,6.78 Atharvaveda_Part_020_30028.wav,आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ समिन्द्र गर्दभं मृण नुवन्तं पपयामुया,12.392 Rigvedha_002_0330.wav,आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः,7.408 RigVeda_44_0029.wav,इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः,5.455 Atharvaveda_Part_020_40003.wav,त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ,5.762 Atharvaveda_Kanda_7_0304.wav,पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः,4.919 Rigvedha_012_0226.wav,अग्नेरिव प्रसितिर्नाह वर्तवे यंयं युजं कृणुते ब्रह्मणस्पतिः,7.847 Atharvaveda_Kanda_2_0187.wav,वायो यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः,8.693 RigVeda_Part_016_0143.wav,विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः,7.304 Atharvaveda_Kanda_2_0068.wav,अरातिर्नो मा तारीन् मा नस्तारिशुरभिमातयः शप्तारमेतु शपथो यः सुहार्त्तेन नः सह,10.643 Atharvaveda_Kanda_3_0212.wav,बिभ्रतीः सोम्यं मध्वनमीवा उपेतन इहैव गाव एतनेहो शकेव पुष्यत इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत इहैवोत प्र जायध्वं मया वः सं सृजामसि,24.459 Rigveda_34_0003.wav,चक्राण ओपशं दिवि,3.235 Atharvaveda_Part_014_0252.wav,आस्यै ब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः,7.148 Rig_veda_45_0021.wav,सिध्रा अग्ने धियो अस्मे सनु,3.114 Rigveda_40_0145.wav,प्रत्नवद्रोचया रुचः,2.979 RigVeda_Part_026_0171.wav,बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा,6.049 RigVeda_Part_018_0253.wav,उत त्यं पुत्रमग्रुवः परावृक्तं शतक्रतुः,5.205 RigVeda_Part_020_0083.wav,विशश्च यस्या अतिथिर्भवासि स यज्ञेन वनवद्देव मर्तान्,7.071 RigVeda_Part_018_0100.wav,श्रिये परुष्णीमुषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये,8.103 Atharvaveda_Kanda_5_0587.wav,तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः,4.592 Atharvaveda_Kanda_1_0105.wav,वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके,5.081 Rigveda_35_0412.wav,माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः,7.678 RigVeda_Part_022_0391.wav,पर्वतेष्वपश्रितः,4.09 Rigvedha_009_0040.wav,अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या,6.993 Atharvaveda_Kanda_12_0194.wav,अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि,5.995 Atharvaveda_Kanda_8_0255.wav,अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम्,6.325 RigVeda_Part_018_0064.wav,आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम्,7.236 Rigvedha_008_0226.wav,शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम्,5.383 RigVeda_Part_016_0128.wav,व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम्,7.513 Rigvedha_004_0290.wav,हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वात इव ध्रजीमान्,7.311 RigVeda_Part_023_0227.wav,यच्चिद्धि ते गणा इमे छदयन्ति मघत्तये,5.138 Rigveda_38_0338.wav,तुविमात्रमवोभिः,2.765 Rigveda_35_0093.wav,स त्वं नो देव मनसा वायो मन्दानो अग्रियः,6.128 Rigvedha_007_0181.wav,तुभ्यं पयो यत्पितरावनीतां राधः सुरेत,5.027 Atharvaveda_Kanda_3_0098.wav,विषाणे वि ष्य गुष्पितं यदस्य क्षेत्रियं हृदि,5.052 RigVeda_Part_028_0351.wav,त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम,6.349 Rigveda_30_0073.wav,तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा,6.973 Rigveda_35_0178.wav,पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः,4.925 RigVeda_52_0019.wav,विश्वे ते अत्र मरुतः सह त्मनावर्धन्नुग्र महिमानमिन्द्रियम्,7.183 RigVeda_51_0146.wav,परिवृक्तेव पतिविद्यमानट् पीप्याना कूचक्रेणेव सिञ्चन्,6.843 Rigvedha_004_0268.wav,यथा विप्रस्य मनुषो हविर्भिर्देवाँ अयजः कविभिः कविः सन्,7.961 Atharvaveda_Kanda_4_0509.wav,हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान्,6.313 Rigvedha_003_0100.wav,होतारं विश्ववेदसं सं हि त्वा विश इन्धते,5.63 RigVeda_49_0096.wav,यद्वावान पुरुतमं पुराषाळा वृत्रहेन्द्रो नामान्यप्राः,7.277 RigVeda_Part_028_0135.wav,प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य,6.827 Rigveda_33_0384.wav,प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे,5.755 Atharvaveda_Kanda_10_0510.wav,तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम्,6.544 Atharvaveda_Kanda_7_0366.wav,अप्सु ते राजन् वरुण गृहो हिरण्ययो मितः,4.542 Rigveda_32_0042.wav,स हि शुचिः शतपत्रः स शुन्ध्युर्हिरण्यवाशीरिषिरः स्वर्षाः,6.611 RigVeda_Part_025_0286.wav,उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः,6.79 RigVeda_47_0084.wav,परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये,7.001 Rigveda_32_0338.wav,निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम्,6.613 Rig_veda_54_0059.wav,तुभ्यं सुतास्तुभ्यमु सोत्वास,4.503 RigVeda_Part_017_0006.wav,आदित्पश्चा बुबुधाना व्यख्यन्नादिद्रत्नं धारयन्त द्युभक्तम्,7.445 RigVeda_50_0118.wav,परश्च यज्ञन्योः कतरो नौ वि वेद,3.972 Atharvaveda_Part_018_2_0362.wav,पृथिवीं त्वा पृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः,7.385 Atharvaveda_Kanda_5_0104.wav,तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः,6.368 RigVeda_Part_022_0310.wav,आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति,7.449 Rigveda_36_0138.wav,गिरो वाश्रास ईरते,3.898 Rigvedha_013_0309.wav,सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः,6.485 Rigvedha_005_0008.wav,अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना,6.086 Atharvaveda_Part_020_40416.wav,यन् नासत्या पराके अर्वाके अस्ति भेषजम्,4.861 RigVeda_Part_018_0379.wav,प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अग्रियोत वाजाः,8.374 RigVeda_44_0065.wav,प्र सुन्वानस्यान्धसो मर्तो न वृत तद्वचः,5.332 Rigveda_29_0256.wav,उपैनमाध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः,7.168 Rigveda_31_0045.wav,यह्वीष्वोषधीषु,2.701 Rigveda_32_0108.wav,यस्मिन्विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्रुरापः,7.609 RigVeda_52_0285.wav,शर्म यच्छन्तु सप्रथ आदित्यासो यदीमहे अति द्विषः,6.401 RigVeda_51_0341.wav,सृजः सिन्धूँरहिना जग्रसानाँ आदिदेताः प्र विविज्रे जवेन,7.874 Rigvedha_011_0241.wav,यदी मातुरुप स्वसा घृतं भरन्त्यस्थित,4.58 Atharvaveda_Kanda_7_0111.wav,प्रान्यान्त्सपत्नान्त्सहसा सहस्व प्रत्यजातान् जातवेदो नुदस्व,7.289 Rigvedha_005_0226.wav,यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः,6.032 Rigvedha_004_0352.wav,यदुदीरत आजयो धृष्णवे धीयते धना,5.885 RigVeda_Part_026_0299.wav,न तद्दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः,7.317 Atharvaveda_Kanda_11_0493.wav,ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया,5.435 Rigvedha_005_0306.wav,विश्वेभिरग्ने स्वयशोभिरिद्धोऽदब्धेभिः पायुभिः पाह्यस्मान्,7.611 RigVeda_51_0223.wav,ग्रेव रुचा नृपतीव तुर्यै,3.825 Atharvaveda_Kanda_4_0379.wav,अभीहि मन्यो तवसस्तवीयान् तपसा युजा वि जहि शत्रून्,5.942 Rigvedha_003_0408.wav,वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते,6.755 RigVeda_Part_027_0080.wav,अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः,7.276 RigVeda_Part_019_0356.wav,यथा नः सुभगाससि यथा नः सुफलाससि,5.207 Rig_veda_45_0346.wav,अत्रैव त्वमिह वयं सुवीरा विश्वा स्पृधो अभिमातीर्जयेम,6.743 RigVeda_49_0369.wav,किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः,6.973 RigVeda_Part_026_0220.wav,पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानळर्कम्,7.706 Rigveda_37_0206.wav,पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः,6.299 Atharvaveda_Kanda_6_0416.wav,आगच्छत आगतस्य नाम गृह्णाम्यायतः,4.444 Rigvedha_007_0095.wav,त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू,6.417 Rigveda_40_0362.wav,एते विश्वानि वार्या पवमानास आशत,5.532 RigVeda_Part_015_0378.wav,यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया,6.74 Rig_veda_45_0002.wav,यो भानुभिर्विभावा विभात्यग्निर्देवेभिरृतावाजस्रः आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ आ यस्मिन्मना हवींष्यग्नावरिष्टरथ स्कभ्नाति शूषैः शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा जिगाति,34.775 Rigvedha_011_0317.wav,यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः,6.221 RigVeda_Part_025_0186.wav,प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे,6.37 Rigveda_36_0183.wav,ता संसत्सु प्र वोचत,3.471 Atharvaveda_Part_020_30138.wav,बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत्,6.12 RigVeda_50_0006.wav,प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः,4.452 Atharvaveda_Part_020_20170.wav,अभि त्वा वर्चसा गिरः सिञ्चन्त्या चरण्युवः,5.196 RigVeda_44_0263.wav,बिभर्ति चार्विन्द्रस्य नाम येन विश्वानि वृत्रा जघान,5.699 Rigvedha_008_0014.wav,अस्माकं ब्रह्मोतयेऽवा पृत्सुषु कासु चित्,5.265 RigVeda_Part_028_0187.wav,त्वामग्ने समिधानो वसिष्ठो जरूथं हन्यक्षि राये पुरंधिम्,7.036 Rigvedha_003_0312.wav,एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना,7.074 Atharvaveda_Part_020_40228.wav,कः कार्ष्ण्याः पयः,2.772 Rigveda_34_0415.wav,यत्त्वा पृच्छादीजानः कुहया कुहयाकृते,6.098 Rigveda_33_0403.wav,त्वं यज्ञेष्वीड्यः,3.393 Atharvaveda_Kanda_11_0361.wav,भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः,4.589 Rigvedha_010_0345.wav,अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे,6.119 Rigveda_32_0078.wav,इयं मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती,7.333 RigVeda_Part_028_0353.wav,नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन्,7.198 RigVeda_49_0299.wav,इह प्रियं प्रजया ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि,6.968 Rigveda_39_0177.wav,त्वं न इन्द्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे,6.956 Atharvaveda_Kanda_7_0409.wav,असदन् गावः सदनेऽपप्तद्वसतिं वयः आस्थाने पर्वता अस्थुः स्थाम्नि वृक्कावतिष्ठिपम्,9.871 RigVeda_48_0113.wav,सं यन्मित्रावरुणा वृञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः,6.786 Rigvedha_005_0292.wav,तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति,7.255 Atharvaveda_Kanda_11_0510.wav,अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव,7.367 Atharvaveda_Kanda_3_0141.wav,सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज,5.624 Atharvaveda_Kanda_12_0293.wav,दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ऊर्ध्वायै त्वा दिशे बृहस्पतयेऽधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते,14.907 Atharvaveda_Kanda_10_0108.wav,ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता,5.459 Rigvedha_004_0322.wav,इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः,6.032 Atharvaveda_Kanda_12_0430.wav,शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना,6.727 Rigveda_40_0586.wav,इन्दुरिन्द्राय मंहना,3.093 Rigveda_38_0057.wav,त्वं न इन्द्र ऋतयुस्त्वानिदो नि तृम्पसि,4.723 Atharvaveda_Kanda_11_0515.wav,सर्पा इतरजना रक्षांसि,3.359 RigVeda_46_0316.wav,अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम्,8.536 RigVeda_Part_019_0114.wav,अश्व्यस्य त्मना रथ्यस्य पुष्टेर्नित्यस्य रायः पतयः स्याम,6.432 Rigveda_33_0119.wav,त्नेन मन्मना गिरः शुम्भामि कण्ववत्,4.013 Atharvaveda_Kanda_7_0349.wav,दर्शोऽसि दर्शतोऽसि समग्रोऽसि समन्तः समग्रः समन्तो भूयासं गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन,11.711 Rigveda_38_0180.wav,तया वर्धस्व सुष्टुतः,3.129 Rigveda_40_0031.wav,अथा नो वस्यसस्कृधि,2.902 Rigveda_35_0068.wav,युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः,5.186 Atharvaveda_Part_020_10304.wav,इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो,5.223 RigVeda_46_0190.wav,अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यन्त्यूमाः,7.247 RigVeda_Part_026_0197.wav,वामी वामस्य धूतयः प्रणीतिरस्तु सूनृता,6.353 Atharvaveda_Part_020_30201.wav,अव स्वराति गर्गरो गोधा परि सनिष्वणत्,4.438 RigVeda_49_0169.wav,ससं न पक्वमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः,7.103 Rigveda_31_0022.wav,आ वां रथो रोदसी बद्बधानो हिरण्ययो,7.521 Atharvaveda_Part_020_10255.wav,युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा,6.436 Rigvedha_003_0172.wav,याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना,4.926 Rigvedha_012_0237.wav,यो अस्मै हव्यैर्घृतवद्भिरविधत्प्र तं प्राचा नयति ब्रह्मणस्पतिः,7.1530625 RigVeda_Part_023_0187.wav,इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोणम्,6.552 Rigvedha_006_0092.wav,अहं सो अस्मि यः पुरा सुते वदामि कानि चित्,4.68 Rigveda_40_0357.wav,प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः,5.073 Atharvaveda_Part_018_2_0322.wav,यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः,5.805 Atharvaveda_Kanda_8_0294.wav,उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीः अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः,13.087 Rigveda_37_0086.wav,पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः,6.043 Rigvedha_002_0144.wav,यत्र मन्थां विबध्नते रश्मीन्यमितवा इव,6.157 RigVeda_46_0178.wav,आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च,7.97 RigVeda_Part_020_0012.wav,सम्यक्स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः,7.91 Atharvaveda_Part_020_20319.wav,इन्द्राय साम गायत विप्राय बृहते बृहत्,4.697 RigVeda_Part_021_0027.wav,अनु यदीं मरुतो मन्दसानमार्चन्निन्द्रं पपिवांसं सुतस्य,7.725 Rigveda_32_0019.wav,भद्रमिद्भद्रा कृणवत्सरस्व,3.211 Rig_veda_45_0305.wav,सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती,5.938 Atharvaveda_Kanda_7_0042.wav,यथा सूर्यो नक्षत्राणामुद्यंस्तेजांस्याददे एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे यावन्तो मा सपत्नानामायन्तं प्रतिपश्यथ,16.974 Rigvedha_002_0311.wav,ज्योक्चिदत्र तस्थिवांसो अक्रञ्छत्रूयतामधरा वेदनाकः,7.252 Rigvedha_014_0325.wav,पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः,7.7080625 Atharvaveda_Kanda_10_0010.wav,प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत्,5.143 Rigvedha_013_0061.wav,ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः,7.324 Atharvaveda_Part_015_0013.wav,बृहते च वै स रथन्तराय चादित्येभ्यश् च विश्वेभ्यश् च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति,11.654 RigVeda_52_0056.wav,कमृत्विजामष्टमं शूरमाहुर्हरी इन्द्रस्य नि चिकाय कः स्वित्,6.989 Rigvedha_007_0006.wav,ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति,6.978 RigVeda_46_0365.wav,यो वां परिज्मा सुवृदश्विना रथो दोषामुषासो हव्यो हविष्मता,7.881 Rigveda_34_0249.wav,सोमं सोमपते पिब,3.281 RigVeda_48_0106.wav,उत त्या मे रौद्राव,2.918 RigVeda_43_0328.wav,मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम,7.725 RigVeda_Part_018_0008.wav,किं स ऋधक्कृणवद्यं सहस्रं मासो जभार शरदश्च पूर्वीः,7.288 Atharvaveda_Kanda_8_0035.wav,आहार्षमविदं त्वा पुनरागाः पुनर्णवः सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम्,10.083 Rigvedha_001_0423.wav,या सुरथा रथीतमोभा देवा दिविस्पृशा,6.33 RigVeda_Part_025_0155.wav,प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः,7.817 Atharvaveda_Kanda_2_0101.wav,एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्,9.312 Atharvaveda_Kanda_7_0094.wav,इडैवास्मामनु वस्तां व्रतेन यस्याः पदे पुनते देवयन्तः,7.582 Rigvedha_007_0285.wav,जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः,6.893 RigVeda_Part_016_0282.wav,स तू नो अग्निर्नयतु प्रजानन्नच्छा रत्नं देवभक्तं यदस्य धिया यद्विश्वे अमृता अकृण्वन्द्यौष्पिता जनिता सत्यमुक्षन् स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ,22.496 Rigvedha_001_0255.wav,यत्रामृतस्य चक्षणम्,2.912 Atharvaveda_Part_015_0021.wav,यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति,12.202 RigVeda_52_0170.wav,वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति,7.934 Rigveda_35_0060.wav,मघवाना सुवीरावनपच्युता,4.143 Rigveda_34_0252.wav,सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे अभि त्वामिन्द्र नोनुमः,12.02 Rigvedha_007_0182.wav,स्तुरणे भुरण्यू,2.061 Atharvaveda_Part_014_0424.wav,अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम्,4.95 Atharvaveda_Part_020_20159.wav,तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य विश्वमा भासि रोचन,7.388 RigVeda_42_0131.wav,उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति,5.637 RigVeda_52_0110.wav,अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम्,6.774 Rigvedha_002_0314.wav,त्रयः पवयो मधुवाहने रथे सोमस्य वेनामनु विश्व इद्विदुः,6.469 Atharvaveda_Kanda_12_0291.wav,एतं परि दद्मस्तं नो गोपायतास्माकमैतोः,5.349 Rigvedha_006_0102.wav,नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम्,4.994 RigVeda_46_0052.wav,इनो वाजानां पतिरिनः पुष्टीनां सखा,5.196 RigVeda_44_0130.wav,अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णीत सानसिम्,5.448 RigVeda_Part_028_0364.wav,जग्मिर्युवा नृषदनमवोभिस्त्राता न इन्द्र एनसो महश्चित्,7.206 Rigveda_41_0241.wav,यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः,5.296 Atharvaveda_Part_018_2_0242.wav,ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम्,6.654 RigVeda_48_0306.wav,ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः,7.223 Rigveda_33_0015.wav,त्वे अरारणुः,1.818 Rigvedha_004_0372.wav,स घा तं वृषणं रथमधि तिष्ठाति गोविदम्,4.83 Atharvaveda_Kanda_2_0220.wav,एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष,6.599 Atharvaveda_Kanda_5_0295.wav,ब्रह्मा चेद्धस्तमग्रहीत्स एव पतिरेकधा,5.261 Atharvaveda_Kanda_10_0207.wav,सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम्,4.83 Rigveda_40_0539.wav,वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः,5.094 Rigvedha_008_0052.wav,इत ऊतीरयुञ्जत समानमर्थमक्षितम्,4.373 Rigveda_34_0353.wav,नूनमर्च विहायसे स्तोमेभि स्थूरयूपवत्,5.978 RigVeda_Part_017_0058.wav,त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः,7.256 Atharvaveda_Kanda_11_0367.wav,ये देवा दिविषदो अन्तरिक्षसदश्च ये,4.441 Atharvaveda_Kanda_4_0139.wav,अनड्वान् दाधार पृथिवीमुत द्यामनड्वान् दाधारोर्वन्तरिक्षम्,8.535 Rigvedha_014_0202.wav,जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात,7.242 Atharvaveda_Part_020_10230.wav,इन्द्र सोमं शतक्रतो,3.002 RigVeda_Part_020_0292.wav,तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः,5.151 Rigveda_35_0089.wav,वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम्,5.654 Atharvaveda_Kanda_3_0094.wav,प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे,5.101 RigVeda_47_0329.wav,सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरमृताय तक्षथ,7.365 Rigvedha_010_0206.wav,आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः,4.665 RigVeda_50_0251.wav,ग्नाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नृमणा अधा पतिम्,7.265 RigVeda_51_0309.wav,त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान्,7.98 Atharvaveda_Kanda_5_0239.wav,ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम्,3.89 Rigvedha_006_0025.wav,तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु,6.668 RigVeda_Part_022_0353.wav,पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः,8.154 Rigveda_35_0224.wav,इन्द्रो विश्वाभिरूतिभिः,3.274 Rig_veda_45_0009.wav,अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व,6.23 Atharvaveda_Kanda_11_0020.wav,परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठो अध्यरुक्षद्भराय,7.177 Atharvaveda_Part_018_2_0073.wav,उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः,6.358 Atharvaveda_Kanda_7_0087.wav,परावत आ जगम्यात्परस्याः यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा,9.304 Rigveda_31_0379.wav,उक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा,5.752 Rigvedha_010_0160.wav,नक्षद्धोता परि सद्म मिता यन्भरद्गर्भमा शरदः पृथिव्याः,6.354 Atharvaveda_Part_020_20369.wav,अर्यो गयं मंहमानं वि दाशुषे,4.135 Atharvaveda_Part_017_0115.wav,या त इन्द्र तनूरप्सु या पृथिव्यां यान्तरग्नौ या ते इन्द्र पवमाने स्वर्विदि,7.893 Atharvaveda_Part_019_2_0421.wav,अव तां जहि हरसा जातवेदोऽबिभ्यदुग्रोऽर्चिषा दिवमा रोह सूर्य,7.168 RigVeda_Part_024_0227.wav,स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः,4.821 Rigveda_29_0214.wav,पार्ये दिवि,1.929 Atharvaveda_Part_019_2_0381.wav,नवारत्नीन् अपमया अस्माकं ततः परि,4.188 Rigveda_40_0568.wav,स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा,5.921 Rigvedha_010_0054.wav,शतभुजिभिस्तमभिह्रुतेरघात्पूर्भी रक्षता मरुतो यमावत,6.805 RigVeda_Part_018_0046.wav,परिष्ठिता अतृणद्बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या,6.928 RigVeda_42_0197.wav,परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम्,7.482 RigVeda_Part_024_0291.wav,अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया,5.384 RigVeda_49_0015.wav,पुरोहितावृत्विजा यज्ञे अस्मिन्विदुष्टरा द्रविणमा यजेथाम्,7.148 Atharvaveda_Part_020_10195.wav,स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते,7.1 Atharvaveda_Kanda_11_0350.wav,इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः,5.18 RigVeda_Part_028_0010.wav,दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम्,6.968 Rigvedha_009_0241.wav,यदक्रन्दः प्रथमं जायमान उद्यन्समुद्रादुत वा पुरीषात्,7.597 RigVeda_51_0261.wav,भोजा जिग्युरन्तःपेयं सुराया भोजा जिग्युर्ये अहूताः प्रयन्ति,8.311 Atharvaveda_Kanda_9_0038.wav,तां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति,6.306 Rig_veda_54_0067.wav,अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे,6.466 RigVeda_Part_021_0170.wav,समीं पणेरजति भोजनं मुषे वि दाशुषे भजति सूनरं वसु,7.037 Atharvaveda_Kanda_5_0261.wav,इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति,4.688 RigVeda_43_0223.wav,अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति,6.929 Atharvaveda_Kanda_8_0400.wav,अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः,7.883 RigVeda_Part_018_0313.wav,त्वं ह्येक ईशिष इन्द्र वाजस्य गोमतः,4.662 Rigvedha_014_0228.wav,त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने,7.03 RigVeda_44_0052.wav,सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे अयं पूषा रयिर्भगः सोमः पुनानो अर्षति,9.711 RigVeda_Part_015_0346.wav,इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार,6.482 Rigveda_36_0290.wav,इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि,14.626 Atharvaveda_Kanda_9_0192.wav,अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गान्येषः,7.08 RigVeda_49_0137.wav,पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः,7.728 Rigvedha_006_0141.wav,तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य,6.892 Rigvedha_010_0304.wav,येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः,7.503 Atharvaveda_Part_019_1_0319.wav,ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम्,6.999 Rigveda_33_0197.wav,ददुष्पज्राय साम्ने,3.066 Rigvedha_006_0090.wav,कद्व ऋतस्य धर्णसि कद्वरुणस्य चक्षणम्,4.414 RigVeda_Part_025_0062.wav,स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो,6.942 Rig_veda_54_0072.wav,क्तमेनम्,1.302 Atharvaveda_Part_018_2_0113.wav,तत्र गच्छतम्,1.399 Atharvaveda_Part_014_0242.wav,अनृक्षरा ऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम्,6.518 Atharvaveda_Part_018_2_0253.wav,आ रोहत दिवमुत्तमामृषयो मा बिभीतन,4.904 Rigvedha_005_0125.wav,स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः,7.359 Atharvaveda_Kanda_11_0166.wav,तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,5.364 Atharvaveda_Kanda_8_0225.wav,दुर्णामा तत्र मा गृधदलिंश उत वत्सपः,4.724 RigVeda_Part_015_0388.wav,मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम्,7.22 Rigvedha_005_0104.wav,अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यां च देवीम्,8.566 Atharvaveda_Part_019_2_0005.wav,करीषिणीं फलवतीं स्वधामिरां च नो गृहे,4.967 Atharvaveda_Part_020_40089.wav,हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः,7.223 Rigveda_30_0144.wav,स्त्रियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि,5.605 RigVeda_Part_017_0364.wav,यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृळ्हं भयत एजदस्मात्,7.47 Rigvedha_001_0442.wav,अच्छिन्नपत्राः सचन्ताम्,4.129 Rigvedha_001_0090.wav,सुतपाव्ने सुता इमे शुचयो यन्ति वीतये,6.5 RigVeda_Part_026_0320.wav,इमं नो अग्ने अध्वरं होतर्वयुनशो यज,5.616 Rigvedha_002_0283.wav,अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः,6.712 Atharvaveda_Kanda_7_0064.wav,न घ्रंस्तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः,6.132 Atharvaveda_Part_019_2_0118.wav,नद्यायं पुरुषो रिषत्,2.4 Rigvedha_005_0182.wav,आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व,7.295 Rigvedha_005_0357.wav,दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः,7.885 Atharvaveda_Part_020_40121.wav,किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः,6.719 Atharvaveda_Kanda_11_0513.wav,खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम्,5.141 Atharvaveda_Part_019_1_0131.wav,शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः,6.454 RigVeda_Part_020_0316.wav,उपस्थे मातुर्वि चष्टे,3.309 Atharvaveda_Kanda_10_0138.wav,यन् मे माता यन् मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम्,7.772 Rigvedha_006_0059.wav,अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा,7.11 Rigveda_33_0348.wav,तमं घर्मं सिञ्चादथर्वणि,3.659 Rigveda_40_0181.wav,देवेभ्यो अनुकामकृत्,3.244 Atharvaveda_Kanda_10_0389.wav,असच्च यत्र सच्चान्त स्कम्भं तं ब्रूहि कतमः स्विदेव सः यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम्,10.643 Atharvaveda_Kanda_5_0098.wav,अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे,10.579 Rigvedha_002_0409.wav,नि वो यामाय मानुषो दध्र उग्राय मन्यवे,5.544 Atharvaveda_Kanda_6_0390.wav,य उदानत्परायणं य उदानण्न्यायनम्,3.637 RigVeda_47_0152.wav,त्वामग्ने यजमाना अनु द्यून्विश्वा वसु दधिरे वार्याणि त्वया सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिजो वि वव्रुः,13.928 RigVeda_Part_022_0239.wav,प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः,8.073 Atharvaveda_Kanda_8_0146.wav,यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम्,7.916 Atharvaveda_Kanda_10_0241.wav,प्रजापतेर्वो धाम्नास्मै लोकाय सादये पितॄणां भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त,12.719 Rigvedha_014_0389.wav,जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः,7.2650625 Atharvaveda_Kanda_8_0023.wav,बोधश्च त्वा प्रतिबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम्,7.475 RigVeda_Part_028_0065.wav,उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः,6.562 RigVeda_Part_020_0099.wav,त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर्मर्त्यानाम्,8.143 RigVeda_50_0119.wav,आ शेकुरित्सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत्,7.305 Atharvaveda_Kanda_6_0174.wav,स नः पर्षदति द्विषः,2.516 RigVeda_Part_024_0088.wav,त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः,7.258 Rigvedha_012_0152.wav,उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि,7.8650625 Atharvaveda_Kanda_1_0234.wav,इन्द्रान्येतु प्रथमाजीतामुषिता पुरः उप प्रागाद्देवो अग्नी रक्षोहामीवचातनः,10.268 Rigveda_30_0294.wav,ब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः,7.377 Rigvedha_007_0345.wav,तमस्य पृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवात,6.602 Atharvaveda_Part_020_40294.wav,इहेत्थ प्रागपागुदगधरागास्ते लाहणि लीशाथी,5.857 RigVeda_Part_018_0247.wav,उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम्,4.699 Rigveda_38_0206.wav,वृष्णे चोदस्व सुष्टुतिम्,5.231 RigVeda_43_0274.wav,सहस्रधारः सुरभिरदब्धः परि स्रव वाजसातौ नृषह्ये,6.487 Rigvedha_004_0023.wav,ईशानकृद्दाशुषे दशस्यन्तुर्वीतये गाधं तुर्वणिः कः,6.369 RigVeda_Part_025_0170.wav,भद्रं नो अपि वातय मनः,4.339 RigVeda_Part_020_0087.wav,जही चिकित्वो अभिशस्तिमेतामग्ने यो नो मर्चयति द्वयेन,7.074 Atharvaveda_Part_020_40415.wav,इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ,5.741 Rig_veda_54_0270.wav,नराशंसो नोऽवतु प्रयाजे शं नो अस्त्वनुयाजो हवेषु,7.117 Atharvaveda_Part_020_40178.wav,ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति,4.708 RigVeda_50_0305.wav,रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वमध्वरम्,6.558 Rigvedha_009_0005.wav,उक्षा महाँ अभि ववक्ष एने अजरस्त,4.495 RigVeda_47_0166.wav,प्र भूर्जयन्तं महां विपोधां मूरा अमूरं पुरां दर्माणम्,7.837 Rigvedha_008_0338.wav,पाहि शग्मैः,1.851 RigVeda_48_0301.wav,देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः,6.747 Rigveda_40_0540.wav,दुहन्ति शक्मना पयः,2.654 Rigvedha_002_0057.wav,वयो न वसतीरुप,2.598 RigVeda_Part_026_0327.wav,ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवाः,8.192 RigVeda_43_0055.wav,तिहा वृजनं रक्षमाणः,2.676 Rigvedha_001_0427.wav,नहि वामस्ति दूरके यत्रा रथेन गच्छथः,6.002 Rigveda_34_0139.wav,अस्य यज्ञस्य सुक्रतुम्,3.238 Rigvedha_001_0006.wav,अग्निना रयिमश्नवत् पोषमेव दिवेदिवे,6.431 Atharvaveda_Kanda_10_0346.wav,प्रजापतिसृष्टो मणिर्द्विषतो मेऽधरामकः,4.663 RigVeda_Part_015_0193.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्,7.887 Rigvedha_012_0265.wav,अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः,6.2570625 Rigveda_36_0175.wav,गोदा इदिन्द्र बोधि नः,3.168 Rigveda_34_0140.wav,ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषम् स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि,14.043 RigVeda_Part_018_0311.wav,भूयामो षु त्वावतः सखाय इन्द्र गोमतः,5.237 RigVeda_48_0225.wav,रण्वः संदृष्टौ पितुमाँ इव क्षयो भद्रा रुद्राणां मरुतामुपस्तुतिः,8.041 RigVeda_Part_015_0362.wav,वृत्रखादो वलंरुजः पुरां दर्मो अपामजः,5.296 RigVeda_Part_020_0047.wav,विद्वान्पथीनामुर्वन्तरिक्षमेह देवान्हविरद्याय वक्षि,8.654 Atharvaveda_Part_020_10269.wav,इह त्वा गोपरीणसा महे मन्दन्तु राधसे,4.854 RigVeda_48_0084.wav,प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्यो अपौहत्,6.155 Atharvaveda_Kanda_5_0266.wav,द्वे च मे विंशतिश्च मेऽपवक्तार ओषधे ऋतजात ऋतावरि मधु मे मधुला करः,8.604 RigVeda_50_0247.wav,सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम्,7.845 RigVeda_Part_023_0315.wav,इमामू ष्वासुरस्य श्रुतस्य महीं मायां वरुणस्य प्र वोचम्,7.768 RigVeda_Part_024_0076.wav,ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः,8.071 Rigveda_40_0583.wav,सोमो वाजमिवासरत्,2.835 Rigvedha_012_0280.wav,वि मच्छ्रथाय रशनामिवाग ऋध्याम ते वरुण खामृतस्य,5.805 RigVeda_46_0342.wav,मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणामशीमहि,7.777 Rigvedha_001_0288.wav,विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना,6.652 Rigveda_33_0205.wav,धुक्षन्त पिप्युषीमिषम्,3.108 Atharvaveda_Kanda_10_0306.wav,तस्य नस्त्वं भुवस्पते संप्रयच्छ प्रजापते,4.639 Rigveda_35_0106.wav,त्यासः सदन्तु नः,2.055 RigVeda_51_0152.wav,रेण दुश्च्यवनेन धृष्णुना,3.809 RigVeda_Part_015_0377.wav,इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति,6.673 Rigveda_38_0344.wav,अभि राधसा जुगुरत्,2.453 Rigvedha_003_0178.wav,अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप,6.431 RigVeda_49_0333.wav,वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे,7.184 Atharvaveda_Kanda_4_0137.wav,देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः,7.111 Atharvaveda_Part_018_2_0310.wav,अपूपवान् घृतवांश्चरुरेह सीदतु,3.81 Rigvedha_003_0321.wav,त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना,6.624 Rigvedha_003_0001.wav,ॐ,3.236 Rigveda_34_0338.wav,नि मायिनस्तपुषा रक्षसो दह,3.914 Rig_veda_45_0202.wav,अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा,7.063 RigVeda_Part_016_0243.wav,वृषभं चर्षणीनां विश्वरूपमदाभ्यम्,5.1 Atharvaveda_Kanda_13_0200.wav,यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ,7.703 Atharvaveda_Part_014_0331.wav,आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम्,6.747 RigVeda_Part_025_0361.wav,वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभ स्तियानाम्,7.498 Atharvaveda_Kanda_3_0318.wav,अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे,4.868 Atharvaveda_Kanda_4_0036.wav,पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम्,4.712 Rigvedha_001_0488.wav,आजा नष्टं यथा पशुम्,3.648 Rigveda_35_0269.wav,यः सम्मिश्लो हर्योर्यः सुते सचा वज्री रथो हिरण्ययः,7.374 Atharvaveda_Kanda_5_0503.wav,धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः,6.203 Atharvaveda_Part_020_40301.wav,पिपीलिकावतश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव,7.902 Rigvedha_005_0313.wav,स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम्,7.88 Rigvedha_012_0222.wav,जातेन जातमति स प्र सर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः,7.32 Atharvaveda_Kanda_5_0449.wav,ये के च विश्वरूपास्तान् क्रिमीन् जम्भयामसि,5.064 RigVeda_Part_015_0314.wav,अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना,6.101 Atharvaveda_Part_020_10164.wav,बृहस्पतिरुद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद,6.602 RigVeda_52_0301.wav,उष ऋणेव यातय,2.537 Rigveda_38_0474.wav,यज्जायथा अपूर्व्य मघवन्वृत्रह,4.236 Rigveda_33_0553.wav,इमा अस्य प्रतूर्तयः पदं जुषन्त यद्दिवि,5.162 RigVeda_52_0295.wav,वृक्षे न वसतिं वयः,2.681 Atharvaveda_Kanda_6_0737.wav,श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव,6.861 Rigvedha_004_0089.wav,ईशानकृतो धुनयो रिशादसो वातान्विद्युतस्तविषीभिरक्रत,7.14 Atharvaveda_Part_018_2_0222.wav,आग्ने याहि सुविदत्रेभिरर्वाङ्परैः पूर्वैर्ऋषिभिर्घर्मसद्भिः,7.568 Atharvaveda_Part_019_1_0216.wav,ये माघायव प्रतीच्या दिशोऽभिदासान्,5.134 Atharvaveda_Kanda_4_0045.wav,ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः उच्छुष्मौषधीनां सारा ऋषभाणाम् सं पुंसामिन्द्र वृष्ण्यमस्मिन् धेहि तनूवशिन्,13.065 Atharvaveda_Kanda_6_0170.wav,नाधृष आ दधृषते धृषाणो धृषितः शवः,4.475 Atharvaveda_Kanda_8_0393.wav,क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः,7.215 Rigveda_32_0106.wav,स्तरीरु त्वद्भवति सूत उ त्वद्यथावशं तन्वं चक्र एषः,6.745 Rigvedha_013_0371.wav,आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः,7.413 Rigveda_40_0346.wav,अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम्,5.1 Atharvaveda_Kanda_1_0133.wav,सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः,6.486 Rigvedha_001_0135.wav,न विन्धे अस्य सुष्टुतिम्,3.201 Rigveda_38_0193.wav,सत्यमित्त्वा महेनदि परुष्ण्यव देदिशम्,4.652 Atharvaveda_Kanda_3_0009.wav,त्यं कृणुहि चित्तमेषाम्,2.796 RigVeda_50_0192.wav,यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्,7.687 Atharvaveda_Part_020_40167.wav,इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम्,5.065 Atharvaveda_Part_020_20414.wav,स घा नो योग आ भुवत्स राये स पुरंध्याम्,5.252 RigVeda_Part_016_0229.wav,अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम्,8.325 Atharvaveda_Kanda_2_0094.wav,इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे,7.29 Rigvedha_001_0222.wav,अग्निं दूतं वृणीमहे होतारं विश्ववेदसम्,6.297 Rigveda_40_0003.wav,एष देवो विपा कृतोऽति ह्वरांसि धावति,4.555 RigVeda_Part_028_0130.wav,त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन्,6.698 RigVeda_43_0207.wav,यथापवथा मनवे वयोधा अमित्रहा वरिवोविद्धविष्मान्,7.179 Rigveda_32_0027.wav,पीपिवांसं सरस्वत स्तनं यो विश्वदर्शतः,4.814 Atharvaveda_Part_020_10212.wav,मा नो निदे च वक्तवेऽर्यो रन्धीरराव्ने,5.432 RigVeda_49_0112.wav,ऋजीत्येनी रुशती महि,2.727 RigVeda_Part_021_0162.wav,यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह,7.935 Rigveda_29_0096.wav,त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः,6.069 Atharvaveda_Part_019_2_0436.wav,संजीवा स्थ सं जीव्यासं सर्वमायुर्जीव्यासम्,5.284 RigVeda_53_0221.wav,अहमस्मि सहमानाथ त्वमसि सासहिः,4.997 Rigvedha_004_0060.wav,द्युमाँ असि क्रतुमाँ इन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः,8.425 RigVeda_49_0328.wav,क्रीळन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे,6.123 Atharvaveda_Kanda_10_0312.wav,परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि,6.737 RigVeda_Part_018_0178.wav,इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते,7.77 RigVeda_49_0055.wav,अदितेर्दक्षो अजायत दक्षाद्वदितिः परि,5.261 Atharvaveda_Part_020_10404.wav,यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः,6.312 Rigvedha_011_0235.wav,दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत्,4.6010625 RigVeda_49_0095.wav,ऋभुक्षणं मघवानं सुवृक्तिं भर्ता यो वज्रं नर्यं पुरुक्षुः,6.713 Rigveda_37_0065.wav,पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे,14.108 RigVeda_Part_025_0035.wav,प्र पूषणं विष्णुमग्निं पुरंधिं सवितारमोषधीः पर्वताँश्च,7.7 RigVeda_43_0173.wav,कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः,6.613 RigVeda_52_0105.wav,उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते,7.118 RigVeda_Part_027_0008.wav,वि पथो वाजसातये चिनुहि वि मृधो जहि,4.743 RigVeda_Part_027_0120.wav,या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा,6.215 RigVeda_Part_028_0085.wav,तमिद्दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः,5.999 Rigvedha_006_0051.wav,विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र,7.968 Rigveda_35_0151.wav,वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः,6.948 Atharvaveda_Kanda_7_0016.wav,महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे,6.101 Rigveda_36_0135.wav,स्युष्टे सत्या इहाशिषः वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः,8.09 RigVeda_52_0047.wav,यज्ञं विमाय कवयो मनीष ऋक्सामाभ्यां प्र रथं वर्तयन्ति,7.423 Atharvaveda_Part_019_2_0324.wav,कालोऽमूं दिवमजनयत्काल इमाः पृथिवीरुत,5.74 Rigveda_39_0179.wav,त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ,5.968 RigVeda_Part_024_0137.wav,भरद्वाजेषु दधिषे सुवृक्तिमवीर्वाजस्य गध्यस्य सातौ,6.233 RigVeda_Part_016_0125.wav,स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि,8.03 Rigveda_35_0394.wav,जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो,5.072 Atharvaveda_Kanda_11_0368.wav,पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः,5.433 Atharvaveda_Kanda_13_0197.wav,पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम्,6.878 RigVeda_Part_027_0153.wav,अतन्नहेव सूर्यः,3.199 RigVeda_48_0355.wav,घृतमग्नेर्वध्र्यश्वस्य वर्धनं घृतमन्नं घृतम्वस्य मेदनम्,6.8 Atharvaveda_Kanda_11_0585.wav,ये रथिनो ये अरथा असादा ये च सादिनः,4.926 RigVeda_51_0124.wav,परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त,6.51 RigVeda_44_0002.wav,आ हर्यताय धृष्णवे धनुस्तन्वन्ति पौंस्यम्,5.628 Atharvaveda_Part_018_1_0152.wav,न यत्पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम,6.072 RigVeda_47_0258.wav,इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः,7.013 RigVeda_Part_020_0017.wav,घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः,7.771 RigVeda_Part_024_0098.wav,पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः,7.406 Rigvedha_012_0040.wav,स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युं प्र दभीतिमावः,6.9790625 Rigvedha_010_0007.wav,कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः,6.621 Atharvaveda_Kanda_6_0552.wav,आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः,5.477 Rigveda_31_0361.wav,ईशाना पिप,1.379 Rig_veda_54_0198.wav,आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः,5.894 Atharvaveda_Part_020_20168.wav,अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः,4.356 Rigvedha_014_0363.wav,प्रातःसावे धियावसो,2.831 Atharvaveda_Kanda_7_0298.wav,त्वाष्ट्रेणाहं वचसा वि त ईर्ष्याममीमदम्,4.783 RigVeda_Part_027_0225.wav,अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः,8.671 Atharvaveda_Part_020_40345.wav,वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे,4.961 Rigvedha_006_0210.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.518 Atharvaveda_Kanda_8_0273.wav,पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन्,5.402 Rigveda_30_0016.wav,अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु,7.502 Rigveda_33_0226.wav,आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम्,5.819 RigVeda_53_0044.wav,ईजानमिद्द्यौर्गू,2.55 RigVeda_47_0339.wav,यन्मातरं च पितरं च साकमजनयथा,4.582 Atharvaveda_Kanda_13_0010.wav,रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान,7.139 Atharvaveda_Kanda_7_0478.wav,रमन्तां पुण्या लक्ष्मीर्याः पापीस्ता अनीनशम्,6.079 RigVeda_52_0049.wav,आप्नानं तीर्थं क इह,3.289 Rigveda_33_0073.wav,हिरण्ययी वां रभिरीषा,3.41 Atharvaveda_Part_020_40055.wav,नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर,5.359 Rig_veda_54_0303.wav,उत वात पितासि न उत भ्रातोत नः सखा,4.963 Atharvaveda_Kanda_5_0304.wav,यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या,5.092 RigVeda_43_0201.wav,सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति,6.349 RigVeda_51_0012.wav,यत्रौषधीः समग्मत राजानः समिताविव विप्रः स उच्यते भिषग्रक्षोहामीवचातनः,9.8 Rigveda_40_0266.wav,प्र ते सोतार ओण्यो रसं मदाय घृष्वये,8.698 Rigveda_31_0270.wav,उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति,6.516 RigVeda_Part_015_0250.wav,तदिन्न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यं गोः,6.404 Atharvaveda_Part_019_2_0156.wav,ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसंनमन्तु,6.238 Rigvedha_009_0108.wav,तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुषः,6.39 RigVeda_Part_022_0212.wav,कस्मा अद्य सुजाताय रातहव्याय प्र ययुः,5.692 Rigvedha_013_0062.wav,निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम्,7.733 Rigvedha_009_0228.wav,स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि,6.556 Rigvedha_011_0040.wav,तनूनपादृतं यते मध्वा यज्ञः समज्यते,5.062 Rigvedha_004_0173.wav,स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुच्छन्तीमुषसं न गावः,7.407 RigVeda_Part_022_0034.wav,विदा दिवो विष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः,7.076 RigVeda_Part_019_0026.wav,एकं वि चक्र चमसं चतुर्वयं निश्चर्मणो गामरिणीत धीतिभिः,7.329 RigVeda_Part_019_0310.wav,इन्द्रो द्यावापृथिवी सिन्धुरद्भिरादित्यैर्नो अदितिः शर्म यंसत्,8.564 Atharvaveda_Part_020_10225.wav,वाजेषु सासहिर्भव त्वामीमहे शतक्रतो,4.978 Rigveda_39_0073.wav,इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे अच्छावभृथमोजसा,10.33 RigVeda_Part_028_0196.wav,आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम्,7.09 Atharvaveda_Part_020_20196.wav,नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः,5.131 Atharvaveda_Kanda_13_0318.wav,स स्तनयति स वि द्योतते स उ अश्मानमस्यति,4.849 Rig_veda_45_0298.wav,ऽप्रयुच्छन्पुर एतु प्रजानन्,2.967 Rigvedha_008_0077.wav,विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः,9.822 RigVeda_Part_025_0011.wav,सप्त यत्पुरः शर्म शारदीर्दर्द्धन्दासीः पुरुकुत्साय शिक्षन्,7.357 Atharvaveda_Part_020_10347.wav,चक्राण ओपशं दिवि,2.688 RigVeda_Part_015_0272.wav,ज्योतिर्यज्ञाय रोदसी अनु ष्यादारे स्याम दुरितस्य भूरेः,7.213 Rigvedha_007_0247.wav,गृहंगृहमहना यात्यच्छा दिवेदिवे अधि नामा दधाना,7.217 Rigveda_34_0195.wav,वयं ते वो वरुण मित्रार्यमन्स्यामेदृतस्य रथ्यः,7.27 RigVeda_42_0168.wav,धीराश्चित्तत्समिनक्षन्त आशतात्रा कर्त,4.975 Rigvedha_001_0478.wav,विश्वे मम श्रुता हवम्,2.937 Rigveda_29_0154.wav,मम्नाते इन्द्र रोदसी,3.053 Rigveda_33_0417.wav,त्वांकामया गिरा,2.988 Atharvaveda_Kanda_10_0025.wav,यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम्,6.29 RigVeda_50_0167.wav,पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि,5.776 Atharvaveda_Part_020_10398.wav,प्रजावदिन्द्र मंसो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः,7.293 Rigveda_40_0079.wav,वने क्रीळन्तमत्यविम्,2.395 Rigvedha_009_0080.wav,आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा ववृत्याम्,6.924 Rigveda_38_0231.wav,वावृधानो मरुत्सखेन्द्रो वि वृत्रमैरयत्,5.091 Atharvaveda_Kanda_8_0264.wav,गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ,5.385 RigVeda_Part_016_0034.wav,इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य,6.855 Atharvaveda_Part_020_20413.wav,इन्द्रं सोमे सचा सुते,3.232 RigVeda_49_0147.wav,ते नोऽवन्तु रथतूर्मनीषां महश्च यामन्नध्वरे चकानाः,7.448 Atharvaveda_Kanda_1_0022.wav,तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति,9.863 Atharvaveda_Kanda_8_0341.wav,तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया,7.741 Rigvedha_009_0168.wav,येनाभि कृष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम्,8.005 Atharvaveda_Kanda_7_0010.wav,यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः,19.629 Rigveda_40_0353.wav,त्रं सोम गच्छसि,2.146 Atharvaveda_Kanda_12_0044.wav,यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन,13.95 RigVeda_Part_025_0192.wav,अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम्,6.826 Rigvedha_003_0103.wav,कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर,6.171 Rigvedha_014_0369.wav,अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः,6.8780625 Atharvaveda_Kanda_3_0208.wav,इदं व आपो हृदयमयं वत्स ऋतावरीः,4.391 RigVeda_44_0203.wav,पवस्व वाजसातयेऽभि विश्वानि काव्या,5.5 Rigveda_38_0181.wav,सा द्युम्नैर्द्युम्निनी बृहदुपोप श्रवसि श्रवः,6.503 Rigveda_41_0322.wav,अगन्म बिभ्रतो नमः अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम आखुं चिदेव देव सोम,12.518 Rigveda_34_0114.wav,ऋधग्द्वेषः कृणुत विश्ववेदसः,3.747 Atharvaveda_Kanda_8_0054.wav,यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम्,5.269 RigVeda_Part_020_0033.wav,यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम्,8.991 Rigveda_29_0429.wav,पूर्वहूतौ वायुः,2.136 Atharvaveda_Kanda_8_0245.wav,क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि,7.144 Atharvaveda_Kanda_9_0401.wav,वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः,6.738 Atharvaveda_Kanda_10_0424.wav,दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्वन्तरिक्षम् स्कम्भो दाधार प्रदिशः षडुर्वीः स्कम्भ इदं विश्वं भुवनमा विवेश,22.427 Atharvaveda_Kanda_5_0009.wav,तदू षु ते महत्पृथुज्मन् नमः कविः काव्येना कृणोमि,5.897 Rigvedha_009_0096.wav,प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे,6.114 Rigveda_30_0022.wav,सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च,7.078 Rigveda_40_0107.wav,एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन्,5.693 Atharvaveda_Part_020_10235.wav,अर्वावतो न आ गह्यथो शक्र परावतः,4.561 Atharvaveda_Kanda_2_0066.wav,तेन सहस्रकाण्डेन परि णः पाहि विश्वतः,5.02 RigVeda_47_0240.wav,अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक्,7.173 Rigvedha_005_0033.wav,को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून्,7.572 Rigvedha_008_0249.wav,कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः,15.309 Atharvaveda_Part_020_30371.wav,ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम्,6.063 Rig_veda_54_0211.wav,अभीवर्तेन हविषा येनेन्द्रो अभिवावृते,5.455 Rigvedha_004_0015.wav,मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता,7.038 Rigveda_29_0029.wav,कृष्वा दुवांस्यन्तमा सचेमा,3.678 Rigveda_29_0376.wav,सं यज्ञेषु स्वधावन्तः,2.451 Rigveda_33_0459.wav,यद्वासि सुन्वतो वृधो यजमानस्य सत्पते,4.279 RigVeda_Part_022_0197.wav,श्राया रथेषु धन्वसु,3.347 RigVeda_51_0334.wav,महीं चिद्द्यामातनोत्सूर्येण चास्कम्भ चित्कम्भनेन स्कभीयान्,9.167 Atharvaveda_Kanda_9_0202.wav,अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम्,5.02 Rigvedha_002_0198.wav,आ यद्दुवः शतक्रतवा कामं जरितॄणाम्,5.145 Atharvaveda_Kanda_5_0364.wav,प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन्,5.88 RigVeda_52_0168.wav,तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः,7.305 Rigvedha_003_0033.wav,इमां च वाचं प्रतिहर्यथा नरो विश्वेद्वामा वो अश्नवत्,6.908 RigVeda_46_0035.wav,अयं विप्राय दाशुषे वाजाँ इयर्ति,4.051 Rig_veda_45_0177.wav,सप्त क्षरन्ति शिशवे मरुत्वते पित्रे,4.491 Atharvaveda_Kanda_8_0381.wav,बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता,4.934 Atharvaveda_Kanda_7_0340.wav,यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयीणाम्,6.753 RigVeda_Part_023_0004.wav,तत्सु वां मित्रावरुणा महित्वमीर्मा तस्थुषीरहभिर्दुदुह्रे,6.903 Atharvaveda_Part_018_2_0255.wav,प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति,6.401 RigVeda_Part_022_0035.wav,अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः,6.959 Atharvaveda_Kanda_5_0371.wav,न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति,4.454 Atharvaveda_Part_020_10350.wav,व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना,5.188 Atharvaveda_Kanda_4_0312.wav,यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः,18.245 RigVeda_Part_025_0169.wav,उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये,5.643 Rigveda_30_0256.wav,प्रोरोर्मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद्बृहतः सुदानू,6.756 Rigveda_29_0334.wav,ताः शं नो भवन्तु पितरो हवेषु,4.021 Atharvaveda_Kanda_10_0355.wav,स मायं मणिरागमत्सह व्रीहियवाभ्यां महसा भूत्या सह,6.786 Rigveda_40_0298.wav,ष्णन्सूर्यं न चोदयः,3.379 Atharvaveda_Part_020_20377.wav,मो षु वो अस्मदभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः,8.544 Rigvedha_005_0162.wav,न रिष्येत्त्वावतः सखा,3.719 RigVeda_44_0005.wav,यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे,5.584 Atharvaveda_Part_020_10154.wav,त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन् पर्वशश्चकर्तिथ,6.675 RigVeda_47_0095.wav,आपो न सिन्धुमभि यत्समक्षरन्सोमास इन्द्रं कुल्या इव ह्रदम्,7.48 Atharvaveda_Part_020_20272.wav,वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम,5.765 Atharvaveda_Part_019_1_0101.wav,इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि,7.097 Rig_veda_45_0301.wav,प्रपथे पृथिव्याः,2.321 RigVeda_Part_022_0253.wav,ईयन्ते अश्वैः सुयमेभिराशुभिः शुभं यातामनु रथा अवृत्सत,7.978 Rigvedha_005_0107.wav,पश्यन्हिरण्यचक्रानयोदंष्ट्रान्विधावतो वराहून्,7.281 RigVeda_48_0081.wav,आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ,7.323 Rigvedha_013_0145.wav,न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः,6.3080625 RigVeda_Part_021_0040.wav,कारं न विश्वे अह्वन्त देवा भरमिन्द्राय यदहिं जघान,6.895 Atharvaveda_Kanda_5_0317.wav,निर्वै क्षत्रं नयति हन्ति वर्चोऽग्निरिवारब्धो वि दुनोति सर्वम्,6.032 RigVeda_50_0033.wav,आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन्,7.045 Rigveda_36_0218.wav,ईशानं राय ईमहे,3.976 Rigvedha_014_0129.wav,होता मन्द्रो वि राजस्यति स्रिधः,3.9880625 Rigvedha_003_0196.wav,विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी,6.311 Rigvedha_008_0209.wav,तामनु त्वा नवीयसीं नियुतं राय ईमहे,5.862 Rigveda_34_0332.wav,स त्वं न ऊर्जां पते रयिं रास्व सुवीर्यम्,6.17 RigVeda_43_0253.wav,स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गावः,7.15 Rigvedha_010_0273.wav,अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत्सहस्रैः,6.521 Rigvedha_012_0216.wav,यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक्,7.083 RigVeda_Part_027_0156.wav,आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम्,5.696 RigVeda_47_0109.wav,एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम्,6.583 RigVeda_Part_019_0315.wav,प्र पस्त्यामदितिं सिन्धुमर्कैः स्वस्तिमीळे सख्याय देवीम्,10.301 Atharvaveda_Part_018_2_0301.wav,तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृते देवयानः,8.144 RigVeda_Part_021_0077.wav,भद्रमिदं रुशमा अग्ने अक्रन्गवां चत्वारि ददतः सहस्रा,7.347 RigVeda_Part_022_0364.wav,उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी,5.339 Rigvedha_013_0152.wav,ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा,7.04 Rigveda_33_0172.wav,आ नो याहि परावतो हरिभ्यां हर्यताभ्याम्,6.118 RigVeda_Part_019_0278.wav,प्रति स्तोमैरभुत्स्महि,2.893 Rigvedha_006_0334.wav,तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे,8.39 RigVeda_Part_018_0190.wav,सोमं भरद्दादृहाणो देवावान्दिवो अमुष्मादुत्तरादादाय,7.68 Rigveda_33_0359.wav,त्पा नूपा,1.478 Rigveda_37_0316.wav,एहि नः सुतं पिब,2.296 Rigvedha_010_0070.wav,एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्,7.647 Rigveda_33_0156.wav,धिया विप्रो अजायत,2.817 RigVeda_Part_026_0265.wav,एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः,8.12 Atharvaveda_Kanda_7_0401.wav,घ्नन्तो वृत्राण्यप्रति,3.107 Atharvaveda_Kanda_2_0076.wav,नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः,5.223 Rigvedha_004_0118.wav,यद्वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः,7.494 Rigvedha_011_0319.wav,वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम,5.6670625 Rigvedha_005_0130.wav,ऋजुनीती नो वरुणो मित्रो नयतु विद्वान्,4.983 Atharvaveda_Kanda_8_0468.wav,तस्या इन्द्रो वत्स आसीच्चमसः पात्रम्,4.792 Rigvedha_014_0069.wav,देव होतर्मन्द्रतरश्चिकित्वान्महो देवान्रोदसी एह वक्षि,6.9570625 Rigveda_37_0286.wav,त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम्,4.937 Rigvedha_010_0187.wav,ऋणोरपो अनवद्यार्णा यूने,3.983 RigVeda_52_0248.wav,ऋतेन राजन्ननृतं विविञ्चन्मम राष्ट्रस्याधिपत्यमेहि,6.837 RigVeda_Part_022_0270.wav,यूयमस्मान्नयत वस्यो अच्छा निरंहतिभ्यो मरुतो गृणानाः,7.657 RigVeda_52_0133.wav,अदाभ्यं गृहपतिम्,2.448 Rigvedha_008_0173.wav,अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः,7.136 Atharvaveda_Kanda_11_0128.wav,बृहस्पतिना शीर्ष्णा,3.146 Rigvedha_011_0076.wav,वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम्,6.33 Rigvedha_006_0131.wav,रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन,7.565 Atharvaveda_Kanda_5_0198.wav,अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम्,6.059 Atharvaveda_Kanda_1_0213.wav,यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि,6.211 Rigveda_40_0172.wav,शं राजन्नोषधीभ्यः,3.467 Rigveda_29_0238.wav,यमेन ततं परिधिं वयन्तोऽप्सरस उप सेदुर्वसिष्ठाः,6.293 RigVeda_52_0098.wav,तुभ्यं सुतो मघवन्तुभ्यं पक्वोऽद्धीन्द्र पिब च,8.547 RigVeda_Part_016_0133.wav,समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु,6.679 Atharvaveda_Part_020_10337.wav,यदिन्द्राहं यथा त्वमीशीय वस्व एक इत्,4.987 RigVeda_Part_023_0255.wav,यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य महिमानमोजसा,6.98 RigVeda_Part_026_0043.wav,गोमद्भिर्गोपते धृषत्,3.168 RigVeda_Part_015_0386.wav,ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ,7.916 Rigvedha_010_0311.wav,अस्मादद्य सदसः सोम्यादा विद्यामेषं वृजनं जीरदानुम्,7.102 Rigvedha_011_0262.wav,सहसस्पुत्रो अद्भुतः,2.6140625 Atharvaveda_Kanda_3_0221.wav,शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु,5.895 RigVeda_Part_018_0188.wav,तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र,7.451 Rigveda_40_0156.wav,आपानासो विवस्वतो जनन्त उषसो भगम्,5.909 Rigveda_41_0185.wav,वाजं गोमन्तमक्षरन्,3.832 RigVeda_Part_018_0164.wav,को वा महेऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे,7.695 Atharvaveda_Part_020_30210.wav,अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः,4.682 Rig_veda_54_0208.wav,ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम्,6.169 RigVeda_52_0089.wav,आ द्विबर्हा अमिनो यात्विन्द्रो वृषा हरिभ्यां परिषिक्,6.036 Atharvaveda_Kanda_10_0197.wav,हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः,4.678 Atharvaveda_Part_020_30385.wav,विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि,6.478 Atharvaveda_Kanda_6_0315.wav,वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः,6.702 Rig_veda_45_0312.wav,समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु,5.174 Atharvaveda_Kanda_3_0263.wav,एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि,6.974 Atharvaveda_Part_020_20442.wav,गणैरिन्द्रस्य काम्यैः,3.263 Atharvaveda_Part_020_30335.wav,सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया,5.923 Atharvaveda_Part_020_40261.wav,दौव हस्तिनो दृती,2.79 Rigvedha_007_0054.wav,शफादश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतं मधूनाम्,7.973 Rigvedha_009_0063.wav,भरन्ति वां मन्मना संयता गिरोऽदृप्यता मनसा रेवदाशाथे,7.374 Rigvedha_008_0300.wav,शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति,5.303 Atharvaveda_Kanda_4_0290.wav,एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै,12.525 Rigvedha_008_0088.wav,जहि यो नो अघायति शृणुष्व सुश्रवस्तमः,4.431 Atharvaveda_Part_020_40408.wav,यातं छर्दिष्पा उत परस्पा भूतं जगत्पा उत नस्तनूपा,6.45 RigVeda_Part_020_0243.wav,कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः,7.276 Rigvedha_004_0006.wav,अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन,7.031 RigVeda_49_0355.wav,यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः,7.266 RigVeda_Part_023_0090.wav,महि वां क्षत्रं देवेषु,3.322 Atharvaveda_Kanda_12_0119.wav,यद्यग्निः क्रव्याद्यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः,7.334 Rigvedha_005_0155.wav,त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा,5.251 Atharvaveda_Kanda_10_0280.wav,विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः दिशो अनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः स मा जीवीत्तं प्राणो जहातु,17.274 Rigveda_41_0014.wav,उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम् वि नो राये दुरो वृधि,8.231 Rigvedha_001_0296.wav,मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन,6.694 Atharvaveda_Part_020_40128.wav,नाहमिन्द्राणि रारण सख्युर्वृषाकपेर्ऋते,4.935 Atharvaveda_Kanda_6_0425.wav,ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति,3.861 Rigvedha_011_0249.wav,इमा उ षु श्रुधी गिरः,2.4340625 RigVeda_49_0127.wav,भुरन्तु नो यशसः सोत्वन्धसो ग्रावाणो वाचा दिविता दिवित्मता,7.986 RigVeda_Part_026_0011.wav,उतेदृशे यथा वयम्,3.379 Atharvaveda_Part_019_1_0071.wav,तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम्,6.776 Atharvaveda_Kanda_10_0481.wav,ततः परिष्वजीयसी देवता सा मम प्रिया,4.611 RigVeda_48_0064.wav,यथा युगं वरत्रया नह्यन्ति धरुणाय कम्,5.494 Atharvaveda_Kanda_10_0080.wav,आर्तिरवर्तिर्निर्ऋतिः कुतो नु पुरुषेऽमतिः,4.761 Rigveda_30_0193.wav,कृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः,6.734 Rigveda_39_0004.wav,इन्द्र इन्नो महानां दाता वाजानां नृतुः महाँ अभिज्ञ्वा यमत्,9.996 Rigvedha_012_0158.wav,त्वं नो गोपाः पथिकृद्विचक्षणस्तव व्रताय मतिभिर्जरामहे,6.801 Atharvaveda_Part_019_1_0253.wav,यत्ते तनूष्वनह्यन्त देवा द्युराजयो देहिनः इन्द्रो यच्चक्रे वर्म तदस्मान् पातु विश्वतः वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः,16.347 Atharvaveda_Part_014_0322.wav,स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम्,6.677 Rigveda_38_0254.wav,आदीं शवस्यब्रवीदौर्णवाभमहीशुवम्,5.975 RigVeda_Part_023_0254.wav,वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति,6.562 Atharvaveda_Part_020_20188.wav,अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे,5.951 Rig_veda_54_0036.wav,जोषा सवितर्यस्य ते हरः शतं सवाँ अर्हति,6.487 RigVeda_Part_028_0005.wav,दक्षाय्यो यो दम आस नित्यः,3.896 Rigveda_30_0174.wav,इमे रध्रं चिन्मरुतो जुनन्ति भृमिं चिद्यथा वसवो जुषन्त,7.055 RigVeda_46_0167.wav,तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनं प्र हिणोतनापः,7.48 Rigveda_35_0079.wav,उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम्,6.208 Rigvedha_002_0133.wav,धिये वाजाय हिन्वतु,2.878 RigVeda_44_0378.wav,अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति,7.513 Rigvedha_013_0327.wav,अग्निर्हि देवाँ अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत्,7.468 Rigvedha_008_0095.wav,अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः,6.978 Atharvaveda_Part_019_1_0248.wav,प्रजापतिः प्रजाभिरुदक्रामत्तां पुरं प्र णयामि वः,5.153 RigVeda_Part_016_0272.wav,त्वं नो अग्ने वरुणस्य विद्वान्देवस्य हेळोऽव यासिसीष्ठाः,8.007 Rigvedha_001_0200.wav,विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम्,6.37 Atharvaveda_Part_017_0108.wav,त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन्,7.37 Rigvedha_002_0134.wav,स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः,6.217 Rigvedha_003_0302.wav,न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः,6.926 Atharvaveda_Kanda_4_0456.wav,अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु,4.252 Rig_veda_45_0030.wav,यथायज ऋतुभिर्देव देवानेवा यजस्व तन्वं सुजात,5.959 Atharvaveda_Kanda_2_0363.wav,घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम्,6.576 RigVeda_Part_024_0035.wav,नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन्,6.686 RigVeda_Part_018_0275.wav,अभी षु णः सखीनामविता जरितॄणाम्,4.954 Atharvaveda_Kanda_7_0203.wav,तिरश्चिराजेरसितात्पृदाकोः परि संभृतम्,4.634 Atharvaveda_Kanda_7_0393.wav,वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजामहै,4.806 Atharvaveda_Part_020_40381.wav,ववक्ष ऋष्वो अस्तृतः,2.473 Atharvaveda_Part_020_30046.wav,अनु त्रिशोकः शतमावहन् नॄन् कुत्सेन रथो यो असत्ससवान्,6.939 RigVeda_Part_020_0283.wav,वाजो नु ते शवसस्पात्वन्तमुरुं दोघं धरुणं देव रायः,7.616 Atharvaveda_Part_019_2_0096.wav,शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत्,4.4 Atharvaveda_Kanda_4_0383.wav,अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः तं त्वा मन्यो अक्रतुर्जिहीडाहं स्वा तनूर्बलदावा न एहि अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन्,18.796 Rigveda_32_0175.wav,प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसः पर्वतेन,7.164 Rigvedha_003_0156.wav,मदे सोमस्य पिप्रतोः,3.007 Atharvaveda_Part_019_1_0061.wav,गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः,6.03 RigVeda_43_0375.wav,परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण,5.464 Rigvedha_013_0076.wav,अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम्,7.681 Rigvedha_003_0308.wav,दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः,5.992 Atharvaveda_Part_020_40082.wav,कया शचिष्ठया वृता,2.573 Atharvaveda_Kanda_11_0176.wav,विद्युत्त्वा हनिष्यतीत्येनमाह,3.946 Rigveda_33_0107.wav,इन्द्रश्चर्मेव रोदसी,3.261 Atharvaveda_Kanda_11_0379.wav,सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः भूतं ब्रूमो भूतपतिं भूतानामुत यो वशी,15.804 RigVeda_Part_023_0415.wav,नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ,7.225 RigVeda_48_0229.wav,कुविदङ्ग प्रति यथा चिदस्य नः सजात्यस्य मरुतो बुबोधथ,6.624 Rigveda_32_0203.wav,य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः,12.633 Rigveda_39_0269.wav,अग्निमीधे विवस्वभिः,3.372 RigVeda_46_0266.wav,स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम्,7.905 RigVeda_46_0320.wav,ये स्था मनोर्यज्ञियास्ते शृणोतन यद्वो देवा ईमहे तद्ददातन,8.612 Atharvaveda_Kanda_5_0397.wav,उद्वेपमाना मनसा चक्षुषा हृदयेन च,4.58 Rigveda_33_0435.wav,यो नो देवः परावतः सखि,3.555 RigVeda_52_0195.wav,यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम,7.701 Rigvedha_001_0310.wav,द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत,5.431 Atharvaveda_Kanda_6_0667.wav,एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदः अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन्,13.2 Atharvaveda_Kanda_5_0081.wav,सिलाची नाम वा असि सा देवानामसि स्वसा,5.116 Atharvaveda_Part_018_2_0271.wav,अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र,8.547 Rigveda_29_0426.wav,प्र वावृजे,1.538 RigVeda_Part_025_0100.wav,गम्भीरेण न उरुणामत्रिन्प्रेषो यन्धि सुतपावन्वाजान्,6.989 Atharvaveda_Part_020_10245.wav,विणोदेषु शस्यते,2.684 RigVeda_43_0326.wav,मत्सि वायुमिष्टये राधसे च मत्सि,4.155 Rigveda_40_0019.wav,एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः,5.419 Rigveda_29_0285.wav,ष्टा जुषेत स्यादस्मे अरमतिर्वसूयुः,4.347 Atharvaveda_Part_020_30355.wav,अस्य यज्ञस्य सुक्रतुम्,2.576 RigVeda_53_0174.wav,अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम्,9.337 Rigveda_35_0128.wav,एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु,6.965 Atharvaveda_Part_020_10374.wav,तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः,6.091 Atharvaveda_Kanda_8_0394.wav,इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा,6.741 Rigvedha_009_0237.wav,सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्राँ उत वि,6.503 RigVeda_Part_020_0322.wav,घर्मो न वाजजठरोऽदब्धः शश्वतो दभः,5.076 Atharvaveda_Kanda_10_0354.wav,यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम्,4.306 Rig_veda_45_0431.wav,अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः,5.812 Rigvedha_004_0068.wav,त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन्,7.5 RigVeda_48_0272.wav,ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः,6.86 Atharvaveda_Part_020_10077.wav,क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे,6.564 Rigvedha_009_0166.wav,वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः समानृचे,7.248 Atharvaveda_Part_020_30006.wav,आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम्,5.862 Rigvedha_005_0349.wav,वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम्,7.993 Rigvedha_004_0359.wav,इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः,8.124 Rigveda_39_0239.wav,कविर्गृहपतिर्युवा स न ईळानया सह देवाँ अग्ने दुवस्युवा,8.746 RigVeda_Part_027_0159.wav,वाजेवाजे हव्या भूत्,4.176 Atharvaveda_Part_020_20475.wav,द्यौर्न प्रथिना शवः,2.783 Atharvaveda_Kanda_5_0277.wav,यदि त्रिवृसोऽसि सृजारसोऽसि,3.065 Rigveda_40_0444.wav,इन्दविन्द्राय मत्सरम्,3.02 RigVeda_Part_028_0183.wav,ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः,7.389 Atharvaveda_Kanda_2_0369.wav,सोमजुष्टं ब्रह्मजुष्टमर्यम्णा संभृतं भगम्,4.941 Rigvedha_014_0375.wav,प्रजननं कृतम्,1.8370625 Rigveda_32_0192.wav,उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये,6.318 Atharvaveda_Kanda_7_0453.wav,अग्न इन्द्रश्च दाशुषे हतो वृत्राण्यप्रति,4.577 Rigvedha_004_0126.wav,चित्रो यदभ्राट् छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु,6.376 Atharvaveda_Part_020_30234.wav,उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः,4.834 Atharvaveda_Part_020_40079.wav,तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे,7.459 Atharvaveda_Part_020_10125.wav,इन्द्रश्च सोमं पिबतं बृह,2.063 Rigveda_38_0195.wav,युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव,10.146 Atharvaveda_Part_020_40170.wav,इहो सहस्रदक्षिणोपि पूषा नि षीदति,4.309 Rigveda_37_0302.wav,तस्येहि प्र द्रवा पिब,2.759 RigVeda_49_0152.wav,वातासो न ये धुनयो जिगत्नवोऽग्नीनां न जिह्वा विरोकिणः,6.963 Atharvaveda_Kanda_1_0059.wav,स्तुवानमग्न आ वह यातुधानं किमीदिनम्,4.57 RigVeda_Part_028_0064.wav,पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन्,7.047 Rigveda_34_0086.wav,शाचिगो शाचिपूजनायं रणाय ते सुतः,5.387 Rigvedha_014_0171.wav,गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत्,4.5390625 RigVeda_48_0175.wav,याँ अनु मदा स्वस्तये,4.101 Atharvaveda_Kanda_7_0309.wav,या ग्रैव्या अपचितोऽथो या उपपक्ष्याः,5.09 Rigveda_38_0273.wav,तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः,6.587 RigVeda_44_0304.wav,अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन्,6.484 RigVeda_Part_022_0121.wav,शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे,7.457 Rig_veda_54_0136.wav,ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयध्वम्,7.281 Atharvaveda_Kanda_6_0412.wav,प्रजां धनं च गृह्णानः परिहस्तो अभूदयम्,4.438 Atharvaveda_Part_020_40279.wav,मातुष्टे किरणौ द्वौ निवृत्तः पुरुषानृते,4.579 RigVeda_Part_020_0148.wav,आ ते अग्न इधीमहि द्युमन्तं देवाजरम्,5.718 RigVeda_52_0211.wav,सुवीरेण रयिणाग्ने स्वाभुवा यस्त आनट् समिधा तं जुषस्व,7.553 Rigveda_34_0154.wav,यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति,6.991 Rigveda_35_0336.wav,विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा,8.213 Rigvedha_005_0007.wav,क्ता ते ब्रह्मणा हरी,3.275 RigVeda_Part_028_0072.wav,यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः,8.255 RigVeda_Part_017_0087.wav,तपूंष्यग्ने जुह्वा पतंगानसंदितो वि सृज विष्वगुल्काः,7.193 Rigvedha_001_0178.wav,वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम्,5.779 Rigvedha_009_0323.wav,जगता सिन्धुं दिव्यस्तभायद्रथंतरे सूर्यं पर्यपश्यत्,6.348 RigVeda_Part_025_0214.wav,इत्था सृजाना अनपावृदर्थं दिवेदिवे विविषुरप्रमृष्यम्,6.559 RigVeda_Part_025_0207.wav,स मातरा सूर्येणा कवीनामवासयद्रुजदद्रिं गृणानः,6.515 Rigveda_39_0032.wav,अरमश्वाय गायति श्रुतकक्षो अरं गवे अरमिन्द्रस्य धाम्ने अरं हि ष्म सुतेषु णः सोमे,12.539 Atharvaveda_Kanda_13_0027.wav,वोचेयं ते नाभिं भुवनस्याधि मज्मनि,4.283 Rigveda_38_0163.wav,पुरं न धृष्णवा रुज कृष्णया बाधितो विशा,5.507 RigVeda_50_0196.wav,स दर्शतश्रीरतिथिर्गृहेगृहे वनेवने शिश्रिये तक्ववीरिव,6.788 Rigveda_29_0234.wav,वातस्येव प्रजवो नान्येन,3.254 Rigveda_40_0365.wav,यो अस्मभ्यमरावा,2.895 RigVeda_Part_028_0151.wav,आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः,9.9 Rig_veda_54_0224.wav,उस्राः कर्तन भेषजम्,3.143 Atharvaveda_Kanda_5_0612.wav,शरीरमस्य सं विदां तत्पद्भ्यां प्रति तिष्ठतु,4.805 Rigvedha_005_0373.wav,स जामिभिर्यत्समजाति मीळ्हेऽजामिभिर्वा पुरुहूत एवैः,6.842 RigVeda_52_0032.wav,इन्द्रो धुनिं च चुमुरिं च दम्भयञ्छ्रद्धामनस्या शृणुते दभीतये,7.642 Atharvaveda_Kanda_12_0332.wav,उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम्,5.502 RigVeda_49_0312.wav,सूर्यां यो ब्रह्मा विद्यात्स इद्वाधूयमर्हति,5.751 Rigvedha_009_0109.wav,यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति,14.322 RigVeda_Part_019_0059.wav,पड्भिर्गृध्यन्तं मेधयुं न शूरं रथतुरं वातमिव ध्रजन्तम्,7.403 Atharvaveda_Kanda_8_0136.wav,अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः,4.735 Rigveda_40_0335.wav,याः शुक्रं दुहते पयः,2.217 RigVeda_44_0056.wav,पवमानास इन्दवः,2.573 RigVeda_Part_017_0221.wav,परि ते दूळभो रथोऽस्माँ अश्नोतु विश्वतः,5.602 Rigveda_34_0132.wav,ये चिद्धि मृत्युबन्धव आदित्या मनवः स्मसि,5.271 Rigveda_33_0232.wav,ये द्रप्सा इव रोदसी धमन्त्यनु वृष्टिभिः,5.192 RigVeda_Part_017_0295.wav,बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः,5.535 RigVeda_51_0185.wav,प्रणीतिभिष्टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः मंहिष्ठामूतिं वितिरे दधाना स्तोतार इन्द्र तव सूनृताभिः,14.646 RigVeda_Part_019_0333.wav,देवी देवेभिर्यजते यजत्रैरमिनती तस्थतुरुक्षमाणे,6.792 Atharvaveda_Kanda_8_0405.wav,षड्योगं सीरमनु सामसाम षडााहुर्द्यावापृथिवीः षडुर्वीः,6.951 RigVeda_47_0185.wav,श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं,4.428 Atharvaveda_Part_020_30216.wav,तं घेमित्था नमस्विन उप स्वराजमासते,4.922 Rigveda_32_0033.wav,यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव,7.791 RigVeda_49_0323.wav,सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः *,3.822 Rigvedha_002_0217.wav,विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे,7.772 Atharvaveda_Kanda_6_0762.wav,अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ,5.271 Atharvaveda_Kanda_4_0291.wav,अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा अस्मिन्न् इन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू,19.045 RigVeda_42_0198.wav,ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम्,8.077 Atharvaveda_Kanda_10_0563.wav,यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे,4.667 Rigvedha_009_0054.wav,प्र सा क्षितिरसुर या महि प्रिय ऋतावानावृतमा घोषथो बृहत्,7.062 Rigveda_32_0323.wav,शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम्,5.929 Atharvaveda_Kanda_13_0119.wav,मा त्वा दभन् परियान्तमाजिं स्वस्ति दुर्गामति याहि शीभम्,6.825 Rigvedha_007_0063.wav,सूनोर्मानेनाश्विना गृणाना वाजं,4.688 Rigvedha_014_0287.wav,अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून्,6.8150625 Atharvaveda_Kanda_11_0028.wav,शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृतामेतु लोकम्,13.298 Atharvaveda_Kanda_10_0231.wav,इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ जिष्णवे योगाय विश्वानि मा भूतान्युप तिष्ठन्तु युक्ता म आप स्थ,16.011 Atharvaveda_Kanda_5_0212.wav,दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै,6.971 Rigveda_35_0348.wav,सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना,6.828 Rigveda_36_0099.wav,समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्,6.078 Atharvaveda_Kanda_9_0197.wav,अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः,6.036 RigVeda_52_0006.wav,अस्माकं ते मधुमत्त,2.41 Rig_veda_45_0385.wav,मिन्वन्सद्म पुर एति,2.989 Rigvedha_001_0004.wav,अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत,7.46 Rigveda_40_0555.wav,तं गीर्भिर्वाचमीङ्खयं पुनानं वासयामसि,6.138 Rigvedha_005_0201.wav,प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम्,6.514 RigVeda_46_0185.wav,अध्वर्यवः सुनुतेन्द्राय सोममभूदु वः सुशका देवयज्या,7.134 Rigvedha_001_0241.wav,उप यज्ञं हविश्च नः,3.123 RigVeda_44_0239.wav,यस्य न इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः,6.287 Rigvedha_001_0259.wav,इदं नो बर्हिरासदे,3.729 Rigvedha_009_0079.wav,पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत्,6.741 Atharvaveda_Part_020_30367.wav,अग्निं राये पुरुमील्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः,5.869 RigVeda_46_0249.wav,द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मर्डितारम्,7.706 Rigvedha_008_0012.wav,मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः,6.32 RigVeda_47_0170.wav,अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः,7.595 Rigveda_31_0132.wav,प्रति त्वा स्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे,7.542 Atharvaveda_Kanda_10_0016.wav,तं गच्छ तत्र तेऽयनमज्ञातस्तेऽयं जनः,5.428 Atharvaveda_Part_020_40431.wav,यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम्,6.004 Atharvaveda_Kanda_12_0029.wav,तं नो भूमे रन्धय पूर्वकृत्वरि,3.719 Atharvaveda_Kanda_3_0287.wav,वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत्,6.779 Rigveda_36_0026.wav,तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियम्,6.037 Atharvaveda_Kanda_13_0006.wav,रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम्,7.196 Rigveda_29_0258.wav,ष्टो रथो न वाजी,1.886 Atharvaveda_Part_019_2_0124.wav,नद्यायं पुरुषो रिषत्,2.486 Atharvaveda_Kanda_3_0023.wav,अथो यदद्यैषां हृदि तदेषां परि निर्जहि,4.745 Atharvaveda_Part_020_20183.wav,सं देवा अमदन् वृषा,3.088 Atharvaveda_Part_020_30066.wav,ववक्ष इन्द्रो अमितमृजिष्युभे आ पप्रौ रोदसी महित्वा,6.962 Rigvedha_003_0031.wav,यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे,6.648 Atharvaveda_Part_020_40197.wav,विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते,5.478 Rigvedha_012_0075.wav,प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः,6.0780625 Rigveda_38_0321.wav,इन्द्र प्र णो रथमव पश्चाच्चित्सन्तमद्रिवः,5.627 Atharvaveda_Kanda_5_0491.wav,गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः,10.106 Atharvaveda_Part_020_20499.wav,होम गन्तारमूतये सुतेसुते न्योकसे बृहद्बृहत एदरिः इन्द्राय शूषमर्चति,12.419 RigVeda_44_0404.wav,शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना,7.561 Rigveda_35_0378.wav,रश्मीँरिव यच्छतमध्वराँ उप श्यावाश्वस्य सुन्वतो मदच्युता,8.386 Rigveda_31_0088.wav,समन्धांस्यग्मत मत्सराणि मा नो मर्धिष्टमा गतं,6.809 Atharvaveda_Part_019_2_0163.wav,इममिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः,6.855 Rigvedha_013_0154.wav,मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु,9.0990625 Atharvaveda_Part_019_2_0079.wav,तक्मानं विश्वशारदमरसां जङ्गिडस्करत्,5.123 Atharvaveda_Kanda_6_0415.wav,यं परिहस्तमबिभरदितिः पुत्रकाम्या त्वष्टा तमस्या आ बध्नाद्यथा पुत्रं जनाद्,8.795 Atharvaveda_Part_015_0148.wav,तद्यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति,7.21 Atharvaveda_Kanda_12_0069.wav,याप सर्पं विजमाना विमृग्वरी यस्यामासन्न् अग्नयो ये अप्स्वन्तः,8.024 Rig_veda_54_0096.wav,अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि,7.118 Atharvaveda_Part_019_2_0109.wav,संवत्सरेभ्यः धात्रे विधात्रे समृधे भूतस्य पतये यजे,4.269 Rigvedha_003_0088.wav,मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः,6.162 Atharvaveda_Kanda_10_0399.wav,ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः,5.525 Atharvaveda_Kanda_6_0135.wav,पथामनु व्यावर्तनेऽन्यं पाप्मानु पद्यताम्,5.291 RigVeda_47_0126.wav,वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम,6.587 RigVeda_Part_020_0389.wav,समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि,5.122 RigVeda_Part_017_0109.wav,ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः,6.581 Rigvedha_014_0110.wav,तद्भद्रं तव दंसना पाकाय चिच्छदयति,4.4780625 Rigvedha_005_0174.wav,तं दक्षः सचते कविः,2.522 RigVeda_49_0161.wav,शिशूला न क्रीळयः सुमातरो महाग्रामो न यामन्नुत त्विषा,6.815 Atharvaveda_Part_020_30095.wav,नहि त्वदन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन,5.497 Rigveda_37_0066.wav,तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे,6.613 Rigveda_35_0298.wav,अधः पश्यस्व मोपरि संतरां पादकौ हर,5.493 Rigveda_34_0012.wav,वि ते मदा अराजिषुः,2.813 Rigveda_29_0060.wav,वहन्तु त्वा हरयो मद्र्यञ्चमाङ्गूषमच्छा तवसं मदाय,6.328 Atharvaveda_Kanda_11_0528.wav,सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय,6.926 Rigvedha_009_0039.wav,होता यजिष्ठो अपां सधस्थे,3.806 RigVeda_Part_027_0006.wav,अदित्सन्तं चिदाघृणे पूषन्दानाय चोदय,5.439 RigVeda_Part_015_0188.wav,याँ आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते,7.91 Rigvedha_007_0018.wav,उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचक्षे,6.051 Atharvaveda_Part_019_1_0103.wav,शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः,5.251 Rigveda_40_0413.wav,अरमिन्द्रस्य धाम्ने,2.868 Atharvaveda_Part_020_20374.wav,वनोति हि सुन्वन् क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः,8.526 Atharvaveda_Kanda_5_0090.wav,हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे,5.066 RigVeda_Part_020_0222.wav,परिज्मानो न विद्युतः स्वानो रथो न वाजयुः,5.163 Rigvedha_013_0215.wav,इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति,4.355 Rigvedha_002_0446.wav,अरेजन्त प्र मानुषाः,3.386 Rigveda_30_0217.wav,अभि व आवर्त्सुमतिर्नवीयसी तूयं यात पिपीषवः ओ षु घृष्विराधसो यातनान्धांसि पीतये,11.665 Atharvaveda_Kanda_11_0199.wav,समुद्रेण वस्तिना,2.745 RigVeda_Part_019_0212.wav,इदं वामास्ये हविः प्रियमिन्द्राबृहस्पती,6.005 Atharvaveda_Kanda_7_0351.wav,आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन,6.836 Rigvedha_003_0115.wav,त्वमग्ने वसूँरिह रुद्राँ आदित्याँ उत,6.237 Atharvaveda_Kanda_3_0156.wav,ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः,5.867 RigVeda_Part_017_0074.wav,ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने,6.964 Rigvedha_012_0317.wav,प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ,6.913 Atharvaveda_Part_020_30013.wav,न वीर्यमिन्द्र ते न राधः,3.307 Atharvaveda_Part_019_2_0422.wav,अयोजाला असुरा मायिनोऽयस्मयैः पाशैरङ्किनो ये चरन्ति,6.837 Atharvaveda_Kanda_2_0029.wav,तदास्रावस्य भेषजं तदु रोगमनीनशत् शं नो भवन्त्वप ओषधयः शिवाः इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम्,16.063 Atharvaveda_Part_018_2_0035.wav,ये युध्यन्ते प्रधनेषु शूरासो ये स्वर्तनूत्यजः,6.165 Rigvedha_010_0219.wav,स्पाशयस्व यो अस्मध्रुग्दिव्येवाशनिर्जहि,4.57 Atharvaveda_Kanda_1_0212.wav,इदमू षु प्र साधय पुना रूपाणि कल्पय,4.81 RigVeda_50_0346.wav,न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येता,7.378 Atharvaveda_Kanda_6_0165.wav,अन्तर्दावे जुहुत स्वेतद्यातुधानक्षयणं घृतेन,6.723 Atharvaveda_Part_014_0213.wav,प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः,7.462 RigVeda_49_0113.wav,त्वा परि ज्रयांसि भरते रजांसि,3.53 RigVeda_Part_022_0257.wav,विरोकिणः सूर्यस्येव रश्मयः शुभं यातामनु रथा अवृत्सत,6.878 Rigvedha_003_0430.wav,तं त्वा वयं पतिमग्ने,2.036 Atharvaveda_Kanda_8_0166.wav,वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन्,7.743 Atharvaveda_Kanda_4_0508.wav,नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम्,6.263 Rigvedha_002_0222.wav,त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः,6.636 RigVeda_Part_025_0168.wav,उपेदमुपपर्चनमासु गोषूप पृच्यताम्,4.766 RigVeda_Part_017_0203.wav,अस्मे रायो दिवेदिवे सं चरन्तु पुरुस्पृहः,5.674 RigVeda_Part_024_0148.wav,अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः,6.732 RigVeda_42_0322.wav,प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक्,6.997 Atharvaveda_Kanda_10_0491.wav,मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे,7.438 Atharvaveda_Part_020_30300.wav,आहार्षमविदं त्वा पुनरागाः पुनर्णवः,4.73 Rig_veda_45_0135.wav,उक्थ्यं वाजं ससवाँ उपयासि भूरिभिः,5.98 Rigveda_39_0211.wav,न यः सम्पृच्छे न पुनर्हवीतवे न संवादाय रमते,6.947 Rigveda_37_0301.wav,पूरुषु सूयते,2.249 Atharvaveda_Part_014_0345.wav,शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे,5.393 Atharvaveda_Part_020_30386.wav,इत ऊती वो अजरं प्रहेतारमप्रहितम्,4.386 RigVeda_Part_024_0132.wav,आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा,7.455 Atharvaveda_Kanda_3_0349.wav,माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि सहृदयं सांमनस्यमविद्वेषं कृणोमि वः अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः,19.574 Rigvedha_006_0032.wav,नाना हि त्वा हवमाना जना इमे धनानां धर्तरवसा विपन्यवः,7.721 RigVeda_Part_017_0348.wav,ऋघायन्त सुभ्वः पर्वतास आर्दन्धन्वानि सरयन्त आपः,8.253 Atharvaveda_Kanda_10_0567.wav,वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती,5.171 Atharvaveda_Kanda_3_0247.wav,इमां खनाम्योषधिं वीरुधां बलवत्तमाम्,5.283 RigVeda_Part_016_0107.wav,इमं स्तोमं रोदसी प्र ब्रवीम्यृदूदराः शृणवन्नग्निजिह्वाः,8.062 Rigvedha_003_0037.wav,नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः,6.799 Atharvaveda_Part_020_40347.wav,विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम्,6.223 Atharvaveda_Kanda_2_0154.wav,अजैषं सर्वान् आजीन् वो नश्यतेतः,4.368 Atharvaveda_Part_020_30121.wav,एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ,7.725 RigVeda_Part_025_0275.wav,मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः,6.74 Atharvaveda_Part_020_40299.wav,उत्तमां जनिमां जन्यानुत्तमां जनीन् वर्त्मन्यात्,5.77 Atharvaveda_Kanda_8_0080.wav,न वै तत्र म्रियन्ते नो यन्ति अधमं तमः,4.479 RigVeda_44_0275.wav,वाजाँ अभि पवमान प्र गाहसे,4.336 RigVeda_47_0194.wav,य आङ्गिरसो नमसोपसद्योऽस्मभ्यं,4.602 Rig_veda_45_0142.wav,यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र,5.962 RigVeda_51_0142.wav,नृम्णानि कृण्वन्बहवे जनाय गाः पस्पशानस्तविषीरधत्त,6.018 RigVeda_43_0136.wav,वृश्चोपरिष्टात्तुजता वधेन ये अन्ति दूरादुपनायमेषाम्,7.609 Atharvaveda_Kanda_4_0010.wav,एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन् नु,5.606 Atharvaveda_Kanda_6_0641.wav,वैश्वानरो नो अधिपा वसिष्ठ उदिन् नयाति सुकृतस्य लोकम्,5.509 Rigvedha_005_0044.wav,रोदसी हि मरुतश्चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः,7.265 Atharvaveda_Kanda_9_0338.wav,यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम्,5.171 Rigveda_38_0288.wav,पुरा निदश्चिकीषते,2.753 Rigveda_38_0261.wav,इन्द्रो ब्रह्मभ्य इद्वृधे,2.391 RigVeda_52_0265.wav,यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्,7.835 Atharvaveda_Kanda_9_0213.wav,अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी,5.083 RigVeda_Part_021_0221.wav,अस्मभ्यं नृम्णमा भरास्मभ्यं नृमणस्यसे,5.986 RigVeda_43_0335.wav,एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान्,6.847 Atharvaveda_Part_020_10033.wav,प्रयच्छसि,1.522 Atharvaveda_Part_019_2_0376.wav,स मम यः पापस्तद्द्विषते प्र हिण्मः,3.852 Atharvaveda_Part_014_0233.wav,तृष्टमेतत्कटुकमपाष्ठवद्विषवन् नैतदत्तवे सूर्यां यो ब्रह्मा वेद स इद्वाधूयमर्हति,10.605 Rigvedha_012_0173.wav,विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथाँ इव,9.3340625 Atharvaveda_Kanda_12_0306.wav,लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम्,4.771 Atharvaveda_Kanda_8_0300.wav,ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः,11.121 Atharvaveda_Part_020_20243.wav,मा नो अति ख्य आ गहि,2.542 RigVeda_48_0280.wav,देवाँ आदित्याँ अवसे हवामहे वसून्रुद्रान्सवितारं सुदंससम्,9.843 Rigveda_30_0287.wav,नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु,6.732 Rigveda_34_0413.wav,व्यश्वेभ्यः सुभगे वाजिनीवति,4.854 Atharvaveda_Kanda_11_0292.wav,यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः,4.887 Rigveda_36_0187.wav,तरणिं वो जनानां त्रदं वाजस्य गोमतः,5.667 RigVeda_Part_020_0321.wav,प्रियं दुग्धं न काम्यमजामि जाम्योः सचा,5.703 RigVeda_Part_018_0347.wav,अरं म उस्रयाम्णेऽरमनुस्रयाम्णे,4.855 Rigvedha_001_0312.wav,यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे,5.943 RigVeda_Part_026_0162.wav,भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम्,6.57 Atharvaveda_Kanda_6_0164.wav,प्रति वस्तोरहर्द्युभिः,2.466 Rigveda_40_0160.wav,ष्णो हरस आयवः,2.308 Rigveda_34_0010.wav,स्थिराणि न पराणुदे,2.977 Rigveda_40_0049.wav,ईळेन्यः,1.376 Rigveda_29_0145.wav,वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन्,4.717 Rigveda_37_0259.wav,दिवो मानं नोत्सदन्सोमपृष्ठासो अद्रयः,5.818 Rigvedha_008_0323.wav,अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः,8.554 Atharvaveda_Kanda_5_0319.wav,य एनं हन्ति मृदुं मन्यमानो देवपीयुर्धनकामो न चित्तात्,6.191 Atharvaveda_Kanda_6_0455.wav,मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम्,5.306 Rig_veda_54_0195.wav,आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः,6.537 Atharvaveda_Kanda_6_0588.wav,अत्येनं नेषद्दुरितानि विश्वा दीर्घायुत्वाय शतशारदाय,6.516 Atharvaveda_Kanda_4_0110.wav,उतासि परिपाणं यातुजम्भनमाञ्जन,4.612 RigVeda_49_0071.wav,वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि,6.59 RigVeda_Part_022_0027.wav,भरद्धेनू रसवच्छिश्रिये पयोऽनुब्रुवाणो अध्येति न स्वपन्,7.454 RigVeda_Part_019_0119.wav,क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः,7.555 Atharvaveda_Kanda_7_0179.wav,बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः,6.294 Rigveda_29_0293.wav,अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै,7.152 Atharvaveda_Part_019_1_0140.wav,शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा,6.673 Rigveda_33_0007.wav,न तस्य वेम्यरणं हि तद्वसो स्तुषे पज्राय साम्ने,6.559 RigVeda_Part_021_0249.wav,अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत्,6.935 Atharvaveda_Part_019_2_0015.wav,इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा,5.491 Rigvedha_003_0106.wav,अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः,6.313 RigVeda_Part_021_0237.wav,वृषन्निन्द्र वृषभिर्वृत्रहन्तम,3.743 Rigveda_37_0396.wav,यूयमस्मभ्यं मृळत,2.874 RigVeda_Part_015_0306.wav,मतयः सोमपामुरुं रिहन्ति शवसस्पतिम्,4.778 RigVeda_44_0121.wav,शुचिं ते वर्णमधि गोषु दीधरम्,3.607 RigVeda_Part_015_0287.wav,क्षयं चन्द्रास इन्दवः,3.104 Rigvedha_014_0146.wav,अभि प्रयांसि वाहसा दाश्वाँ अश्नोति मर्त्यः,6.0250625 Rigveda_39_0168.wav,विश्वकर्मा विश्वदेवो महाँ असि,5.32 Rigveda_29_0420.wav,वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः,6.73 Atharvaveda_Part_019_2_0214.wav,चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु,6.386 Atharvaveda_Part_019_1_0010.wav,शं त आपो हैमवतीः शमु ते सन्तूत्स्याः,5.898 RigVeda_51_0118.wav,प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम्,6.781 RigVeda_42_0228.wav,एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन्द्रविणान्यर्षसि,7.092 RigVeda_42_0302.wav,भ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः,5.637 Rigveda_31_0217.wav,युवं हि वस्व उभयस्य राजथोऽध स्मा नोऽवतं पार्ये दिवि,7.023 Rigvedha_001_0307.wav,यज्ञेषु देवमीळते,3.652 RigVeda_51_0116.wav,इष्कृताहावमवतं सुवरत्रं सुषेचनम्,4.559 Atharvaveda_Kanda_12_0349.wav,तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत्,6.183 Atharvaveda_Kanda_5_0564.wav,यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष्पताति,5.818 RigVeda_44_0327.wav,तस्मिन्मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव,8.379 Rigveda_39_0155.wav,मा न इन्द्र परा वृणग्भवा नः सधमाद्यः त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक्,12.683 Atharvaveda_Part_020_20398.wav,उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत,4.159 Rigvedha_002_0411.wav,येषामज्मेषु पृथिवी जुजुर्वाँ इव विश्पतिः,5.916 RigVeda_Part_020_0226.wav,होतर्विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि पृत्सु नो वृधे,8.01 Rigvedha_013_0204.wav,जेता शत्रून्विचर्षणिः,2.7760625 Atharvaveda_Kanda_1_0029.wav,प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव,5.274 Atharvaveda_Part_020_40169.wav,इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः,5.223 Atharvaveda_Kanda_2_0053.wav,सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः,6.167 Atharvaveda_Kanda_7_0278.wav,वयं हि वां पुरुदमासो अश्विना हवामहे सधमादेषु कारवः समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम्,11.118 Rigvedha_014_0401.wav,अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम्,7.43 RigVeda_Part_021_0014.wav,समिद्धो अग्निर्दिवि शोचिरश्रेत्प्रत्यङ्ङुषसमुर्विया वि भाति,6.887 RigVeda_Part_021_0134.wav,किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः काममिन्द्र,8.637 Rig_veda_54_0078.wav,शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान्,8.267 Atharvaveda_Kanda_12_0153.wav,तान् वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय,6.669 RigVeda_Part_023_0165.wav,अत्यायातमश्विना तिरो विश्वा अहं सना,5.44 Atharvaveda_Kanda_8_0298.wav,मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम्,9.689 RigVeda_Part_015_0061.wav,प्र णो दिवः पदवीर्गव्युरर्चन्सखा सखीँरमुञ्चन्निरवद्यात्,7.709 Rigveda_29_0043.wav,नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान्,6.665 RigVeda_Part_020_0174.wav,स हि ष्मा धन्वाक्षितं दाता न दात्या पशुः,5.463 Rigvedha_010_0173.wav,असद्यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था,6.102 Atharvaveda_Part_015_0165.wav,आहुत्यान्नाद्यान्नमत्ति य एवं वेद स यद्ध्रुवां दिशमनु व्यचलद्विष्णुर्भूत्वानुव्यचलद्विराजमन्नादीं कृत्वा,13.259 Atharvaveda_Kanda_1_0121.wav,प्रवतो नपान् नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः,6.974 Atharvaveda_Part_016_0212.wav,विमोकश्च मार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च मा हासिष्टाम्,9.45 Rigveda_37_0341.wav,वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः,5.813 Rigveda_29_0047.wav,आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र,9.047 Atharvaveda_Kanda_12_0089.wav,वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय,6.041 Rigvedha_010_0093.wav,यज्ञायज्ञा वः समना तुतुर्वणिर्धियंधियं वो देवया उ दधिध्वे,7.218 Atharvaveda_Kanda_2_0026.wav,उपजीका उद्भरन्ति समुद्रादधि भेषजम्,4.268 Atharvaveda_Kanda_10_0409.wav,यस्य त्रयस्त्रिंशद्देवा निधिं रक्षन्ति सर्वदा निधिं तमद्य को वेद यं देवा अभिरक्षथ,9.807 RigVeda_Part_026_0217.wav,सत्यश्रुतः कवयो यस्य गीर्भिर्जगत स्थातर्जगदा कृणुध्वम्,7.735 Atharvaveda_Kanda_6_0272.wav,सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति,5.212 Atharvaveda_Kanda_12_0032.wav,ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम्,6.277 Atharvaveda_Kanda_6_0446.wav,इन्द्र एतमदीधरत्ध्रुवं ध्रुवेण हविषा,4.417 RigVeda_Part_016_0026.wav,चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत,7.949 Rigvedha_003_0138.wav,वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि,5.758 Rigveda_40_0274.wav,प्र पुनानस्य चेतसा सोमः,3.284 Rigvedha_002_0388.wav,घनेव विष्वग्वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक्,5.323 RigVeda_Part_023_0267.wav,अद्या नो देव सवितः प्रजावत्सावीः सौभगम्,5.713 Atharvaveda_Kanda_11_0002.wav,सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह,6.678 Atharvaveda_Kanda_11_0257.wav,अभिवृष्टा ओषधयः प्राणेन समवादिरन्,4.525 Atharvaveda_Kanda_4_0279.wav,भूयोभूयो रयिमिदस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम्,5.893 Rigvedha_009_0139.wav,दस्रा ह यद्रेक्ण औचथ्यो वां प्र यत्सस्राथे अकवाभिरूती,7.681 RigVeda_50_0051.wav,त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति,6.385 Rigvedha_008_0205.wav,प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः,9.821 RigVeda_43_0271.wav,ग्रन्थिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम,6.838 Atharvaveda_Kanda_7_0231.wav,गृहान् उप ह्वयामहे ते नो जानन्त्वायतः,4.559 Atharvaveda_Kanda_1_0079.wav,यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः,6.972 Rigveda_33_0177.wav,अनु सुवानास इन्दवः,2.812 RigVeda_52_0230.wav,अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे व्योमन्,7.358 RigVeda_49_0227.wav,मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः,7.819 Rigvedha_008_0145.wav,प्र ते सुतासो मधुमन्तो अस्थिरन्मदाय क्रत्वे अस्थिरन्,7.349 RigVeda_50_0312.wav,सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरं तुदन्तः,6.278 Atharvaveda_Part_020_30017.wav,आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः,6.37 Rigveda_29_0369.wav,तपामवोभिः,1.653 RigVeda_50_0021.wav,धन्व च यत्कृन्तत्रं च कति स्वि,3.313 RigVeda_46_0210.wav,अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति,7.337 Rigveda_33_0388.wav,यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः,5.897 RigVeda_43_0153.wav,साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः,7.317 Rigveda_38_0133.wav,अन्ति षद्भूतु वामवः,3.126 Rigveda_39_0165.wav,इन्द्राय साम गायत विप्राय बृहते बृहत्,5.57 RigVeda_Part_028_0208.wav,इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः,6.823 RigVeda_Part_022_0025.wav,उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः,7.224 Atharvaveda_Kanda_10_0568.wav,सं हि सूर्येणागत समु सर्वेण चक्षुषा वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती,10.148 RigVeda_Part_015_0226.wav,वाजेषु सासहिर्भव त्वामीमहे शतक्रतो,5.577 Rigvedha_012_0211.wav,विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनन्ति व्रतं वाम्,7.1640625 Atharvaveda_Kanda_13_0247.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.157 Rigveda_33_0334.wav,पञ्च मानुषाँ अनु,2.642 Rigveda_29_0360.wav,आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता,7.304 Atharvaveda_Kanda_5_0322.wav,सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः,4.876 Atharvaveda_Part_018_1_0242.wav,द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि,4.16 Rigvedha_009_0049.wav,यद्ध त्यद्वां पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः,7.445 RigVeda_Part_020_0308.wav,इन्दुं स धत्त आनुषक्स्तोता चित्ते अमर्त्य,4.858 Atharvaveda_Kanda_12_0054.wav,पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम्,6.036 Atharvaveda_Kanda_5_0486.wav,अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ततस्ततामहास्ते मावन्तु,17.666 Rigveda_30_0103.wav,आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शंतमेन,6.506 RigVeda_51_0139.wav,उत प्रधिमुदहन्नस्य विद्वानुपायुनग्वंसगमत्र शिक्षन्,6.781 RigVeda_48_0055.wav,यस्येक्ष्वाकुरुप व्रते रेवान्मराय्येधते,5.952 RigVeda_Part_019_0241.wav,अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तमवन्ति देवाः,6.983 Rigveda_41_0157.wav,आ त इन्दो मदाय कं पयो दुहन्त्यायवः देवा देवेभ्यो मधु आ नः सोमं पवित्र आ सृजता मधुमत्तमम् देवेभ्यो देवश्रुत्तमम्,18.567 Atharvaveda_Part_016_0207.wav,उपहूतो मे गोपाः उपहूतो गोपीथः,4.616 Atharvaveda_Kanda_4_0462.wav,ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु,4.739 Rigvedha_002_0176.wav,अयमु ते समतसि कपोत इव गर्भधिम्,3.847 RigVeda_Part_019_0319.wav,आ पर्वतस्य मरुतामवांसि देवस्य त्रातुरव्रि भगस्य,6.531 RigVeda_Part_027_0342.wav,इन्द्रासोमा वासयथ उषासमुत्सूर्यं नयथो ज्योतिषा सह,7.978 Rig_veda_54_0004.wav,भिष्ट्वा चातयामसि,2.52 Atharvaveda_Part_015_0110.wav,सोऽरज्यत ततो राजन्योऽजायत स विशः सबन्धून् अन्नमन्नाद्यमभ्युदतिष्ठत्,9.387 Rigvedha_005_0228.wav,एह देवा मयोभुवा दस्रा हिरण्यवर्तनी,5.365 Atharvaveda_Kanda_7_0323.wav,सम्वत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः,6.179 Atharvaveda_Part_020_20368.wav,स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम्,4.963 Rigvedha_006_0268.wav,समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे,7.951 Atharvaveda_Part_020_40420.wav,प्र बोधयोषो अश्विना प्र देवि सूनृते महि,4.768 Rigvedha_006_0166.wav,वि ह्यख्यं मनसा वस्य इच्छन्निन्द्राग्नी ज्ञास उत वा सजातान्,7.871 Atharvaveda_Kanda_5_0310.wav,नास्मै पृश्निं वि दुहन्ति येऽस्या दोहमुपासते,5.319 Rigveda_33_0519.wav,पते रयिं गृणत्सु धारय,2.935 RigVeda_52_0009.wav,सतीनमन्युरश्रथायो अद्रिं सुवेदनामकृणोर्ब्रह्मणे गाम्,7.544 Rigvedha_002_0429.wav,क्व नूनं कद्वो अर्थं गन्ता दिवो न पृथिव्याः,5.634 Rigvedha_004_0309.wav,भरस्व सुम्नयुर्गिरः,2.909 Atharvaveda_Kanda_7_0130.wav,अभीपतो वृष्ट्या तर्पयन्तमा नो गोष्ठे रयिष्ठां स्थापयाति,6.904 Atharvaveda_Kanda_11_0505.wav,उद्वेपय सं विजन्तां भियामित्रान्त्सं सृज,5.342 Atharvaveda_Part_019_2_0105.wav,इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय,6.697 Rigvedha_001_0104.wav,युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे,5.728 Atharvaveda_Part_017_0129.wav,त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन्,7.381 Rigveda_34_0310.wav,अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि,7.944 Rigvedha_011_0001.wav,ॐ,3.4790625 Atharvaveda_Kanda_10_0318.wav,आपस्त्वा तस्मज्जीवलाः पुनन्तु शुचयः शुचिम्,5.131 RigVeda_Part_028_0137.wav,कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः,7.215 Rigveda_39_0231.wav,चित्रेव प्रत्यदर्श्यायत्यन्तर्दशसु बाहुषु,6.14 Atharvaveda_Part_020_20098.wav,तद्विदच्छर्यणावति,2.675 Atharvaveda_Part_020_10369.wav,हरिं हि योनिमभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः,6.43 Rigveda_34_0156.wav,समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः,6.089 Rigvedha_012_0013.wav,कुत्सस्यायोरतिथिग्वस्य वीरान्न्यावृणग्भरता सोममस्मै,7.081 Rigvedha_007_0033.wav,शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः,7.659 Atharvaveda_Part_019_2_0221.wav,भगो मा भगेनावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा,11.256 Rigveda_29_0083.wav,तस्मा उ,1.28 Rigvedha_006_0318.wav,मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः,7.638 Rigvedha_002_0167.wav,आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ,6.999 Atharvaveda_Part_016_0243.wav,सुयामंश्चाक्षुष इदमहमामुष्यायणेऽमुष्याः पुत्रे दुष्वप्न्यं मृजे,9.777 Rigvedha_001_0115.wav,मन्दू समानवर्चसा,3.602 RigVeda_Part_019_0268.wav,स्योनादा वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम,6.422 RigVeda_49_0196.wav,यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः,7.749 Atharvaveda_Part_019_2_0412.wav,अग्ने समिधमाहार्षं बृहते जातवेदसे,4.813 Rigveda_36_0230.wav,स नो वाजेष्वविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत्,7.709 Atharvaveda_Kanda_10_0122.wav,पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम्,6.287 Rigvedha_006_0020.wav,मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने,6.545 Atharvaveda_Part_017_0116.wav,ययेन्द्र तन्वाऽन्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यच्छ तवेद्विष्णो बहुधा वीर्याणि,12.293 Atharvaveda_Part_018_1_0243.wav,द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः,11.391 Rigveda_30_0218.wav,इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गन्तन,7.256 Atharvaveda_Part_020_30370.wav,अच्छ हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे,5.835 Rigveda_29_0195.wav,तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता,5.888 RigVeda_Part_016_0082.wav,आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यम्,6.679 RigVeda_47_0273.wav,ष्टितः प्रविवेशिथापः,2.601 Atharvaveda_Part_018_2_0312.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.229 Atharvaveda_Kanda_7_0034.wav,सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने,6.263 Rigveda_38_0373.wav,वृष्णामस्मभ्यमूतये,3.827 Atharvaveda_Part_020_40276.wav,द्वौ वा ये शिशवः,2.197 Atharvaveda_Part_020_30359.wav,असि होता न ईड्यः,2.97 Atharvaveda_Part_020_20112.wav,प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः,5.62 RigVeda_43_0386.wav,तं सखायः पुरोरुचं यूयं वयं च सूरयः,5.372 RigVeda_Part_024_0142.wav,पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव स्वाम्,10.214 Rigveda_29_0169.wav,रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे,6.437 RigVeda_Part_019_0054.wav,उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस्त्रसदस्युर्नितोशे,7.686 RigVeda_Part_027_0302.wav,या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना,9.213 Atharvaveda_Kanda_5_0553.wav,इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः,5.905 Rigveda_41_0147.wav,एष स्य परि षिच्यते मर्मृज्यमान आयुभिः,5.344 Rigveda_30_0001.wav,प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्,5.111 Atharvaveda_Kanda_12_0187.wav,अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्हपत्य उभयान् अन्तरा श्रितः,8.567 Atharvaveda_Kanda_4_0017.wav,यं क्रन्दसी अवतश्चस्कभाने भियसाने रोदसी अह्वयेथाम्,6.614 RigVeda_49_0249.wav,क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि,6.838 Atharvaveda_Kanda_6_0049.wav,अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु,5.812 Atharvaveda_Part_020_20167.wav,शोचिष्केशं विचक्षणम्,2.347 RigVeda_Part_025_0005.wav,सुदामन्तद्रेक्णो अप्रमृष्यमृजिश्वने दात्रं दाशुषे दाः,8.052 Atharvaveda_Part_018_2_0138.wav,क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा,5.532 Rigveda_37_0226.wav,त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वतः,6.595 RigVeda_42_0235.wav,धन्वन्न तृष्णा समरीत ताँ अभि सोम जहि पवमान दुराध्यः,7.75 Atharvaveda_Part_020_40150.wav,उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश,4.723 Rigveda_38_0383.wav,वयमिद्वः सुदानवः क्षियन्तो यान्तो अध्वन्ना,6.306 Rigvedha_003_0016.wav,युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते,5.968 Atharvaveda_Part_017_0095.wav,ईड्यं नाम ह्व इन्द्रं प्रियः पशूनां भूयासम्,5.967 RigVeda_Part_020_0018.wav,कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभि चाकशीमि,6.993 RigVeda_51_0225.wav,वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता,8.58 RigVeda_Part_018_0267.wav,उत नूनं यदिन्द्रियं करिष्या इन्द्र पौंस्यम्,5.856 Atharvaveda_Kanda_5_0613.wav,प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन,8.201 Atharvaveda_Part_020_40181.wav,यश्च पणि रघुजिष्ठ्यो यश्च देवामदाशुरिः,5.227 RigVeda_50_0285.wav,प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः,6.587 RigVeda_42_0312.wav,राजा पवित्रमत्येति रोरुवद्दिवः पीयूषं दुहते नृचक्षसः,7.313 Atharvaveda_Part_019_1_0348.wav,मृण दर्भ सपत्नान् मे मृण मे पृतनायतः मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे,10.048 Atharvaveda_Kanda_3_0314.wav,उत्तुदस्त्वोत्तुदतु मा धृथाः शयने स्वे इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम्,14.536 RigVeda_Part_022_0266.wav,यत्पूर्व्यं मरुतो यच्च नूतनं यदुद्यते वसवो यच्च शस्यते,7.552 Rigvedha_003_0397.wav,तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर,6.667 Rigvedha_012_0347.wav,राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना,7.3780625 Rigvedha_014_0350.wav,नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत,5.013 Atharvaveda_Part_018_2_0359.wav,आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे,6.146 Rigvedha_001_0204.wav,परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः,5.592 RigVeda_Part_027_0059.wav,न्यैरयद्रथीतमः,2.946 Atharvaveda_Kanda_9_0037.wav,स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि,6.563 RigVeda_46_0076.wav,क्तं युनजद्ववन्वान्,2.532 Rigveda_35_0438.wav,न्यराती रराव्णां विश्वा अर्यो अरातीरितो युच्छन्त्वामुरो नभन्तामन्यके समे,11.072 RigVeda_51_0104.wav,चित्रस्ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणि,5.737 Rigveda_31_0209.wav,दासा च वृत्रा हतमार्याणि च सुदासमिन्द्रावरुणावसावतम्,7.883 Atharvaveda_Part_020_10060.wav,अस्तारमेषि सूर्य,2.831 Rigveda_31_0170.wav,प्रासः प्रथमा,3.279 RigVeda_Part_022_0117.wav,आरे विश्वं पथेष्ठां द्विषो युयोतु यूयुविः,5.693 Atharvaveda_Part_019_2_0265.wav,पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति,7.454 RigVeda_52_0239.wav,इमं नो अग्न उप यज्ञमेहि पञ्चयामं त्रिवृतं सप्ततन्तुम्,7.241 Rigvedha_002_0106.wav,स्वग्नयो हि वार्यं देवासो दधिरे च नः,5.388 RigVeda_42_0055.wav,यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम्,7.586 Rigveda_36_0134.wav,उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा अग्ने सख्यस्य बोधि नः यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम्,14.752 Rigveda_37_0333.wav,न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रमन्धसः,6.71 Atharvaveda_Kanda_5_0008.wav,कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम्,6.759 RigVeda_Part_019_0034.wav,यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना,8.623 Rigvedha_002_0065.wav,वेदा य उपजायते,3.027 Atharvaveda_Kanda_6_0624.wav,वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम्,5.978 Atharvaveda_Kanda_11_0523.wav,शौष्कास्यमनु वर्तताममित्रान् मोत मित्रिणः,4.848 Rig_veda_45_0100.wav,अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा,6.435 RigVeda_Part_020_0377.wav,एवाँ अग्निं वसूयवः सहसानं ववन्दिम,5.875 RigVeda_50_0301.wav,त ऊ सुतस्य सोम्यस्यान्धसोऽंशोः पीयूषं प्रथमस्य भेजिरे,7.624 RigVeda_48_0009.wav,यत्ते चतस्रः,1.537 Rigveda_30_0025.wav,यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं ववृत्याः,6.394 Rigvedha_007_0191.wav,हरिं यत्ते मन्दिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यम्,7.852 Atharvaveda_Kanda_13_0075.wav,समानमग्निमिन्धते तं विदुः कवयः परे अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौरुदस्थात्,11.178 Rigvedha_005_0312.wav,आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम्,7.613 Rigvedha_012_0314.wav,यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र,6.921 RigVeda_53_0030.wav,दैव्याः,2.128 RigVeda_48_0232.wav,उभे बिभृत उभयं भरीमभिः पुरू रेतांसि,6.651 RigVeda_Part_023_0342.wav,यदायुक्त त्मना स्वादधि ष्णुभिर्विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः,8.308 Atharvaveda_Kanda_6_0063.wav,नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम्,15.491 RigVeda_Part_019_0105.wav,सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः,7.248 Rigveda_30_0024.wav,समु वो यज्ञं महयन्नमोभिः प्र होता मन्द्रो रिरिच उपाके,7.145 Atharvaveda_Part_020_30127.wav,गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः,6.562 Rig_veda_45_0241.wav,अत्ता हवींषि,1.727 RigVeda_43_0190.wav,अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते,6.835 Rigvedha_010_0302.wav,रत्निनीं कृतमुभा शंसं नासत्यावतं मम,4.603 RigVeda_Part_015_0357.wav,हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम्,6.881 Rigvedha_001_0120.wav,इतो वा सातिमीमहे दिवो वा पार्थिवादधि,6.477 Atharvaveda_Part_018_2_0292.wav,अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवैः सधमादं मदन्ति,7.288 RigVeda_43_0339.wav,वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषु रेभन्,7.524 RigVeda_50_0197.wav,जनंजनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशंविशम्,9.685 RigVeda_Part_020_0288.wav,वि हव्यमग्निरानुषग्भगो न वारमृण्वति,4.924 Atharvaveda_Part_020_30187.wav,सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः,6.39 Atharvaveda_Kanda_9_0078.wav,ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि,7.267 Rigvedha_004_0361.wav,सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर,6.873 RigVeda_48_0054.wav,उतापवीरवान्युधा,3.086 Rigvedha_014_0061.wav,दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः,7.159 Atharvaveda_Kanda_9_0349.wav,या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम्,9.962 Rigvedha_011_0080.wav,बृहस्पतिः स ह्यञ्जो वरांसि विभ्वाभवत्समृते मातरिश्वा,6.6310625 Atharvaveda_Kanda_6_0051.wav,यथा मम क्रतावसो मम चित्तमुपायसि,4.276 Rigveda_33_0247.wav,चक्राणा वृष्णि पौंस्यम्,2.765 Rigveda_33_0114.wav,कण्वा ऋतस्य धारया,3.293 Atharvaveda_Kanda_1_0075.wav,अयं स्तुवान आगमदिमं स्म प्रति हर्यत,4.781 Rigveda_38_0355.wav,तीव्राः सोमास आ गहि सुतासो मादयिष्णवः,7.001 Atharvaveda_Kanda_9_0158.wav,गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन्,6.555 RigVeda_47_0270.wav,ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश्च दावने,8.217 Rigvedha_008_0175.wav,ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती,6.019 Rigvedha_012_0321.wav,सरस्वति त्वमस्माँ अविड्ढि मरुत्वती धृषती जेषि शत्रून्,7.4770625 Atharvaveda_Kanda_9_0074.wav,तेन त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम्,7.233 Rigvedha_013_0040.wav,हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः,7.0730625 RigVeda_53_0039.wav,यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक्,6.152 Rigveda_30_0077.wav,याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद्गातुमूर्मिम्,7.632 Rigveda_36_0063.wav,धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति,6.757 RigVeda_Part_015_0113.wav,यज्ञेन यज्ञमव यज्ञियः सन्यज्ञस्ते वज्रमहिहत्य आवत्,6.681 RigVeda_46_0321.wav,जैत्रं क्रतुं रयिमद्वीरवद्यशस्तद्देवानामवो अद्या वृणीमहे,7.798 Atharvaveda_Kanda_6_0411.wav,यन्तासि यच्छसे हस्तावप रक्षांसि सेधसि,4.27 Atharvaveda_Part_018_2_0311.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ अपूपवान् मांसवांश्चरुरेह सीदतु,10.43 Atharvaveda_Part_020_30124.wav,प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार,6.177 RigVeda_42_0112.wav,प्र कृष्टिहेव शूष एति रोरुवदसुर्यं वर्णं नि रिणीते अस्य तम्,8.498 Atharvaveda_Kanda_9_0209.wav,अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निर्ऋतिं बाधमानः,6.881 RigVeda_Part_027_0325.wav,दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम्,8.132 Rigvedha_008_0237.wav,दध्यङ्ह मे जनुषं पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः,10.471 Atharvaveda_Kanda_7_0253.wav,यदश्रवन् पशव उद्यमानं तद्ब्राह्मणं पुनरस्मान् उपैतु,6.212 RigVeda_44_0394.wav,ष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम्,5.727 RigVeda_Part_020_0342.wav,यो अध्वरेष्वीड्यो होता मन्द्रतमो विशि,5.88 Atharvaveda_Part_020_20076.wav,इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः,4.991 Atharvaveda_Kanda_11_0235.wav,ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन्,7.76 RigVeda_Part_019_0104.wav,इन्द्रा युवं वरुणा भूतमस्या धियः प्रेतारा वृषभेव धेनोः,7.677 Rigveda_29_0054.wav,पुरुहूत प्र याहि,2.065 Atharvaveda_Part_019_1_0007.wav,यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि,6.401 Rigveda_35_0016.wav,नि चिन्मिषन्ता निचिरा नि चिक्यतुः,4.051 Rigvedha_004_0194.wav,अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा,7.803 RigVeda_Part_019_0321.wav,नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिरिष्टैः,8.212 Rigveda_33_0537.wav,यदि मे सख्यमावर इमस्य पाह्यन्धसः,5.307 Rigveda_41_0057.wav,शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् पवस्व मंहयद्रयिः,8.619 RigVeda_44_0141.wav,तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः,4.754 Atharvaveda_Kanda_6_0444.wav,इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत्,4.885 Atharvaveda_Kanda_13_0107.wav,दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे,4.515 Rigveda_35_0114.wav,इदा हि व उपस्तुतिमिदा वामस्य भक्तये,4.976 RigVeda_Part_028_0227.wav,उपसद्याय मीळ्हुष आस्ये जुहुता हविः,5.362 Rigveda_31_0202.wav,अर्वाङ्नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः,7.902 Atharvaveda_Kanda_1_0238.wav,या शशाप शपनेन याघं मूरमादधे,4.766 Rigveda_29_0090.wav,मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चत प्रियाणि,6.95 RigVeda_Part_018_0055.wav,आ न इन्द्रो हरिभिर्यात्वच्छार्वाचीनोऽवसे राधसे च,7.079 RigVeda_42_0085.wav,सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ,6.911 Rigveda_38_0272.wav,शतं महिषान्क्षीरपाकमोदनं वराहमिन्द्र एमुषम्,7.409 Atharvaveda_Kanda_11_0296.wav,प्राण मा मत्पर्यावृतो न मदन्यो भविष्यसि,4.549 Atharvaveda_Kanda_10_0465.wav,ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति,7.274 Atharvaveda_Kanda_5_0160.wav,उदायुरुद्बलमुत्कृतमुत्कृत्यामुन् मनीषामुदिन्द्रियम्,5.2 Atharvaveda_Part_020_20172.wav,ता अर्षन्ति शुभ्रियः पृञ्चतीर्वर्चसा पयः,5.154 Rigveda_30_0267.wav,स सूर्य प्रति पुरो न उद्गा एभि स्तोमेभिरेतशेभिरेवैः,7.864 Atharvaveda_Kanda_4_0378.wav,मन्युं विश ईडते मानुषीर्याः पहि नो मन्यो तपसा सजोषाः,6.933 Rigvedha_012_0097.wav,अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत्,6.2580625 Atharvaveda_Kanda_5_0122.wav,प्र णो वनिर्देवकृता दिवा नक्तं च कल्पताम्,5.077 Rigveda_40_0624.wav,घ्नन्तः कृष्णामप त्,1.989 Atharvaveda_Kanda_6_0333.wav,जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना,5.082 RigVeda_52_0212.wav,यज्ञस्य केतुं प्रथमं पुरोहितं हविष्मन्त ईळते सप्त वाजिनम्,7.811 Atharvaveda_Kanda_4_0114.wav,नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम्,4.895 RigVeda_44_0375.wav,यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः,7.081 Atharvaveda_Kanda_11_0113.wav,श्याममयोऽस्य मांसानि लोहितमस्य लोहितम्,5.121 RigVeda_Part_021_0308.wav,अपव्रतान्प्रसवे वावृधानान्ब्रह्मद्विषः सूर्याद्यावयस्व,7.745 Atharvaveda_Part_019_1_0244.wav,तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु,5.754 Rigvedha_002_0448.wav,यातेमखिद्रयामभिः,2.414 Rigveda_40_0028.wav,अथा नो वस्यसस्कृधि,2.867 Atharvaveda_Kanda_12_0305.wav,यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते,5.942 Atharvaveda_Kanda_12_0001.wav,ऊँ सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति,9.623 RigVeda_48_0250.wav,मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः,7.359 RigVeda_Part_019_0182.wav,शतेना नो अभिष्टिभिर्नियुत्वाँ इन्द्रसारथिः,5.859 RigVeda_Part_028_0001.wav,ॐ,3.179 Rigvedha_005_0045.wav,त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः,6.975 Rigveda_33_0210.wav,युष्माँ उ नक्तमूतये,3.51 Rigvedha_010_0364.wav,असद्यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः,6.5 Atharvaveda_Kanda_5_0140.wav,तेभिः शकेम वीर्यं जातवेदस्तनूवशिन्,5.948 Rig_veda_45_0248.wav,ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते,7.309 Atharvaveda_Kanda_5_0389.wav,श्रेयो वन्वानो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि हर द्विराजे,7.252 Atharvaveda_Kanda_5_0292.wav,ये गर्भा अवपद्यन्ते जगद्यच्चापलुप्यते,5.372 Rigveda_35_0319.wav,दिवो अमुष्य शासतो दिवं यय दिवावसो,5.248 Atharvaveda_Kanda_5_0580.wav,तमिन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः,5.925 RigVeda_Part_023_0172.wav,विभिश्च्यवानमश्विना नि याथो अद्वयाविनं माध्वी मम श्रुतं हवम्,7.757 Atharvaveda_Part_019_2_0218.wav,अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा,11.094 Atharvaveda_Kanda_11_0335.wav,इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्,6.085 Atharvaveda_Kanda_2_0354.wav,ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः,8.555 Atharvaveda_Kanda_13_0233.wav,ज्योतिर्वसाने सदमप्रमादम् तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,10.322 Rigveda_41_0295.wav,इन्द्रं मदाय जोहुवत् यस्य ते द्युम्नवत्पयः पवमानाभृतं दिवः,8.734 Rigveda_38_0263.wav,इन्द्रो बुन्दं स्वाततम्,3.782 RigVeda_43_0357.wav,एष विश्ववित्पवते मनीषी सोमो विश्वस्य भुवनस्य राजा,7.289 Atharvaveda_Kanda_11_0251.wav,यत्प्राण स्तनयित्नुनाभिक्रन्दत्योषधीः,4.409 RigVeda_48_0192.wav,सत्यया वो देवहूत्या,2.829 Rigvedha_002_0252.wav,अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष,7.626 RigVeda_Part_022_0139.wav,आ याह्यग्ने अत्रिवत्सुते रण,4.095 Rigvedha_006_0052.wav,तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत्,7.148 Rigvedha_002_0209.wav,कं नक्षसे विभावरि,2.443 RigVeda_52_0367.wav,मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु,6.568 Atharvaveda_Part_018_2_0178.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.033 RigVeda_Part_018_0130.wav,श्रिये सुदृशो वपुरस्य सर्गाः स्वर्ण चित्रतममिष आ गोः,7.562 RigVeda_Part_023_0297.wav,अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा उ,6.79 RigVeda_48_0208.wav,क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः,7.467 Rig_veda_45_0108.wav,काममूता बह्वे,1.655 RigVeda_Part_027_0392.wav,आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम्,6.055 RigVeda_49_0215.wav,त आयजन्त द्रविणं समस्मा ऋषयः पूर्वे जरितारो न भूना,7.199 Rigvedha_013_0020.wav,पिपिशे हिरण्यैः,2.5380625 Rigvedha_014_0320.wav,प्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिश्लाः पृषतीरयुक्षत,6.99 RigVeda_Part_015_0195.wav,सुतेसुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत्,7.502 Rigvedha_001_0424.wav,अश्विना ता हवामहे,3.051 Rigveda_38_0166.wav,अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः,4.998 Rigveda_35_0236.wav,इन्द्रो यो यज्वनो वृधः,3.536 Atharvaveda_Part_020_30198.wav,मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे,4.941 Rigveda_31_0057.wav,उपायातं दाशुषे मर्त्याय रथेन वाममश्विना,7.37 RigVeda_48_0194.wav,अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः,8.041 RigVeda_Part_024_0155.wav,तेजिष्ठा यस्यारतिर्वनेराट् तोदो अध्वन्न वृधसानो अद्यौत्,7.577 RigVeda_Part_021_0143.wav,तिष्ठा रथमधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः,6.511 RigVeda_Part_022_0069.wav,याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत,8.777 Rigvedha_011_0156.wav,त्वमग्ने द्रविणोदा अरंकृते त्वं देवः सविता रत्नधा असि,6.64 Atharvaveda_Kanda_9_0207.wav,येना सहस्रं वहसि येनाग्ने सर्ववेदसम्,5.434 RigVeda_46_0204.wav,शोकम्,1.49 Atharvaveda_Kanda_4_0364.wav,अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव,11.6 RigVeda_Part_015_0187.wav,तस्यागत्या सुमना ऋष्व पाहि प्रजानन्विद्वान्पथ्या अनु स्वाः,11.123 Atharvaveda_Kanda_5_0540.wav,आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु,5.911 RigVeda_Part_027_0247.wav,अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन्,7.566 Atharvaveda_Kanda_5_0603.wav,निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव,4.796 RigVeda_48_0176.wav,नृचक्षसो अनिमिषन्तो अर्हणा बृहद्देवासो अमृतत्वमानशुः,7.926 Atharvaveda_Kanda_5_0047.wav,दैवाः होतारः सनिषन् न एतदरिष्टाः स्याम तन्वा सुवीराः,6.92 Atharvaveda_Part_015_0099.wav,तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद,15.05 RigVeda_Part_022_0023.wav,समन्यमन्यमर्थयन्त्येतवे विदुर्विषाणं परिपानमन्ति ते,7.005 RigVeda_Part_027_0223.wav,या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून्,7.598 Atharvaveda_Kanda_12_0087.wav,यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड,9.502 Rigveda_33_0279.wav,दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु,4.967 Atharvaveda_Part_019_2_0342.wav,कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम्,5.051 Atharvaveda_Kanda_12_0121.wav,यत्त्वा क्रुद्धाः प्रचक्रुर्मन्युना पुरुषे मृते सुकल्पमग्ने तत्त्वया पुनस्त्वोद्दीपयामसि,9.757 Rigveda_33_0143.wav,तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः,4.878 Rigveda_34_0250.wav,वयं हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम,6.865 Atharvaveda_Kanda_11_0439.wav,पुत्रेभ्यो लोकं दत्त्वा कस्मिंस्ते लोक आसते,5.739 Atharvaveda_Part_020_30426.wav,त्रस्य वरुणस्याग्नेः,2.889 Atharvaveda_Kanda_9_0283.wav,एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात्,7.143 Atharvaveda_Part_019_2_0191.wav,यो हरिमा जायान्योऽङ्गभेदो विषल्पकः,4.547 Rigveda_38_0152.wav,अन्ति षद्भूतु वामवः,3.066 RigVeda_49_0207.wav,स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा,7.207 Rigvedha_008_0170.wav,अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे,7.478 Atharvaveda_Kanda_13_0050.wav,सर्वो रुरोह रोहितो रुहः वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः,21.384 Rigvedha_006_0085.wav,मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तं मे अस्य रोदसी,8.135 RigVeda_Part_021_0053.wav,इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म,6.855 Rigveda_41_0010.wav,तये क्रतुविद्गातुवित्तमः,3.232 Rigveda_29_0450.wav,मिन्द्रो अर्यमा ददातु,2.793 RigVeda_49_0364.wav,न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत्,4.481 Rigvedha_008_0082.wav,ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत,6.473 Atharvaveda_Kanda_6_0153.wav,पराङेव परा वद पराचीमनु संवतम्,4.595 Atharvaveda_Kanda_8_0293.wav,व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः,3.523 Rigveda_34_0054.wav,तमिच्च्यौत्नैरार्यन्ति तं कृतेभिश्चर्षणयः एष इन्द्रो वरिवस्कृत्,8.896 Rigveda_32_0102.wav,स वत्सं कृण्वन्गर्भमोषधीनां सद्यो जातो वृषभो रोरवीति,7.861 RigVeda_44_0011.wav,दूतं न पूर्वचित्तय आ शासते मनीषिणः,5.143 Rigvedha_009_0213.wav,सुकृता तच्छमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु,6.511 RigVeda_47_0086.wav,राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्सु सोमेऽवपानमस्तु ते,7.303 RigVeda_Part_020_0157.wav,ते स्याम य आनृचुस्त्वादूतासो दमेदम इषं स्तोतृभ्य आ भर,9.012 Rigvedha_004_0323.wav,अभिक्रम्याव जिघ्नतेऽपः सर्माय चोदयन्नर्चन्ननु स्वराज्यम्,7.588 Rigveda_40_0117.wav,सं गोभिर्वासयामसि,2.604 Rigveda_34_0006.wav,इन्द्रो यदभिनद्वलम्,2.746 RigVeda_Part_025_0270.wav,ब्रह्मा च गिरो दधिरे समस्मिन्महाँश्च स्तोमो अधि वर्धदिन्द्रे,7.274 Rigvedha_011_0263.wav,वाजयन्निव नू रथान्योगाँ अग्नेरुप स्तुहि,5.4880625 Rigveda_39_0127.wav,उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम तिग्ममायुधं मरुतामनीकं कस्त इन्द्र प्रति वज्रं दधर्ष अनायुधासो असुरा अदेवाश्चक्रेण ताँ अप वप ऋजीषिन्,23.519 RigVeda_Part_025_0181.wav,न ते अन्तः शवसो धाय्यस्य वि तु बाबधे रोदसी महित्वा,6.717 RigVeda_Part_028_0087.wav,सुसंदृक्ते स्वनीक प्रतीकं वि यद्रुक्मो न रोचस उपाके,7.06 RigVeda_53_0059.wav,अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः,5.742 RigVeda_Part_018_0237.wav,एतद्घेदुत वीर्यमिन्द्र चकर्थ पौंस्यम्,6.342 Rigvedha_008_0096.wav,तत्तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन्यज्ञे वारमकृण्वत क्षयमृतस्य वारसि क्षयम्,10.316 Rigveda_33_0227.wav,इयर्ता मरुतो दिवः,1.788 Rigvedha_005_0158.wav,प्रियस्तोत्रो वनस्पतिः,3.241 Atharvaveda_Part_015_0113.wav,तं सभा च समितिश्च सेना च सुरा चानुव्यचलन् सभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद,15.433 RigVeda_43_0331.wav,मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च,7.989 Atharvaveda_Kanda_13_0092.wav,यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः,5.046 RigVeda_Part_022_0316.wav,यत्प्रायासिष्ट पृषतीभिरश्वैर्वीळुपविभिर्मरुतो रथेभिः,7.206 RigVeda_Part_022_0028.wav,यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति,6.664 RigVeda_Part_027_0278.wav,श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद्वृक्तबर्हिषो यजध्यै,7.164 RigVeda_48_0311.wav,बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आवः,6.391 Atharvaveda_Kanda_10_0397.wav,ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम्,4.888 Rigvedha_002_0265.wav,याश्चिद्वृत्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव,7.099 Atharvaveda_Kanda_7_0428.wav,पूर्तिकामः को देवेषु वनुते दीर्घमायुः,4.434 Rigveda_31_0176.wav,अपो महि व्ययति चक्षसे तमो ज्योतिष्कृणोति सूनरी,6.136 RigVeda_Part_016_0099.wav,इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् उतो हि वां पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः नरश्चिद्वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः को अद्धा वेद क इह प्र वोचद्देवाँ अच्छा पथ्या का समेति,34.187 Rigvedha_001_0471.wav,ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती,6.23 RigVeda_52_0048.wav,चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त,8.065 Rigvedha_006_0310.wav,त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे,7.037 Atharvaveda_Kanda_10_0472.wav,अपादग्रे समभवत्सो अग्रे स्वराभरत्,5.596 Atharvaveda_Part_014_0445.wav,सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम्,6.185 Rigveda_40_0118.wav,पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः,5.069 Atharvaveda_Kanda_10_0408.wav,भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः,8.768 RigVeda_Part_020_0057.wav,न ता अगृभ्रन्नजनिष्ट हि षः पलिक्नीरिद्युवतयो भवन्ति,6.854 RigVeda_44_0194.wav,तवाहं सोम रारण सख्य,2.627 RigVeda_Part_020_0048.wav,अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे,7.847 Rigvedha_010_0063.wav,इन्द्रश्चन त्यजसा वि ह्रुणाति तज्जनाय यस्मै सुकृते अराध्वम्,7.204 Atharvaveda_Part_020_20119.wav,स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते,5.942 Rigveda_40_0563.wav,अभि कोशं मधुश्चुतम्,3.024 Rigveda_29_0416.wav,भगमुग्रोऽवसे जोहवीति भगमनु,3.711 Atharvaveda_Kanda_12_0295.wav,ददामीत्येव ब्रूयादनु चैनामभुत्सत,5.247 RigVeda_Part_016_0202.wav,अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम,14.651 RigVeda_Part_019_0168.wav,उद्वां पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु,7.754 Rigvedha_009_0337.wav,य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात्,6.736 Rigvedha_001_0274.wav,इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम्,6.517 RigVeda_44_0187.wav,रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत्,5.263 Atharvaveda_Part_018_2_0234.wav,यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः,6.139 Atharvaveda_Kanda_6_0213.wav,सखायाविव सचावहा अव मन्युं तनोमि ते,4.89 Rigveda_36_0203.wav,जहा को अस्मदीषते,3.328 RigVeda_Part_023_0071.wav,तदृतं पृथिवि बृहच्छ्रवएष ऋषीणाम्,4.695 Rigvedha_007_0176.wav,नक्षद्धवमरुणीः,2.155 Atharvaveda_Part_020_10202.wav,बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य,6.713 RigVeda_44_0055.wav,सोमासः कृण्वते पथः,2.833 Atharvaveda_Part_020_20056.wav,त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि,5.658 Rigvedha_014_0185.wav,विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत्,8.0490625 Rigvedha_008_0049.wav,संविव्यान ओजसा शवोभिरिन्द्र मज्मना,5.069 Atharvaveda_Kanda_6_0725.wav,देवाः प्र हिणुत स्मरमसौ मामनु शोचतु,4.057 Atharvaveda_Kanda_10_0250.wav,तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः,6.336 Atharvaveda_Kanda_11_0440.wav,यदा केशान् अस्थि स्नाव मांसं मज्जानमाभरत्,5.127 Rigvedha_004_0071.wav,त्वं ह त्यदिन्द्रारिषण्यन्दृळ्हस्य चिन्मर्तानामजुष्टौ,5.89 Rigveda_29_0272.wav,अविष्टो अस्मान्विश्वासु विक्ष्वद्युं कृणोत शंसं निनित्सोः,7.042 Rigvedha_011_0056.wav,उप त्मन्या वनस्पते पाथो देवेभ्यः सृज,5.1470625 Rigvedha_003_0416.wav,दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम्,6.531 Atharvaveda_Kanda_8_0372.wav,नीललोहितेनामून् अभ्यवतनोमि,4.739 Rigvedha_001_0401.wav,सं वो मदासो अग्मतेन्द्रेण च मरुत्वता,6.779 Rigveda_34_0179.wav,न मे स्तोतामतीवा न दुर्हितः स्यादग्ने न पापया पितुर्न पुत्रः सुभृतो दुरोण आ देवाँ एतु प्र णो हविः,14.825 RigVeda_Part_018_0103.wav,विश्वा रोधांसि प्रवतश्च पूर्वीर्द्यौरृष्वाज्जनिमन्रेजत क्षाः,8.527 Rigveda_40_0392.wav,कृधि प्रजावतीरिषः,2.176 Atharvaveda_Part_020_20458.wav,अस्मभ्यमप्रतिष्कुतः,2.698 Atharvaveda_Kanda_2_0225.wav,सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि,6.462 Rigveda_40_0637.wav,धारया पवते सुतः,2.525 Rigvedha_010_0142.wav,एष व स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः,6.19 Rig_veda_45_0267.wav,नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्ष्यन्पर्यङ्खयाते,7.476 RigVeda_47_0275.wav,को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत्,7.163 Atharvaveda_Kanda_1_0123.wav,यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम्,6.767 Rigveda_29_0185.wav,त्वमविता भुवः,1.763 RigVeda_Part_015_0241.wav,इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन्,10.151 Atharvaveda_Part_020_40250.wav,शतं रथ्या हिरण्ययाः,3.122 RigVeda_51_0023.wav,साकं यक्ष्म प्र पत चाषेण किकिदीविना,4.95 Atharvaveda_Kanda_6_0185.wav,परि णो वृङ्ग्धि शपथ ह्रदमग्निरिवा दहन् शप्तारमत्र नो जहि दिवो वृक्षमिवाशनिः,8.443 Atharvaveda_Kanda_6_0204.wav,अनमित्रं नो अधरादनमित्रं न उत्तरात्,4.543 Rigvedha_004_0243.wav,आ च वहासि ताँ इह देवाँ उप प्रशस्तये,6.426 RigVeda_43_0333.wav,सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः,7.503 Rigvedha_012_0015.wav,गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत,6.0970625 Atharvaveda_Kanda_12_0330.wav,उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः,4.275 Rigvedha_012_0279.wav,न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुया परिज्मन्,6.3440625 RigVeda_49_0111.wav,त्वं सिन्धो कुभया गोमतीं क्रुमुं मेहत्न्वा सरथं याभिरीयसे,7.26 RigVeda_Part_018_0341.wav,भूरिदा ह्यसि श्रुतः पुरुत्रा शूर वृत्रहन्,5.358 RigVeda_Part_025_0355.wav,आसु ष्मा णो मघवन्निन्द्र पृत्स्वस्मभ्यं महि वरिवः सुगं कः,7.29 Rigvedha_014_0191.wav,यच्छोचिषा सहसस्पुत्र तिष्ठा अभि क्षितीः प्रथयन्सूर्यो नॄन्,7.3580625 RigVeda_Part_027_0171.wav,ता ह त्यद्वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः,7.032 Atharvaveda_Kanda_1_0049.wav,ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम्,6.348 RigVeda_Part_019_0065.wav,स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत्किरणं ददश्वान्,8.015 Rigvedha_014_0026.wav,प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः,7.2380625 Atharvaveda_Kanda_7_0293.wav,अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती,5.876 Rigvedha_012_0068.wav,सास्मा अरं बाहुभ्यां यं पिताकृणोद्विश्वस्मादा जनुषो वेदसस्परि,7.89 RigVeda_Part_016_0009.wav,शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन्,7.794 Rigveda_29_0103.wav,स्तिभिः सदा नः,1.721 Atharvaveda_Kanda_1_0230.wav,विष्वक्पुनर्भुवा मनोऽसमृद्धा अघायवः,4.43 Rigveda_36_0116.wav,यज्ञानां केतुमीमहे अग्ने नि पाहि नस्त्वं प्रति ष्म देव रीषतः,9.096 Atharvaveda_Kanda_6_0726.wav,यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम्,4.587 Atharvaveda_Part_020_20151.wav,केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे,5.466 Atharvaveda_Kanda_4_0039.wav,यत्संयमो न वि यमो वि यमो यन् न संयमः इन्द्रजाः सोमजा आथर्वणमसि व्याघ्रजम्भनम्,9.435 Atharvaveda_Kanda_7_0115.wav,परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून् मोत सूतुः,6.529 Rigveda_29_0124.wav,विश्वा मतीरा ततने त्वायाधा म इन्द्र शृणवो हवेमा,6.667 RigVeda_52_0280.wav,आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा,5.086 RigVeda_Part_020_0287.wav,स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः,6.108 Rigvedha_003_0003.wav,कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः,6.709 RigVeda_46_0002.wav,अस्मे रयिं नि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे,7.213 RigVeda_44_0154.wav,रेभन्पवित्रं पर्येषि विश्वतः,4.376 Atharvaveda_Part_018_2_0219.wav,स्तोमतष्टासो अर्कैः,2.833 Atharvaveda_Kanda_7_0052.wav,बृहस्पते सवितर्वर्धयैनं ज्योतयैनं महते सौभगाय,5.861 RigVeda_53_0098.wav,इदं यमस्य सादनं देवमानं यदुच्यते,5.579 Rigvedha_002_0427.wav,कद्ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः,5.417 RigVeda_43_0261.wav,वृषा शोणो अभिकनिक्रदद्गा नदयन्नेति पृथिवीमुत द्याम्,7.137 Rigvedha_011_0063.wav,पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः,6.977 Atharvaveda_Kanda_10_0132.wav,यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन्,5.348 Rigveda_36_0273.wav,यच्च गोषु दुष्वप्न्यं यच्चास्मे दुहितर्दिवः,5.834 Rigveda_36_0151.wav,क उग्राः के ह शृण्विरे,3.6 Atharvaveda_Kanda_9_0303.wav,यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत्,4.608 Atharvaveda_Kanda_7_0225.wav,वृक्ष इव विद्युता हत आ मूलादनु शुष्यतु,4.411 RigVeda_Part_020_0338.wav,सपर्यन्तस्त्वा कवे यज्ञेषु देवमीळते,5.216 Rigvedha_003_0295.wav,वृत्रस्य यद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः,6.848 Atharvaveda_Kanda_11_0426.wav,प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या,5.362 Rigvedha_010_0163.wav,जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः,7.064 Rigveda_36_0182.wav,सरो गौरो यथा पिब या वृत्रहा परावति सना नवा च चुच्युवे,9.118 Rigveda_34_0321.wav,यथा दूतो बभूथ हव्यवाहनः,4.247 Atharvaveda_Kanda_6_0321.wav,मृत्युभिर्ये सहस्रम्,1.991 RigVeda_49_0090.wav,इयमेषाममृतानां गीः सर्वताता ये कृपणन्त रत्नम्,7.495 RigVeda_43_0094.wav,प्रो स्य वह्निः पथ्,1.721 Rigvedha_009_0077.wav,अचित्तं ब्रह्म जुजुषुर्युवानः प्र मित्रे धाम वरुणे गृणन्तः,6.41 Atharvaveda_Part_018_2_0179.wav,अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि,7.391 RigVeda_49_0106.wav,इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या,6.82 Rigveda_35_0371.wav,सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना,6.546 Atharvaveda_Kanda_4_0087.wav,वि ते मदं मदावति शरमिव पातयामसि,3.933 Rigveda_33_0430.wav,इमं स्तोममभि,2.152 RigVeda_Part_023_0014.wav,हिरण्यनिर्णिगयो अस्य स्थूणा वि भ्राजते दिव्यश्वाजनीव,7.918 Atharvaveda_Kanda_2_0048.wav,आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री,21.123 Rigvedha_013_0282.wav,आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान्,7.634 Rigveda_35_0170.wav,विश्वा वन्वन्नमित्रिया,3.815 Atharvaveda_Kanda_1_0224.wav,यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचसः,4.745 RigVeda_51_0321.wav,य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा,7.821 RigVeda_51_0266.wav,भोजं देवासोऽवता भरेषु भोजः शत्रून्समनीकेषु जेता,7.648 Rigveda_37_0197.wav,सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत्,6.741 Atharvaveda_Kanda_6_0402.wav,त्वं नो नभसस्पते ऊर्जं गृहेसु धारय,4.422 RigVeda_50_0223.wav,वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम्,6.949 Rigveda_38_0367.wav,यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे,5.275 Atharvaveda_Kanda_2_0372.wav,सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु,6.472 RigVeda_49_0110.wav,तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या,7.959 Rigvedha_001_0371.wav,दिवो न सद्ममखसम्,2.413 Rigveda_39_0213.wav,प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो,5.237 Atharvaveda_Kanda_8_0008.wav,मा छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः,6.219 Atharvaveda_Kanda_9_0075.wav,यथा देवा असुरान् प्राणुदन्त यथेन्द्रो दस्यून् अधमं तमो बबाधे,7.848 Atharvaveda_Part_019_2_0212.wav,अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः,6.377 RigVeda_Part_025_0007.wav,आ तुग्रं शश्वदिभं द्योतनाय मातुर्न सीमुप सृजा इयध्यै,6.81 Rig_veda_54_0149.wav,तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि,6.488 Rigvedha_012_0242.wav,आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः,6.4880625 RigVeda_53_0124.wav,आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम्,6.153 RigVeda_53_0232.wav,वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते,6.554 Atharvaveda_Kanda_8_0158.wav,यदि वाहमनृतदेवो अस्मि मोघं वा देवामप्यूहे अग्ने,7.021 RigVeda_Part_023_0018.wav,यद्बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा,6.776 RigVeda_44_0104.wav,समी वत्सं न मातृभिः सृजता गयसाधनम्,4.928 Rig_veda_54_0033.wav,प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन्,7.623 Rig_veda_45_0070.wav,आपः पृणीत भेषजं वरूथं तन्वे मम,7.344 RigVeda_Part_020_0031.wav,आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः,7.441 RigVeda_48_0073.wav,अयं मे हस्तो भगवानयं मे भगवत्तरः,3.82 Rigvedha_010_0018.wav,क्व स्या वो मरुतः स्वधासीद्यन्मामेकं समधत्ताहिहत्ये,7.979 Rigveda_39_0166.wav,धर्मकृते विपश्चिते पनस्यवे,4.915 RigVeda_Part_016_0231.wav,ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात्,7.565 RigVeda_51_0187.wav,इन्द्र त्वा यज्ञः क्षममाणमानड् दाश्वाँ अस्यध्वरस्य प्रकेतः,7.395 Rigvedha_002_0406.wav,जम्भे रसस्य वावृधे,2.666 Rigvedha_005_0266.wav,यो विश्वतः सुप्रतीकः सदृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे,7.365 Atharvaveda_Part_019_1_0256.wav,आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा षष्ठाय स्वाहा सप्तमाष्टमाभ्यां स्वाहा नीलनखेभ्यः स्वाहा हरितेभ्यः स्वाहा क्षुद्रेभ्यः स्वाहा पर्यायिकेभ्यः स्वाहा प्रथमेभ्यः शङ्खेभ्यः स्वाहा द्वितीयेभ्यः शङ्खेभ्यः स्वाहा,33.5 Rigvedha_011_0183.wav,स नो बोधि सहस्य प्रशंस्यो यस्मिन्सुजाता इषयन्त सूरयः,7.147 Rigvedha_013_0078.wav,अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः,5.05 Atharvaveda_Part_020_40040.wav,येनेन्द्रः शुष्ममिद्दधे,3.437 RigVeda_42_0146.wav,मा नो निर्भाग्वसुनः सादनस्पृशो रयिं पिशङ्गं बहुलं वसीमहि,7.563 Atharvaveda_Kanda_6_0735.wav,मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन् भूतात्पुरुषं यमाय,5.976 RigVeda_44_0316.wav,आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः,6.317 Rigveda_36_0287.wav,ते मा रक्षन्तु विस्रसश्चरित्रादुत मा स्रामाद्यवयन्त्विन्दवः,8.173 RigVeda_50_0271.wav,सहो न इन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं न योयुवे,7.391 Rigveda_38_0083.wav,त्वमीशिषे वसूनाम्,3.563 Atharvaveda_Part_020_40430.wav,तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः,6.702 Rigveda_32_0340.wav,विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम्,5.829 RigVeda_48_0122.wav,श्रुधि त्वं सुद्रविणो,2.451 Rigvedha_012_0275.wav,उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु द्यून्,6.4830625 Atharvaveda_Kanda_9_0237.wav,एष वै कुर्वन् नामर्तुर्यदजः पञ्चौदनः,4.586 RigVeda_Part_024_0405.wav,अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्वप्सु,7.254 RigVeda_Part_021_0007.wav,यो मे गिरस्तुविजातस्य पूर्वीर्युक्तेनाभि त्र्यरुणो गृणाति,7.255 Rigveda_30_0195.wav,उत स्तुतासो मरुतो व्यन्तु विश्वेभिर्नामभिर्नरो हवींषि,7.457 Rigveda_31_0194.wav,ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे,7.144 Atharvaveda_Kanda_9_0132.wav,उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ध्रुवाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः,16.36 Atharvaveda_Part_019_2_0313.wav,यदमीषामदो मनस्तदैतूप मामिह,4.425 Rigvedha_002_0080.wav,परा मे यन्ति धीतयो गावो न गव्यूतीरनु,5.43 RigVeda_43_0212.wav,वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ,7.021 RigVeda_Part_016_0253.wav,नमस्यन्ति धियेषिताः,3.221 Rigveda_38_0372.wav,देवानामिदवो महत्तदा वृणीमहे वयम्,5.431 Rigveda_39_0234.wav,माता रुद्राणां दुहिता वसूनां स्वसादि,5.401 RigVeda_44_0374.wav,अग्निर्विद्वान्स यजात्सेदु होता सो अध्वरान्स ऋतून्कल्पयाति,7.833 Rigvedha_013_0172.wav,सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम्,6.443 Atharvaveda_Kanda_6_0687.wav,स इमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय,6.511 Rigveda_37_0161.wav,त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः,6.659 Rigvedha_002_0288.wav,वधीर्हि दस्युं धनिनं घनेनँ एकश्चरन्नुपशाकेभिरिन्द्र,7.538 Rigvedha_002_0201.wav,स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात्,7.285 Atharvaveda_Kanda_9_0022.wav,एवा मे अश्विना वर्च आत्मनि ध्रियताम्,4.865 Rigveda_39_0193.wav,आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम्,8.179 RigVeda_42_0245.wav,एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः,7.68 Rigveda_33_0028.wav,घृतैर्गव्यूतिमुक्षतम्,3.564 Rigveda_30_0284.wav,नूनं जनाः सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपांसि,8.102 Rig_veda_45_0012.wav,स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव,6.131 Rig_veda_45_0099.wav,न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति,6.33 RigVeda_Part_024_0304.wav,विशामग्निं स्वध्वरम्,2.677 Rigvedha_005_0223.wav,अथा नो विश्वा सौभगान्या वह,4.587 Atharvaveda_Part_019_1_0360.wav,शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः,10.908 Rigveda_37_0083.wav,यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व,7.575 Rigveda_31_0219.wav,यत्र राजभिर्दशभिर्निबाधितं प्र सुदासमावतं तृत्सुभिः सह,7.252 Atharvaveda_Kanda_9_0087.wav,ताभिष्ट्वमस्मामभिसंविशस्वान्यत्र पापीरप वेशया धियः,6.872 Atharvaveda_Kanda_6_0066.wav,छिनद्म्यस्य बन्धनं मूलमुर्वार्वा इव निर्बलासेतः प्र पताशुङ्गः शिशुको यथा,9.377 Atharvaveda_Kanda_6_0788.wav,एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना,4.431 Rigvedha_001_0113.wav,महामनूषत श्रुतम्,2.924 RigVeda_Part_028_0161.wav,नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम्,7.549 Atharvaveda_Kanda_10_0053.wav,यस्त्वा चकार तं प्रति,2.993 Atharvaveda_Kanda_12_0176.wav,अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे छिनत्ति कृष्या गोर्धनाद्यं क्रव्यादनुवर्तते,10.285 Atharvaveda_Kanda_1_0173.wav,अदारसृद्भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः,6.36 Atharvaveda_Kanda_3_0068.wav,तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय,6.453 Rigveda_33_0184.wav,अस्माकं त्वा सुताँ उप वीतपृष्ठा अभि प्रयः,5.693 Rigveda_36_0191.wav,यद्दधिषे मनस्यसि मन्दानः प्रेदियक्षसि,5.601 Atharvaveda_Kanda_11_0169.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद,11.201 Atharvaveda_Kanda_5_0088.wav,भद्रात्प्लक्षान् निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्,6.102 Atharvaveda_Part_019_1_0046.wav,यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्,4.415 Rigvedha_002_0449.wav,स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम्,4.991 Rigvedha_001_0028.wav,वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू,5.732 Atharvaveda_Kanda_4_0106.wav,एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम्,5.493 Rigveda_40_0595.wav,एष स्य मद्यो रसोऽव च,2.738 Rigvedha_012_0142.wav,अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे,10.1880625 RigVeda_Part_024_0157.wav,सास्माकेभिरेतरी न शूषैरग्नि ष्टवे दम आ जातवेदाः,7.537 Atharvaveda_Part_020_10229.wav,शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम्,5.21 RigVeda_Part_024_0200.wav,विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम्,8.009 Atharvaveda_Part_020_40033.wav,अभ्रातृव्योऽना त्वमनापिरिन्द्र जनुषा सनादसि,5.567 Rigveda_37_0192.wav,अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः,5.579 Rigvedha_002_0228.wav,त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः,7.756 Rigveda_37_0387.wav,अपो षु ण इयं शरुरादित्या अप दुर्मतिः,4.615 RigVeda_50_0375.wav,पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम्,6.877 Atharvaveda_Part_020_10068.wav,आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंरभि गा इन्द्र तृन्धि,6.931 Rigvedha_006_0331.wav,नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः,7.367 Rigveda_40_0631.wav,स पवस्व विचर्षण आ मही रोदसी पृण,4.595 Rigveda_40_0245.wav,द्विश्वानि सोम पार्थिवा,3.612 RigVeda_Part_023_0113.wav,विश्वस्य हि प्रचेतसा वरुण मित्र राजथः,4.621 RigVeda_Part_022_0348.wav,यदुत्तमे मरुतो मध्यमे वा यद्वावमे सुभगासो दिवि ष्ठ,6.332 Atharvaveda_Kanda_2_0052.wav,आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम् समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या,14.365 Rigveda_31_0344.wav,ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा,8.194 RigVeda_42_0294.wav,इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह,7.045 Atharvaveda_Kanda_12_0414.wav,आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च,8.25 Rigvedha_008_0087.wav,त्वं तमिन्द्र वावृधानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम्,9.232 Atharvaveda_Kanda_4_0234.wav,यां ते चक्रुरामे पात्रे यां चक्रुर्नीललोहिते,6.261 RigVeda_46_0131.wav,तेभ्यो गोधा अयथं कर्षदेतद्ये ब्रह्मणः,5.432 Atharvaveda_Kanda_8_0018.wav,तम एतत्पुरुष मा प्र पत्था भयं परस्तादभयं ते अर्वाक्,6.519 Rigvedha_013_0169.wav,जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम्,6.66 Rigveda_37_0119.wav,युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात्,8.135 Rigvedha_007_0281.wav,व्यु प्रथते वितरं वरीय ओभा पृणन्ती पित्रोरुपस्था,6.925 Atharvaveda_Kanda_7_0235.wav,सूनृतावन्तः सुभगा इरावन्तो हसामुदाः अतृष्या अक्षुध्या स्त गृहा मास्मद्बिभीतन,10.146 Atharvaveda_Part_020_40145.wav,य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन,11.028 Rigvedha_014_0156.wav,इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे,5.5780625 Atharvaveda_Part_020_10312.wav,त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे,4.781 Rigveda_38_0422.wav,मध्वः सोमस्य पीतये,3.068 Rigveda_29_0173.wav,सद्यश्चिद्यः सहस्राणि शता ददन्नकिर्दित्सन्तमा मिनत्,6.192 Rigveda_40_0486.wav,पुनानो वाचमिष्यति,2.646 Rigveda_39_0246.wav,अग्निं समुद्रवाससम् आ सवं सवितुर्यथा भगस्येव भुजिं हुवे,8.348 RigVeda_Part_018_0106.wav,यच्छूर धृष्णो धृषता दधृष्वानहिं वज्रेण शवसाविवेषीः,7.498 Atharvaveda_Kanda_8_0210.wav,प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा,4.912 Atharvaveda_Kanda_8_0180.wav,प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम्,3.993 Rigveda_40_0649.wav,पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः,4.424 Rigvedha_003_0023.wav,उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा,6.267 Rigvedha_008_0137.wav,तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि,9.465 RigVeda_Part_018_0279.wav,प्रवता हि क्रतूनामा हा पदेव गच्छसि,5.326 RigVeda_Part_016_0242.wav,अनाम्योज आ चके,3.15 Atharvaveda_Kanda_11_0275.wav,प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते,5.534 Atharvaveda_Part_015_0159.wav,तस्यामेवास्य तद्देवतायां हुतं भवति य एवं वेद,6.489 Atharvaveda_Part_019_1_0009.wav,यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि,7.499 RigVeda_Part_026_0142.wav,अश्वथः पायवेऽदात्,3.662 Rigvedha_003_0330.wav,अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि,7.706 RigVeda_47_0006.wav,युवं विप्रस्य जरणामुपेयुषः पुनः कलेरकृणुतं युवद्वयः,5.441 Atharvaveda_Part_020_30364.wav,वृषणं त्वा वयं वृषन् वृषणः समिधीमहि,4.275 Rigvedha_010_0240.wav,जेता नृभिरिन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः,6.945 RigVeda_53_0076.wav,अव त्या बृहतीरिषो विश्वश्चन्द्रा अमित्रहन् शचीभिः शक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्,17.382 RigVeda_Part_024_0093.wav,यज्जायमानः पित्रोरुपस्थेऽविन्दः केतुं वयुनेष्वह्नाम्,7.049 RigVeda_Part_019_0072.wav,आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान,8.177 Rigvedha_010_0300.wav,जम्भयतमभितो रायतः शुनो हतं मृधो विदथुस्तान्यश्विना,7.069 Rigveda_36_0180.wav,माकीं ब्रह्मद्विषो वनः,3.898 Rigveda_35_0288.wav,नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः,7.149 Atharvaveda_Part_019_2_0430.wav,भूषेम शरदः शतम्,2.526 Rigvedha_004_0254.wav,वोचेम ब्रह्म सानसि,2.988 Atharvaveda_Part_019_2_0106.wav,ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा,5.316 Rigveda_29_0240.wav,परि संजिहानं,2.187 RigVeda_Part_020_0314.wav,द्युमदग्ने महि श्रवो बृहत्कृधि मघोनां नृवदमृत नृणाम्,6.772 Rigveda_40_0524.wav,वनानि महिषा इव,2.547 Atharvaveda_Kanda_6_0505.wav,त्वमिन्द्राधिराजः श्रवस्यु,2.354 Atharvaveda_Part_020_10420.wav,अन्तर्गिरौ यजमानं बहुं जनं यस्मिन्न् आमूर्छत्स जनास इन्द्रः,6.88 Atharvaveda_Part_019_2_0314.wav,यत्काम कामयमाना इदं कृण्मसि ते हविः,4.294 Atharvaveda_Kanda_7_0358.wav,क्षत्रेणाग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः,6.531 Rigvedha_007_0119.wav,ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः,7.144 RigVeda_Part_027_0162.wav,सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक्,7.0 RigVeda_Part_016_0092.wav,न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान्नयन्ति,13.947 Atharvaveda_Kanda_3_0138.wav,यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम्,6.002 Atharvaveda_Kanda_1_0119.wav,नमस्ते प्रवतो नपाद्यतस्तपः समूहसि,4.839 Rigvedha_001_0218.wav,मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः,5.681 Atharvaveda_Kanda_10_0297.wav,सप्तऋषीन् अभ्यावर्ते ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम्,8.149 Atharvaveda_Kanda_5_0582.wav,सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः समाहर जातवेदो यद्धृतं यत्पराभृतम्,11.446 Atharvaveda_Part_019_1_0030.wav,आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु,7.946 Atharvaveda_Kanda_13_0164.wav,केतुमान् उद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि,6.858 RigVeda_Part_021_0323.wav,उरौ देवा अनिबाधे स्याम,4.082 Atharvaveda_Kanda_2_0015.wav,अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्,6.267 Rigvedha_002_0081.wav,इच्छन्तीरुरुचक्षसम्,2.925 Atharvaveda_Kanda_11_0419.wav,आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये,5.028 Rigveda_41_0302.wav,अभि गिरा समस्वरन्,2.669 Rigvedha_012_0180.wav,विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत्साम्नःसाम्नः कविः,7.591 Rigvedha_009_0196.wav,यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि,8.183 Rigvedha_008_0006.wav,स श्रुधि यः स्मा पृतनासु कासु चिद्दक्षाय्य इन्द्र भरहूतये नृभिरसि प्रतूर्तये नृभिः,9.924 Rigvedha_014_0008.wav,मित्रो अग्निर्भवति यत्समिद्धो,3.54 Rigveda_30_0353.wav,अवोर्वां नूनमश्विना युवाकुर्हुवे यद्वां सुते माध्वी वसूयुः,7.919 Atharvaveda_Part_014_0393.wav,शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते,5.086 Rigveda_29_0092.wav,सहस्रिण उप नो माहि वाजान्यूयं पात स्वस्तिभिः सदा नः,6.721 Atharvaveda_Kanda_12_0249.wav,प्र यच्छ पर्शुं त्वरया हरौषमहिंसन्त ओषधीर्दान्तु पर्वन्,6.744 RigVeda_47_0274.wav,विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः,7.649 Rigvedha_013_0340.wav,विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम्,7.96 Atharvaveda_Kanda_11_0574.wav,त्रिषन्धे तमसा त्वममित्रान् परि वारय,4.473 Rigvedha_012_0059.wav,विश्वा यद्गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्यैरयत्,6.975 RigVeda_Part_018_0042.wav,अरमयो नमसैजदर्णः सुतरणाँ अकृणोरिन्द्र सिन्धून्,6.939 Atharvaveda_Kanda_9_0305.wav,तेषां न कश्चनाहोता,3.635 RigVeda_Part_026_0318.wav,स्तोत्रमिन्द्रो मरुद्गणस्त्वष्टृमान्मित्रो अर्यमा,6.937 Rigvedha_008_0317.wav,अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः,5.063 Atharvaveda_Kanda_2_0104.wav,एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्,9.233 Atharvaveda_Kanda_11_0015.wav,गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः,7.156 Rigvedha_004_0056.wav,पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम्,6.955 Atharvaveda_Part_020_30245.wav,उद्द्यामस्तभ्ना ओजसा,2.781 Rigveda_41_0062.wav,इन्दुमिन्द्राय मत्सरम् अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः पयः सहस्रसामृषिम्,12.16 Atharvaveda_Part_014_0248.wav,यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु,7.426 RigVeda_Part_023_0332.wav,अर्हन्ता चित्पुरो दधेऽंशेव देवावर्वते,6.071 Rigveda_41_0207.wav,इन्दो रुचाभि गा इहि,2.841 Rigvedha_013_0117.wav,यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते,7.348 Atharvaveda_Kanda_8_0162.wav,यो मायातुं यातुधानेत्याह यो वा रक्षाः शिचिरस्मीत्याह,7.452 Atharvaveda_Part_014_0180.wav,सोमं मन्यते पपिवान् यत्संपिंषन्त्योषधिम्,5.351 Atharvaveda_Part_020_30099.wav,अघ स्मा नो मघवन्न् इन्द्र गिर्वणस्तनूपा अन्तमो भव,5.243 Atharvaveda_Kanda_12_0027.wav,सा नो भूमिर्वर्धयद्वर्धमाना,3.764 RigVeda_Part_024_0150.wav,रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः,6.606 Rigveda_30_0039.wav,ज्येष्ठं वो अद्य मह आ वसूनामा गन्तन समनसो यति ष्ठ,7.437 Atharvaveda_Kanda_6_0496.wav,यच्चक्षुषा मनसा यच्च वाचोपारिम जाग्रतो यत्स्वपन्तः सोमस्तानि स्वधया नः पुनातु,9.612 RigVeda_50_0138.wav,त्वं ह त्यदृणया इन्द्र धीरोऽसिर्न पर्व वृजिना शृणासि,5.705 Rigveda_33_0562.wav,वावन्थ हि प्रतिष्टुतिं वृषा हवः,5.197 Rigveda_38_0219.wav,अन्यमस्मद्भिया इयमग्ने सिषक्तु दुच्छुना,5.43 Rigveda_38_0408.wav,क्षेति क्षेमेभिः साधुभिर्नकिर्यं घ्नन्ति हन्ति यः,6.028 Atharvaveda_Part_015_0070.wav,तस्मै प्राच्या दिशो अन्तर्देशाद्भवमिष्वासमनुष्ठातारमकुर्वन्,7.88 Rigvedha_011_0338.wav,अरज्जौ दस्यून्समुनब्दभीतये सु,3.543 RigVeda_Part_016_0102.wav,नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने,7.752 RigVeda_Part_021_0246.wav,मा मामिमं तव सन्तमत्र इरस्या द्रुग्धो भियसा नि गारीत्,6.912 Rigveda_31_0011.wav,उत त्यद्वां जुरते अश्विना,3.586 Rig_veda_54_0132.wav,यस्य दूतः,1.433 Rigveda_31_0265.wav,सर्गो न सृष्टो अर्वतीरृतायञ्चकार महीरवनीरहभ्यः,7.126 Rigveda_37_0243.wav,जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजं भद्रा इन्द्रस्य रातयः,7.708 Atharvaveda_Kanda_5_0042.wav,मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः,6.174 RigVeda_48_0179.wav,ताँ आ विवास नमसा सुवृक्तिभिर्महो आदित्याँ,6.791 Atharvaveda_Kanda_3_0107.wav,अपवासे नक्षत्राणामपवास उषसामुत,4.54 RigVeda_43_0240.wav,समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे,7.914 Atharvaveda_Kanda_12_0361.wav,स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः,5.06 Atharvaveda_Part_018_2_0203.wav,वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत्,5.964 RigVeda_Part_017_0253.wav,इध्मं यस्ते जभरच्छश्रमाणो महो अग्ने अनीकमा सपर्यन्,7.536 Rigvedha_001_0099.wav,यस्मिन्विश्वानि पौंस्या,4.528 Atharvaveda_Kanda_7_0047.wav,हिरण्यपाणिरमिमीत सुक्रतुः कृपात्स्वः सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै,10.577 Rigvedha_006_0251.wav,याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम्,7.553 Rigveda_31_0037.wav,पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना,6.851 Atharvaveda_Kanda_5_0390.wav,श्रेयःकेतो वसुजित्सहीयान्त्संग्रामजित्संशितो ब्रह्मणासि,6.605 Atharvaveda_Kanda_4_0140.wav,अनड्वान् दाधार प्रदिशः षडुर्वीरनड्वान् विश्वं भुवनमा विवेश,7.244 RigVeda_Part_022_0009.wav,सुयन्तुभिः सर्वशासैरभीशुभिः क्रिविर्नामानि प्रवणे मुषायति,7.393 Atharvaveda_Part_016_0202.wav,अरिप्रा आपो अप रिप्रमस्मत्,3.284 Rigvedha_012_0167.wav,मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहि,7.4860625 Rigvedha_002_0187.wav,यं ते पूर्वं पिता हुवे,3.53 RigVeda_47_0116.wav,पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा,7.592 Atharvaveda_Kanda_8_0015.wav,आ रोह तमसो ज्योतिरेह्या ते हस्तौ रभामहे,6.055 RigVeda_Part_020_0312.wav,स्तीर्णं बर्हिः स्वर्णरे श्रवांसि दधिरे परि,5.25 RigVeda_47_0071.wav,आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन,6.539 RigVeda_Part_018_0376.wav,विदानासो जन्मनो वाजरत्ना उत ऋतुभिरृभवो मादयध्वम्,6.501 Rigveda_38_0126.wav,तदातुरस्य भेषजम्,2.665 Rigveda_36_0106.wav,उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत,7.873 Rigvedha_001_0143.wav,वर्षिष्ठमूतये भर,3.446 Rigvedha_012_0332.wav,उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः,7.197 RigVeda_48_0275.wav,इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागमानशुः,7.183 Rigveda_30_0086.wav,समस्मे इषं वसवो ददीरन्यूयं पात स्वस्तिभिः सदा नः,6.529 Atharvaveda_Part_020_10211.wav,विद्धि त्वस्य नो वसो,3.884 Rigveda_31_0382.wav,आभोगं हन्मना हतमुदधिं हन्मना हतम् ॐ,9.901 Rigveda_41_0214.wav,प्र यत्समुद्र आहितः,2.867 Atharvaveda_Kanda_10_0592.wav,सोममेनामेके दुह्रे घृतमेक उपासते य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः,10.548 Atharvaveda_Part_020_20099.wav,अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम्,4.889 Rigveda_40_0463.wav,एष वृषा कनि,1.588 RigVeda_Part_019_0289.wav,आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे,9.155 Rigveda_31_0160.wav,सुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी,7.194 RigVeda_Part_022_0336.wav,मिमातु द्यौरदितिर्वीतये नः सं दानुचित्रा उषसो यतन्ताम्,7.571 RigVeda_48_0017.wav,तत्त आ वर्तयामसीह क्षयाय जीवसे,5.018 RigVeda_52_0303.wav,रात्रि स्तोमं न जिग्युषे,3.584 Atharvaveda_Part_020_10309.wav,आगत्या वृषभिः सुतम्,2.463 RigVeda_Part_023_0334.wav,ता सूरिषु श्रवो बृहद्रयिं गृणत्सु दिधृतमिषं गृणत्सु दिधृतम्,6.903 RigVeda_Part_023_0081.wav,ते हि सत्या ऋतस्पृश ऋतावानो जनेजने,5.556 RigVeda_Part_025_0075.wav,सुते सोमे सुतपाः शंतमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः,8.138 RigVeda_46_0326.wav,ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः,7.407 RigVeda_Part_018_0158.wav,स भूयसा कनीयो नारिरेचीद्दीना दक्षा वि दुहन्ति प्र वाणम्,7.813 RigVeda_44_0368.wav,प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान्,6.605 RigVeda_49_0315.wav,गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः,6.73 Atharvaveda_Kanda_13_0151.wav,येना पावक चक्षसा भुरण्यन्तं जनाँ अनु,4.744 RigVeda_Part_027_0064.wav,आ ते स्वस्तिमीमह आरेअघामुपावसुम्,5.955 Rigvedha_007_0237.wav,स्तन्नो विश्वे वरिवस्यन्तु देवाः,4.143 Atharvaveda_Part_014_0437.wav,संभले मलं सादयित्वा कम्बले दुरितं वयम्,4.571 Atharvaveda_Kanda_12_0180.wav,ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निरादधत्,6.935 Rig_veda_45_0154.wav,अहा यद्द्यावोऽसुनीतिमयन्मध्वा नो,4.38 Atharvaveda_Part_020_20328.wav,गिरींरज्रामपः स्वर्वृषत्वना,4.211 Rigveda_32_0094.wav,तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके,7.337 RigVeda_51_0189.wav,उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुः पनन्त,5.208 Rigvedha_009_0104.wav,त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति,7.543 Atharvaveda_Kanda_3_0002.wav,स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः,7.182 Rig_veda_45_0348.wav,ऊर्णम्रदा युवतिर्दक्षिणावत एषा त्वा पातु निरृतेरुपस्थात्,7.872 RigVeda_44_0023.wav,त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि,5.063 Rig_veda_45_0412.wav,अग्ने शु,1.532 Rigvedha_014_0141.wav,वह्निं देवा अकृण्वत,2.993 RigVeda_Part_018_0269.wav,वामंवामं त आदुरे देवो ददात्वर्यमा,5.82 RigVeda_Part_027_0230.wav,इदा हि त उषो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति,6.795 Rig_veda_45_0308.wav,सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि,6.08 RigVeda_50_0148.wav,अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः,5.823 Atharvaveda_Part_020_20074.wav,ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः,5.054 Rigvedha_002_0029.wav,मूर्धानं राय आरभे,4.059 RigVeda_42_0132.wav,चित्परिप्रियः,1.454 RigVeda_Part_020_0058.wav,के मे मर्यकं वि यवन्त गोभिर्न येषां गोपा अरणश्चिदास,7.468 Atharvaveda_Kanda_6_0150.wav,यद्वा कपोत पदमग्नौ कृणोति यौ ते दूतौ निर्ऋत इदमेतोऽप्रहितौ प्रहितौ वा गृहं नः,9.652 RigVeda_Part_016_0195.wav,अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे,7.496 Atharvaveda_Kanda_12_0126.wav,इहायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन्,7.029 RigVeda_50_0085.wav,गीर्णं भुवनं तमसापगूळ्हमाविः स्वरभवज्जाते अग्नौ,6.295 Rigvedha_009_0286.wav,मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम्,6.865 Rigveda_31_0287.wav,बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते,7.033 RigVeda_Part_028_0254.wav,पूर्भवा शतभुजिः,2.736 Rigveda_37_0217.wav,न पापासो मनामहे नारायासो न जळ्हवः,5.755 RigVeda_47_0265.wav,भुवो नॄँश्च्यौत्नो विश्वस्मिन्भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे,7.553 Rigvedha_012_0113.wav,त्वमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति त्वा,5.6620625 RigVeda_Part_028_0278.wav,उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते,6.9 Atharvaveda_Kanda_4_0067.wav,स सोमं प्रथमः पपौ स चकारारसं विषम्,4.347 Rigveda_29_0151.wav,पुरोयोधश्च वृत्रहन्,2.703 Rigvedha_008_0059.wav,अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत्,4.668 Rigvedha_004_0220.wav,अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम्,7.447 RigVeda_Part_019_0115.wav,ता चक्राणा ऊतिभिर्नव्यसीभिरस्मत्रा रायो नियुतः सचन्ताम्,7.639 RigVeda_46_0026.wav,समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन्भुवना विवक्षसे,7.09 Rigveda_29_0191.wav,स्तरन्ति तं य इन्द्रे कर्मणा भुवत्,3.528 RigVeda_Part_027_0102.wav,इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा,5.505 RigVeda_Part_021_0231.wav,इन्द्रमुप प्रशस्तये पूर्वीभिर्जुजुषे गिरः,5.16 Rigvedha_012_0298.wav,हये देवा यूयमिदापय स्थ ते मृळत नाधमानाय मह्यम्,6.553 Atharvaveda_Part_019_2_0285.wav,यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः,4.19 Atharvaveda_Kanda_4_0477.wav,आनन्दिनीं प्रमोदिनीमप्सरां तामिह हुवे,5.047 RigVeda_47_0280.wav,न्नत्र देवाः,1.792 RigVeda_44_0414.wav,रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुच्छन्,9.298 Rigvedha_011_0068.wav,मा नो अग्नेऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै,7.091 Rigvedha_011_0326.wav,विश्वा एकस्य विनुदस्तितिक्षते यस्ताकृणोः प्रथमं सास्युक्थ्यः,6.454 Rigvedha_010_0251.wav,जयावेदत्र शतनीथमाजिं यत्सम्यञ्चा मिथुनावभ्यजाव,6.811 Rigveda_39_0263.wav,नहि मे अस्त्यघ्न्या न स्वधितिर्वनन्वति अथैतादृग्भरामि ते,7.691 Rigvedha_005_0028.wav,जघान नवतीर्नव,3.187 Rigveda_38_0298.wav,ऋषिर्विप्रः काव्येन,2.551 Atharvaveda_Kanda_3_0122.wav,मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत,5.831 Rigvedha_002_0240.wav,त्वमग्न उरुशंसाय वाघते स्पार्हं यद्रेक्णः परमं वनोषि तत्,7.515 Rigveda_30_0361.wav,एकस्मिन्योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात्,8.028 Atharvaveda_Kanda_8_0066.wav,तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा,5.629 Atharvaveda_Part_020_30054.wav,वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि,6.958 Atharvaveda_Kanda_9_0317.wav,धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः,9.18 Rigveda_29_0041.wav,आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि,6.993 Rigvedha_010_0254.wav,इमं नु सोममन्तितो हृत्सु पीतमुप ब्रुवे,4.173 Rigvedha_001_0465.wav,उभा देवा दिविस्पृशेन्द्रवायू हवामहे,5.563 Rigveda_41_0271.wav,दधानो अक्षिति श्रवः समु त्वा धीभिरस्वरन्हिन्वतीः सप्त जामयः,9.076 Rigvedha_009_0159.wav,ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी,7.336 Rigveda_30_0342.wav,मित्रश्च सोमपीतये,3.01 RigVeda_Part_018_0216.wav,स्वश्वो यो अभीरुर्मन्यमानः सुष्वाणेभिर्मदति सं ह वीरैः,7.746 Rigvedha_004_0163.wav,गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम्,8.136 RigVeda_53_0096.wav,यथाभवदनुदेयी ततो अग्रमजायत,5.324 Atharvaveda_Kanda_12_0007.wav,यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः,6.34 Atharvaveda_Kanda_9_0017.wav,यामापीनामुपसीदन्त्यापः शाक्वरा वृषभा ये स्वराजः,6.902 RigVeda_Part_028_0218.wav,त्वं देवाँ अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा,7.769 Atharvaveda_Kanda_8_0249.wav,स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय,5.227 Rigveda_37_0193.wav,अप्रोषिवान्गृहपतिर्महाँ असि दिवस्पायुर्दुरोणयुः,7.557 RigVeda_Part_019_0009.wav,अथा सुनुध्वं सवनं मदाय पात ऋभवो मधुनः सोम्यस्य,7.453 Atharvaveda_Part_015_0168.wav,ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद स यत्पितॄन् अनु व्यचलद्यमो राजा भूत्वानुव्यचलत्स्वधाकारमन्नादं कृत्वा,13.238 Atharvaveda_Kanda_11_0215.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्,15.053 Rigvedha_011_0224.wav,कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः,6.6360625 RigVeda_Part_016_0249.wav,स नः पूषाविता भुवत्,3.021 Atharvaveda_Kanda_8_0178.wav,इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम्,6.571 Rigvedha_001_0393.wav,अयं देवाय जन्मने स्तोमो विप्रेभिरासया,7.254 RigVeda_Part_026_0303.wav,किमङ्ग नः पश्यसि निद्यमानान्ब्रह्मद्विषे तपुषिं हेतिमस्य,7.57 Rigveda_39_0254.wav,शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा दीदाय दीर्घश्रुत्तमः तमर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम्,16.03 Rigvedha_003_0120.wav,अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम्,5.144 Atharvaveda_Kanda_6_0428.wav,मुञ्चेमान् अमून् एनसः स्वाहा,3.597 Rigveda_39_0257.wav,यस्य त्रिधात्ववृतं बर्हिस्त,3.594 Rigvedha_014_0047.wav,स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे,7.324 Rigveda_36_0186.wav,सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यम् व्यानट् तुर्वणे शमि,9.036 Rigveda_40_0199.wav,जिन्वन्कोशं मधुश्चुतम्,3.534 Atharvaveda_Kanda_4_0238.wav,अपामार्ग त्वया वयं सर्वं तदप मृज्महे,5.191 RigVeda_Part_017_0085.wav,तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः,7.041 RigVeda_Part_028_0346.wav,तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः,6.772 Atharvaveda_Part_019_2_0145.wav,शीर्षशोकं तृतीयकं सदंदिर्यश्च हायनः,4.638 Atharvaveda_Kanda_7_0257.wav,जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः,5.01 Rigvedha_005_0254.wav,इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया,7.821 RigVeda_Part_020_0090.wav,अव स्पृधि पितरं योधि विद्वान्पुत्रो यस्ते सहसः सून ऊहे,7.498 RigVeda_Part_025_0038.wav,नू म आ वाचमुप याहि विद्वान्विश्वेभिः सूनो सहसो यजत्रैः,7.691 Rigvedha_009_0216.wav,ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति,7.04 Atharvaveda_Kanda_5_0007.wav,प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम्,6.409 Atharvaveda_Part_019_2_0407.wav,स्योनं मे सीद पुरुः पृणस्व पवमानः स्वर्गे,4.982 RigVeda_51_0171.wav,उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ,5.162 Rigvedha_010_0243.wav,समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः,5.981 Rigvedha_006_0014.wav,रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः,8.08 RigVeda_Part_019_0016.wav,ये देवासो अभवता सुकृत्या श्येना इवेदधि दिवि निषेद,7.127 RigVeda_48_0070.wav,यवेऽथो अरिष्टतातये,3.394 Atharvaveda_Kanda_9_0279.wav,पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति,15.412 RigVeda_Part_025_0339.wav,इन्द्र तुभ्यमिन्मघवन्नभूम वयं दात्रे हरिवो मा वि वेनः,6.647 Rigveda_40_0395.wav,अभि कोशं मधुश्चुतम्,3.123 Atharvaveda_Kanda_9_0292.wav,बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम्,8.182 Atharvaveda_Part_014_0338.wav,वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमस्यमाना,5.919 Rigvedha_011_0064.wav,अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः,7.3970625 RigVeda_Part_019_0143.wav,दिव आजाता दिव्या सुपर्णा कया शचीनां भवथः शचिष्ठा,7.504 Atharvaveda_Part_014_0441.wav,अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि,4.586 Rigvedha_014_0384.wav,मन्थता नरः कविमद्वयन्तं प्रचेतसममृतं सुप्रतीकम्,6.9190625 RigVeda_50_0230.wav,ऋतस्य हि प्रसितिर्द्यौरुरु व्यचो नमो मह्यरमतिः पनीयसी,7.061 RigVeda_48_0010.wav,प्रदिशो मनो जगाम दूरकम्,3.425 Rigvedha_014_0173.wav,हविष्मन्तस्तमीळते तं सनिष्यन्तोऽवसे,5.183 Rigvedha_010_0189.wav,अजा वृत इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम्,5.887 Atharvaveda_Kanda_3_0296.wav,यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः,9.626 RigVeda_Part_028_0359.wav,उप नो वाजान्मिमीह्युप स्तीन्यूयं पात स्वस्तिभिः सदा नः,8.189 RigVeda_52_0073.wav,सह सूरिभिर्वसु ष्टवे सहसः सूनरो नृभिः,5.625 RigVeda_42_0262.wav,पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम्,7.766 Atharvaveda_Kanda_2_0103.wav,अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके,6.792 Atharvaveda_Kanda_10_0127.wav,स ते शत्रून् अधरान् पादयाति पूर्व,3.792 Atharvaveda_Kanda_7_0165.wav,समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम,4.442 RigVeda_47_0174.wav,द्यावा यमग्निं पृथिवी जनिष्टामापस्त्वष्टा भृगवो यं सहोभिः,6.711 Atharvaveda_Part_018_2_0068.wav,अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः,6.741 RigVeda_Part_018_0119.wav,कथा महामवृधत्कस्य होतुर्यज्ञं जुषाणो अभि सोममूधः,6.752 Rigvedha_013_0250.wav,देवाँ अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व,7.857 Rigvedha_001_0397.wav,तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम्,6.457 Rigvedha_003_0410.wav,मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः,6.627 Rigvedha_006_0073.wav,मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय,7.098 Atharvaveda_Kanda_7_0425.wav,ब्रह्माहमन्तरं कृण्वे परा स्वप्नमुखाः शुचः यत्स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते,10.056 Rigvedha_005_0369.wav,स सव्येन यमति व्राधतश्चित्स दक्षिणे संगृभीता कृतानि,6.528 Atharvaveda_Part_019_2_0114.wav,उभयोरग्रभं नामास्मा अरिष्टतातये,4.989 Rigvedha_005_0377.wav,तस्य वज्रः क्रन्दति स्मत्स्वर्षा दिवो न त्वेषो रवथः शिमीवान्,6.79 Atharvaveda_Part_017_0105.wav,हित्वाशस्तिं दिवमारुक्ष एतां स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहुधा वीर्याणि,9.766 RigVeda_Part_022_0323.wav,उक्षन्ते अश्वान्तरुषन्त आ रजोऽनु स्वं भानुं श्रथयन्ते अर्णवैः,7.839 RigVeda_52_0192.wav,यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः,7.091 RigVeda_Part_021_0155.wav,सहस्रा मे च्यवतानो ददान आनूकमर्यो वपुषे नार्चत्,7.757 Rigveda_40_0390.wav,रुचे जनन्त सूर्यम्,3.074 RigVeda_48_0326.wav,इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य,6.432 Atharvaveda_Part_018_2_0005.wav,मं जुहोता प्र च तिष्ठत,3.154 RigVeda_51_0084.wav,इन्द्र दृह्य मघवन्त्वावदिद्भुज इह स्तुतः सुतपा बोधि नो वृधे देवेभिर्नः सविता प्रावतु श्रुतमा सर्वतातिमदितिं वृणीमहे,14.101 Atharvaveda_Kanda_3_0135.wav,ष्कन्धदूषणम्,2.043 Atharvaveda_Kanda_8_0114.wav,वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः,7.199 Rigvedha_014_0357.wav,समग्निरिध्यते वृषा,2.7180625 Atharvaveda_Kanda_10_0272.wav,अरिप्रा आपो अप रिप्रमस्मत्,3.046 Rigvedha_009_0021.wav,मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः,7.376 RigVeda_Part_016_0058.wav,वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया मदन्ता,8.644 Rigveda_40_0363.wav,प्तयो रथे,1.855 Atharvaveda_Part_018_2_0062.wav,परापुरो निपुरो ये भरन्त्यग्निष्टान् अस्मात्प्र धमाति यज्ञात्,6.621 Atharvaveda_Kanda_12_0090.wav,ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति,8.405 Atharvaveda_Kanda_7_0259.wav,इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम,5.44 Atharvaveda_Part_015_0033.wav,कीर्तिश्च यशश्च पुरःसरौ ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद,7.807 RigVeda_51_0342.wav,मुमुक्षमाणा उत या मुमुच्रेऽधेदेता न रमन्ते नितिक्ताः,6.582 Rigvedha_005_0239.wav,युवं सिन्धूँरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान्,8.03 Atharvaveda_Kanda_9_0164.wav,शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः,10.389 Rigveda_36_0100.wav,आस्मिन्हव्या जुहोतन अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना,10.353 Atharvaveda_Kanda_6_0509.wav,यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभ एषि हव्यः,6.397 Rigveda_31_0271.wav,विद्वान्पदस्य गुह्या न वोचद्युगाय विप्र उपराय शिक्षन्,7.113 Rigvedha_004_0264.wav,प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा,7.924 Atharvaveda_Part_020_20497.wav,इन्द्र ता रथिनीरिषः,2.63 Atharvaveda_Part_020_30062.wav,कविर्न निण्यं विदथानि साधन् वृषा यत्सेकं विपिपानो अर्चात्,6.724 Atharvaveda_Kanda_6_0331.wav,वृश्चामि शत्रूणां बाहून् अनेन हविषाऽहम्,4.462 RigVeda_Part_018_0201.wav,अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः,7.436 Atharvaveda_Kanda_8_0438.wav,तां देवमनुष्या अब्रुवन्न् इयमेव तद्वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति,9.492 RigVeda_43_0120.wav,अपः सिषासन्नुषसः स्वर्गाः सं चिक्रदो महो अस्मभ्यं वाजान्,8.143 Rig_veda_45_0409.wav,त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे,6.996 RigVeda_Part_023_0408.wav,त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता,6.834 Atharvaveda_Kanda_3_0264.wav,एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः उद्धर्षन्तां मघवन् वाजिनान्युद्वीराणां जयतामेतु घोषः,15.663 Rigvedha_009_0030.wav,पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा,7.414 Rigveda_40_0006.wav,पवमान ऋतायुभिः,2.382 Atharvaveda_Part_020_20003.wav,अस्मा इदु प्रय इव प्र यंसि भराम्यान्गूषं बाधे सुवृक्ति,6.877 Atharvaveda_Kanda_4_0243.wav,समं ज्योतिः सूर्येणाह्ना रात्री समावती,5.573 Rigveda_34_0414.wav,आ नार्यस्य दक्षिणा व्यश्वाँ एतु सोमिनः स्थूरं च राधः शतवत्सहस्रवत्,10.802 Atharvaveda_Part_019_2_0355.wav,अपश्चा दग्धान्नस्य भूयासम्,3.198 RigVeda_Part_017_0066.wav,कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः,7.356 Rigveda_31_0273.wav,गृत्सो राजा वरुणश्चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम्,7.273 Atharvaveda_Part_019_2_0351.wav,सायंसायं गृहपतिर्नो अग्निः प्रातःप्रातः सौमनसस्य दाता,6.872 Atharvaveda_Kanda_11_0055.wav,समाचिनुष्वानुसंप्रयाह्यग्ने पथः कल्पय देवयानान्,6.169 Rigvedha_014_0212.wav,अयमग्निः सुवीर्यस्येशे महः सौभगस्य,5.0420625 RigVeda_Part_018_0205.wav,त्वा युजा नि खिदत्सूर्यस्येन्द्रश्चक्रं सहसा सद्य इन्दो,6.87 Rigveda_33_0230.wav,एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः,5.328 Rig_veda_54_0008.wav,तदा रभस्व दुर्हणो तेन गच्छ परस्तरम्,4.693 RigVeda_Part_025_0093.wav,मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति,6.279 Rigveda_33_0481.wav,आदित्ते हर्यता हरी ववक्षतुः,3.762 Atharvaveda_Part_019_2_0044.wav,प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च,6.937 RigVeda_48_0087.wav,मनानग्रेतो जहतुर्वियन्ता सानौ निषि,4.357 Atharvaveda_Kanda_8_0030.wav,उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्,4.785 Rigveda_36_0004.wav,यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु तमागन्म त्रिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तामन्यके समे,17.955 RigVeda_Part_016_0019.wav,आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य सुषुतस्य चारोः,14.596 Atharvaveda_Part_020_20342.wav,उग्रं तत्पत्यते शव इन्द्रो अङ्ग,3.882 Atharvaveda_Kanda_5_0537.wav,नव प्राणान् नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय,6.525 Rigveda_41_0044.wav,पुनीहीन्द्राय पातवे,3.343 Rigveda_38_0425.wav,नू मे गिरो नासत्याश्विना प्रावतं युवम्,6.005 Rigveda_40_0587.wav,एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति,4.909 Atharvaveda_Kanda_12_0139.wav,क्रव्यादं निर्णुदामसि यो अग्निर्जनयोपनः,4.628 Atharvaveda_Kanda_9_0144.wav,शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यच्छ या अमूः,8.994 Rigveda_39_0118.wav,श्चकार इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः,8.826 Atharvaveda_Kanda_10_0452.wav,या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः,7.799 RigVeda_50_0161.wav,त्राणि संजितं धनानाम्,3.182 RigVeda_Part_019_0136.wav,राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः,7.68 Rigveda_29_0015.wav,कीरिश्चिद्धि त्वामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः,6.998 Atharvaveda_Kanda_8_0304.wav,मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि,4.797 RigVeda_Part_025_0319.wav,यस्य मन्दानो अन्धसो माघोनं दधिषे शवः,5.346 Rigveda_29_0129.wav,आ नो देव शवसा याहि शुष्मिन्भवा वृध इन्द्र रायो अस्य,6.849 Atharvaveda_Part_019_1_0059.wav,तेन देवा अयजन्त साध्या वसवश्च ये,5.095 Rigveda_33_0490.wav,यदस्य धामनि प्रिये समीचीनासो अस्वरन्,5.856 Rigvedha_008_0272.wav,पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु,7.312 Atharvaveda_Kanda_9_0127.wav,गृहान् उप प्र सीदाम्यमृतेन सहाग्निना,5.216 RigVeda_51_0092.wav,पिता हि कमा सर्वतातिमदितिं वृणीमहे,4.417 Atharvaveda_Part_020_30085.wav,येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः,5.962 Rigveda_35_0426.wav,इमां गायत्रवर्,2.461 RigVeda_Part_024_0283.wav,त्वं नः पाह्यंहसो जातवेदो अघायतः,4.955 Rigveda_41_0258.wav,पान्तमा पुरुस्पृहम्,3.532 Atharvaveda_Kanda_9_0419.wav,पृछामि त्वा परमन्तं पृथिव्याः पृछामि वृष्णो अश्वस्य रेतः पृछामि विश्वस्य भुवनस्य नाभिं पृछामि वाचः परमं व्योम,13.947 Atharvaveda_Kanda_8_0289.wav,यथेमं पारयामसि पुरुषं दुरितादधि,4.12 Atharvaveda_Part_020_10223.wav,इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे,4.824 Rigveda_33_0128.wav,न विव्यचन्त भूमयः,2.691 RigVeda_Part_024_0160.wav,सद्यो यः स्यन्द्रो विषितो धवीयानृणो न तायुरति धन्वा राट्,7.006 Rigveda_35_0062.wav,देवा देवेभिरद्य सचनस्तमा,3.936 Atharvaveda_Part_014_0390.wav,सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभातीः,5.712 RigVeda_47_0271.wav,प्र ते सुम्नस्य मनसा पथा भुवन्मदे सुतस्य सोम्यस्यान्धसः,7.312 RigVeda_Part_026_0105.wav,धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम्,7.673 RigVeda_Part_021_0041.wav,उशना यत्सहस्यैरयातं गृहमिन्द्र जूजुवानेभिरश्वैः,9.694 RigVeda_Part_015_0075.wav,इन्द्रो नृभिरजनद्दीद्यानः साकं सूर्यमुषसं गातुमग्निम्,7.46 Rigvedha_005_0079.wav,सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः,4.892 RigVeda_Part_019_0108.wav,युवामिद्ध्यवसे पूर्व्याय परि प्रभूती गविषः स्वापी,6.326 Atharvaveda_Kanda_4_0274.wav,तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम्,4.862 Atharvaveda_Kanda_6_0785.wav,लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि,4.256 Atharvaveda_Part_020_10424.wav,यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः,6.716 Atharvaveda_Part_020_30137.wav,सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण,11.917 Atharvaveda_Part_018_2_0251.wav,यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम्,6.118 Atharvaveda_Kanda_6_0539.wav,अमी ये युधमायन्ति केतून् कृत्वानीकशः इन्द्रस्तान् पर्यहार्दाम्न तान् अग्ने सं द्या त्वम्,10.089 Rigveda_34_0069.wav,उप ब्रह्माणि नः शृणु,2.883 RigVeda_47_0124.wav,मघवन्बोध्याभगः,2.82 RigVeda_Part_024_0381.wav,कृष्वा कृत्नो अकृतं यत्ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः,6.911 RigVeda_Part_022_0344.wav,वरा इवेद्रैवतासो हिरण्यैरभि स्वधाभिस्तन्वः पिपिश्रे,6.837 RigVeda_48_0345.wav,सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि,7.751 Atharvaveda_Kanda_3_0306.wav,तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते,10.238 RigVeda_53_0266.wav,पतिरिव जायामभि नो न्येतु धर्ता दिवः सविता विश्ववारः,7.696 Atharvaveda_Kanda_10_0078.wav,प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्यः,5.353 Rigvedha_005_0205.wav,भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः,7.529 Rig_veda_45_0320.wav,पयस्वतीरोषधयः पयस्वन्मामकं वचः,4.487 Atharvaveda_Kanda_9_0050.wav,दुष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम्,6.261 Rigvedha_002_0278.wav,इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः,6.498 Atharvaveda_Part_019_1_0302.wav,माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु,5.51 RigVeda_48_0262.wav,बृहस्पतिं वृत्रखादं सुमेधसमिन्द्रियं सोमं धनसा उ ईमहे,7.458 Rigveda_29_0271.wav,राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै क्षत्रं विश्वायु,7.512 Atharvaveda_Part_019_2_0328.wav,काले मनः काले प्राणः काले नाम समाहितम्,4.782 Rigvedha_013_0005.wav,त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः,5.865 Rigvedha_008_0298.wav,तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे घृतवन्तमुप मासि मधुमन्तं तनूनपात्,11.155 Atharvaveda_Part_014_0349.wav,उप स्तृणीहि बल्बजमधि चर्मणि रोहिते,4.427 Atharvaveda_Kanda_10_0410.wav,यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते यो वै तान् विद्यात्प्रत्यक्षं स ब्रह्मा वेदिता स्यात्,11.859 Rigveda_38_0505.wav,शिरस्ततस्योर्वरामादिदं म उपोदरे,5.307 Rigvedha_006_0340.wav,वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना,7.48 Atharvaveda_Kanda_4_0059.wav,अङ्गान्यजग्रभं सर्वा रात्रीणामतिशर्वरे,5.234 Atharvaveda_Kanda_6_0584.wav,वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम्,5.222 Rigveda_30_0108.wav,इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः सदा नः,7.385 RigVeda_Part_024_0222.wav,आ देवान्वक्ष्यमृताँ ऋतावृधो यज्ञं देवेषु पिस्पृशः,6.858 Atharvaveda_Part_020_40153.wav,त्रीणि शतान्यर्वतां सहस्रा दश गोनाम्,5.613 Rigveda_29_0133.wav,अहा यदिन्द्र सुदिना व्युच्छान्दधो यत्केतुमुपमं समत्सु,6.428 RigVeda_Part_020_0221.wav,तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया,5.895 Rigveda_35_0025.wav,उत नः सिन्धुरपां तन्मरुतस्तदश्विना,5.385 Rigveda_31_0340.wav,आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम्,7.232 Rigveda_33_0208.wav,नि यद्यामाय वो गिरिर्नि सिन्धवो विधर्मणे,5.715 RigVeda_Part_027_0339.wav,वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम,6.872 Rigveda_36_0088.wav,अग्निमीळे स उ श्रवत् अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम्,9.248 Rigvedha_003_0259.wav,तव वज्रश्चिकिते बाह्वोर्हितो वृश्चा शत्रोरव विश्वानि वृष्ण्या,7.223 Atharvaveda_Part_019_2_0036.wav,तिस्रो दिवो अत्यतृणत्तिस्र इमाः पृथिवीरुत,4.86 RigVeda_Part_022_0352.wav,अग्ने मरुद्भिः शुभयद्भिरृक्वभिः सोमं पिब मन्दसानो गणश्रिभिः,7.428 RigVeda_Part_017_0048.wav,अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः,6.887 Atharvaveda_Kanda_8_0446.wav,सोदक्रामत्सा वनस्पतीन् आगच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्,8.423 Rigveda_31_0246.wav,इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना,6.99 Atharvaveda_Part_020_10257.wav,त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी,6.227 Rigveda_36_0093.wav,तं त्वा गीर्भिर्हवामहे तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक्,10.554 Atharvaveda_Kanda_11_0263.wav,या ते प्राण प्रिया तनूर्यो ते प्राण प्रेयसी,5.222 RigVeda_47_0010.wav,मत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये,4.44 RigVeda_Part_019_0326.wav,तान्यस्मभ्यं रासते,3.604 Rigveda_32_0083.wav,सदा नः,1.47 Atharvaveda_Kanda_3_0083.wav,एवा तान्त्सर्वान् निर्भङ्ग्धि यान् अहं द्वेष्मि ये च माम्,5.743 Atharvaveda_Kanda_12_0322.wav,यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा,5.495 Rigveda_31_0272.wav,तिस्रो द्यावो निहिता अन्तरस्मिन्तिस्रो भूमीरुपराः षड्विधानाः,7.794 Atharvaveda_Kanda_6_0794.wav,पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः,5.25 RigVeda_Part_017_0131.wav,प्रवाच्यं वचसः किं मे अस्य गुहा हितमुप निणिग्वदन्ति,7.183 RigVeda_49_0024.wav,बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः,7.508 Atharvaveda_Kanda_12_0146.wav,सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे,5.038 Atharvaveda_Part_020_40063.wav,यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः,4.639 Atharvaveda_Kanda_7_0152.wav,कुहूं देवीं सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवा जोहवीमि,6.559 RigVeda_47_0077.wav,त्तं राया सृजति स्वधावान्,3.354 Rigveda_31_0291.wav,अवो वन्वाना अदितेरुपस्थाद्यूयं पात स्वस्तिभिः सदा नः,7.856 Atharvaveda_Part_020_10256.wav,नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम्,6.41 Rigveda_38_0419.wav,मध्वः सोमस्य पीतये,3.324 Atharvaveda_Kanda_13_0193.wav,चित्रश्चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद्विभाति,6.464 Rigvedha_009_0292.wav,चक्रे षळर आहुरर्पितम्,2.479 RigVeda_Part_026_0092.wav,यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने,6.33 Rigvedha_007_0087.wav,अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय *,6.8 Atharvaveda_Kanda_13_0056.wav,अग्ने सपत्नान् अधरान् पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते,7.97 Atharvaveda_Kanda_11_0196.wav,ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्,7.497 Rigvedha_009_0346.wav,सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि,6.954 Rigvedha_003_0274.wav,इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसेऽवाचि,6.034 Rigvedha_003_0284.wav,अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः,6.877 Rigveda_34_0186.wav,त्वं महीनामुषसामसि प्रियः क्षपो व,4.832 RigVeda_47_0033.wav,युवं कवी ष्ठः पर्यश्विना रथं विशो न कुत्सो जरितुर्नशायथः,7.073 Rigveda_38_0220.wav,वर्धा नो अमवच्छवः,3.336 RigVeda_Part_020_0344.wav,प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः,5.029 Atharvaveda_Kanda_8_0282.wav,प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि,6.807 Atharvaveda_Kanda_7_0434.wav,ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः,5.337 Atharvaveda_Part_020_30345.wav,रुद्रा गृणन्त पूर्व्यम्,2.748 Rigvedha_014_0051.wav,प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः स,5.5670625 Atharvaveda_Kanda_6_0565.wav,कल्याणि सर्वविदे मा परि देहि,3.79 Rigveda_31_0362.wav,्यतं धियः,1.422 RigVeda_43_0063.wav,त्तमं बर्हिरा वाज्यस्थात्,3.122 Rigveda_32_0135.wav,देवहितिं जुगुपुर्द्वादशस्य ऋतुं नरो न प्र मिनन्त्येते,6.344 Rigvedha_004_0307.wav,मार्डीकं धेहि जीवसे,3.87 RigVeda_53_0095.wav,कः स्वित्तदद्य नो ब्रूयादनुदेयी यथाभवत्,5.657 RigVeda_42_0298.wav,अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः,6.6 Atharvaveda_Kanda_5_0467.wav,अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा द्यावापृथिवी दातॄणामधिपतिः स मावतु,20.217 RigVeda_49_0078.wav,त्वमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ,5.789 Rigvedha_011_0199.wav,साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते,7.2590625 RigVeda_49_0101.wav,भूम्या अधि प्रवता यासि सानुना यदेषामग्रं जगतामिरज्यसि,7.884 Rig_veda_54_0221.wav,प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा,5.064 Atharvaveda_Kanda_6_0782.wav,अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च,8.594 Rigveda_33_0075.wav,उभा चक्रा हिरण्यया,3.031 RigVeda_Part_026_0317.wav,जुषन्तां युज्यं पयः,3.401 Rigvedha_009_0339.wav,द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम्,7.438 Atharvaveda_Part_020_30374.wav,अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे,4.788 Rigveda_36_0005.wav,अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः,5.984 Rigveda_30_0307.wav,एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि,6.751 Rigveda_41_0171.wav,इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः,5.488 Rig_veda_45_0180.wav,परेयिवांसं प्रवतो महीरनु बहु,4.486 RigVeda_Part_017_0147.wav,ऊर्ध्व ऊ षु णो अध्वरस्य होतरग्ने तिष्ठ देवताता यजीयान्,8.198 Rigveda_32_0322.wav,शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः,6.465 Atharvaveda_Kanda_10_0319.wav,हिरण्यस्रगयं मणिः श्रद्धां यज्ञं महो दधत्,5.058 Atharvaveda_Kanda_4_0012.wav,त्वं विश्वेषां जनिता यथासः कविर्देवो न दभायत्स्वधावान्,6.577 RigVeda_50_0129.wav,वि यः पृष्ठेव जनिमान्यर्य इन्द्रश्चिकाय न सखायमीषे,6.08 RigVeda_Part_026_0168.wav,सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि,6.685 RigVeda_47_0179.wav,विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं,5.214 RigVeda_Part_026_0190.wav,अघा अर्यो अरातयः,3.527 RigVeda_Part_018_0148.wav,सं यद्विशोऽववृत्रन्त युध्मा आदिन्नेम इन्द्रयन्ते अभीके,7.29 RigVeda_Part_018_0093.wav,एवा वस्व इन्द्रः सत्यः सम्राड्ढन्ता वृत्रं वरिवः पूरवे कः,7.659 Atharvaveda_Part_020_10179.wav,बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात्,6.828 Atharvaveda_Part_020_20006.wav,मंहिष्ठमछोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय,13.62 RigVeda_Part_018_0263.wav,अस्वापयद्दभीतये सहस्रा त्रिंशतं हथैः,5.986 RigVeda_Part_022_0029.wav,यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः,7.038 Rigvedha_006_0017.wav,अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः,6.924 Atharvaveda_Part_015_0143.wav,न पितृयाणं पन्थां जानाति न देवयानम्,4.753 RigVeda_Part_023_0224.wav,यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते,7.666 Rigveda_36_0054.wav,अग्ने जनामि सुष्टुतिम्,3.612 RigVeda_49_0140.wav,यूयं धूर्षु प्रयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासा व्युष्टिषु,6.573 RigVeda_51_0270.wav,इच्छन्ती पणयो निधीन्वः,3.407 RigVeda_52_0080.wav,पिबा सोमं महत इन्द्रियाय पिबा वृ,4.533 RigVeda_Part_023_0422.wav,विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम्,7.317 Rigvedha_007_0339.wav,वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम्,5.176 Rig_veda_45_0222.wav,आहं पितॄन्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः,6.139 RigVeda_49_0282.wav,सूर्यायै देवेभ्यो मित्राय वरुणाय च,5.216 Atharvaveda_Kanda_6_0525.wav,येन कृषं वाजयन्ति येन हिन्वन्त्यातुरम्,4.183 Rigveda_39_0049.wav,ये सोमासः परावति ये अर्वावति सुन्विरे,6.148 Atharvaveda_Part_020_10345.wav,यद्दित्ससि स्तुतो मघम्,2.458 RigVeda_Part_023_0003.wav,दश शता सह तस्थुस्तदेकं देवानां श्रेष्ठं वपुषामपश्यम्,7.344 RigVeda_Part_018_0186.wav,अचक्रया यत्स्वधया सुपर्णो हव्यं भरन्मनवे देवजुष्टम्,6.563 Atharvaveda_Part_020_10182.wav,न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय,6.273 Rigveda_33_0381.wav,दुह्र ऊधभिः,1.391 Atharvaveda_Kanda_3_0166.wav,यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकमेव,6.664 RigVeda_53_0065.wav,वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः,6.392 Rigveda_35_0015.wav,तरानुल्बणेन चक्षसा,3.04 Rigveda_38_0466.wav,अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये,7.256 Rigvedha_011_0105.wav,अदृष्टा विश्वदृष्टास्तिष्ठतेलयता सु कम्,4.9770625 Rigvedha_013_0266.wav,गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव,6.142 Rigvedha_011_0321.wav,तदाहना अभवत्पिप्युषी पयोऽंशोः पीयूषं प्रथमं तदुक्थ्यम्,7.293 Rigveda_38_0098.wav,अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया,5.845 Rigveda_35_0406.wav,माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः,7.852 Rigveda_32_0307.wav,पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत,6.508 Rigveda_35_0023.wav,तद्वार्यं वृणीमहे वरिष्ठं गोपयत्यम्,5.678 Atharvaveda_Part_020_30393.wav,वज्रं शिशाति धिषणा वरेण्यम्,3.439 Rigveda_33_0171.wav,अनुत्तमन्युमजरम्,2.0 Rigvedha_001_0191.wav,शक्रो यथा सुतेषु णो रारणत्सख्येषु च,5.91 Atharvaveda_Part_014_0365.wav,आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै,6.562 Atharvaveda_Kanda_3_0184.wav,इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन्,6.463 Rigveda_30_0270.wav,यच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तु स्तवानाः,9.041 RigVeda_52_0024.wav,अवाभरद्धृषितो वज्रमायसं शेवं मित्राय वरुणाय दाशुषे,7.9 Rigveda_34_0296.wav,वयं गीर्भिर्विपन्यवः,3.386 RigVeda_Part_016_0037.wav,जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे अप्तूर्ये मरुत आपिरेषोऽमन्दन्निन्द्रमनु दातिवाराः,14.961 RigVeda_44_0037.wav,वना,1.256 Rigveda_40_0303.wav,मधोर्धारामनु,2.159 Atharvaveda_Kanda_13_0234.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.162 RigVeda_Part_028_0126.wav,पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम्,8.612 RigVeda_Part_018_0021.wav,अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम्,7.748 Rigveda_31_0351.wav,अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन,7.377 Atharvaveda_Part_019_2_0337.wav,कालेनोदेति सूर्यः काले नि विशते पुनः,4.684 Rigvedha_014_0065.wav,प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः,6.68 Rigveda_34_0082.wav,दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि,5.614 Atharvaveda_Kanda_12_0192.wav,अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्,6.487 RigVeda_51_0044.wav,यया वृष्टिं शंतनवे वनाव दिवो द्रप्सो मधुमाँ आ विवेश,7.506 RigVeda_Part_015_0274.wav,शुनं हुवेम मघवानमि,2.529 Rig_veda_54_0273.wav,क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः,6.683 RigVeda_Part_022_0156.wav,प्र श्यावाश्व धृष्णुयार्चा मरुद्भिरृक्वभिः,5.708 Atharvaveda_Part_019_1_0168.wav,महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्,7.578 Atharvaveda_Part_020_10380.wav,अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे,6.898 Atharvaveda_Part_020_40112.wav,यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि,4.594 RigVeda_Part_015_0358.wav,इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीवृतम्,5.822 Atharvaveda_Kanda_12_0471.wav,प्र स्कन्धान् प्र शिरो जहि,2.885 RigVeda_Part_024_0317.wav,आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि,5.039 RigVeda_47_0184.wav,सुब्रह्माणं देववन्तं बृहन्तमुरुं गभीरं पृथुबुध्नमिन्द्र,6.976 Atharvaveda_Part_019_2_0117.wav,त्रीणि ते कुष्ठ नामानि नद्यमारो नद्यारिषः,5.302 Atharvaveda_Kanda_4_0339.wav,ययोरभ्यभ्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ,5.735 RigVeda_51_0059.wav,एतान्यग्ने नवतिर्नव त्वे आहुतान्यधिरथा सहस्रा,6.463 Rigvedha_010_0143.wav,उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः,7.031 Rigvedha_007_0218.wav,प्र वः पूष्णे दावन आँ अच्छा वोचेय वसुतातिमग्नेः,6.977 Rigveda_39_0219.wav,रातिं यद्वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू,9.579 Atharvaveda_Part_018_2_0006.wav,इदं नम ऋषिभ्यः पूर्वजेभ्यः,3.051 Rigvedha_003_0346.wav,अपामतिष्ठद्धरुणह्वरं तमोऽन्तर्वृत्रस्य जठरेषु पर्वतः,6.543 Atharvaveda_Part_020_20048.wav,स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो,6.537 RigVeda_51_0264.wav,भोजमश्वाः सुष्ठुवाहो वहन्ति सुवृद्रथो,5.068 RigVeda_Part_023_0429.wav,बृहद्भिर्वाजै स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि,6.777 RigVeda_Part_027_0337.wav,दिवो रोहांस्यरुहत्पृथिव्या अरीरमत्पतयत्कच्चिदभ्वम्,7.144 Atharvaveda_Part_020_20424.wav,अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम्,4.622 RigVeda_43_0264.wav,पवमानः संतनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः,7.257 Rigveda_32_0247.wav,गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयन्ते,6.094 RigVeda_53_0309.wav,त्वमिन्द्राभिभूरसि विश्वा जातान्योजसा,6.47 RigVeda_47_0292.wav,तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः,7.713 Rigveda_41_0017.wav,इन्दो स्तोत्रे सुवीर्यम्,3.9 Atharvaveda_Kanda_11_0231.wav,ऋतस्य हस्ताभ्याम्,2.738 Atharvaveda_Part_020_30207.wav,अनुक्षरन्ति काकुदं सूर्यं सुषिरामिव,4.82 Atharvaveda_Kanda_5_0085.wav,जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि,5.787 Atharvaveda_Kanda_3_0168.wav,सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम्,6.23 Rigvedha_004_0206.wav,अन्तर्विद्वाँ अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट्,8.465 Rigvedha_002_0392.wav,अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे,6.349 Atharvaveda_Kanda_5_0214.wav,आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती,6.776 RigVeda_Part_017_0070.wav,ऋतेन हि ष्मा वृषभश्चिदक्तः पुमाँ अग्निः पयसा पृष्ठ्येन,7.384 Atharvaveda_Kanda_6_0469.wav,जवस्ते अर्वन् निहितो गुहा यः श्येने वाते उत योऽचरत्परीत्तः,6.199 Atharvaveda_Part_018_1_0241.wav,उशन्न् उशत आ वह पितॄन् हविषे अत्तवे,4.637 Atharvaveda_Part_016_0213.wav,बृहस्पतिर्म आत्मा नृमणा नाम हृद्यः,4.625 RigVeda_Part_027_0123.wav,इन्द्राग्नी सोमपीतये,3.725 Atharvaveda_Kanda_10_0431.wav,तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम्,6.741 Atharvaveda_Kanda_3_0202.wav,एकः वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम्,5.528 RigVeda_Part_020_0075.wav,त्वे विश्वे सहसस्पुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय,7.144 Atharvaveda_Part_020_10332.wav,अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम्,4.228 Rigveda_31_0184.wav,यत्ते दिवो दुहितर्मर्तभोजनं तद्रास्व भुनजामहै,6.691 Rig_veda_45_0237.wav,आग्ने याहि सुविदत्रेभिरर्वाङ्सत्यैः कव्यैः पितृभिर्घर्मसद्भिः,8.048 RigVeda_Part_019_0205.wav,वायवा चन्द्रेण रथेन याहि सुतस्य पीतये,5.686 Atharvaveda_Kanda_1_0019.wav,विद्मा शरस्य पितरं मित्रं शतवृष्ण्यम्,4.428 Atharvaveda_Kanda_6_0146.wav,देवेष्वक्रत श्रवः क इमामा दधर्षति,4.608 Atharvaveda_Kanda_7_0311.wav,निर्हास्तं सर्वं जायान्यं यः कश्च ककुदि श्रितः,5.299 Atharvaveda_Part_018_2_0318.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ अपूपवान् अपवांश्चरुरेह सीदतु,9.979 Atharvaveda_Kanda_11_0308.wav,ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः,7.284 Rigvedha_010_0118.wav,अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि,6.78 Rigveda_29_0430.wav,ज्मया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः,6.731 Atharvaveda_Part_018_1_0180.wav,विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियामृतून्,7.12 Rig_veda_54_0167.wav,मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरा रिशन्ताम्,8.779 Rigveda_41_0134.wav,कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम्,5.092 Rigvedha_005_0246.wav,अग्नीषोमा सवेदसा सहूती वनतं गिरः,6.101 Rigvedha_003_0260.wav,वि जानीह्यार्यान्ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान्,8.163 Rigvedha_011_0015.wav,नि या देवेषु यतते वसूयुर्विद्यामेषं वृजनं जीरदानुम्,6.6990625 RigVeda_43_0156.wav,मर्यो न योषामभि,2.711 Rigvedha_008_0054.wav,इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय,8.086 Atharvaveda_Part_015_0081.wav,तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवमिष्वासमनुष्ठातारमकुर्वन्,8.784 Atharvaveda_Kanda_7_0348.wav,अनूनं दर्श मा कृधि प्रजया च धनेन च,4.907 RigVeda_Part_019_0109.wav,वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू,6.748 Atharvaveda_Kanda_7_0417.wav,यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा,7.204 Rigvedha_001_0362.wav,त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम्,5.528 Atharvaveda_Kanda_2_0061.wav,अघद्विष्टा देवजाता वीरुच्छपथयोपनी,5.139 RigVeda_Part_027_0328.wav,उदु ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः,7.751 Rigvedha_003_0078.wav,तच्छंयोः सुम्नमीमहे,3.446 Rigvedha_005_0037.wav,को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः,7.321 Atharvaveda_Kanda_10_0425.wav,यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः कथं वातो नेलयति कथं न रमते मनः किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन,21.469 Atharvaveda_Part_020_20117.wav,अयमु ते समतसि कपोत इव गर्भधिम्,3.76 RigVeda_Part_025_0240.wav,कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः,6.549 RigVeda_Part_019_0035.wav,द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः,7.592 Atharvaveda_Kanda_5_0181.wav,न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे केन नु त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः,13.602 RigVeda_49_0150.wav,अग्निर्न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः सद्यऊतयः,7.745 Rigveda_29_0336.wav,ध्न्यः शं समुद्रः,2.766 Atharvaveda_Kanda_4_0242.wav,तेन ते मृज्म आस्थितमथ त्वमगदश्चर,4.727 Atharvaveda_Kanda_10_0199.wav,कैरातिका कुमारिका सका खनति भेषजम्,4.34 Rigvedha_009_0242.wav,श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन्,7.519 Rigveda_33_0321.wav,याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम्,4.646 RigVeda_48_0198.wav,यं देवासोऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने,7.725 Rigveda_37_0182.wav,स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु,7.722 Atharvaveda_Kanda_7_0472.wav,अयस्मयेनाङ्केन द्विषते त्वा सजामसि,4.919 Rig_veda_54_0054.wav,आवृक्षमन्यासां वर्चो राधो अस्थेयसामिव,5.902 Rigvedha_007_0183.wav,शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः,7.274 Atharvaveda_Kanda_4_0480.wav,स न ऐतु होममिमं जुषाणोऽन्तरिक्षेण सह वाजिनीवान्,7.947 Rigvedha_006_0343.wav,तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः,7.548 RigVeda_48_0233.wav,पितृभिश्च सिञ्चतः,1.881 Atharvaveda_Part_015_0082.wav,महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः,10.926 Rigvedha_003_0395.wav,रथो न विक्ष्वृञ्जसान आयुषु व्यानुषग्वार्या देव ऋण्वति,6.734 RigVeda_Part_020_0023.wav,अपामनीके समिथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिम्,7.734 Rigvedha_013_0287.wav,अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः,6.782 Atharvaveda_Kanda_6_0033.wav,वज्रेणास्य मुखे जहि स संपिष्टो अपायति,4.542 Atharvaveda_Kanda_5_0337.wav,अग्निर्वै नः पदवायः सोमो दायाद उच्यते,4.848 Rigvedha_014_0396.wav,तं जानन्नग्न आ सीदाथा नो वर्धया गिरः,5.321 Atharvaveda_Part_019_1_0341.wav,विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे,5.88 Atharvaveda_Kanda_10_0274.wav,विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः,6.286 Atharvaveda_Kanda_11_0294.wav,ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ्नि पद्यते,4.648 Atharvaveda_Part_019_2_0420.wav,हरिः सुपर्णो दिवमारुहोऽर्चिषा ये त्वा दिप्सन्ति दिवमुत्पतन्तम्,6.667 RigVeda_Part_026_0055.wav,न स्तोतारं निदे करः,3.655 RigVeda_Part_015_0356.wav,जज्ञानो हरितो वृषा विश्वमा भाति रोचनम्,5.032 Rigveda_31_0349.wav,इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः,7.535 Rigvedha_006_0274.wav,क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै,7.709 Rigveda_29_0094.wav,शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः,6.98 Atharvaveda_Kanda_2_0224.wav,सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः,6.012 Atharvaveda_Kanda_7_0197.wav,देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्,5.132 Rigveda_41_0226.wav,हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम्,5.623 Rigvedha_004_0253.wav,अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम्,5.347 Rigveda_31_0295.wav,सुक्षत्र मृळय,1.726 Atharvaveda_Kanda_5_0536.wav,इन्द्राय यज्ञं विश्वे देवा हविरिदं जुषन्ताम्,5.219 Rigveda_31_0237.wav,पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत्,7.53 RigVeda_Part_021_0353.wav,सुशेव्यं नमसा रातहव्याः शिशुं मृजन्त्यायवो न वासे,7.238 Rigvedha_005_0067.wav,मरुतो यस्य हि क्षये पाथा दिवो विमहसः,5.057 RigVeda_Part_025_0021.wav,यस्य दिवमति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम्,6.857 Rigvedha_004_0236.wav,अरक्षद्दाशुषे गयम्,2.741 Atharvaveda_Kanda_6_0733.wav,आहुतास्यभिहुत ऋषीणामस्यायुधम्,4.371 Atharvaveda_Part_020_10080.wav,येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः,5.879 Atharvaveda_Part_019_1_0100.wav,येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः,4.826 Rigveda_39_0001.wav,ओम पान्तमा वो अन्धस इन्द्रमभि प्र गायत विश्वासाहं शत,12.339 Rig_veda_54_0026.wav,यज्ञं च नस्तन्वं च,2.731 RigVeda_44_0166.wav,सोमो मीढ्वान्पवते गातुवित्तम ऋषिर्विप्रो विचक्षणः,7.398 Rigveda_35_0008.wav,नपाता शवसो महः सूनू दक्षस्य सुक्रतू सृप्रदानू इषो वास्त्वधि क्षितः,10.38 Atharvaveda_Kanda_4_0369.wav,एको बहूनामसि मन्य ईडिता विशंविशं युद्धाय सं शिशाधि,6.293 Atharvaveda_Kanda_13_0307.wav,स वै रात्र्या अजायत तस्माद्रात्रिरजायत,5.419 Atharvaveda_Kanda_12_0009.wav,यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन्,8.134 Atharvaveda_Part_014_0317.wav,तास्त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः,5.537 RigVeda_Part_015_0234.wav,अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम्,5.64 Rigvedha_014_0144.wav,साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः,5.59 RigVeda_46_0024.wav,गृत्सस्य धीरास्तवसो वि वो मदे व्रजं गोमन्तमश्विनं विवक्षसे,7.36 Rig_veda_45_0452.wav,ऋभुर्वाज ऋभुक्षाः पत्,2.586 RigVeda_Part_021_0301.wav,मरुत्वतो अप्रतीतस्य जिष्णोरजूर्यतः प्र ब्रवामा कृतानि,6.781 RigVeda_Part_022_0067.wav,भगो विभक्ता शवसावसा गमदुरुव्यचा अदितिः श्रोतु मे हवम्,7.357 Rigvedha_001_0155.wav,उर्वीरापो न काकुदः,3.866 Rigveda_31_0075.wav,आविवासन्रोदसी,3.047 Atharvaveda_Part_018_2_0075.wav,सर्वांस्तान् अग्न आ वह पितॄन् हविषे अत्तवे,5.181 RigVeda_44_0420.wav,विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्तः,6.888 Rigveda_37_0279.wav,जेषामेन्द्र त्वया युजा,3.947 RigVeda_Part_027_0266.wav,ता हि क्षत्रं धारयेथे अनु द्यून्दृंहेथे सानुमुपमादिव द्योः,8.308 Rigvedha_014_0134.wav,अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः,4.8950625 RigVeda_43_0344.wav,त्यर्षा गृणानोऽभि मित्रावरुणा पूयमानः,7.12 Atharvaveda_Part_020_20126.wav,स्ति नावा पुरुहूतः,2.196 Rigveda_30_0175.wav,अप बाधध्वं वृषणस्तमांसि धत्त विश्वं तनयं तोकमस्मे,6.49 Atharvaveda_Kanda_12_0190.wav,इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्,6.856 Rigvedha_004_0183.wav,वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि,7.212 RigVeda_Part_018_0355.wav,आदिद्देवानामुप सख्यमायन्धी रासः पुष्टिमवहन्मनायै,8.151 Atharvaveda_Kanda_5_0077.wav,यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि,5.309 RigVeda_Part_024_0220.wav,यमङ्कूयन्तमानयन्नमूरं श्याव्याभ्यः,6.045 Rig_veda_54_0220.wav,यथाहमेषां भूतानां विराजानि जनस्य च,5.516 Rigveda_39_0126.wav,मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि त्रिः षष्टिस्त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः,15.901 Atharvaveda_Kanda_12_0065.wav,त्तानास्त्वा प्रतीचीं यत्पृष्टीभिरधिशेमहे,5.589 Atharvaveda_Kanda_7_0118.wav,अन्तः कृष्णुष्व मां हृदि मन इन् नौ सहासति,4.49 Rigveda_32_0296.wav,गाथश्रवसं सत्पतिं श्रवस्कामं पुरुत्मानम्,5.548 RigVeda_Part_019_0290.wav,प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत्,7.519 RigVeda_Part_018_0255.wav,उत त्या तुर्वशायदू अस्नातारा शचीपतिः,5.433 RigVeda_47_0263.wav,के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये,8.607 Rigveda_29_0452.wav,सेदुग्रो अ,1.296 Atharvaveda_Part_018_2_0358.wav,सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः,6.008 Rigvedha_007_0003.wav,तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः,10.096 Atharvaveda_Kanda_9_0327.wav,तृणानि प्राप्तः सोमो राजा मित्र ईक्षमाण आवृत्त आनन्दः,8.216 RigVeda_50_0124.wav,इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान्,7.268 Rigvedha_014_0164.wav,इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः,5.0750625 Atharvaveda_Part_020_30429.wav,यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम्,7.33 Rigvedha_004_0130.wav,सिन्धुर्न क्षोदः प्र नीचीरैनोन्नवन्त गावः स्वर्दृशीके,8.518 Rigvedha_010_0057.wav,अंसेष्वा वः प्रपथेषु खादयोऽक्षो वश्चक्रा समया वि वावृते,7.415 RigVeda_50_0114.wav,ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च,7.475 RigVeda_49_0313.wav,आशसनं विशसनमथो अधिविकर्तनम्,4.412 RigVeda_50_0222.wav,अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः,7.156 Rigvedha_008_0284.wav,रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते,6.919 Atharvaveda_Kanda_10_0281.wav,विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः,5.814 RigVeda_50_0244.wav,ते हि द्यावापृथिवी भूरिरेतसा नराशंसश्चतुरङ्गो यमोऽदितिः,6.923 Atharvaveda_Part_018_2_0397.wav,अभूद्दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः,6.154 Rigvedha_002_0196.wav,आ घ त्वावान्त्मनाप्त स्तोतृभ्यो धृष्णवियानः,5.893 Atharvaveda_Kanda_1_0144.wav,सीसं म इन्द्रः प्रायच्छत्तदङ्ग यातुचातनम्,5.113 Rig_veda_54_0021.wav,दधज्ज्योतिर्जनेभ्यः,2.768 RigVeda_42_0118.wav,आ यस्मिन्गावः सुहुताद ऊधनि मूर्धञ्छ्रीणन्त्यग्रियं वरीमभिः,7.478 RigVeda_46_0290.wav,अद्वेषो अद्य बर्हिष स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे,8.419 Atharvaveda_Part_020_30224.wav,हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः,5.483 Rigvedha_011_0208.wav,त्रिधा समक्तं नयतु,1.747 Atharvaveda_Kanda_4_0282.wav,न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि,6.196 Rigveda_40_0436.wav,इन्दुं धर्तारमा दिवः,2.981 RigVeda_46_0312.wav,दिविस्पृशं यज्ञमस्माकमश्विना जीराध्वरं कृणुतं सुम्नमिष्टये,7.786 Atharvaveda_Part_020_30141.wav,अस्तेव सु प्रतरं लायमस्यन् भूषन्न् इव प्र भरा स्तोममस्मै,7.124 Rigvedha_011_0152.wav,त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम्,7.6180625 RigVeda_50_0113.wav,र्त्यानाम्,1.706 Rigveda_41_0309.wav,ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि,6.002 Rigveda_32_0029.wav,यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति,6.652 RigVeda_Part_027_0388.wav,आ जङ्घन्ति सान्वेषां जघनाँ उप जिघ्नते,6.388 RigVeda_42_0258.wav,रो गच्छन्तु वरुणः सजोषसः,3.145 Atharvaveda_Kanda_13_0028.wav,आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह,15.483 RigVeda_Part_027_0372.wav,बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कृणोति समनावगत्य,6.883 Atharvaveda_Kanda_9_0414.wav,य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन् नु तस्मात् स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्ऋतिरा विवेश,13.12 Rigvedha_013_0310.wav,नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम्,6.936 Rigveda_34_0232.wav,वृष्णश्चन्द्रान्न सुश्रवस्तमान्गिरा वन्दस्व मरुतो अह,7.083 Atharvaveda_Kanda_3_0215.wav,इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु,5.89 Rigvedha_003_0110.wav,यद्देवानां मित्रमहः पुरोहितोऽन्तरो यासि दूत्यम्,6.417 Rigvedha_013_0158.wav,नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव,6.086 RigVeda_Part_022_0192.wav,ऐतान्रथेषु तस्थुषः कः शुश्राव कथा ययुः,5.594 RigVeda_47_0211.wav,पुरू सहस्रा नि शिशामि दाशुषे यन्मा सोमास उक्थिनो अमन्दिषुः,7.182 RigVeda_Part_016_0027.wav,वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे,6.731 Rigvedha_006_0240.wav,याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतम्,6.619 Atharvaveda_Part_019_2_0102.wav,इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम्,6.585 RigVeda_49_0229.wav,अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः,6.128 Rigveda_40_0360.wav,वृथा क्रीळन्त इन्दवः सधस्थमभ्येकमित्,3.57 Rigvedha_008_0149.wav,तवायं भाग ऋत्वियः सरश्मिः सूर्ये सचा,5.387 Rigvedha_013_0260.wav,सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः,7.203 Rigvedha_011_0331.wav,यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद्दुदोहिथ,6.6480625 RigVeda_Part_025_0205.wav,अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय,6.138 Atharvaveda_Kanda_10_0325.wav,सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि,6.571 RigVeda_Part_020_0209.wav,तवाहमग्न ऊतिभिर्मित्रस्य च प्रशस्तिभिः,4.747 Rigveda_40_0625.wav,सुवितस्य मनामहेऽति सेतुं दुराव्यम्,4.937 RigVeda_47_0074.wav,नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम्,7.361 Atharvaveda_Kanda_1_0155.wav,परि वः सिकतावती धनूर्बृहत्यक्रमीत्,4.726 Rigvedha_004_0102.wav,मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः,8.047 Rigveda_33_0486.wav,यदा सूर्यममुं दिवि शुक्रं ज्योतिरधारयः,5.521 Rigveda_37_0128.wav,तत्र यजमानस्य संवित्,2.719 Atharvaveda_Part_019_2_0308.wav,त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते,6.584 Rigveda_32_0125.wav,अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति,6.78 Rigveda_40_0396.wav,सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम्,5.65 Atharvaveda_Part_020_20305.wav,तं वभि प्र गायत पुरुहूतं पुरुष्टुतम्,4.059 Atharvaveda_Kanda_1_0157.wav,निर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि,6.164 Rigveda_41_0233.wav,प्र सोमाय व्यश्ववत्पवमानाय गायत महे सहस्रचक्षसे,7.761 Atharvaveda_Kanda_7_0193.wav,अयं जरिम्णः शेवधिररिष्ट इह वर्धताम्,4.494 Rigveda_40_0542.wav,सं रूपैरज्यते हरिः,2.791 Atharvaveda_Kanda_5_0092.wav,हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षणे,4.746 Rigvedha_009_0170.wav,न निन्दिम चमसं यो महाकुलोऽग्ने भ्रातर्द्रुण इद्भूतिमूदिम,7.208 Atharvaveda_Kanda_2_0364.wav,बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस्ते पाह्यस्मान्,8.021 Atharvaveda_Kanda_6_0050.wav,मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम्,4.461 Rigvedha_005_0235.wav,स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत्,5.215 Atharvaveda_Kanda_2_0196.wav,चन्द्र यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः,18.298 RigVeda_43_0141.wav,परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः,6.906 Atharvaveda_Kanda_6_0223.wav,श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम्,4.752 RigVeda_Part_020_0122.wav,नराशंसः सुषूदतीमं यज्ञमदाभ्यः,4.748 Atharvaveda_Kanda_1_0152.wav,कनिष्ठिका च तिष्ठति तिष्ठादिद्धमनिर्मही,4.494 RigVeda_52_0023.wav,आदिन्द्रः सत्रा तविषीरपत्यत वरीयो द्यावापृथिवी अबाधत,7.804 RigVeda_43_0067.wav,अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष,6.614 Rigveda_40_0592.wav,याभिर्मदाय शुम्भते,3.07 Atharvaveda_Kanda_4_0434.wav,नदीषु पर्वतेषु ये सं तैः पशुभिर्विदे,4.058 RigVeda_Part_022_0214.wav,येन तोकाय तनयाय धान्यं बीजं वहध्वे अक्षितम्,7.333 RigVeda_Part_025_0301.wav,सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय,6.823 RigVeda_Part_024_0129.wav,स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते,6.072 Rigveda_29_0031.wav,सदा ते नाम स्वयशो विवक्मि,3.488 RigVeda_Part_015_0320.wav,इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः,5.127 RigVeda_Part_025_0183.wav,एवेदिन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा,6.983 Atharvaveda_Kanda_8_0343.wav,तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान्,5.627 Atharvaveda_Part_018_2_0136.wav,अग्ने पित्तमपामसि,2.735 Atharvaveda_Part_020_30413.wav,त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि,6.945 RigVeda_Part_020_0098.wav,त्वामग्ने वसुपतिं वसूनामभि प्र मन्दे अध्वरेषु राजन्,7.351 Atharvaveda_Kanda_11_0575.wav,पृषदाज्यप्रणुत्तानां मामीषां मोचि कश्चन,5.467 RigVeda_Part_026_0134.wav,बृहस्पते प्र चिकित्सा गविष्टावित्था सते जरित्र इन्द्र पन्थाम्,8.188 Rigveda_38_0429.wav,युवं धियं ददथुर्वस्यइष्टये,4.124 Atharvaveda_Kanda_10_0522.wav,वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव,10.485 Rigveda_30_0054.wav,हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम,6.645 RigVeda_Part_015_0090.wav,इन्द्र सोमं सोमपते पिबेमं माध्यंदिनं सवनं चारु यत्ते,7.74 Rigvedha_007_0171.wav,कदित्था नॄँः पात्रं देवयतां श्रवद्गिरो अङ्गिरसां तुरण्यन्,8.0 RigVeda_Part_018_0298.wav,गव्युरश्वयुरीयते,2.978 Atharvaveda_Kanda_9_0278.wav,इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति,7.726 RigVeda_52_0298.wav,यावया वृक्यं वृकं यवय स्तेनमूर्म्ये,7.077 RigVeda_Part_026_0121.wav,अव त्वे इन्द्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते,8.5 Rigveda_29_0341.wav,ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा,5.716 RigVeda_Part_023_0314.wav,समभ्रेण वसत पर्वतासस्तविषीयन्तः श्रथयन्त वीराः,6.472 Rigvedha_006_0249.wav,याभिः शंताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम्,7.672 Atharvaveda_Kanda_6_0023.wav,द्यौष्पितर्यावय दुच्छुना या,5.05 Atharvaveda_Part_017_0112.wav,त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन्,13.597 Atharvaveda_Kanda_4_0062.wav,स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः,5.268 Rigvedha_009_0047.wav,मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन्,7.696 RigVeda_Part_016_0106.wav,देवासो यत्र पनितार एवैरुरौ पथि व्युते तस्थुरन्तः,6.819 RigVeda_Part_017_0098.wav,अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः,8.47 Rigveda_36_0161.wav,ऊर्ध्वा हि ते दिवेदिवे सहस्रा सूनृता शता,6.919 Rigveda_38_0136.wav,यदद्य कर्हि कर्हि चिच्छुश्रूयातमिमं हवम्,5.441 RigVeda_Part_015_0251.wav,अन्यदन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन्,7.724 Atharvaveda_Part_018_2_0396.wav,यद्वो अग्निरजहादेकमङ्गं पितृलोकं गमयं जातवेदाः तद्व एतत्पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम्,13.273 RigVeda_50_0242.wav,ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर्वृषभः सोमजामयः,6.388 Rigveda_30_0084.wav,इन्द्रो विभ्वाँ ऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कृणवन्वि नृम्णम्,7.776 RigVeda_Part_021_0286.wav,तां वो देवाः सुमतिमूर्जयन्तीमिषमश्याम वसवः शसा गोः,8.124 Rigveda_29_0412.wav,अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु,5.911 RigVeda_49_0052.wav,देवानां युगे प्रथमेऽसतः सदजायत,4.911 Atharvaveda_Kanda_8_0188.wav,तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः,5.568 Atharvaveda_Kanda_12_0350.wav,यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम्,4.414 RigVeda_Part_018_0238.wav,स्त्रियं यद्दुर्हणायुवं वधीर्दुहितरं दिवः,4.953 RigVeda_51_0199.wav,उभा रजी न केशिना पतिर्दन्,3.661 Rigvedha_007_0385.wav,विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे,5.639 Rigveda_33_0411.wav,मर्ता अमर्त्यस्य ते भूरि नाम मनामहे,4.944 RigVeda_Part_024_0314.wav,शोचा वि भाह्यजर,2.588 Atharvaveda_Part_020_20290.wav,अघा चिदिन्द्र मे सचा,3.168 Atharvaveda_Kanda_9_0293.wav,निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद,6.516 RigVeda_Part_017_0024.wav,यस्ते भरादन्नियते चिदन्नं निशिषन्मन्द्रमतिथिमुदीरत्,6.841 Rigvedha_011_0343.wav,सुप्रवाचनं तव वीर वीर्यं यदेकेन क्रतुना विन्दसे वसु,7.248 Rigvedha_011_0197.wav,वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः,7.591 RigVeda_53_0149.wav,तदन्ववैदिन्द्रो रारहाण आसां परि सूर्यस्य परिधीँरपश्यत्,8.677 RigVeda_Part_028_0280.wav,दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे,6.997 Rigvedha_009_0279.wav,इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः,6.542 Rigvedha_001_0317.wav,देवान्देवयते यज,4.069 Rigveda_34_0173.wav,असुर इव निर्णिजम्,2.516 Rigveda_35_0103.wav,ऋचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन,12.49 Rigveda_33_0505.wav,त्रमा भरा स्वर्विदम्,3.177 Rigvedha_008_0341.wav,अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते,6.703 Atharvaveda_Kanda_10_0020.wav,अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु,4.801 Atharvaveda_Kanda_7_0269.wav,अग्नेर्घोरस्य मन्युना तेनऽवधिषं हविः,4.634 Atharvaveda_Kanda_6_0532.wav,रेष्मछिन्नं यथा तृणं मयि ते वेष्टतां मनः,5.309 RigVeda_53_0072.wav,उभे यदिन्द्र रोदसी आपप्राथोषा इव,5.657 Atharvaveda_Kanda_7_0282.wav,यदुस्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आ गतम्,6.02 Atharvaveda_Kanda_6_0467.wav,वातरंहा भव वाजिन् युजमान इन्द्रस्य याहि प्रसवे मनोजवाः,6.977 Rig_veda_45_0336.wav,यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम्,7.146 RigVeda_Part_021_0021.wav,समिद्धो अग्न आहुत देवान्यक्षि स्वध्वर,4.859 RigVeda_50_0326.wav,पुरूरवोऽनु ते केतमायं राजा मे वीर तन्वस्तदासीः,7.716 RigVeda_51_0157.wav,प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम्,8.083 RigVeda_47_0332.wav,स विश्वाहा सुमना योग्या अभि सिषासनिर्वनते कार इज्जितिम्,7.929 RigVeda_Part_019_0180.wav,अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु,5.718 Atharvaveda_Kanda_7_0222.wav,इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम्,6.097 Rigvedha_002_0350.wav,अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून्,6.748 Rigveda_34_0104.wav,अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः,5.935 RigVeda_46_0240.wav,पितुष्टे अस्मि वन्दिता,2.798 RigVeda_Part_025_0028.wav,तं पृच्छन्तोऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः,6.996 Rigvedha_010_0333.wav,अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः,7.888 Rigveda_34_0376.wav,आ स्मा कामं जरितुरा मनः पृण,4.304 Atharvaveda_Kanda_6_0362.wav,यदन्नमद्म्यनृतेन देवा दास्यन्न् अदास्यन्न् उत संगृणामि,5.481 Rigvedha_013_0301.wav,रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे,7.168 Rigvedha_005_0058.wav,भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः,7.788 RigVeda_46_0359.wav,यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति,7.44 Atharvaveda_Part_019_2_0345.wav,इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः,7.204 RigVeda_Part_021_0178.wav,यदिन्द्र ते चतस्रो यच्छूर सन्ति तिस्रः,4.849 RigVeda_Part_027_0396.wav,यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव,5.641 Atharvaveda_Part_019_2_0047.wav,यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः,6.45 Atharvaveda_Part_020_20376.wav,सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम्,6.667 Rigvedha_008_0019.wav,विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अच्छ,6.335 RigVeda_44_0321.wav,श्रद्धां वदन्सोम राजन्धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव,8.794 Atharvaveda_Part_019_2_0025.wav,तेजोऽसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि,5.758 Rigvedha_011_0271.wav,अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि,6.6650625 RigVeda_Part_022_0056.wav,हयो न विद्वाँ अयुजि स्वयं धुरि तां वहामि प्रतरणीमवस्युवम्,7.955 RigVeda_Part_015_0100.wav,त्वमपो यद्ध वृत्रं जघन्वाँ अत्याँ इव प्रासृजः सर्तवाजौ,7.682 RigVeda_53_0213.wav,क्रत्वा वयो वि तार्यायुः सुक्रतो क्रत्वायमस्मदा सुतः,7.123 Atharvaveda_Kanda_7_0248.wav,इदं यत्कृष्णः शकुनिरवामृक्षन् निर्ऋते ते मुखेन,5.21 Rigvedha_006_0336.wav,अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात्,7.495 Atharvaveda_Kanda_11_0442.wav,कुतः केशान् कुतः स्नाव कुतो अस्थीन्याभरत्,4.634 Rigveda_35_0172.wav,इळा धेनुमती दुहे,3.193 RigVeda_Part_019_0111.wav,श्रिये न गाव उप सोममस्थुरिन्द्रं गिरो वरुणं मे मनीषाः,6.636 Atharvaveda_Part_018_2_0126.wav,समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम्,6.071 Atharvaveda_Part_018_1_0194.wav,अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश,12.823 RigVeda_Part_017_0362.wav,अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम,6.921 RigVeda_Part_020_0280.wav,स संवतो नवजातस्तुतुर्यात्सिङ्हं न क्रुद्धमभितः परि ष्ठुः,6.674 Atharvaveda_Kanda_9_0060.wav,इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथः,7.114 Atharvaveda_Kanda_12_0039.wav,अग्निर्दिव आ तपत्यग्नेर्देवस्योर्वन्तरिक्षम्,6.788 Atharvaveda_Kanda_11_0502.wav,अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः,4.686 Rigvedha_003_0423.wav,द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा,6.5 Rigvedha_012_0103.wav,दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य,6.142 RigVeda_Part_020_0111.wav,अस्मे रयिं विश्ववारं समिन्वास्मे विश्वानि द्रविणानि धेहि,7.864 Rigveda_38_0313.wav,अव यत्स्वे सधस्थे देवानां दुर्मतीरीक्षे,6.435 Rigvedha_002_0255.wav,आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम्,7.35 Rigveda_30_0196.wav,ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि,6.84 RigVeda_Part_018_0395.wav,समिन्द्रेण मदथ सं मरुद्भिः सं राजभी रत्नधेयाय देवाः,8.05 Atharvaveda_Part_020_10131.wav,भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव,6.501 RigVeda_Part_015_0323.wav,उक्थेभिः कुविदागमत्,2.894 Rigvedha_003_0175.wav,रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम्,5.868 Atharvaveda_Kanda_11_0373.wav,अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन्,5.98 Atharvaveda_Kanda_5_0401.wav,यथा मृगाः संविजन्त आरण्याः पुरुषादधि,5.109 Rigvedha_002_0408.wav,यत्सीमन्तं न धूनुथ,3.07 Rig_veda_54_0142.wav,अत्रैव वोऽपि नह्याम्युभे आर्त्नी इव ज्यया,5.809 RigVeda_Part_020_0317.wav,जुहुरे वि चितयन्तोऽनिमिषं नृम्णं पान्ति,4.875 Atharvaveda_Part_020_30105.wav,सुते दधिष्व नश्चनः,2.803 Atharvaveda_Kanda_1_0002.wav,वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे,6.149 Atharvaveda_Kanda_6_0608.wav,नदीनं फेनामनु तान् वि नश्य भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व,6.581 Rigveda_30_0053.wav,आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः,7.346 Rigvedha_009_0101.wav,अत्राह तदुरुगायस्य वृष्णः परमं पदमव भाति भूरि,5.866 Rigveda_31_0309.wav,प्रदिवः सस्रुरापः,2.186 Rigvedha_002_0206.wav,न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः,5.222 Atharvaveda_Part_020_30076.wav,न घा वसुर्नि यमते दानं वाजस्य गोमतः,4.485 Atharvaveda_Part_018_1_0214.wav,सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्,6.611 RigVeda_51_0036.wav,याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः सर्वाः संगत्य वीरुधोऽस्यै सं दत्त वीर्यम्,11.924 Atharvaveda_Kanda_6_0057.wav,रात्री जगदिवान्यद्धंसात्तेना ते वारये विषम्,5.731 Rigveda_37_0137.wav,निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत,7.693 Atharvaveda_Kanda_9_0153.wav,तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया,6.298 RigVeda_50_0057.wav,परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि,6.993 Atharvaveda_Kanda_2_0235.wav,स्तरीतवे,1.687 Rigvedha_005_0210.wav,विश्वं जीवं चरसे बोधय,3.737 Atharvaveda_Kanda_12_0333.wav,दुरदभ्नैनमा शये याचितां च न दित्सति,4.577 RigVeda_Part_019_0149.wav,तदू षु वामजिरं चेति यानं येन पती भवथः सूर्यायाः,7.5 Rigvedha_005_0123.wav,अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह,7.777 Rigvedha_006_0213.wav,युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे,7.497 Rigvedha_014_0341.wav,अग्निर्यज्ञस्य हव्यवाट्,3.6080625 Rigveda_41_0128.wav,अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे,5.605 Rigveda_36_0154.wav,यदाजिं यात्याजिकृदिन्द्रः स्वश्वयुरुप रथीतमो रथीनाम्,7.918 Rigveda_40_0191.wav,मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित्,6.417 Atharvaveda_Part_020_20062.wav,मा ते अस्यां सहसावन् परिष्टावघाय भूम हरिवः परादौ,6.426 Atharvaveda_Part_020_40194.wav,वावाता च महिषी स्वस्त्या च युधिं गमः,4.578 Rigvedha_011_0332.wav,स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्युक्थ्यः,6.4380625 Rigvedha_014_0142.wav,अदाभ्यः पुरएता विशामग्निर्मानुषीणाम्,4.978 RigVeda_44_0172.wav,आ सोम सुवानो अद्रिभि,3.001 Atharvaveda_Part_020_20467.wav,वर्षिष्ठमूतये भर,2.51 RigVeda_Part_018_0133.wav,ऋतस्य हि शुरुधः सन्ति पूर्वीरृतस्य धीतिर्वृजिनानि हन्ति,7.154 Atharvaveda_Part_014_0334.wav,सिनीवालि प्र जायतां भगस्य सुमतावसत्,4.641 Rig_veda_45_0121.wav,वृषा वृष्णे दुदुहे दोहसा दिवः,3.676 RigVeda_Part_023_0002.wav,ऋतेन ऋतमपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्यश्वान्,7.268 Atharvaveda_Part_019_2_0360.wav,यमस्य लोकादध्या बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः,6.295 Rigvedha_013_0291.wav,तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम,6.635 Atharvaveda_Kanda_5_0450.wav,उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा,4.759 RigVeda_47_0117.wav,न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः,7.388 Rigveda_36_0079.wav,अद्मसद्याय हिन्विरे तं त्वामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम्,9.889 RigVeda_Part_020_0346.wav,वरेण्यस्य तेऽवस इयानासो अमन्महि,5.094 Rigveda_39_0007.wav,अस्य पीत्वा मदानां देवो देवस्यौजसा,6.297 Rigveda_38_0132.wav,उप स्तृणीतमत्रये हिमेन घर्ममश्विना,5.34 RigVeda_53_0249.wav,आ नो भर सुवितं यस्य चाकन्त्मना तना सनुयाम त्वोताः,8.281 Atharvaveda_Kanda_4_0387.wav,सुक्षेत्रिया सुगातुया वसूया च यजामहे,4.514 Atharvaveda_Kanda_10_0067.wav,श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव,6.752 Atharvaveda_Part_020_10124.wav,युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः,6.664 RigVeda_Part_028_0032.wav,अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धे हविष्मान्,7.19 Rigveda_35_0249.wav,य उद्नः फलिगं भिनन्न्यक्सिन्धूँरवासृजत्,4.909 Rigvedha_010_0264.wav,अन्तर्यद्वनिनो वामृतप्सू ह्वारो न शुचिर्यजते हविष्मान्,6.564 Atharvaveda_Kanda_13_0114.wav,स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर्दिश आभाति सर्वाः,7.026 Rigveda_40_0593.wav,एष स्य मानुषीष्वा श्येनो न विक्षु सीदति,5.688 Atharvaveda_Kanda_6_0503.wav,इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै,5.871 Atharvaveda_Part_014_0438.wav,अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्,4.976 RigVeda_Part_023_0262.wav,श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि,5.025 RigVeda_51_0100.wav,स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वृणीमहे,6.924 Rigvedha_007_0267.wav,परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः,6.415 RigVeda_Part_027_0210.wav,उदु श्रिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः,6.868 Rigvedha_009_0050.wav,अध क्रतुं विदतं गातु,2.973 Rigveda_34_0103.wav,अंहोश्चिदुरुचक्रयोऽनेहसः,4.173 Atharvaveda_Part_019_2_0248.wav,मा नो अद्य गवां स्तेनो मावीनां वृक ईशत,5.547 Atharvaveda_Part_020_30022.wav,यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि,4.594 Atharvaveda_Kanda_8_0391.wav,विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम्,7.859 Atharvaveda_Kanda_11_0181.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद,5.805 RigVeda_50_0163.wav,स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम्,5.866 Atharvaveda_Part_020_40050.wav,बोधा सु मे मघवन् वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम्,6.834 Atharvaveda_Kanda_10_0330.wav,तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः,5.136 Rigveda_35_0390.wav,यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते,11.047 Atharvaveda_Kanda_1_0241.wav,अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्तामराय्यः,11.406 RigVeda_Part_017_0002.wav,ते मन्वत प्रथमं नाम धेनोस्त्रिः सप्त मातुः परमाणि विन्दन्,8.121 RigVeda_Part_015_0035.wav,आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य,6.714 RigVeda_47_0316.wav,पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पा,6.089 Rigveda_36_0021.wav,या नु श्वेताववो दिव उच्चरात उप,4.362 Rigveda_38_0442.wav,ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः,7.65 Rigvedha_004_0095.wav,सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः,7.275 Atharvaveda_Part_019_1_0076.wav,अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देव्युत्तरा आ वहन्तु,7.777 Atharvaveda_Kanda_5_0407.wav,परामित्रान् दुन्दुभिना हरिणस्याजिनेन च,4.824 Rigveda_36_0013.wav,ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे,10.528 RigVeda_Part_024_0282.wav,जहि रक्षांसि सुक्रतो,2.905 Atharvaveda_Kanda_6_0423.wav,एन्येका श्येन्येका कृष्णैका रोहिणी द्वे सर्वासामग्रभं नामावीरघ्नीरपेतन,10.574 Rigveda_39_0149.wav,पोष्यं रयिं सनुतर्धेहि तं ततः,5.158 Atharvaveda_Kanda_5_0360.wav,यो ब्राह्मणस्य सद्धनमभि नारद मन्यते,4.92 Atharvaveda_Kanda_6_0312.wav,वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः,6.04 Atharvaveda_Part_020_10054.wav,पीत्वी सोमस्य वावृधे,3.364 Atharvaveda_Part_015_0053.wav,तस्मै प्राच्या दिशः,3.097 Rigveda_31_0171.wav,विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीं भुवनानि,8.219 RigVeda_Part_018_0147.wav,क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ,6.876 Atharvaveda_Kanda_10_0264.wav,तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या,7.444 Rigvedha_013_0304.wav,अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः,6.0350625 Rigvedha_010_0342.wav,नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात्,7.281 RigVeda_46_0349.wav,शं नो भव चक्षसा शं नो अह्ना शं भानुना शं हिमा शं घृणेन,7.027 Atharvaveda_Part_014_0261.wav,एवा त्वं सम्राज्ञ्येधि पत्युरस्तं परेत्य,5.365 Atharvaveda_Kanda_6_0020.wav,अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः,5.661 Rigvedha_001_0054.wav,विश्वे देवासो अस्रिध एहिमायासो अद्रुहः,7.54 Atharvaveda_Kanda_8_0402.wav,पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च,6.63 RigVeda_48_0292.wav,आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम्,7.87 Atharvaveda_Kanda_11_0065.wav,अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नमः,4.944 Atharvaveda_Kanda_6_0711.wav,तेन मा भगिनं कृण्वप द्रान्त्वरातयः,4.288 Atharvaveda_Kanda_2_0199.wav,यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त शेवृधक शेवृध पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः,12.627 Rigvedha_004_0079.wav,अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम्,7.461 Atharvaveda_Kanda_3_0347.wav,कामो दाता कामः प्रतिग्रहीता कामः समुद्रमा विवेश,5.767 Rigvedha_009_0167.wav,ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत्,7.621 Rigvedha_009_0038.wav,अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात्,7.019 Atharvaveda_Kanda_9_0426.wav,ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः,13.813 Rigveda_40_0254.wav,एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा,9.473 Atharvaveda_Kanda_1_0229.wav,विषूच्येतु कृन्तती पिनाकमिव बिभ्रती,4.8 Rig_veda_45_0161.wav,सूर्ये ज्योतिरदधुर्मास्यक्तून्परि द्योतनिं चरतो अजस्रा,8.586 Rigveda_39_0046.wav,उरुधारेव दोहते यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य,8.611 Atharvaveda_Kanda_6_0643.wav,स एतान् पाशान् विचृतं वेद सर्वान् अथ पक्वेन सह सं भवेम वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम्,12.999 Rigvedha_009_0103.wav,या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना,7.228 Rigvedha_004_0337.wav,अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्ननु स्वराज्यम्,7.911 Rigvedha_012_0071.wav,कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः भोजं त्वामिन्द्र वयं हुवेम ददिष्ट्वमिन्द्रापांसि वाजान्,15.481 Atharvaveda_Part_020_30151.wav,यस्मिन् वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे,6.881 Rigveda_38_0184.wav,यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः,6.049 Rigvedha_003_0176.wav,यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे,5.595 Atharvaveda_Kanda_13_0035.wav,वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः,6.403 Rigveda_32_0320.wav,शग्धी न इन्द्र यत्त्वा रयिं यामि सुवीर्यम्,5.632 Atharvaveda_Kanda_11_0001.wav,अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा,7.423 Atharvaveda_Kanda_12_0093.wav,यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान्,7.109 RigVeda_Part_024_0079.wav,शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि,7.123 Atharvaveda_Part_019_2_0116.wav,तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः,5.317 Rigveda_39_0256.wav,उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः वायोरनीके अस्थिरन्,8.325 Atharvaveda_Kanda_4_0198.wav,समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु,6.028 Rigveda_38_0428.wav,कथा नूनं वां विमना उप स्तवद्,3.87 Rigvedha_001_0407.wav,अधारयन्त वह्नयोऽभजन्त सुकृत्यया,5.799 Atharvaveda_Kanda_5_0107.wav,तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः,6.367 Rigvedha_001_0302.wav,ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु,6.213 Atharvaveda_Kanda_5_0246.wav,अथो यो अस्मान् दिप्सति तमु त्वं जह्योषधे,4.651 Atharvaveda_Kanda_7_0261.wav,मा ते युयोम संदृशः शं नो वातो वातु शं नस्तपतु सूर्यः अहानि शं भवन्तु नः शं रात्री प्रति धीयताम् शमुषा नो व्युच्छतु,14.566 Rigvedha_001_0368.wav,आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम्,6.193 Rigvedha_004_0157.wav,नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ,6.538 Atharvaveda_Part_018_2_0329.wav,कोशं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये,6.376 Rigveda_41_0202.wav,केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि,5.687 RigVeda_53_0057.wav,वर्वा,1.637 Atharvaveda_Kanda_13_0274.wav,कृष्णायाः पुत्रो अर्जुनो रात्र्या वत्सोऽजायत,6.026 Atharvaveda_Part_020_40275.wav,हिरण्य इत्येके अब्रवीत्,3.227 Atharvaveda_Kanda_7_0033.wav,मा नो वधीर्विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य,6.457 Rigvedha_002_0005.wav,ता नो हिन्वन्त्वध्वरम्,3.19 RigVeda_53_0274.wav,मर्तासस्त्वा समिधान हवामहे मृळीकाय हवामहे,6.064 Rigvedha_006_0308.wav,अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः,7.905 Atharvaveda_Kanda_6_0623.wav,यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया,7.038 Atharvaveda_Part_019_1_0120.wav,शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु,6.765 RigVeda_44_0163.wav,आपृच्छ्यं धरुणं वाज्यर्षति नृभिर्धूतो विचक्षणः,6.128 Rigveda_37_0155.wav,ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम्,7.525 Rigveda_38_0045.wav,सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः,6.815 RigVeda_44_0357.wav,स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु,6.531 Rigvedha_010_0209.wav,मुषाय सूर्यं कवे चक्रमीशान ओजसा,5.585 Rigvedha_014_0172.wav,ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः,5.0460625 Rigveda_40_0281.wav,दिवो न सानु पि,1.788 Rigvedha_013_0156.wav,चक्रवाकेव प्रति वस्तोरुस्रार्वाञ्चा यातं,5.7990625 RigVeda_42_0148.wav,उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि,6.595 RigVeda_Part_017_0296.wav,अच्छा न हूत उदरम्,2.709 Rigvedha_002_0349.wav,क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान,9.679 RigVeda_Part_015_0373.wav,एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान्,7.176 Atharvaveda_Part_020_20432.wav,केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे,5.14 Atharvaveda_Kanda_5_0045.wav,एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मेह,6.744 Atharvaveda_Kanda_13_0088.wav,स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते,4.78 RigVeda_49_0178.wav,अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं श्रुत्यं कर्मनिष्ठाम्,7.549 Atharvaveda_Kanda_9_0367.wav,इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः,6.622 RigVeda_Part_024_0264.wav,वन्वन्नवातो अस्तृतः,3.109 RigVeda_49_0314.wav,सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति,5.301 RigVeda_49_0044.wav,ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः,8.314 Atharvaveda_Part_015_0184.wav,योऽस्य पञ्चमोऽपानः सा दीक्षा,6.806 Atharvaveda_Kanda_7_0307.wav,आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः,4.593 RigVeda_49_0275.wav,अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते,5.245 Atharvaveda_Part_014_0319.wav,यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु,4.678 Atharvaveda_Part_019_2_0204.wav,तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः,4.622 Rigvedha_012_0352.wav,जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः,4.961 RigVeda_53_0231.wav,गामङ्गैष आ ह्वयति दार्वङ्गैषो अपावधीत्,6.722 RigVeda_Part_016_0039.wav,इदं ह्यन्वोजसा सुतं राधानां पते पिबा त्वस्य गिर्वणः,9.345 RigVeda_Part_024_0360.wav,तन्नः प्रत्नं सख्यमस्तु युष्मे इत्था वदद्भिर्वलमङ्गिरोभिः,6.197 Atharvaveda_Kanda_10_0134.wav,सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम्,5.575 Rigvedha_003_0420.wav,वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा,6.746 Rigveda_36_0281.wav,स्वादोरभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति,15.327 Rigvedha_010_0078.wav,न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः,6.795 Rigvedha_013_0015.wav,क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः,7.881 RigVeda_Part_015_0330.wav,तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये,9.503 Rigveda_29_0306.wav,शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु,7.429 RigVeda_Part_023_0150.wav,यदीं गृभीततातये सिंहमिव द्रुहस्पदे,5.244 Rigveda_29_0464.wav,मयोभुवो नो अर्वन्तो नि पान्तु,4.034 Atharvaveda_Kanda_8_0398.wav,ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः,6.14 RigVeda_Part_028_0200.wav,आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता प्रथमः सदेह,7.748 RigVeda_Part_017_0326.wav,सद्यो दस्यून्प्र मृण कुत्स्येन प्र सूरश्चक्रं वृहतादभीके,7.339 Atharvaveda_Kanda_12_0106.wav,त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती,10.344 RigVeda_50_0134.wav,न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः,7.89 Atharvaveda_Part_020_30177.wav,बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्न् इव द्यौः,6.41 RigVeda_50_0056.wav,मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान्,10.148 Atharvaveda_Kanda_9_0316.wav,इन्द्राणी भसद्वायुः पुच्छं पवमानो बालाः ब्रह्म च क्षत्रं च श्रोणी बलमूरू,9.654 Rigveda_38_0436.wav,यस्य स्वादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम्,8.016 Atharvaveda_Part_020_20116.wav,महो वाजिनं सनिभ्यः,2.986 Atharvaveda_Part_020_30096.wav,इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्,4.748 Rigveda_36_0200.wav,दस्मादहमृतीषहः मा सख्युः शूनमा विदे मा पुत्रस्य प्रभूवसो,8.689 RigVeda_Part_015_0202.wav,महाँ उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन,8.423 Rigvedha_001_0147.wav,जयेम सं युधि स्पृधः,3.752 RigVeda_50_0110.wav,वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमच्छा वदामः,7.56 Atharvaveda_Part_020_10354.wav,इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च,4.945 RigVeda_51_0205.wav,वनोति शिप्राभ्यां शिप्रिणीवान् प्रास्तौदृष्वौजा ऋष्वेभिस्ततक्ष शूरः शवसा,11.264 Atharvaveda_Kanda_4_0053.wav,तेना सहस्येना वयं नि जनान्त्स्वापयामसि,4.729 Atharvaveda_Part_019_2_0286.wav,रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत्,5.233 Atharvaveda_Kanda_11_0584.wav,सर्वांस्तामर्बुदे हतां छ्वानोऽदन्तु भूम्याम्,5.998 RigVeda_46_0120.wav,त्वं नो विद्वाँ ऋतुथा वि वोचो यमर्धं ते मघवन्क्षेम्या धूः,8.558 Rigvedha_013_0281.wav,सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूँरदेवान्,7.581 Rigveda_30_0147.wav,अभि स्वपूभिर्मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन्,6.132 Rigveda_38_0348.wav,अदाशूष्टरस्य वेदः,3.549 RigVeda_Part_027_0267.wav,दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातान्द्यां धासिनायोः,7.487 Rigvedha_002_0001.wav,ॐ,3.573 Atharvaveda_Kanda_10_0356.wav,यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम्,4.389 Atharvaveda_Part_014_0284.wav,बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारिं प्रजया वर्धयन्तु,6.515 Rigvedha_014_0404.wav,न नि मिषति सुरणो दिवेदिवे यदसुरस्य जठरादजायत,6.121 Atharvaveda_Kanda_7_0258.wav,इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्,7.395 Rigveda_38_0043.wav,इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम्,6.783 Rigveda_36_0159.wav,गमेमेदिन्द्र गोमतः,3.094 Rigveda_30_0163.wav,मक्षू रायः सुवीर्यस्य दात नू चिद्यमन्य आदभदरावा,6.464 RigVeda_Part_016_0096.wav,महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ्चरति प्रजानन्,6.992 Atharvaveda_Part_020_30145.wav,किमङ्ग त्वा मघवन् भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि,6.487 Atharvaveda_Kanda_13_0003.wav,उद्वाज आ गन् यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः,7.568 Rigvedha_014_0013.wav,ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान्,6.9810625 Rigvedha_005_0139.wav,मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः,4.927 RigVeda_Part_025_0239.wav,कर्हि स्वित्तदिन्द्र यज्जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ,6.243 RigVeda_Part_015_0065.wav,वि रोदसी अतपद्घोष एषां जाते निष्ठामदधुर्गोषु वीरान्,7.582 RigVeda_Part_021_0161.wav,यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत्,7.503 RigVeda_52_0160.wav,कुवित्सोमस्यापामिति,2.599 Atharvaveda_Kanda_4_0461.wav,भीमा इन्द्रस्य हेतयः शतमृष्टीर्हिरण्ययीः,4.883 Rigveda_38_0401.wav,कदु वोच इदं नमः,2.84 Atharvaveda_Part_019_1_0048.wav,ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्योऽभवत्,6.182 Rigveda_37_0290.wav,त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम्,4.589 Atharvaveda_Part_020_20181.wav,प्रति वस्तोरहर्द्युभिः,2.487 RigVeda_53_0280.wav,अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः,7.043 RigVeda_47_0062.wav,कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम्,7.461 Atharvaveda_Kanda_2_0069.wav,चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि,5.052 Atharvaveda_Kanda_13_0180.wav,उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम्,5.941 Rigveda_38_0387.wav,इता मरुतो अश्विना,2.916 Atharvaveda_Part_020_40226.wav,को असिद्याः पयः,2.582 RigVeda_Part_021_0233.wav,तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्यत्रयो गिरः शुम्भन्त्यत्रयः,7.649 Rig_veda_54_0016.wav,तां नो हिन्व मघत्तये,3.825 RigVeda_Part_023_0347.wav,ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्वेवयामरुत्,7.34 RigVeda_43_0134.wav,क्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति,5.99 Rigveda_33_0054.wav,तेन नो वाजिनीवसू पश्वे तोकाय शं गवे,5.724 Rigveda_33_0356.wav,पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम्,8.184 Atharvaveda_Kanda_6_0114.wav,सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः,4.738 Atharvaveda_Kanda_12_0113.wav,संविदाना दिवा कवे श्रियां मा धेहि भूत्याम्,5.784 Atharvaveda_Part_020_20260.wav,प्र्यन्धसः,1.426 Rigveda_33_0240.wav,क्व नूनं सुदानवो मदथा वृक्तबर्हिषः,4.801 Atharvaveda_Kanda_11_0521.wav,अमित्राणां शचीपतिर्मामीषां मोचि कश्चन,5.055 Atharvaveda_Kanda_11_0042.wav,शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान् प्र सीद सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः,15.327 Rigvedha_009_0211.wav,यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु,6.75 RigVeda_Part_027_0229.wav,इदा विप्राय जरते यदुक्था नि ष्म मावते वहथा पुरा चित्,7.119 Atharvaveda_Kanda_7_0266.wav,अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम्,4.977 Rigveda_29_0086.wav,यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते,7.085 Atharvaveda_Part_020_30038.wav,शासस्तमिन्द्र मर्त्यमयजुं शवसस्पते,4.873 Atharvaveda_Kanda_2_0164.wav,एवा मे प्राण मा बिभेः,3.726 RigVeda_Part_022_0230.wav,तद्वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम्,7.682 Rigveda_40_0116.wav,देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः,5.953 Atharvaveda_Kanda_3_0043.wav,आ त्वा गन् राष्ट्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज,9.023 Atharvaveda_Part_014_0250.wav,इदमहं रुशन्तं ग्राभं तनूदूषिमपोहामि,5.056 RigVeda_Part_028_0031.wav,सुजातासः परि चरन्ति वीराः,3.661 RigVeda_Part_018_0333.wav,सहस्रं व्यतीनां युक्तानामिन्द्रमीमहे,5.499 Rigvedha_003_0361.wav,ज्योतींषि कृण्वन्नवृकाणि यज्यवेऽव सुक्रतुः सर्तवा अपः सृजत्,6.387 Rigvedha_008_0128.wav,यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतयः,5.095 Atharvaveda_Part_019_2_0434.wav,जीवा स्थ जीव्यासं सर्वमायुर्जीव्यासम्,4.884 RigVeda_Part_021_0156.wav,उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः,7.02 Rigvedha_009_0288.wav,आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः,6.326 RigVeda_Part_018_0145.wav,तमिन्नरो वि ह्वयन्ते समीके रिरिक्वांसस्तन्वः कृण्वत त्राम्,7.558 Atharvaveda_Kanda_6_0618.wav,यूयं नस्तस्मान् मुञ्चत विश्वे देवाः सजोषसः,4.228 Rigveda_38_0318.wav,स त्वं न इन्द्र मृळय,2.99 Rigveda_39_0299.wav,अधुक्षत प्रियं मधु धारा सुतस्य वेधसः अपो वसिष्ट सुक्रतुः महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः,14.628 RigVeda_47_0229.wav,तृतमषाळ्हम्,1.833 RigVeda_Part_027_0402.wav,विश्ह्वेश्वराय नमः,3.947 Rigveda_38_0438.wav,ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम्,7.833 Rigvedha_001_0007.wav,यशसं वीरवत्तमम्,3.564 Rigveda_33_0558.wav,वृषा त्वं शतक्रतो वृषा हवः,4.002 Rigvedha_010_0049.wav,विश्वो वो अज्मन्भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः,7.985 Rigveda_37_0254.wav,अरातीवा चिदद्रिवोऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः,7.209 Atharvaveda_Part_018_2_0419.wav,यद्घ सा ते पनीयसी समिद्दीदयति द्यवि,4.299 RigVeda_Part_022_0370.wav,उत मेऽरपद्युवतिर्ममन्दुषी प्रति श्यावाय वर्तनिम्,6.057 Rigveda_30_0011.wav,उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम,7.573 Rigvedha_012_0079.wav,मो षु त्वामत्र बहवो हि विप्रा नि रीरमन्यजमानासो अन्ये,6.796 RigVeda_44_0305.wav,वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता,5.893 Atharvaveda_Part_019_2_0018.wav,यथाग्रे त्वं वनस्पते पुष्ठ्या सह जज्ञिषे,5.46 Atharvaveda_Kanda_13_0255.wav,अष्टधा युक्तो वहति वह्निरुग्रः पिता देवानां जनिता मतीनाम्,6.803 Rigveda_37_0159.wav,अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः,6.008 RigVeda_42_0166.wav,ऋतस्य तन्तुर्विततः पवित्र,2.61 Rigveda_30_0344.wav,पिबतं सोममातुजी,2.869 RigVeda_47_0264.wav,भुवस्त्वमिन्द्र ब्रह्मणा महान्भुवो विश्वेषु सवनेषु यज्ञियः,7.107 Atharvaveda_Part_018_2_0045.wav,सं गच्छस्व पितृभिः सं यमेन स्योनास्त्वा वाता उप वान्तु शग्माः,7.071 RigVeda_Part_015_0085.wav,इन्द्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः,6.94 Rigvedha_004_0280.wav,अभि त्वा गोतमा गिरा जातवेदो विचर्षणे,5.296 RigVeda_Part_016_0132.wav,समिद्धे अग्नावृतमिद्वदेम महद्देवानामसुरत्वमेकम्,7.013 Rigvedha_002_0085.wav,एता जुषत मे गिरः,2.919 RigVeda_Part_015_0122.wav,शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ,6.344 Rigveda_35_0197.wav,देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्,6.648 RigVeda_44_0195.wav,इन्दो दिवेदिवे,2.627 Rigveda_35_0311.wav,दिवो अमुष्य शासतो दिवं यय दिवावसो,6.286 Rigveda_36_0018.wav,अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय,7.658 Atharvaveda_Part_014_0228.wav,एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते,5.3 RigVeda_43_0219.wav,कविर्गीर्भिः काव्येना कविः सन्सोमः पवित्रमत्येति रेभन्,8.023 RigVeda_Part_028_0194.wav,सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम्,7.635 Atharvaveda_Part_015_0107.wav,ऐनमापो गच्छन्त्यैनं श्रद्धा गच्छत्यैनं वर्षं गच्छति य एवं वेद,7.533 RigVeda_44_0235.wav,वृषा वि जज्ञे जनयन्नमर्त्यः प्रतपञ्ज्योतिषा तमः,5.609 RigVeda_Part_016_0116.wav,पुरंदरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः नासत्या मे पितरा बन्धुपृच्छा सजात्यमश्विनोश्चारु नाम,15.049 Atharvaveda_Kanda_4_0100.wav,व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः,5.152 Atharvaveda_Part_020_30044.wav,यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्वो नृतमः क्षपावान्,6.961 RigVeda_Part_023_0311.wav,नीचीनबारं वरुणः कवन्धं प्र ससर्ज रोदसी अन्तरिक्षम्,7.002 Atharvaveda_Part_020_30368.wav,अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे,4.872 Atharvaveda_Kanda_5_0117.wav,इन्द्रस्य वरूथमसि,2.581 Rigveda_34_0412.wav,यथा वरो सुषाम्णे सनिभ्य आवहो रयिम्,5.671 RigVeda_Part_016_0094.wav,हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि णयन्त्याजौ मं महे विदथ्याय शूषं शश्वत्कृत्व ईड्याय प्र जभ्रुः,13.522 Atharvaveda_Part_020_40398.wav,यन् नासत्या भुरण्यथो यद्वा देव भिषज्यथः,5.339 Atharvaveda_Kanda_8_0416.wav,समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन्,6.901 RigVeda_42_0257.wav,आ नः पूषा पवमानः सुरातयो मित्,4.179 Rigveda_33_0046.wav,वाघद्भिरश्विना गतम्,2.915 Rigveda_29_0146.wav,विद्धी त्वस्य नो वसो,3.778 RigVeda_50_0189.wav,पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन्,6.916 RigVeda_Part_020_0380.wav,आ देवान्वक्षि यक्षि च,3.468 RigVeda_46_0238.wav,क्षेत्रं न रण्वमूचुषे,2.935 Rigveda_32_0333.wav,अर्वाचीनो मघवन्सोमपीतय उग्र ऋष्वेभिरा गहि इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये,13.954 Atharvaveda_Kanda_7_0025.wav,प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्,11.111 Atharvaveda_Kanda_12_0096.wav,वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि,7.377 Rigvedha_012_0331.wav,यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः,7.7360625 Atharvaveda_Part_014_0196.wav,ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम्,5.742 Rig_veda_54_0019.wav,वर्तया पणिम्,1.836 Atharvaveda_Kanda_5_0055.wav,आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निर्ऋथात्,6.824 Rigveda_29_0131.wav,हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ,6.577 Atharvaveda_Kanda_6_0273.wav,सर्वं तं रन्धयासि मे यजमानाय सुन्वते,4.627 Atharvaveda_Kanda_8_0055.wav,पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि,5.985 RigVeda_Part_023_0409.wav,त्वं सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै,7.16 Rigveda_29_0298.wav,शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या,7.633 Atharvaveda_Kanda_9_0381.wav,पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम्,7.43 RigVeda_Part_026_0325.wav,मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम,8.206 Atharvaveda_Kanda_4_0460.wav,ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु,4.996 Atharvaveda_Kanda_3_0322.wav,येऽस्यां स्थ ध्रुवायां दिशि निलिम्पा नाम देवास्तेषां व ओषधीरिषवः ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा येऽस्यां स्थोर्ध्वायां दिश्यवस्वन्तो नाम देवास्तेषां वो बृहस्पतिरिषवः ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा,32.271 RigVeda_Part_021_0311.wav,तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य,5.759 Rig_veda_45_0458.wav,अव वेति सु,1.324 Rigvedha_011_0084.wav,मृगाणां न हेतयो यन्ति चेमा बृहस्पतेरहिमायाँ अभि द्यून्,7.3980625 Rigveda_38_0380.wav,वामस्य हि प्रचेतस ईशानाशो रिशादसः,5.429 Rigvedha_014_0205.wav,अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान्,7.4230625 Atharvaveda_Kanda_7_0041.wav,तद्व आ वर्तयामसि मयि वो रमतां मनः,4.381 RigVeda_49_0007.wav,वहिष्ठैरश्वैः सुवृता रथेना देवान्वक्षि नि षदेह होता,6.961 Rigvedha_002_0454.wav,गाय गायत्रमुक्थ्यम्,2.701 RigVeda_47_0285.wav,मेतं रथीवाध्वानमन्वावरीवुः,4.996 RigVeda_51_0062.wav,विद्वान्पथ ऋतुशो देवयानानप्यौलानं दिवि देवेषु धेहि,7.41 Atharvaveda_Kanda_4_0199.wav,महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु,6.127 Atharvaveda_Kanda_3_0160.wav,एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम्,6.275 Rigvedha_003_0173.wav,ताभिः ष्वस्माँ अवतं शुभस्पती पातं सोममृतावृधा,7.133 Atharvaveda_Kanda_7_0192.wav,प्र विषतं प्राणापानावनड्वाहाविव व्रजम्,4.511 Atharvaveda_Part_018_2_0327.wav,शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम्,6.032 Atharvaveda_Kanda_10_0287.wav,विष्णोः क्रमोऽसि सपत्नहौषधीसंशितो सोमतेजाः,5.892 Rigvedha_007_0013.wav,तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम्,6.752 Atharvaveda_Kanda_6_0697.wav,यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ,4.869 Atharvaveda_Part_019_1_0212.wav,ये माघायवो दक्षिणाया दिशोऽभिदासान्,5.129 Atharvaveda_Kanda_3_0227.wav,प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना,7.495 Rigveda_33_0468.wav,इन्द्रं वाणीरनूषता समोजसे,4.369 RigVeda_Part_019_0301.wav,देवेभ्यो हि प्रथमं यज्ञियेभ्योऽमृतत्वं सुवसि भागमुत्तमम्,7.446 Rigveda_41_0144.wav,हिन्वान आप्यं बृहत् एष वृषा वृषव्रतः पवमानो अशस्तिहा करद्वसूनि दाशुषे,11.845 RigVeda_Part_023_0335.wav,प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत्,7.519 Atharvaveda_Kanda_1_0179.wav,शास इत्था महामस्यमित्रसाहो अस्तृतः,4.723 Rigvedha_004_0103.wav,घृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि,6.86 RigVeda_Part_020_0387.wav,यजमानाय सुन्वत आग्ने सुवीर्यं वह,5.801 Rigvedha_010_0208.wav,सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा,5.686 Atharvaveda_Part_020_40281.wav,निगृह्य कर्णकौ द्वौ निरायच्छसि मध्यमे,5.002 RigVeda_Part_019_0357.wav,इन्द्रः सीतां नि गृह्णातु तां पूषानु यच्छतु,5.708 RigVeda_51_0232.wav,बृहन्तेव गम्भरेषु प्रति,3.437 Atharvaveda_Kanda_1_0199.wav,किलासं च पलितं च निरितो नाशया पृषत्,4.589 Rigvedha_013_0013.wav,उन्मा ममन्द वृषभो मरुत्वान्त्वक्षीयसा वयसा नाधमानम्,7.1460625 RigVeda_Part_019_0112.wav,इमा इन्द्रं वरुणं मे मनीषा अग्मन्नुप द्रविणमिच्छमानाः,7.137 RigVeda_Part_026_0275.wav,द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः,10.17 Rigvedha_008_0073.wav,तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि इन्द्रं न यज्ञैश्चितयन्त आयव स्तोमेभिरिन्द्रमायवः,12.346 Rigveda_38_0203.wav,तं नेमिमृभवो यथा नमस्व सहूतिभिः,3.436 RigVeda_Part_017_0220.wav,अस्माकं शृणुधी हवम्,3.482 Rigvedha_005_0020.wav,उग्रं तत्पत्यते शव इन्द्रो अङ्ग,4.426 RigVeda_47_0230.wav,अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम्,6.952 Rigveda_35_0308.wav,दिवो अमुष्य शासतो दिवं यय दिवावसो,4.924 RigVeda_Part_020_0353.wav,विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः,5.743 Rigvedha_009_0051.wav,मर्चत उत श्रुतं वृषणा पस्त्यावतः,3.924 RigVeda_53_0135.wav,श्नथः प्राक्रामच्छुन्ध्यूरजहादुषा अनः,5.331 Rigvedha_014_0121.wav,सो अग्ने धत्ते सुवीर्यं स पुष्यति,3.7040625 Atharvaveda_Part_019_1_0144.wav,ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः,6.592 Rigveda_35_0174.wav,देवासो नित्ययाशिरा,3.962 RigVeda_Part_016_0090.wav,यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु,7.292 Atharvaveda_Kanda_1_0067.wav,पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः,7.255 Atharvaveda_Kanda_10_0411.wav,बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे,4.705 Rigveda_31_0198.wav,अजामिमन्यः श्नथयन्तमातिरद्दभ्रेभिरन्यः प्र वृणोति भूयसः,7.679 Rigvedha_004_0086.wav,दृळ्हा चिद्विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना,8.252 RigVeda_Part_015_0313.wav,इन्द्र स्वधावो मत्स्वेह,3.051 Rig_veda_45_0446.wav,शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः,4.734 Atharvaveda_Kanda_11_0137.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद,6.038 Atharvaveda_Part_018_1_0172.wav,असंयदेतन् मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय,6.611 Atharvaveda_Kanda_6_0474.wav,देवजनाः सेनयोत्तस्थिवांस,3.415 Rigveda_40_0315.wav,मदेषु सर्वधा असि,2.778 RigVeda_Part_028_0043.wav,मा त्वे सचा तनये नित्य आ धङ्मा वीरो अस्मन्नर्यो वि दासीत्,7.883 RigVeda_Part_019_0186.wav,रथं हिरण्यवन्धुरमिन्द्रवायू स्वध्वरम्,4.952 RigVeda_47_0036.wav,युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके,6.955 Atharvaveda_Kanda_13_0256.wav,ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा,7.06 Atharvaveda_Kanda_3_0216.wav,नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम्,6.56 Atharvaveda_Kanda_7_0440.wav,वैश्वानरेण सयुजा सजोषास्तान् प्रतीचो निर्दह जातवेदः,6.695 RigVeda_53_0084.wav,नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यं चरामसि,8.117 Atharvaveda_Kanda_13_0042.wav,तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम,6.835 Atharvaveda_Part_020_10145.wav,अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम्,6.825 RigVeda_Part_018_0226.wav,सत्रा महाँ असि श्रुतः,3.71 Rigveda_41_0023.wav,उक्थं यदस्य जायते स्वयं कविर्विधर्तरि विप्राय रत्नमिच्छति,7.971 Rigvedha_009_0225.wav,यदश्वाय वास उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै,6.593 RigVeda_42_0067.wav,उरुधारेव दुहे अग्र आयत्यस्य व्रतेष्वपि सोम इष्यते,6.877 Atharvaveda_Kanda_4_0261.wav,असद्भूम्याः समभवत्तद्यामेति महद्व्यचः,5.031 Rigvedha_006_0342.wav,तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः,8.329 Atharvaveda_Kanda_2_0216.wav,गिरिमेनामा वेशय कण्वान् जीवितयोपनान्,6.261 RigVeda_Part_019_0042.wav,त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः,7.429 Atharvaveda_Kanda_10_0175.wav,अहीनामपमा रथ स्थानुमारदथार्षत्,4.894 Rigveda_31_0035.wav,पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि,7.45 Rigveda_35_0157.wav,अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन् नहि वो अस्त्यर्भको देवासो न कुमारकः,12.402 Rigvedha_001_0236.wav,यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति,5.948 Rigveda_36_0081.wav,पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः,4.593 RigVeda_Part_020_0246.wav,के धासिमग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः,7.331 RigVeda_46_0022.wav,तव त्ये सोम श,1.918 Rigvedha_012_0348.wav,सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम्,7.8690625 RigVeda_Part_024_0312.wav,आ देवान्सोमपीतये,3.49 RigVeda_Part_021_0335.wav,हरी रथे सुधुरा योगे अर्वागिन्द्र प्रिया कृणुहि हूयमानः,7.241 Atharvaveda_Kanda_13_0225.wav,कृस्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति,5.563 Rigvedha_011_0242.wav,तासामध्वर्युरागतौ यवो वृष्टीव मोदते,5.405 Atharvaveda_Part_018_2_0246.wav,मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय,6.545 Atharvaveda_Kanda_12_0263.wav,यद्यज्जाया पचति त्वत्परःपरः पतिर्वा जाये त्वत्तिरः,5.671 Atharvaveda_Kanda_5_0608.wav,अयमग्निरुपसद्य इह सूर्य उदेतु ते उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि,9.871 RigVeda_48_0212.wav,कथा कविस्तुवीरवान्कया गिरा बृहस्पतिर्वावृधते सुवृक्तिभिः,7.131 Atharvaveda_Part_020_10047.wav,इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते,5.048 RigVeda_Part_017_0204.wav,अस्मे वाजास ईरताम्,3.665 RigVeda_Part_016_0140.wav,प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम्,7.868 Rigveda_32_0123.wav,गवामह न मायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रा समेति,8.238 Atharvaveda_Kanda_5_0002.wav,अदब्धासुर्भ्राजमानोऽहेव त्रितो धर्ता दाधार त्रीणि,6.54 Rigvedha_014_0225.wav,शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान्,7.821 RigVeda_Part_022_0347.wav,युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः,7.42 Atharvaveda_Kanda_10_0275.wav,पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः स मा जीवीत्तं प्राणो जहातु,12.4 Atharvaveda_Part_020_40307.wav,तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन्,6.193 Rigveda_40_0101.wav,स वायुमिन्द्रमश्विना साकं मदेन गच्छति,5.482 Atharvaveda_Part_018_2_0379.wav,इदं हिरण्यं बिभृहि यत्ते पिताबिभः पुरा,4.492 Rigveda_29_0442.wav,नू रोदसी अभि,7.17 Atharvaveda_Kanda_10_0517.wav,अपूपनाभिं कृत्वा यो ददाति शतौदनाम्,4.939 RigVeda_49_0154.wav,पितॄणां न शंसाः सुरातयः,3.192 Atharvaveda_Kanda_1_0221.wav,आरेऽसावस्मदस्तु हेतिर्देवासो असत्,6.41 Rigvedha_007_0150.wav,ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य,8.303 RigVeda_Part_027_0158.wav,त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती,6.34 Rigveda_36_0283.wav,इन्दविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्याः अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान्,15.808 RigVeda_Part_024_0190.wav,स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर्महयसे दिवेदिवे,7.405 Atharvaveda_Kanda_9_0390.wav,सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन्,7.464 RigVeda_44_0184.wav,समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः,6.0 RigVeda_Part_023_0137.wav,मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी,5.228 RigVeda_Part_020_0271.wav,अग्निमीळेन्यं कविं घृतपृष्ठं सपर्यत,4.87 Atharvaveda_Part_014_0357.wav,स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः,5.142 Atharvaveda_Part_018_2_0044.wav,ह्वयामि ते मनसा मन इहेमान् गृहामुप जुजुषाण एहि,6.336 Atharvaveda_Part_020_30336.wav,कदु न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम्,5.856 Rigveda_40_0016.wav,एष दिवं व्यासर,2.094 Rigvedha_006_0297.wav,अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत्,6.732 Atharvaveda_Kanda_12_0160.wav,वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः,6.942 RigVeda_Part_021_0066.wav,अहिमोहानमप आशयानं प्र मायाभिर्मायिनं सक्षदिन्द्रः,6.854 RigVeda_42_0193.wav,अव द्युतानः कलशाँ अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये,7.432 RigVeda_51_0061.wav,एतान्यग्ने नवतिं सहस्रा सं प्र यच्छ वृष्ण इन्द्राय भागम्,6.446 Rigveda_37_0391.wav,शश्वन्तं हि प्रचेतसः प्रतियन्तं चिदेनसः,5.761 Atharvaveda_Kanda_6_0783.wav,वायुरेनाः समाकरत्त्वष्टा पोषाय ध्रियताम्,5.436 RigVeda_Part_022_0149.wav,स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि,5.317 Rigveda_40_0600.wav,आशुरर्ष बृहन्मते परि प्रियेण धाम्ना,4.932 Rigveda_33_0296.wav,आ यद्वां योषणा रथमति,3.41 Atharvaveda_Kanda_3_0330.wav,तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु,6.529 RigVeda_Part_024_0311.wav,अच्छा नो याह्या वहाभि प्रयांसि वीतये,5.613 Atharvaveda_Part_018_2_0173.wav,अकर्म ते स्वपसो अभूम ऋतमवस्रन्न् उषसो विभातीः,5.91 RigVeda_Part_024_0010.wav,समिधा यस्त आहुतिं निशितिं मर्त्यो नशत्,4.896 Rigvedha_004_0228.wav,छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान्रोदसी अन्तरिक्षम्,6.58 Atharvaveda_Kanda_6_0083.wav,एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे,5.248 Atharvaveda_Part_020_10299.wav,कुविन् न्वस्य तृप्णवः,2.443 Atharvaveda_Part_020_40164.wav,जायाः पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः,5.381 RigVeda_Part_023_0074.wav,व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये,5.364 Atharvaveda_Part_020_10030.wav,इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा,5.21 RigVeda_49_0279.wav,क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः,5.812 RigVeda_43_0123.wav,एवा राजेव क्रतुमाँ अमेन विश्वा घनिघ्नद्दुरिता पवस्व,8.168 Atharvaveda_Part_015_0188.wav,योऽस्य तृतीयो व्यानः सा द्यौः,6.694 RigVeda_43_0085.wav,जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिम्,6.628 Rigvedha_012_0159.wav,बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुच्छुना हरस्वती,8.0850625 Rigvedha_013_0048.wav,तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवेदिवे,7.0520625 Rigvedha_004_0074.wav,तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत्,6.885 Rigveda_38_0379.wav,वामं ह्यावृणीमहे,3.627 RigVeda_Part_017_0124.wav,प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि,6.385 Rig_veda_45_0246.wav,ये चेह पितरो ये च नेह याँश्च विद्म याँ उ च न प्रविद्म,6.731 Atharvaveda_Part_018_2_0266.wav,यथा यमस्य सादन आसातौ विदथा वदन्,5.102 Atharvaveda_Kanda_6_0482.wav,अमी ये विव्रता स्थन तान् वः सं नमयामसि,4.771 Atharvaveda_Part_019_2_0219.wav,इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा,11.609 RigVeda_53_0237.wav,श्रत्ते दधामि,2.373 Atharvaveda_Kanda_6_0058.wav,यद्ब्रह्मभिर्यदृषिभिर्यद्देवैर्विदितं पुरा यद्भूतं भव्यमासन्वत्तेना ते वारये विषम्,9.58 Atharvaveda_Kanda_10_0039.wav,उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेच्छसि,5.605 Atharvaveda_Part_020_40013.wav,इन्द्राय मदूने सुतं परि ष्टोभन्तु नो गिरः,5.068 Rig_veda_54_0122.wav,त्या इदमाजगाम,2.448 RigVeda_50_0091.wav,यज्जातवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन,6.742 Rigvedha_010_0153.wav,आरे सा वः सुदानवो मरुत ऋञ्जती शरुः,4.388 Atharvaveda_Kanda_4_0143.wav,इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः,6.634 Rigveda_31_0238.wav,घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके,7.872 RigVeda_Part_019_0245.wav,अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः,8.008 Atharvaveda_Kanda_10_0229.wav,जिष्णवे योगाय सोमयोगैर्वो युनज्मि,4.565 Atharvaveda_Kanda_7_0267.wav,अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः,4.739 RigVeda_42_0175.wav,ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इतऊतिरृग्मियः,7.527 Atharvaveda_Kanda_7_0095.wav,घृतपदी शक्वरी सोमपृष्ठोप यज्ञमस्थित वैश्वदेवी,6.132 Rigveda_30_0258.wav,शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा,7.184 Atharvaveda_Kanda_5_0422.wav,तक्मानं विश्वधावीर्याधराञ्चं परा सुवा,5.202 Rigveda_30_0364.wav,प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि,7.791 RigVeda_Part_023_0029.wav,माया वां मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश्चरति चित्रमायुधम्,7.64 RigVeda_Part_026_0232.wav,तन्नोऽहिर्बुध्न्यो अद्भिरर्कैस्तत्पर्वतस्तत्सविता चनो धात्,8.655 RigVeda_Part_027_0139.wav,पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः,7.279 Atharvaveda_Kanda_13_0008.wav,आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन् मृधो अभयं ते अभूत्,7.255 Atharvaveda_Kanda_8_0352.wav,द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन्,5.186 Atharvaveda_Kanda_2_0191.wav,सूर्य यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः सूर्य यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः,17.168 Rigveda_32_0310.wav,इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे,5.566 Atharvaveda_Kanda_4_0251.wav,अनयाहमोषध्या सर्वाः कृत्या अदूदुषम्,4.586 Atharvaveda_Kanda_4_0445.wav,त्वया जघान कश्यपस्त्वया कण्वो अगस्त्यः,4.968 Atharvaveda_Kanda_11_0118.wav,ऋतवः पक्तार आर्तवाः समिन्धते,4.583 RigVeda_Part_017_0186.wav,यदप्रवीता दधते ह गर्भं सद्यश्चिज्जातो भवसीदु दूतः,7.237 RigVeda_Part_019_0190.wav,इन्द्रवायू अयं सुतस्तं देवेभिः सजोषसा,5.449 Atharvaveda_Kanda_10_0457.wav,ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य,6.14 Rigvedha_001_0308.wav,द्रविणोदा ददातु नो वसूनि यानि शृण्विरे,5.615 Rigveda_40_0439.wav,तमह्यन्भुरिजोर्धिया संवसानं विवस्वतः,5.345 Atharvaveda_Kanda_13_0074.wav,देवो देवान् मर्चयस्यन्तश्चरस्यर्णवे,4.934 Atharvaveda_Kanda_6_0743.wav,यो जिनाति तमन्विच्छ यो जिनाति तमिज्जहि जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय यदश्नामि बलं कुर्व इत्थं वज्रमा ददे,13.248 Atharvaveda_Kanda_9_0322.wav,रक्षांसि लोहितमितरजना ऊबध्यम्,4.66 RigVeda_Part_023_0352.wav,ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः,9.603 Atharvaveda_Kanda_9_0228.wav,अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम्,4.902 RigVeda_46_0345.wav,महि ज्योतिर्बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषेचक्षुषे मयः,7.692 Atharvaveda_Kanda_6_0789.wav,उच्छ्रयस्व बहुर्भव स्वेन महसा यव,3.737 Atharvaveda_Part_020_20255.wav,भद्रं भवाति नः पुरः,2.585 Rigveda_29_0358.wav,यजन्ते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन्,5.924 Rigvedha_006_0132.wav,देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन्,8.423 Rigveda_41_0227.wav,महामिन्दुं महीयुवः पवमान रुचारुचा देवो देवेभ्यस्परि विश्वा वसून्या विश,12.015 Atharvaveda_Part_015_0087.wav,स ध्रुवां दिशमनु व्यचलत्,3.138 Rigvedha_014_0012.wav,पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः,7.504 Rigveda_34_0127.wav,युष्मे इद्वो अपि ष्मसि सजात्ये,4.391 Atharvaveda_Part_020_30091.wav,अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः,6.427 RigVeda_Part_021_0187.wav,उग्रं पूर्वीषु पूर्व्यं हवन्ते वाजसातये,5.955 Rig_veda_45_0343.wav,उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि,6.46 Rigvedha_007_0099.wav,यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः,6.219 RigVeda_Part_024_0355.wav,बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा,7.49 RigVeda_52_0155.wav,हन्ताहं पृथिवीमिमां नि दधानीह वेह वा,5.543 Atharvaveda_Kanda_12_0112.wav,भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम्,4.876 RigVeda_50_0195.wav,विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते,7.391 Rigvedha_010_0334.wav,अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति,7.179 Atharvaveda_Kanda_12_0240.wav,ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम्,14.241 Rigvedha_013_0118.wav,अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः,8.1380625 Atharvaveda_Kanda_11_0400.wav,दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः,11.329 Rig_veda_54_0025.wav,इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः,6.666 Rigvedha_008_0112.wav,वैलस्थानके अर्मके महावैलस्थे अर्मके,5.592 RigVeda_Part_025_0238.wav,त्रिधातु गा अधि जयासि गोष्विन्द्र द्युम्नं स्वर्वद्धेह्यस्मे,6.485 RigVeda_43_0294.wav,महश्चिद्धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः,7.415 Rigveda_40_0311.wav,तव विश्वे सजोषसो देवासः,3.762 RigVeda_Part_021_0130.wav,सं यदोजो युवते विश्वमाभिरनु स्वधाव्ने क्षितयो नमन्त,7.554 Rigvedha_001_0175.wav,विश्वायुर्धेह्यक्षितम्,3.333 Rigveda_33_0215.wav,सृजन्ति रश्मिमोजसा पन्थां सूर्याय यातवे,6.651 Rigveda_29_0353.wav,क्रदद्वृषभः सस्मिन्नूधन्,3.035 Rigveda_33_0455.wav,यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये,6.107 Rigvedha_001_0069.wav,यस्ते सखिभ्य आ वरम्,3.26 Rigvedha_004_0172.wav,उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः,6.994 Atharvaveda_Part_019_1_0283.wav,जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ,6.213 Atharvaveda_Part_017_0123.wav,त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन्,7.388 Rigveda_37_0435.wav,षळश्वाँ आतिथिग्व इन्द्रोते वधूमतः,5.442 Rig_veda_54_0295.wav,महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः,5.3 Rigvedha_008_0125.wav,ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती,4.888 Rigvedha_001_0479.wav,हत वृत्रं सुदानव इन्द्रेण सहसा युजा,5.54 Atharvaveda_Part_020_40394.wav,अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते,5.744 Atharvaveda_Part_020_40094.wav,कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय,5.911 Rigvedha_013_0279.wav,देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः,7.3640625 Rigvedha_007_0179.wav,अस्य मदे स्वर्यं दा ऋतायापीवृतमुस्रियाणामनीकम्,7.123 RigVeda_53_0230.wav,उतो अरण्यानिः सायं शकटीरिव सर्जति,5.573 Atharvaveda_Part_015_0097.wav,तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन्आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद सोऽनादिष्टां दिशमनु व्यचलत्,25.035 Atharvaveda_Kanda_11_0532.wav,तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वम् मित्रा देवजना यूयम्,8.063 Atharvaveda_Part_020_30070.wav,अपो वृत्रं वव्रिवांसं पराहन् प्रावत्ते वज्रं पृथिवी सचेताः,7.611 Rigveda_31_0250.wav,उत स्वया तन्वा सं वदे तत्कदा न्वन्तर्वरुणे भुवानि,10.451 Atharvaveda_Kanda_8_0409.wav,सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्न् अध्यार्पितानि,6.42 Rig_veda_54_0043.wav,सुसंदृशं त्वा वयं प्रति पश्येम सूर्य,4.733 Atharvaveda_Kanda_5_0324.wav,अन्नं यो ब्रह्मणां मल्वः स्वाद्वद्मीति मन्यते,6.559 Atharvaveda_Part_018_2_0124.wav,अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम,6.303 RigVeda_Part_019_0058.wav,यं सीमनु प्रवतेव द्रवन्तं विश्वः पूरुर्मदति हर्षमाणः,7.297 Atharvaveda_Kanda_10_0382.wav,क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः,16.339 Rigvedha_001_0050.wav,ओमासश्चर्षणीधृतो विश्वे देवास आ गत,7.156 Rigveda_35_0415.wav,यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु,5.906 Atharvaveda_Kanda_5_0578.wav,तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु,6.942 RigVeda_Part_028_0243.wav,उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः,5.351 Atharvaveda_Part_020_30161.wav,इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु,6.163 RigVeda_Part_025_0197.wav,त्वद्भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि,6.83 RigVeda_47_0383.wav,मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः,5.812 Rigvedha_006_0299.wav,वायोरिव सूनृतानामुदर्के ता अश्वदा अश्नवत्सोमसुत्वा,7.409 RigVeda_49_0176.wav,विषूचो अश्वान्युयुजे वनेजा ऋजीतिभी रशनाभिर्गृभीतान्,6.995 Atharvaveda_Part_019_2_0125.wav,यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा,5.122 Atharvaveda_Kanda_7_0448.wav,स नो देवो हविरिदं जुषाणो गन्धर्वेभिः सधमादं मदेम,6.493 RigVeda_Part_024_0369.wav,धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः,6.45 RigVeda_46_0336.wav,येन सूर्य ज्योतिषा बाधसे तमो जगच्च,4.476 Atharvaveda_Kanda_12_0421.wav,तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता,6.527 RigVeda_47_0163.wav,स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य,6.213 Rigveda_35_0420.wav,क्षन्नद्रिभिर्नरः,2.36 Atharvaveda_Part_020_10325.wav,ग्रावा यत्र वदति करुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति,7.257 Atharvaveda_Kanda_5_0571.wav,आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ,5.721 Rigveda_31_0073.wav,ख्या पित्र्याणि समानो बन्धुरुत तस्य,5.046 RigVeda_Part_020_0021.wav,इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते,6.916 Atharvaveda_Part_018_2_0244.wav,शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम्,5.669 Rigvedha_007_0276.wav,एषा दिवो दुहिता प्रत्यदर्शि ज्योतिर्वसाना समना पुरस्तात्,7.477 Rigvedha_014_0345.wav,विदथानि प्रचोदयन्,2.9550625 Rigveda_33_0516.wav,तूतुजानो महेमतेऽश्वेभिः प्रुषितप्सुभिः,5.488 RigVeda_51_0090.wav,इन्द्र उक्थेन शवसा परुर्दधे बृहस्पते प्रतरीतास्यायुषः,6.601 Rigvedha_011_0030.wav,यदपामोषधीनां परिंशमारिशामहे,4.6850625 Atharvaveda_Kanda_4_0149.wav,येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम्,5.771 RigVeda_Part_023_0317.wav,इमामू नु कवितमस्य मायां महीं देवस्य नकिरा दधर्ष,6.46 RigVeda_Part_015_0062.wav,नि गव्यता मनसा सेदुरर्कैः कृण्वानासो अमृतत्वाय गातुम्,7.903 Rig_veda_45_0051.wav,त्रिशीर्षाणं स,1.948 RigVeda_Part_021_0163.wav,अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवासखः,7.04 RigVeda_48_0237.wav,एवा कविस्तुवीरवाँ ऋतज्ञा द्रविणस्युर्द्रविणसश्चकानः,6.949 RigVeda_Part_022_0295.wav,कोपयथ पृथिवीं पृश्निमातरः शुभे यदुग्राः पृषतीरयुग्ध्वम्,6.44 RigVeda_Part_026_0194.wav,अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः,5.671 Atharvaveda_Kanda_12_0159.wav,अत्रा जहीत ये असन्न् अशिवाः शिवान्त्स्योनान् उत्तरेमाभि वाजान्,7.017 Rigvedha_014_0318.wav,अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे,7.282 Rigveda_40_0131.wav,स सूनुर्मातरा शुचिर्जातो जाते अरोचयत्,5.133 Rigvedha_012_0232.wav,सुप्रावीरिद्वनवत्पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम्,6.954 Atharvaveda_Kanda_9_0004.wav,यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम्,5.735 Atharvaveda_Kanda_7_0044.wav,अभि त्यं देवं सवितारमोण्योः कविक्रतुम्,4.753 Rigveda_35_0338.wav,विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा,8.991 Atharvaveda_Kanda_9_0059.wav,कृण्वन्तो मह्यमसपत्नमेव,3.462 Atharvaveda_Kanda_5_0229.wav,अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम्,5.251 Rigvedha_012_0070.wav,अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम्,7.1960625 Atharvaveda_Kanda_2_0003.wav,प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्,6.831 Atharvaveda_Kanda_9_0198.wav,ईजानानां सुकृतां लोकमीप्सन् पञ्चौदनं ब्रह्मणेऽजं ददाति,7.15 RigVeda_Part_027_0045.wav,रायः सखायमीमहे,3.13 RigVeda_Part_025_0299.wav,एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे समकारि सोमः,7.094 Rigveda_38_0229.wav,अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः,5.715 Atharvaveda_Part_020_40288.wav,अवश्लक्ष्णमिव भ्रंशदन्तर्लोममति ह्रदे,4.344 RigVeda_Part_021_0049.wav,कथो नु ते परि चराणि विद्वान्वीर्या मघवन्या चकर्थ,6.655 Atharvaveda_Part_020_40157.wav,अमोतपुत्रका एषाममोत गा इवासते,4.893 Atharvaveda_Kanda_6_0215.wav,अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च,4.464 RigVeda_46_0046.wav,मतीनां च साधनं विप्राणां चाधवम्,4.767 Rigveda_33_0492.wav,सुवीर्यं स्वश्व्यं सुगव्यमिन्द्र दद्धि नः,5.218 Rigveda_37_0061.wav,पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत,7.031 Rigveda_40_0350.wav,स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः,6.113 RigVeda_48_0094.wav,सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत्,6.655 Rigveda_29_0140.wav,सखायः सोमपाव्ने,3.197 Atharvaveda_Part_020_20409.wav,तस्मा इन्द्राय गायत,2.934 Atharvaveda_Kanda_5_0602.wav,मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा,4.479 Atharvaveda_Part_014_0340.wav,प्रजावती वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य,7.345 RigVeda_Part_020_0229.wav,यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे,7.346 Atharvaveda_Part_014_0347.wav,यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन,4.26 RigVeda_Part_028_0101.wav,अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे,7.128 RigVeda_Part_027_0172.wav,मनोजवेभिरिषिरैः शयध्यै परि व्यथिर्दाशुषो मर्त्यस्य,6.339 Atharvaveda_Kanda_11_0556.wav,तिष्ठतः,1.654 Rigvedha_003_0342.wav,असमं क्षत्रमसमा मनीषा प्र सोमपा अपसा सन्तु नेमे,6.967 RigVeda_48_0293.wav,समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात्तनयित्नुरर्णवः,6.873 Atharvaveda_Part_020_40357.wav,दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः,5.208 Rig_veda_54_0144.wav,अभिभूरहमागमं विश्वकर्मेण धाम्ना,5.357 Atharvaveda_Kanda_9_0412.wav,विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार,6.718 Atharvaveda_Part_020_10342.wav,गामश्वं पि,1.363 RigVeda_48_0058.wav,दिवीव सूर्यं दृशे,3.349 RigVeda_Part_028_0288.wav,त्वे ह यत्पितरश्चिन्न इन्द्र विश्वा वामा जरितारो असन्वन्,7.381 Rigveda_34_0337.wav,श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते,5.379 Atharvaveda_Part_020_20474.wav,महामिन्द्रः परश्च नु महित्वमस्तु वज्रिणे,4.708 RigVeda_46_0177.wav,रुष्टीवरीर्भूतनास्मभ्यमापः,3.685 Rigveda_38_0217.wav,मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा,6.36 RigVeda_Part_019_0152.wav,तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः,7.678 Atharvaveda_Kanda_7_0473.wav,या मा लक्ष्मीः पतयालूरजुष्टाभिचस्कन्द वन्दनेव वृक्षम्,6.282 RigVeda_Part_024_0386.wav,पृथू करस्ना बहुला गभस्ती अस्मद्र्यक्सं मिमीहि श्रवांसि,7.395 Atharvaveda_Kanda_12_0025.wav,पर्जन्यः पिता स उ नः पिपर्तु,3.198 Rigvedha_005_0029.wav,इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम्,4.959 Rig_veda_54_0258.wav,सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळ्हि वि मृधो नुदस्व,6.839 Rigvedha_014_0328.wav,त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन्,7.487 Atharvaveda_Kanda_6_0297.wav,शर्म यच्छत्वोषधिः सह देवीररुन्धती,4.406 Rigveda_37_0157.wav,मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः,6.713 Atharvaveda_Kanda_12_0016.wav,यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति,6.998 RigVeda_Part_023_0259.wav,उतेशिषे प्रसवस्य त्वमेक इदुत पूषा भवसि देव यामभिः,6.714 Atharvaveda_Kanda_3_0353.wav,देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु वि देवा जरसावृतन् वि त्वमग्ने अरात्या व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा,17.47 Atharvaveda_Part_019_2_0387.wav,वर्चो जग्राह पृथिव्यन्तरिक्षं वर्चः सोमो बृहस्पतिर्विधत्ता,7.1 Rigveda_40_0558.wav,पुनानस्य प्रभूवसोः,2.971 Rigvedha_005_0321.wav,रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः,8.914 RigVeda_Part_021_0174.wav,सहस्रसामाग्निवेशिं गृणीषे शत्रिमग्न उपमां केतुमर्यः,7.119 Rigvedha_004_0340.wav,अभिष्टने ते अद्रिवो यत्स्था जगच्च रेजते,5.188 Atharvaveda_Part_020_20050.wav,यस्तिग्मशृङ्गो वृषभो न भीमः एकः कृष्टीश्च्यवयति प्र विश्वाः,6.924 Atharvaveda_Kanda_7_0232.wav,उपहूता भूरिधनाः सखायः स्वादुसंमुदः अक्षुध्या अतृष्या स्त गृहा मास्मद्बिभीतन,10.282 Rigveda_32_0275.wav,सोमं वीराय शूराय,3.75 RigVeda_Part_025_0074.wav,ब्रह्माणि हि चकृषे वर्धनानि तावत्त इन्द्र मतिभिर्विविष्मः,6.341 Atharvaveda_Part_019_1_0231.wav,सूर्यो दिवोदक्रामत्तां पुरं प्र णयामि वः,5.16 Atharvaveda_Part_014_0429.wav,इयं नार्युप ब्रूते पूल्यान्यावपन्तिका,4.906 Rigveda_37_0397.wav,मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरुः,6.015 Atharvaveda_Part_020_30025.wav,आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ,7.073 Rigvedha_007_0241.wav,पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः,7.377 Atharvaveda_Part_020_40297.wav,दुन्दुभिमाहननाभ्यां जरितरोथामो दैव,5.434 RigVeda_44_0051.wav,सहस्रधारः पवते समुद्रो वाचमीङ्खयः,4.791 RigVeda_51_0351.wav,यस्य त्यत्ते महिमानं मदेष्विमे मही रोदसी नाविविक्ताम्,7.284 Atharvaveda_Part_020_40078.wav,यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै,6.556 Atharvaveda_Kanda_12_0308.wav,त्प्रकृन्तति,1.271 Rigveda_33_0218.wav,इमं मे वनता हवम्,3.097 Atharvaveda_Kanda_12_0392.wav,त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा,5.206 Atharvaveda_Part_020_40233.wav,आमणको मणत्सकः,2.701 Rigvedha_003_0411.wav,तं त्वा देवासोऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय,7.528 Rigveda_40_0232.wav,ष्मिणो रसे विश्वे देवा अमत्सत,4.391 Rigveda_37_0298.wav,कं ते दाना असक्षत वृत्रहन्कं सुवीर्या,6.238 RigVeda_Part_023_0270.wav,यद्भद्रं तन्न आ सुव,3.132 Rig_veda_45_0424.wav,क्मता सृजान स्तोष्यध्वनः,3.424 RigVeda_Part_021_0294.wav,ब्रह्म प्रियं देवहितं यदस्त्यहं मित्रे वरुणे यन्मयोभु,6.298 Atharvaveda_Kanda_13_0137.wav,यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः,4.446 Atharvaveda_Part_015_0164.wav,स यदुदीचीं दिशमनु व्यचलत्सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुत आहुतिमन्नादीं कृत्वा,10.592 Rigvedha_008_0142.wav,विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम्,7.007 Atharvaveda_Part_020_20461.wav,वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा,5.105 Rigveda_37_0166.wav,एवा दह मित्रमहो यो अस्मध्रुग्दुर्मन्मा कश्च वेनति,6.49 Rigveda_36_0206.wav,भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः,5.267 RigVeda_Part_016_0203.wav,महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः,8.487 RigVeda_44_0080.wav,जज्ञानं सप्त मातरो वेधामशासत श्रिये,5.214 Atharvaveda_Kanda_12_0050.wav,तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः,4.655 Atharvaveda_Kanda_2_0122.wav,पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति,6.477 RigVeda_Part_017_0030.wav,यस्य त्वमग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः,7.256 RigVeda_Part_024_0020.wav,वेषि ह्यध्वरीयतामग्ने होता दमे विशाम्,5.523 RigVeda_Part_018_0126.wav,देवो भुवन्नवेदा म ऋतानां नमो जगृभ्वाँ अभि यज्जुजोषत्,8.474 Atharvaveda_Kanda_9_0098.wav,हविर्धानमग्निशालं पत्नीनां सदनं सदः,5.208 Atharvaveda_Kanda_12_0116.wav,यक्ष्मं च सर्वं तेनेतो मृत्युं च निरजामसि,4.674 RigVeda_51_0150.wav,आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः,14.587 Rig_veda_45_0327.wav,प्रतरं दधानाः,2.286 Rigvedha_004_0011.wav,वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम्,6.923 Atharvaveda_Kanda_5_0265.wav,ऋतजात ऋतावरि मधु मे मधुला करः,4.122 Atharvaveda_Kanda_4_0254.wav,चकार भद्रमस्मभ्यमात्मने तपनं तु सः,4.718 Atharvaveda_Part_020_40425.wav,यद्वा वाणीरनुषत प्र देवयन्तो अश्विना,5.4 RigVeda_Part_018_0362.wav,सत्यमूचुर्नर एवा हि चक्रुरनु स्वधामृभवो जग्मुरेताम्,7.677 Rigveda_38_0471.wav,वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा,6.692 Atharvaveda_Kanda_3_0333.wav,एकैकयैषा सृष्ट्या सं बभूव यत्र गा असृजन्त भूतकृतो विश्वरूपाः यत्र विजायते यमिन्यपर्तुः सा पशून् क्षिणाति रिफती रुशती,14.089 RigVeda_Part_027_0099.wav,मा नो अस्मिन्महाधने परा वर्क्तं गविष्टिषु,5.852 Atharvaveda_Part_020_10157.wav,गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन्,7.319 RigVeda_Part_020_0071.wav,यदीदग्ने प्रति त्वं देव हर्याः स्वर्वतीरप एना जयेम,7.552 Atharvaveda_Part_019_2_0046.wav,यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च,6.528 Atharvaveda_Kanda_13_0123.wav,सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम्,6.235 Atharvaveda_Kanda_5_0620.wav,आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम्,5.799 Atharvaveda_Part_019_2_0181.wav,इन्द्रो मा तत्र नयतु बलमिन्द्रो दधातु मे,4.665 Rigvedha_010_0263.wav,युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यं गोः,7.021 RigVeda_53_0177.wav,श्वा भुवना न्यृञ्जसे,3.201 Atharvaveda_Part_019_2_0186.wav,यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह,4.432 Rigvedha_002_0363.wav,महस्ते सतो वि चरन्त्यर्चयो दिवि स्पृशन्ति भानवः,6.044 Rigvedha_006_0038.wav,त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना,7.305 Atharvaveda_Part_020_30196.wav,यत्सीमुपह्वरे विदत्,2.824 Rigveda_41_0173.wav,सोमा ऋतस्य धारया इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् अपघ्नन्तो अराव्णः सुता अनु स्वमा रजोऽभ्यर्षन्ति बभ्रवः,17.358 RigVeda_44_0255.wav,नृभिर्येमानो जज्ञानः,2.552 Atharvaveda_Part_020_40378.wav,इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः,4.553 Atharvaveda_Part_018_2_0220.wav,आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर्ऋषिभिर्घर्मसद्भिः,7.383 Rigveda_30_0027.wav,सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै,6.528 Atharvaveda_Part_014_0403.wav,या मे प्रियतमा तनूः सा मे बिभाय वाससः,4.982 Atharvaveda_Kanda_11_0313.wav,ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति,6.322 Atharvaveda_Kanda_6_0548.wav,यथा बाणः सुसंशितः परापतत्याशुमत्,4.162 Rigvedha_001_0077.wav,प्रावो वाजेषु वाजिनम्,3.812 RigVeda_Part_019_0005.wav,सुकृत्यया यत्स्वपस्यया चँ एकं विचक्र चमसं चतुर्धा,7.749 Rigvedha_002_0137.wav,यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः,8.436 RigVeda_42_0272.wav,अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत,7.245 Rig_veda_54_0309.wav,यः परस्याः परावतस्तिरो धन्वातिरोचते,5.265 Atharvaveda_Kanda_5_0018.wav,अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम्,5.908 Atharvaveda_Kanda_3_0121.wav,अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत,5.656 Rig_veda_54_0117.wav,प्रचेता न आङ्गिरसो द्विषतां पात्वंहसः,6.206 Atharvaveda_Part_014_0235.wav,प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति,4.786 RigVeda_44_0355.wav,अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात्,8.788 RigVeda_Part_023_0244.wav,पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति,7.101 Rigveda_31_0169.wav,प्रति स्तोमेभिरुषसं वसिष्ठा,4.603 Atharvaveda_Part_018_2_0400.wav,अभ्येनं भूम ऊर्णुहि,2.811 Atharvaveda_Kanda_4_0371.wav,विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह,7.703 Atharvaveda_Part_019_2_0086.wav,परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः,6.265 Rigvedha_013_0264.wav,श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन,7.164 Atharvaveda_Kanda_8_0338.wav,तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्,5.409 RigVeda_43_0150.wav,ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकम्,7.046 Atharvaveda_Kanda_11_0141.wav,सूर्याचन्द्रमसाभ्यामक्षीभ्याम्,4.691 Atharvaveda_Kanda_10_0098.wav,केन पर्जन्यमन्वेति केन सोमं विचक्षणम्,5.069 RigVeda_Part_027_0227.wav,मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य,7.255 Rigvedha_010_0250.wav,न मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव,7.202 Rigveda_29_0335.wav,शं नो अज एकपाद्,2.723 Rigvedha_003_0357.wav,वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति,6.716 Atharvaveda_Part_018_2_0384.wav,प्राणः सिन्धूनां कलशामचिक्रददिन्द्रस्य हार्दिमाविशन् मनीषया,7.211 RigVeda_Part_017_0071.wav,अस्पन्दमानो अचरद्वयोधा वृषा शुक्रं दुदुहे पृश्निरूधः,7.21 Atharvaveda_Part_020_20129.wav,अछा च नः सुम्नं नेषि,3.261 RigVeda_44_0101.wav,व्यानशिः पवमानो वि धावति,3.518 Atharvaveda_Kanda_4_0506.wav,अग्नावग्निश्चरति प्रविष्ट ऋषीणां,3.762 Atharvaveda_Kanda_2_0208.wav,अर्जुनि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः,5.68 Rigveda_31_0259.wav,अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता,7.604 RigVeda_Part_016_0254.wav,सोमो जिगाति गातुविद्देवानामेति निष्कृतम्,5.765 Rigveda_32_0265.wav,इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति,5.951 Atharvaveda_Kanda_11_0506.wav,उरुग्राहैर्बाह्वङ्कैर्विध्यामित्रान् न्यर्बुदे,5.307 Atharvaveda_Kanda_12_0440.wav,अभूतिरुपह्रियमाणा पराभूतिरुपहृता,5.058 RigVeda_50_0254.wav,महि द्यावापृथिवी भूतमुर्वी नारी यह्वी न रोदसी सदं नः,6.91 Atharvaveda_Part_020_20326.wav,इन्द्रं गीर्भिस्तविषमा विवासत,4.138 RigVeda_53_0314.wav,तपो ये चक्रिरे महस्ताँश्चिदेवापि गच्छतात्,6.31 RigVeda_Part_024_0053.wav,इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः,7.468 Rigvedha_006_0103.wav,ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तं मे अस्य रोदसी,8.123 RigVeda_Part_020_0129.wav,प्रप्र यज्ञं पृणीतन,3.026 Atharvaveda_Kanda_10_0085.wav,को अस्मिन् रूपमदधात्को मह्मानं च नाम च,5.317 Rigvedha_007_0265.wav,भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त,6.994 Rigvedha_001_0314.wav,अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता,5.379 RigVeda_Part_021_0101.wav,इन्द्राकुत्सा वहमाना रथेना वामत्या अपि कर्णे वहन्तु,6.993 RigVeda_44_0024.wav,परि ते जिग्युषो यथा धारा सुतस्य धावति,5.171 Atharvaveda_Part_020_20072.wav,आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना,5.369 RigVeda_Part_019_0207.wav,वायवा चन्द्रेण रथेन याहि सुतस्य पीतये,5.7 Atharvaveda_Kanda_5_0079.wav,कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम्,4.98 Atharvaveda_Part_020_30001.wav,विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक्,9.203 Atharvaveda_Kanda_4_0281.wav,देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह,6.579 Rigvedha_014_0302.wav,अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम्,5.4270625 RigVeda_43_0071.wav,एषा ययौ परमादन्तरद्रेः कूचित्सतीरूर्वे गा विवेद,6.789 Atharvaveda_Kanda_6_0462.wav,तेना ते तन्वो रपोऽपाचीनमप व्यये,6.158 Rigvedha_008_0244.wav,अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम्,7.021 Rigveda_33_0342.wav,यन्नासत्,1.587 Rigvedha_008_0162.wav,अत्राह तद्वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवोऽस्मे ते सन्तु जायवः,9.79 Rigvedha_004_0203.wav,त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः,6.849 Rigvedha_007_0186.wav,इन्दुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ्जरणाभि धाम,6.704 Rigveda_32_0217.wav,मदेनेषितं मदमुग्रमुग्रेण शवसा,5.034 Atharvaveda_Kanda_2_0091.wav,शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः,7.47 RigVeda_Part_021_0285.wav,अत्रा शिवां तन्वो धासिमस्या जरां चिन्मे निरृतिर्जग्रसीत,8.369 RigVeda_Part_021_0010.wav,यस्य मा परुषाः शतमुद्धर्षयन्त्युक्षणः,5.108 Rigvedha_001_0068.wav,परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम्,6.225 Atharvaveda_Kanda_8_0213.wav,असपत्नं नो अधरादसपत्नं न उत्तरात्,4.887 Rigveda_34_0034.wav,तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः,5.668 Rigvedha_003_0413.wav,या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा,6.783 Atharvaveda_Part_020_10246.wav,दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः,6.008 Atharvaveda_Part_015_0135.wav,ऐनं निकामो गच्छति निकामे निकामस्य भवति य एवं वेद,6.212 RigVeda_Part_015_0161.wav,वृजनेन वृजिनान्सं पिपेष मायाभिर्दस्यूँरभिभूत्योजाः,7.682 RigVeda_Part_019_0070.wav,उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिमाशोः,7.521 Rigvedha_013_0063.wav,ताँ इयानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि,7.3560625 Atharvaveda_Kanda_4_0016.wav,यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम,6.245 RigVeda_Part_015_0197.wav,प्रयम्यमानान्प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः,6.869 Rigvedha_012_0050.wav,वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति,7.2660625 RigVeda_48_0211.wav,सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातमुषसमक्तुमश्विना,8.08 Rigveda_37_0281.wav,यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्माँ अवन्तु देवाः,8.823 Rigveda_37_0357.wav,त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित्,6.65 Atharvaveda_Kanda_6_0449.wav,ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः,4.429 RigVeda_Part_022_0249.wav,यूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम्,7.931 Rigvedha_008_0140.wav,त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि,9.443 Atharvaveda_Kanda_1_0273.wav,आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा,5.344 Rigveda_29_0262.wav,अभि प्र स्थाताहेव यज्ञं यातेव पत्मन्त्मना हिनोत,6.559 Atharvaveda_Kanda_8_0241.wav,ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः,5.448 RigVeda_Part_024_0095.wav,तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः,6.753 RigVeda_44_0003.wav,शुक्रां वयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः,6.63 Atharvaveda_Part_018_2_0016.wav,सूर्यं चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः,8.045 Rigveda_38_0277.wav,आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम् सचा मना हिरण्यया,9.18 Atharvaveda_Part_020_30149.wav,धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमामासुनोति प्रयस्वान्,7.657 RigVeda_49_0079.wav,अनु त्वा देवाः शवसा मदन्त्युपरिबुध्नान्वनिनश्चकर्थ,6.414 Atharvaveda_Kanda_10_0332.wav,यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोऽजयद्दानवानां हिरण्ययीः सो अस्मै श्रियमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि,20.326 RigVeda_Part_019_0313.wav,प्र ये धामानि पूर्व्याण्यर्चान्वि यदुच्छान्वियोतारो अमूराः,8.769 Atharvaveda_Part_019_1_0321.wav,असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम्,4.703 RigVeda_Part_027_0174.wav,शुभं पृक्षमिषमूर्जं वहन्ता होता यक्षत्प्रत्नो अध्रुग्युवाना,7.986 Atharvaveda_Part_020_20361.wav,एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम्,5.495 Rigveda_39_0020.wav,यस्ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः,6.155 Rigvedha_012_0035.wav,अजवसो जविनीभिर्विवृश्चन्सोमस्य ता मद इन्द्रश्चकार,5.9720625 Rigvedha_002_0277.wav,नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि,7.192 Rigvedha_010_0358.wav,भूतं देवानामवमे अवोभिर्विद्यामेषं वृजनं जीरदानुम्,7.715 Rigvedha_012_0065.wav,आद्रोदसी ज्योतिषा वह्निरातनोत्सीव्यन्तमांसि दुधिता समव्ययत्,8.1470625 Rigveda_34_0122.wav,ते नो भद्रेण शर्मणा युष्माकं नावा वसवः,6.437 Atharvaveda_Kanda_12_0109.wav,भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन् मातृमद्भ्यः,7.747 Atharvaveda_Part_020_30170.wav,ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः,6.776 RigVeda_Part_016_0226.wav,उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती,7.388 Rigvedha_001_0359.wav,रक्षा णो ब्रह्मणस्पते,3.743 Atharvaveda_Kanda_8_0260.wav,पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम्,4.495 Rigveda_29_0032.wav,भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित्,6.232 Rigveda_41_0073.wav,हरिस्तुञ्जान आयुधा,3.267 RigVeda_Part_022_0388.wav,उत मे वोचतादिति सुतसोमे रथवीतौ,5.11 RigVeda_46_0361.wav,यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्नृषाह्ये,7.914 Atharvaveda_Kanda_3_0027.wav,असौ या सेना मरुतः परेषामस्मान् ऐत्यभ्योजसा स्पर्धमाना,7.642 RigVeda_Part_028_0094.wav,आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः,6.673 Rigveda_32_0142.wav,इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवाँ इव,8.844 Atharvaveda_Kanda_5_0192.wav,स्तोत्रं मे विश्वमा याहि शचीभिरन्तर्विश्वासु मानुषीषु दिक्षु,6.728 RigVeda_52_0052.wav,क्था यावद्द्यावापृथिवी तावदित्तत्,4.209 Atharvaveda_Part_019_2_0359.wav,अहरहर्बलिमित्ते हरन्तोऽश्वायेव तिष्ठते घासमग्ने,6.051 Atharvaveda_Kanda_5_0433.wav,भीमास्ते तक्मन् हेतयस्ताभिः स्म परि वृङ्ग्धि नः,4.962 Atharvaveda_Part_019_2_0082.wav,स नो रक्षतु जङ्गिडो धनपालो धनेव,4.401 RigVeda_52_0012.wav,अभिख्या नो मघवन्नाधमानान्सखे बोधि वसुपते सखीनाम्,7.799 Rigveda_40_0622.wav,वृषन्निन्दो न उक्थ्यम्,3.022 Rigveda_34_0176.wav,यदग्ने मर्त्यस्त्वं स्यामहं मित्रमहो अमर्त्यः,5.562 Rigveda_29_0181.wav,तरणिरिज्जयति क्षेति पुष्यति न देवासः कवत्नवे,5.567 Atharvaveda_Kanda_1_0263.wav,इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम्,5.167 Atharvaveda_Kanda_2_0073.wav,वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु,4.474 RigVeda_Part_023_0055.wav,ता वामियानोऽवसे पूर्वा उप ब्रुवे सचा,5.819 RigVeda_Part_028_0159.wav,एते द्युम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन्,7.599 Atharvaveda_Kanda_5_0006.wav,अत्रा दधेते अमृतानि नामास्मे वस्त्राणि विश एरयन्ताम्,6.698 Rigvedha_007_0133.wav,युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम्,6.898 Rigvedha_009_0320.wav,गायत्रेण प्रति मिमीते अर्कमर्केण साम,3.491 RigVeda_Part_017_0178.wav,रण्वं पावकशोचिषं यजिष्ठं सप्त धामभिः,5.486 Atharvaveda_Kanda_12_0206.wav,अग्निः शरीरं सचते यदैधोऽधा पक्वान् मिथुना सं भवाथः समस्मिंल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु,13.109 RigVeda_Part_021_0061.wav,स्थिरं मनश्चकृषे जात इन्द्र वेषीदेको युधये भूयसश्चित्,6.699 Rigveda_39_0228.wav,मह्ना देवानामसुर्यः,3.108 RigVeda_46_0062.wav,नाहं तं वेद य इति ब्रवीत्यदेवयून्समरणे जघन्वान्,7.141 Rigveda_40_0515.wav,अत्यो न गोभिरज्यते,2.783 Atharvaveda_Kanda_4_0011.wav,योऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गछात्,6.682 Rigveda_40_0451.wav,एष गव्युरचिक्रदत्पवमानो हिरण्ययुः,4.583 Atharvaveda_Part_020_40114.wav,प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत्,4.521 RigVeda_Part_026_0282.wav,नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसा विवासे,8.678 RigVeda_Part_024_0373.wav,याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः,7.099 RigVeda_Part_016_0117.wav,युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा महत्तद्वः कवयश्चारु नाम यद्ध देवा भवथ विश्व इन्द्रे,14.965 Rigvedha_009_0127.wav,अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः,8.649 Rigvedha_002_0422.wav,शृणोति कश्चिदेषाम्,2.767 RigVeda_Part_022_0278.wav,नि ये रिणन्त्योजसा वृथा गावो न दुर्धुरः,4.767 Rigveda_34_0256.wav,विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे,7.851 RigVeda_49_0185.wav,अग्निर्दिवि हव्यमा ततानाग्नेर्धामानि विभृता पुरुत्रा,6.782 Rigveda_31_0310.wav,ते सत्येन मनसा दीध्यानाः स्वेन,5.026 Rig_veda_45_0350.wav,माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि,5.499 Atharvaveda_Part_014_0448.wav,जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः,4.444 RigVeda_Part_025_0099.wav,अज्रा इन्द्रस्य गिरयश्चिदृष्वा गम्भीरे चिद्भवति गाधमस्मै,6.609 Rigveda_29_0125.wav,उतो घा ते पुरुष्या इदासन्येषां पूर्वेषामशृणोरृषीणाम्,11.705 RigVeda_43_0078.wav,आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त,7.773 RigVeda_53_0012.wav,इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न,6.07 RigVeda_44_0283.wav,वारं न देवः सविता व्यूर्णुते,4.159 Rigveda_36_0060.wav,उषसामिव केतवः,2.994 Atharvaveda_Kanda_1_0299.wav,यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः,6.394 RigVeda_49_0162.wav,उषसां न केतवोऽध्वरश्रियः शुभंयवो नाञ्जिभिर्व्यश्वितन् सिन्धवो न ययियो भ्राजदृष्टयः परावतो न योजनानि ममिरे,13.393 RigVeda_46_0234.wav,मंहिष्ठं वाघतामृषिः,2.747 RigVeda_Part_028_0025.wav,स्वजन्मना शेषसा वावृधानम्,3.894 RigVeda_Part_020_0067.wav,प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे,9.433 Atharvaveda_Part_019_2_0230.wav,पुनस्त्वा देवाः प्र णयन्तु सर्वेऽस्तृतस्त्वाभि रक्षतु,5.24 Rigvedha_004_0097.wav,रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः,7.277 Atharvaveda_Kanda_5_0575.wav,अपां मा पाने यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम्,7.036 RigVeda_Part_028_0241.wav,क्षप उस्रश्च दीदिहि स्वग्नयस्त्वया वयम्,4.975 Rigvedha_001_0457.wav,विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे,6.51 Rigveda_31_0146.wav,इषं च नो दधती विश्ववारे गोमदश्वावद्रथवच्च,7.539 Rigvedha_001_0168.wav,असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत,5.355 RigVeda_Part_023_0247.wav,एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात्,7.604 Rigvedha_001_0295.wav,मत्सरासस्तदोकसः,3.15 RigVeda_Part_021_0320.wav,कामो राये हवते मा स्वस्त्युप स्तुहि पृषदश्वाँ अयासः,7.384 Rigvedha_009_0174.wav,धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातरनु वः कृत्व्येमसि,7.4 RigVeda_Part_027_0117.wav,हतो विश्वा अप द्विषः,3.035 Rig_veda_54_0218.wav,इदं तदक्रि देवा असपत्नः किलाभुवम्,4.213 Rigvedha_011_0292.wav,यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा वलस्य,6.21 Atharvaveda_Part_020_20223.wav,तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि,7.491 Atharvaveda_Part_016_0246.wav,यदहरहरभिगछामि तस्मादेनमव दये,5.14 Atharvaveda_Part_018_2_0139.wav,इदं त एकं पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व,6.96 RigVeda_48_0163.wav,यदुस्तुर्वश्च मामहे,1.528 Atharvaveda_Part_019_2_0207.wav,तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः,4.675 RigVeda_Part_028_0287.wav,ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः,7.127 RigVeda_Part_018_0197.wav,अव यच्छ्येनो अस्वनीदध द्योर्वि यद्यदि वात ऊहुः पुरंधिम्,7.058 RigVeda_46_0095.wav,अपश्यं ग्रामं वहमानमारादचक्रया स्वधया वर्तमानम्,5.373 Rigvedha_011_0037.wav,देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादम्,5.656 Atharvaveda_Kanda_7_0252.wav,अपामार्ग त्वया वयं सर्वं तदप मृज्महे यद्यन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु,10.556 RigVeda_Part_022_0116.wav,अतो न आ नॄनतिथीनतः पत्नीर्दशस्यत,5.319 Rigvedha_012_0273.wav,अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः,6.9480625 Atharvaveda_Part_018_2_0401.wav,शुम्भन्तां लोकाः पितृषदनाः पितृषदने त्वा लोक आ सादयामि,6.981 Rig_veda_45_0089.wav,गन्धर्वो,1.291 Atharvaveda_Kanda_12_0104.wav,मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम्,7.063 Rigveda_38_0378.wav,वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम्,5.971 Rigvedha_012_0192.wav,प्राच्यावयदच्युता ब्रह्मणस्पतिरा चाविशद्वसुमन्तं वि पर्वतम्,7.962 RigVeda_43_0322.wav,अक्रान्त्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा,7.907 Rigveda_40_0354.wav,त्स्तोत्रे सुवीर्यम्,2.854 Rigveda_31_0215.wav,ब्रह्माण्येषां शृणुतं हवीमनि सत्या तृत्सूनामभवत्पुरोहितिः,7.8 Atharvaveda_Kanda_5_0616.wav,इयमन्तर्वदति जिह्वा बद्धा पनिष्पदा त्वया यक्ष्मं निरवोचं शतं रोपीश्च तक्मनः,8.78 Atharvaveda_Kanda_9_0245.wav,पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते,6.599 Atharvaveda_Part_019_1_0104.wav,शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः उत्,10.15 Atharvaveda_Kanda_13_0002.wav,यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु,6.646 RigVeda_Part_015_0081.wav,आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन्,7.116 RigVeda_Part_028_0168.wav,कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः,7.151 Rigveda_40_0496.wav,तमं सोममिन्द्राय वज्रिणे,3.581 Rig_veda_54_0012.wav,देवेष्वक्रत श्रवः क इमाँ आ दधर्षति,5.621 RigVeda_Part_022_0047.wav,ऋतं यती सरमा गा अविन्दद्विश्वानि सत्याङ्गिराश्चकार,6.968 Atharvaveda_Part_015_0170.wav,स यदूर्ध्वां दिशमनु व्यचलद्बृहस्पतिर्भूत्वानुव्यचलद्वषट्कारमन्नादं कृत्वा,8.514 Atharvaveda_Kanda_6_0477.wav,स्त्र उत राज्ञे भवाय,2.912 Rigvedha_012_0112.wav,त्वं न इन्द्र त्वाभिरूती त्वायतो अभिष्टिपासि जनान्,6.2890625 RigVeda_Part_017_0236.wav,इत्था यजमानादृतावः,3.211 Atharvaveda_Kanda_9_0184.wav,माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम्,6.348 RigVeda_Part_021_0188.wav,अस्माकमिन्द्र दुष्टरं पुरोयावानमाजिषु,5.305 Rigvedha_007_0377.wav,सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु,6.359 Atharvaveda_Kanda_9_0220.wav,पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति,7.326 Rigvedha_011_0318.wav,यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः,6.192 Atharvaveda_Part_019_2_0003.wav,यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत्,5.452 Rigvedha_011_0233.wav,आ यस्मिन्सप्त रश्मयस्तता यज्ञस्य नेतरि,4.678 Atharvaveda_Part_020_30342.wav,अभि त्वा पूर्वपीतय इन्द्र,3.065 RigVeda_Part_016_0197.wav,मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं घृतवज्जुहोत,14.727 RigVeda_Part_025_0078.wav,स मन्दस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवन्तु,7.161 Atharvaveda_Kanda_10_0302.wav,यं वयं मृगयामहे तं वधै स्तृणवामहै व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम्,9.89 Rigveda_30_0282.wav,एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम,7.105 Rigvedha_011_0324.wav,प्रथमं सास्युक्थ्यः,2.223 Atharvaveda_Kanda_5_0525.wav,अग्निः स्रुचो अध्वरेषु प्रयक्षु स यक्षदस्य महिमानमग्नेः,5.874 RigVeda_Part_028_0063.wav,स्वाध्यो वि दुरो देवयन्तोऽशिश्रयू रथयुर्देवताता,9.527 Atharvaveda_Part_019_2_0023.wav,त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत्सहस्वारादारादरातिममतिं क्षुधं च,8.832 Atharvaveda_Part_020_40177.wav,यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति,5.309 RigVeda_Part_018_0280.wav,अभक्षि सूर्ये सचा,3.252 RigVeda_Part_017_0105.wav,त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः,7.024 RigVeda_Part_015_0181.wav,अत्यायाहि शश्वतो वयं तेऽरं सुतेभिः कृणवाम सोमैः,7.005 Rigvedha_002_0045.wav,अवैनं राजा वरुणः ससृज्याद्विद्वाँ अदब्धो वि मुमोक्तु पाशान्,8.133 Rigveda_34_0068.wav,एदं बर्हिः सदो मम आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना,9.414 Rigvedha_006_0033.wav,अस्माकं स्मा रथमा तिष्ठ सातये जैत्रं हीन्द्र निभृतं मनस्तव,7.342 RigVeda_43_0317.wav,प्रिया चिद्यस्य प्रियसास ऊती स तू धनं कारिणे न,5.747 Atharvaveda_Kanda_9_0196.wav,एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति,6.377 RigVeda_Part_023_0328.wav,प्रति द्रुणा गभस्त्योर्गवां वृत्रघ्न एषते,5.252 RigVeda_47_0374.wav,महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपि क्रतुम्,7.616 Atharvaveda_Kanda_11_0333.wav,अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति,5.378 Rigvedha_006_0231.wav,याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत्,7.686 Rigveda_29_0390.wav,क्षो नो अर्वा न्युहीत वाजी,3.513 Rigvedha_010_0076.wav,गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक्,7.48 Atharvaveda_Part_019_1_0065.wav,पशूंस्तांश्चक्रे वायव्यान् आरण्या ग्राम्याश्च ये,7.098 Atharvaveda_Kanda_4_0338.wav,भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वामिदं प्रदिशि यद्विरोचते यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः,12.902 Atharvaveda_Kanda_3_0293.wav,वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् हस्तिवर्चसं प्रथतां बृहद्यशो अदित्या यत्तन्वः संबभूव,11.14 RigVeda_46_0123.wav,एवा हि मां तवसं जज्ञुरुग्रं कर्मन्कर्मन्वृषणमिन्द्र देवाः,7.39 Atharvaveda_Kanda_11_0046.wav,इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात्कामदुघा म एषा,7.303 Atharvaveda_Kanda_6_0155.wav,देवा इमं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः,5.96 Rigveda_33_0246.wav,वि वृत्रं पर्वशो ययुर्वि पर्वताँ अराजिनः,5.63 Rigveda_35_0169.wav,तस्य द्युमाँ असद्रथो देवजूतः स शूशुवत्,6.851 Rigveda_39_0072.wav,त्नीवन्तः सुता इम उशन्तो यन्ति वीतये अपां जग्मिर्निचुम्पुणः,9.483 Rigveda_35_0256.wav,इन्द्रो देवेषु चेतति,3.356 RigVeda_Part_018_0326.wav,तं त्वा वयं हवामहे,3.395 Rigveda_41_0282.wav,अग्न आयूंषि पवस आ सुवोर्जमिषं च नः आरे बाधस्व दुच्छुनाम्,8.975 Rigvedha_001_0352.wav,प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे,6.279 Atharvaveda_Part_019_2_0193.wav,आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम्,5.258 Atharvaveda_Kanda_3_0037.wav,अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम्,6.356 Atharvaveda_Kanda_10_0350.wav,तेन त्वं द्विषतो जहि,2.539 RigVeda_47_0210.wav,अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेना हिरण्ययम्,7.12 Rig_veda_45_0059.wav,महे रणाय चक्षसे,2.774 RigVeda_Part_016_0121.wav,शृणोतु नः पृथिवी द्यौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम्,7.817 Atharvaveda_Kanda_12_0429.wav,सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा,5.094 RigVeda_43_0356.wav,असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो,6.836 Rigvedha_011_0069.wav,मा दत्वते दशते मादते नो मा रीषते सहसावन्परा दाः,7.262 RigVeda_Part_024_0078.wav,अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना,6.904 Atharvaveda_Part_018_2_0157.wav,विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव,6.304 Rigvedha_010_0058.wav,भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः,7.512 Rigvedha_002_0150.wav,आयजी वाजसातमा ता ह्युच्चा विजर्भृतः,6.386 RigVeda_50_0132.wav,आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमाँ ऋजीषी,7.29 RigVeda_Part_027_0394.wav,अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते,5.788 RigVeda_42_0261.wav,भगो नृशंस उर्वन्तरिक्षं विश्वे देवाः पवमानं जुषन्त असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत्,16.067 Atharvaveda_Kanda_12_0091.wav,उलं वृकं पृथिवि दुछुनामित ऋक्षीकां रक्षो अप बाधयास्मत्,6.406 Rigveda_37_0271.wav,इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या,4.891 RigVeda_46_0060.wav,यदीदहं युधये संनयान्यदेवयून्तन्वा शूशुजानान्,9.894 Atharvaveda_Kanda_11_0164.wav,ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन्,8.46 RigVeda_51_0134.wav,न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः,6.687 Atharvaveda_Part_020_40066.wav,कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्या गहि,6.552 Rig_veda_54_0040.wav,चक्षुर्धाता दधातु नः,2.909 Atharvaveda_Part_019_2_0297.wav,एवा रात्रि प्र पातय यो अस्मामभ्यघायति,5.361 RigVeda_Part_019_0226.wav,धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे,7.062 Atharvaveda_Part_020_10197.wav,वि रोचतामरुषो भानुना शुचिः स्वर्न शुक्रं शुशुचीत सत्पतिः,7.027 Rigvedha_012_0355.wav,या गुङ्गूर्या सिनीवाली या राका या सरस्वती,5.895 Rigveda_40_0233.wav,यदी गोभिर्वसायते,3.192 Atharvaveda_Part_020_30191.wav,अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे,4.855 Atharvaveda_Kanda_6_0678.wav,यदि वृक्षादभ्यपप्तत्फलं तद्यद्यन्तरिक्षात्स उ वायुरेव,5.739 Rigveda_29_0354.wav,गिरा य एता युनजद्धरी त इन्द्र,3.567 Rigvedha_010_0077.wav,परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः,7.358 RigVeda_49_0103.wav,अभ्रादिव प्र स्तनयन्ति वृष्टयः सिन्धुर्यदेति वृषभो न रोरुवत्,6.82 Rigveda_38_0327.wav,इन्द्र दृह्यस्व पूरसि भद्रा त एति निष्कृतम्,5.544 Rig_veda_54_0257.wav,मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः,7.279 Atharvaveda_Part_018_2_0198.wav,धर्तासि धरुनोऽसि वंसगोऽसि,3.376 Rigvedha_010_0141.wav,रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान्,6.932 RigVeda_Part_028_0333.wav,ऋज्रासो मा पृथिविष्ठाः सुदासस्तोकं तोकाय श्रवसे वहन्ति,7.507 Atharvaveda_Kanda_12_0083.wav,वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम्,13.185 Atharvaveda_Kanda_13_0169.wav,अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः,6.447 Rigveda_29_0246.wav,प्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः,5.575 Rigvedha_002_0068.wav,नि षसाद धृतव्रतो वरुणः पस्त्यास्वा,8.183 Atharvaveda_Kanda_11_0351.wav,ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम्,4.895 Rigveda_30_0119.wav,उतो हि वां रत्नधेयानि सन्ति पुरूणि,4.365 Atharvaveda_Kanda_9_0123.wav,या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते,5.513 Rigvedha_003_0146.wav,आ नो नावा मतीनां यातं पाराय गन्तवे,5.925 RigVeda_Part_024_0385.wav,अषाळ्हेन शवसा शूशुवांसं सद्यश्चिद्यो वावृधे असामि,7.583 RigVeda_Part_028_0179.wav,स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः,6.743 RigVeda_Part_018_0234.wav,प्रावः शचीभिरेतशम्,3.173 Rigvedha_008_0295.wav,अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः,8.039 Atharvaveda_Kanda_6_0074.wav,बभ्रुश्च बभ्रुकर्णश्चापेहि निराल,4.612 RigVeda_48_0238.wav,उक्थेभिरत्र मतिभिश्च विप्रोऽपीपयद्गयो दिव्यानि जन्म,6.44 Atharvaveda_Part_020_20097.wav,इच्छन् अश्वस्य यच्छिरः पर्वतेष्वपश्रितम्,4.219 Atharvaveda_Part_019_1_0063.wav,छन्दो ह जज्ञिरे तस्माद्यजुस्तस्मादजायत,5.316 RigVeda_Part_015_0174.wav,उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि,6.649 Atharvaveda_Kanda_11_0301.wav,गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति,8.899 RigVeda_Part_021_0230.wav,मंहिष्ठं वो मघोनां राजानं चर्षणीनाम्,5.823 Rigvedha_008_0347.wav,दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा,7.156 Rigvedha_004_0305.wav,विश्वासु पृत्सु दुष्टरम्,3.211 RigVeda_46_0347.wav,यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः,7.673 RigVeda_Part_016_0232.wav,आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः,7.153 RigVeda_51_0022.wav,ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव,4.808 Rigveda_30_0023.wav,ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः,6.887 RigVeda_Part_028_0357.wav,तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम्,7.933 RigVeda_49_0093.wav,सकृत्स्वं ये पुरुपुत्रां महीं सहस्रधारां बृहतीं दुदुक्षन्,7.691 Rigveda_30_0233.wav,वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन्,14.932 Rigveda_33_0043.wav,अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम्,5.258 Atharvaveda_Kanda_8_0432.wav,सोदक्रामत्सा सभायां न्यक्रामत्,4.028 Rigveda_39_0225.wav,बण्महाँ असि सूर्य बळादित्य महाँ असि,6.214 Rigvedha_001_0083.wav,सखाय स्तोमवाहसः,3.75 Rigvedha_007_0005.wav,हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम्,7.701 RigVeda_Part_022_0357.wav,पृष्ठे सदो नसोर्यमः,3.229 Rigveda_30_0033.wav,येषां ब्रह्माण्यसमानि विप्रा विष्वग्वियन्ति वनिनो न शाखाः,7.115 Rigveda_40_0258.wav,पतिः सिन्धूनां भवन्,3.553 Atharvaveda_Kanda_12_0053.wav,उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः,5.841 Rigveda_33_0391.wav,बृहस्पतिं विश्वान्देवाँ अहं हुव इन्द्रावि,5.906 RigVeda_Part_015_0305.wav,उक्थेष्विन्द्र गिर्वणः,3.152 Rigvedha_005_0112.wav,देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नो नि वर्तताम्,9.22 Rigveda_32_0195.wav,वस्याँ इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः माता च मे छदयथः समा वसो वसुत्वनाय राधसे,12.022 RigVeda_Part_015_0130.wav,एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः,7.415 Rigvedha_001_0408.wav,भागं देवेषु यज्ञियम्,3.775 RigVeda_42_0091.wav,स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे,7.704 Rigveda_35_0155.wav,विभिर्द्वा चरत एकया सह प्र प्रवासेव वसतः,5.974 Rigveda_29_0382.wav,वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः,6.614 Rigveda_37_0328.wav,शुक्रं हिरण्यमा ददे,3.21 Rigveda_38_0085.wav,सखे वसो जरितृभ्यः,3.06 RigVeda_Part_021_0087.wav,आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व,7.052 RigVeda_Part_024_0064.wav,यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत्,7.188 Atharvaveda_Part_020_20124.wav,सासह्वांसं युधामित्रान्,3.841 Atharvaveda_Kanda_4_0454.wav,तत्परेताप्सरसः प्रतिबुद्धा अभूतन,4.229 Rigveda_38_0014.wav,मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे,5.268 Atharvaveda_Part_020_20415.wav,गमद्वाजेभिरा स नः,3.087 Rigveda_33_0092.wav,यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत्सहस्रा दश गोनाम्,7.815 Rigvedha_008_0232.wav,यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन,5.574 Atharvaveda_Kanda_1_0298.wav,नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं ह्येतत्,9.626 Atharvaveda_Part_020_20014.wav,अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः,6.633 RigVeda_49_0165.wav,अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु,5.651 Rigveda_38_0370.wav,तिरो रजांस्यस्पृतम्,2.774 Atharvaveda_Kanda_9_0009.wav,मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः,6.854 Rigveda_38_0334.wav,तस्मा उ राधः कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात्,8.115 Atharvaveda_Kanda_5_0617.wav,अयं लोकः प्रियतमो देवानामपराजितः,4.207 Rigvedha_014_0044.wav,स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे गृणीतः,6.04 RigVeda_Part_015_0299.wav,हरिभ्यां याह्यद्रिवः,3.272 Rigvedha_011_0280.wav,हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारमस्वार्ष्टाम्,6.1260625 RigVeda_53_0163.wav,ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः श्रुत्कर्णं सप्रथस्,10.576 RigVeda_Part_023_0320.wav,वेशं वा नित्यं वरुणारणं वा यत्सीमागश्चकृमा शिश्रथस्तत्,7.113 Rigvedha_014_0234.wav,भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः,7.2770625 RigVeda_Part_025_0142.wav,नहि नु ते महिमनः समस्य न मघवन्मघवत्त्वस्य विद्म,5.915 Atharvaveda_Kanda_6_0439.wav,समुद्र ईशे स्रवतामग्निः पृथिव्या वशी,4.876 RigVeda_Part_018_0149.wav,आदिद्ध नेम इन्द्रियं यजन्त आदित्पक्तिः पुरोळाशं रिरिच्यात्,7.872 RigVeda_Part_017_0347.wav,तव त्विषो जनिमन्रेजत द्यौ रेजद्भूमिर्भियसा स्वस्य मन्योः,7.361 Atharvaveda_Part_018_2_0392.wav,आयुरस्मभ्यं दधतः प्रजां च रायश्च पोषैरभि नः सचध्वम्,6.023 Atharvaveda_Part_015_0052.wav,विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद,6.277 Atharvaveda_Part_019_1_0109.wav,शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु,7.015 Rigvedha_009_0259.wav,तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति,6.198 Atharvaveda_Part_020_20388.wav,यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते,7.095 RigVeda_50_0185.wav,ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत,6.128 RigVeda_Part_028_0244.wav,उपाक्षरा सहस्रिणी,3.23 Atharvaveda_Part_014_0423.wav,यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम्,6.544 Rigvedha_002_0287.wav,चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि प्रवृद्ध,7.092 RigVeda_Part_017_0080.wav,एभिर्भव सुमना अग्ने अर्कैरिमान्स्पृश मन्मभिः शूर वाजान्,7.746 Rigveda_32_0107.wav,पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः,6.937 Rigveda_35_0112.wav,न यद्दूराद्वसवो नू चिदन्तितो वरूथमादधर्षति अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम्,14.006 Rigveda_35_0019.wav,ते नो नावमुरुष्यत दिवा नक्तं सुदानवः,5.365 Rigveda_31_0284.wav,वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः,6.568 Atharvaveda_Kanda_10_0353.wav,स मायं मणिरागमत्सह गोभिरजाविभिरन्नेन प्रजया सह,6.375 Atharvaveda_Kanda_2_0018.wav,याः क्लन्दास्तमिषीचयोऽक्षकामा मनोमुहः,5.565 Atharvaveda_Part_018_2_0144.wav,मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ,5.879 RigVeda_Part_021_0192.wav,स आ गमदिन्द्रो यो वसूनां चिकेतद्दातुं दामनो रयीणाम्,7.778 Rig_veda_54_0106.wav,मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः,5.983 Rigvedha_005_0232.wav,अग्नीषोमा यो अद्य वामिदं वचः सपर्यति,5.492 Atharvaveda_Kanda_6_0556.wav,मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि,5.364 Rigvedha_006_0003.wav,अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे,6.748 Rigvedha_010_0131.wav,त्तमभि संचरेण्यमुताधीतं वि नश्यति,4.645 RigVeda_Part_027_0003.wav,धिये पूषन्नयुज्महि,3.182 Atharvaveda_Kanda_3_0315.wav,तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि,4.911 Atharvaveda_Kanda_11_0106.wav,मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः,7.341 Rigveda_41_0075.wav,श्येनो न वंसु षीदति,3.049 RigVeda_47_0262.wav,के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यमियक्षान्,7.604 RigVeda_Part_020_0136.wav,शिवस्त्वष्टरिहा गहि विभुः पोष उत त्मना,5.219 Atharvaveda_Kanda_1_0245.wav,अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति,4.574 Rigvedha_013_0131.wav,आपश्चिदस्य व्रत आ निमृग्रा अयं चिद्वातो रमते परिज्मन्,6.741 Rigveda_36_0285.wav,सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः,7.643 Atharvaveda_Part_020_10018.wav,सुतावन्तो हवामहे,2.947 RigVeda_Part_018_0098.wav,ब्रह्म स्तोमं मघवा सोममुक्था यो अश्मानं शवसा बिभ्रदेति,7.569 Atharvaveda_Kanda_13_0017.wav,तासां ब्रह्मणा पयसा ववृधानो विशि राष्ट्रे जागृहि रोहितस्य,6.977 Atharvaveda_Kanda_6_0265.wav,अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च,5.944 Rigveda_34_0011.wav,अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते,5.967 RigVeda_Part_018_0084.wav,ऋञ्जसानः पुरुवार उक्थैरेन्द्रं कृण्वीत सदनेषु होता,7.553 Atharvaveda_Kanda_4_0231.wav,चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा सत्यजितं शपथयावनीं सहमानां पुनःसराम् सर्वाः समह्व्योषधीरितो नः पारयादिति,15.294 RigVeda_Part_022_0383.wav,श्रोतारो यामहूतिषु,3.274 Rig_veda_54_0023.wav,ष्ठ उपस्थसत्,1.853 Rigveda_33_0189.wav,इन्द्रमिद्विमहीनां मेधे वृणीत मर्त्यः,5.171 Atharvaveda_Kanda_1_0288.wav,जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम्,5.068 Rigvedha_010_0060.wav,महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः,10.226 Rigveda_38_0016.wav,अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत,4.321 Rigveda_31_0292.wav,मो षु वरुण मृन्मयं गृहं राजन्नहं गमम्,5.121 Rigvedha_001_0072.wav,उत नः सुभगाँ अरिर्वोचेयुर्दस्म कृष्टयः,6.229 Rigvedha_002_0195.wav,क्षुमन्तो याभिर्मदेम,3.063 Rigvedha_006_0314.wav,इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम्,7.961 Rigveda_41_0120.wav,पुनानो वर्ध नो गिरः त्वोतासस्तवावसा स्याम वन्वन्त आमुरः सोम व्रतेषु जागृहि,12.099 Atharvaveda_Part_020_20060.wav,सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे,6.502 Atharvaveda_Kanda_4_0240.wav,अपामार्ग त्वया वयं सर्वं तदप मृज्महे,5.037 RigVeda_48_0363.wav,समज्र्या पर्वत्या वसूनि दासा वृत्राण्यार्या जिगेथ,9.602 Rigvedha_001_0378.wav,य उग्रा अर्कमानृचुरनाधृष्टास ओजसा,6.089 RigVeda_51_0054.wav,यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे,7.074 Rigveda_37_0215.wav,उग्रबाहुर्म्रक्षकृत्वा पुरंदरो यदि मे शृणवद्धवम्,6.758 Atharvaveda_Part_016_0210.wav,मूर्धाहं रयीणां मूर्धा समानानां भूयासम् रुजश्च मा वेनश्च मा हासिष्टां मूर्धा च मा विधर्मा च मा हासिष्टाम्,14.674 RigVeda_42_0309.wav,पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः,7.552 RigVeda_47_0079.wav,वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम *,6.365 RigVeda_Part_022_0335.wav,अश्वास एषामुभये यथा विदुः प्र पर्वतस्य नभनूँरचुच्यवुः,7.375 Atharvaveda_Kanda_1_0278.wav,हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः,6.64 Rigveda_40_0431.wav,आ पवस्व मदिन्तम पवित्रं धारया कवे,5.051 RigVeda_Part_016_0183.wav,जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक्,7.955 Rigveda_35_0039.wav,ईशे हि पित्वोऽविषस्य दावने,4.774 Rigveda_40_0248.wav,त्यण्व्या शूरो रथेभिराशुभिः,3.758 Atharvaveda_Kanda_7_0229.wav,पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः,5.276 Atharvaveda_Part_020_10390.wav,पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम्,6.259 RigVeda_Part_021_0129.wav,न्यस्मै देवी स्वधितिर्जिहीत इन्द्राय गातुरुशतीव येमे,7.434 RigVeda_Part_020_0245.wav,के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः,7.32 Atharvaveda_Part_020_10150.wav,इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो,7.027 Atharvaveda_Kanda_8_0029.wav,उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये,6.146 Rigveda_34_0056.wav,स स्तोम्यः स हव्यः स,2.466 RigVeda_Part_015_0086.wav,अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णाँ अरुषैर्धामभिर्गात्,8.79 Rigvedha_010_0271.wav,वयं चिद्धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान्,6.629 RigVeda_51_0149.wav,वृषा यदाजिं वृषणा सिषाससि चोदयन्वध्रिणा युजा,6.15 Rigvedha_008_0265.wav,यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम्,10.91 Atharvaveda_Kanda_4_0001.wav,ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः,12.872 Atharvaveda_Kanda_3_0120.wav,सं नमयामसि,1.913 Rigveda_40_0033.wav,अथा नो वस्यसस्कृधि,2.781 Atharvaveda_Part_014_0234.wav,स इत्तत्स्योनं हरति ब्रह्मा वासः सुमङ्गलम्,4.764 RigVeda_Part_022_0385.wav,आ यज्ञियासो ववृत्तन,2.858 Atharvaveda_Part_020_20400.wav,उत नः सुभगामरिर्वोचेयुर्दस्म कृष्टयः,4.948 Rigvedha_001_0277.wav,द्रप्सा मध्वश्चमूषदः,3.454 Rigveda_29_0385.wav,ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः,7.103 RigVeda_52_0128.wav,घृतेनाग्निः समज्यते मधुप्रतीक आहुतः,5.1 RigVeda_Part_017_0380.wav,स्तुत इन्द्रो मघवा यद्ध वृत्रा भूरीण्येको अप्रतीनि हन्ति,7.403 RigVeda_Part_028_0141.wav,यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः,7.816 Atharvaveda_Part_020_30021.wav,तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः,6.964 Atharvaveda_Part_018_2_0116.wav,आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्,7.091 Atharvaveda_Part_020_20354.wav,हन्ता दस्योर्मनोर्वृधः पतिर्दिवः,4.184 Atharvaveda_Kanda_10_0018.wav,शंभ्विदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि,8.177 Atharvaveda_Kanda_7_0073.wav,एमं यज्ञमनुमतिर्जगाम सुक्षेत्रतायै सुवीरतायै सुजातम्,6.393 Atharvaveda_Kanda_9_0111.wav,अग्निमन्तश्छादयसि पुरुषान् पशुभिः सह,4.596 Atharvaveda_Kanda_11_0030.wav,अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम्,6.105 Rigveda_39_0204.wav,दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत्,5.979 Rigvedha_012_0342.wav,ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे,6.8290625 Rigvedha_011_0018.wav,स्वादो पितो मधो पितो वयं त्वा ववृमहे,5.1250625 Rigveda_36_0294.wav,आ सोमो अस्माँ अरुहद्विहाया अगन्म यत्र प्रतिरन्त आयुः यो न इन्दुः पितरो हृत्सु पीतोऽमर्त्यो मर्त्याँ आविवेश,15.598 Rigveda_33_0544.wav,नि बर्हिषि प्रिये सददध द्विता,3.854 RigVeda_Part_028_0361.wav,ॐ,3.641 Atharvaveda_Kanda_7_0200.wav,एष मा तस्मान् मा हिंसीद्वेदः पृष्टः शचीपते,5.833 Rigveda_30_0063.wav,स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति,6.937 Rigvedha_007_0269.wav,उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः,6.686 Rigveda_32_0157.wav,अहये वा तान्प्रददातु सोम आ वा दधातु निरृतेरुपस्थे,8.052 Rigveda_37_0249.wav,विदे तदिन्द्रश्चेतनमध श्रुतो भद्रा इन्द्रस्य रातयः,6.362 RigVeda_Part_016_0025.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्,7.671 Rigvedha_007_0032.wav,निरहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणावरातीः,6.713 Atharvaveda_Kanda_9_0124.wav,अष्टापक्षां दशपक्षां शालां मानस्य पत्नीमग्निर्गर्भ इवा शये,7.801 Rigveda_39_0223.wav,वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये,7.044 Rigveda_35_0198.wav,असदत्र सुवीर्यमुत त्यदाश्वश्व्यम्,4.125 Atharvaveda_Kanda_4_0474.wav,सा नः कृतानि सीषती प्रहामाप्नोतु मायया,5.451 RigVeda_Part_026_0128.wav,अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति,7.657 Rigveda_36_0163.wav,विद्मा हि त्वा धनंजयमिन्द्र दृळ्हा चिदारुजम्,5.9 Atharvaveda_Kanda_13_0158.wav,स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव,5.618 Atharvaveda_Kanda_4_0164.wav,रोहयेदमरुन्धति,2.178 RigVeda_Part_020_0179.wav,ऐषु द्युम्नमुत श्रव आ चित्तं मर्त्येषु धाः,5.458 Rigveda_33_0137.wav,एनामृतस्य पिप्युषीः,3.217 Rigveda_34_0217.wav,समानमञ्ज्येषां वि भ्राजन्ते रुक्मासो अधि बाहुषु दविद्युतत्यृष्टयः त उग्रासो वृषण उग्रबाहवो नकिष्टनूषु येतिरे,16.703 RigVeda_Part_016_0209.wav,मित्राय पञ्च येमिरे जना अभिष्टिशवसे स देवान्विश्वान्बिभर्ति,9.036 Atharvaveda_Kanda_6_0745.wav,यत्पिबामि सं पिबामि समुद्र इव संपिबः,4.175 RigVeda_Part_025_0151.wav,स सृञ्जयाय तुर्वशं परादाद्वृचीवतो दैववाताय शिक्षन्,7.138 Atharvaveda_Kanda_10_0514.wav,बालास्ते प्रोक्षणीः सन्तु जीह्वा सं मार्ष्टु अघ्न्ये,6.069 RigVeda_Part_018_0044.wav,धन्वान्यज्राँ अपृणक्तृषाणाँ अधोगिन्द्र स्तर्यो दंसुपत्नीः,10.979 Atharvaveda_Kanda_12_0466.wav,अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः,6.832 Rig_veda_45_0408.wav,त्वां यज्ञेष्वीळतेऽग्ने प्रयत्यध्वरे,5.749 Rigveda_29_0290.wav,पर्वतास्तन्न आपस्तद्रातिषाच ओषधीरुत द्यौः,6.346 Rigveda_39_0013.wav,इषा सहस्रवाजया,2.949 Rigvedha_009_0151.wav,उत मन्ये पितुरद्रुहो मनो मातुर्महि स्वतवस्तद्धवीमभिः,7.433 RigVeda_46_0017.wav,अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे,6.908 RigVeda_Part_022_0265.wav,उत द्यावापृथिवी याथना परि शुभं यातामनु रथा अवृत्सत,7.173 Rig_veda_54_0329.wav,त्रिंशद्धाम वि राजति वाक्पतंगाय धीयते,5.706 RigVeda_Part_023_0148.wav,कस्य ब्रह्माणि रण्यथो वयं वामुश्मसीष्टये,5.889 Rigvedha_008_0316.wav,अवसृजन्नुप त्मना देवान्यक्षि वनस्पते,5.11 Rigveda_35_0401.wav,प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः,9.822 Rigveda_37_0432.wav,आश्वमेधस्य रोहिता,3.358 Rigvedha_006_0066.wav,अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन्,6.715 RigVeda_Part_022_0378.wav,युवा स मारुतो गणस्त्वेषरथो अनेद्यः,4.698 Rigvedha_012_0130.wav,अभिभुवेऽभिभङ्गाय वन्वतेऽषाळ्हाय सहमानाय वेधसे,6.4950625 Atharvaveda_Kanda_10_0385.wav,स्कम्भं तं ब्रूहि कतमः स्विदेव सः यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम्,9.856 RigVeda_Part_024_0044.wav,द्यावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः,6.712 Atharvaveda_Kanda_11_0026.wav,अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम्,6.186 RigVeda_Part_016_0068.wav,विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम्,16.108 Atharvaveda_Part_016_0203.wav,प्रास्मदेनो वहन्तु प्र दुष्वप्न्यं वहन्तु,4.754 Atharvaveda_Kanda_12_0387.wav,नमस्ते अस्तु नारदानुष्ठु विदुषे वशा,4.289 Atharvaveda_Part_020_30428.wav,सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्,7.724 RigVeda_Part_018_0027.wav,अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार,7.586 Atharvaveda_Kanda_6_0247.wav,सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः,6.093 Rigveda_34_0121.wav,द्यावाक्षामारे अस्मद्रपस्कृतम्,4.943 Atharvaveda_Part_020_10241.wav,इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्,4.696 Atharvaveda_Kanda_10_0285.wav,विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः,5.921 RigVeda_44_0256.wav,पूतः क्षरद्विश्वानि मन्द्रः स्वर्वित्,3.98 Rigvedha_012_0323.wav,यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य,6.3490625 RigVeda_53_0083.wav,पूर्वेण मघवन्पदाजो वयां यथा यमो देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत्,10.174 Rigveda_38_0377.wav,यूयमृतस्य रथ्यः,2.414 Atharvaveda_Part_020_10189.wav,न तत्ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः,7.076 RigVeda_46_0219.wav,निधीयमानमपगूळ्हमप्सु प्र मे देवानां व्रतपा उवाच,6.866 RigVeda_Part_022_0017.wav,यादृश्मिन्धायि तमपस्यया विदद्य उ स्वयं वहते सो अरं करत्,7.4 Rigveda_33_0110.wav,शिरो बिभेद वृष्णिना,3.205 RigVeda_47_0123.wav,अस्मिन्सु ते सवने अस्त्वोक्यं सुत इष्टौ,4.371 Atharvaveda_Kanda_13_0231.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.254 Rigvedha_008_0234.wav,मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम्,15.58 Rigvedha_012_0179.wav,आ देवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः,7.2860625 Rigvedha_014_0197.wav,तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म,6.9730625 Atharvaveda_Part_014_0271.wav,तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च,7.377 Atharvaveda_Kanda_12_0205.wav,तावद्वां चक्षुस्तति वीर्याणि तावत्तेजस्ततिधा वाजिनानि,6.593 Atharvaveda_Kanda_7_0049.wav,दमूना देवः सविता वरेण्यो दधद्रत्नं पितृभ्य आयूंषि,6.78 Rigveda_39_0281.wav,आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः,6.681 RigVeda_51_0310.wav,प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम्,8.798 Atharvaveda_Part_018_2_0411.wav,नमो वः पितरो यद्घोरं तस्मै नमो वः पितरो यत्क्रूरं तस्मै,5.823 RigVeda_46_0064.wav,यदज्ञातेषु वृजनेष्वासं विश्वे सतो मघवानो म आसन्,7.377 RigVeda_Part_022_0089.wav,कदु प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम्,7.322 Rigvedha_010_0244.wav,त्वया वयं मघवन्निन्द्र शत्रूनभि ष्याम महतो मन्यमानान्,6.996 Atharvaveda_Kanda_12_0088.wav,मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः,5.063 Rigvedha_001_0342.wav,युवाकु हि शचीनां युवाकु सुमतीनाम्,5.537 Atharvaveda_Part_020_40444.wav,मधुमतीरोषधीर्द्याव आपो मधुमन् नो भवत्वन्तरिक्षम्,5.752 Atharvaveda_Part_019_2_0158.wav,अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोऽन्तर्हितं हविः,5.291 Rigveda_41_0059.wav,अया निजघ्निरोजसा रथसंगे धने हिते,5.116 Rigveda_39_0130.wav,उप भूष जरितर्मा रुवण्यः श्रावया वाचं कुविदङ्ग वेदत्,7.459 Atharvaveda_Kanda_4_0118.wav,इदं विद्वान् आञ्जन सत्यं वक्ष्यामि नानृतम्,4.5 Atharvaveda_Part_016_0200.wav,यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत्,5.791 Rigvedha_007_0180.wav,यद्ध प्रसर्गे त्रिककुम्निवर्तदप द्रुहो मानुषस्य दुरो वः,6.559 RigVeda_49_0138.wav,युष्माकं बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति,6.456 Rigveda_40_0053.wav,देवेषु देव ईयते,3.252 Atharvaveda_Kanda_5_0149.wav,यान् असावतिसरांश्चकार कृणवच्च यान्,4.6 RigVeda_Part_026_0029.wav,तया नो हिनुही रथम्,3.737 Atharvaveda_Kanda_6_0317.wav,यत्ते देवी निर्ऋतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्,5.732 Rigveda_36_0231.wav,अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम्,7.302 Atharvaveda_Kanda_5_0557.wav,अहर्जातस्य यन् नाम तेन त्वाति चृतामसि,4.225 Atharvaveda_Kanda_7_0079.wav,दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः,5.57 Rigvedha_006_0178.wav,आ भरतं शिक्षतं वज्रबाहू अस्माँ इन्द्राग्नी अवतं शचीभिः,8.273 Rigvedha_011_0085.wav,ये त्वा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः,7.8450625 Rigvedha_009_0344.wav,पृथिव्या अयं यज्ञो भुवनस्य नाभिः,3.842 Atharvaveda_Kanda_7_0039.wav,अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु,5.189 RigVeda_Part_015_0017.wav,अभि वृत्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ,6.508 RigVeda_47_0159.wav,दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः,6.772 RigVeda_Part_026_0179.wav,आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः,7.132 RigVeda_Part_018_0079.wav,आ यात्विन्द्रो दिव आ पृथिव्या मक्षू समुद्रादुत वा पुरीषात्,7.967 RigVeda_Part_020_0319.wav,आ श्वैत्रेयस्य जन्तवो द्युमद्वर्धन्त कृष्टयः,6.326 Rigvedha_008_0134.wav,वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु,5.719 Atharvaveda_Kanda_5_0354.wav,अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः,4.308 Rigvedha_012_0312.wav,मिहं वसान उप हीमदुद्रोत्तिग्मायुधो अजयच्छत्रुमिन्द्रः,6.271 Rigvedha_012_0171.wav,बृहस्पते मा प्रणक्तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः,6.6350625 RigVeda_51_0016.wav,धनं सनिष्यन्तीनामात्मानं तव पूरुष इष्कृतिर्नाम वो माताथो यूयं स्थ निष्कृतीः,11.401 Rigvedha_004_0167.wav,वर्धान्यं पूर्वीः क्षपो विरूपा स्थातुश्च रथमृतप्रवीतम्,7.717 Atharvaveda_Kanda_6_0025.wav,समेनं वर्चसा सृज प्रजया च बहुं कृधि,4.808 Rigveda_36_0299.wav,वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथमा वदेम त्वं नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात्,22.786 Rigvedha_010_0114.wav,स नो वेधो मरुतां चिकित्वान्सुम्ना वनुष्व तव हि प्रेष्ठा,7.064 Rigveda_32_0236.wav,एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः,6.181 Rig_veda_54_0263.wav,धातुर्द्युतानात्सवितुश्च विष्णो रथंतरमा जभारा वसिष्ठः,6.641 RigVeda_53_0148.wav,विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तदृतेना व्यायन्,8.856 RigVeda_52_0219.wav,त्वां देवा महयाय्याय वावृधुराज्यमग्ने निमृजन्तो अध्वरे,8.405 RigVeda_Part_023_0286.wav,इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति,7.348 RigVeda_Part_028_0253.wav,अधा मही न आयस्यनाधृष्टो नृपीतये,5.454 RigVeda_Part_021_0034.wav,यत्सूर्यस्य हरितः पतन्तीः पुरः सतीरुपरा एतशे कः,7.154 Atharvaveda_Part_019_1_0315.wav,आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः,7.198 RigVeda_44_0207.wav,पवमाना असृक्षत पवित्रमति धारया,4.461 RigVeda_Part_019_0292.wav,प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति,8.452 Rigveda_38_0115.wav,अवतस्य विसर्जने,2.673 Atharvaveda_Part_020_30050.wav,मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन् मनीषाः,6.603 Atharvaveda_Kanda_3_0237.wav,लाङ्गलं पवीरवत्सुशीमं सोमसत्सरु,4.593 Rigveda_38_0410.wav,आ मे हवं नासत्याश्विना गच्छतं युवम्,5.898 Rigveda_31_0038.wav,नू मे हवमा शृणुतं युवाना यासिष्टं,6.92 Rigveda_37_0398.wav,पुरा नु जरसो वधीत्,3.275 Rigveda_40_0557.wav,विश्वो यस्य व्रते जनो दाधार धर्मणस्पतेः,5.995 Atharvaveda_Kanda_11_0010.wav,इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु,6.799 Atharvaveda_Kanda_8_0345.wav,मृत्यवेऽमून् प्र यछामि मृत्युपाशैरमी सिताः,4.981 RigVeda_50_0194.wav,सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे,7.363 Rigvedha_008_0259.wav,तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीवमस्तृतम्,8.501 Rigvedha_007_0255.wav,परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन,7.799 Atharvaveda_Kanda_9_0104.wav,अमुत्रैनमा गच्छताद्दृढा नद्धा परिष्कृता यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः,9.944 RigVeda_44_0387.wav,ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति,6.74 Atharvaveda_Kanda_6_0573.wav,स्तां मय्या वेशयामसि,2.997 Rigveda_38_0218.wav,संवर्गं सं रयिं जय,3.177 Atharvaveda_Part_020_30297.wav,इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम्,5.351 RigVeda_Part_022_0240.wav,यन्मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः,6.303 Atharvaveda_Kanda_10_0251.wav,तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या,7.46 RigVeda_Part_019_0171.wav,आ वर्तनिं मधुना जिन्वथस्पथो दृतिं वहेथे मधुमन्तमश्विना,7.225 Atharvaveda_Kanda_13_0043.wav,इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति,5.97 RigVeda_Part_021_0268.wav,तुजे नस्तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः,6.896 RigVeda_Part_026_0150.wav,उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत्,8.423 Atharvaveda_Kanda_12_0247.wav,उत्थापय सीदतो बुध्न एनान् अद्भिरात्मानमभि सं स्पृशन्ताम्,7.007 Atharvaveda_Part_020_10290.wav,वयमिन्द्र त्वायवो हविष्मन्तो जरामहे,4.676 RigVeda_Part_023_0142.wav,या तक्षाम रथाँ इवावोचाम बृहन्नमः,5.492 Atharvaveda_Kanda_7_0272.wav,उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम्,4.255 RigVeda_47_0214.wav,सोममिन्मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन,7.519 Atharvaveda_Part_015_0179.wav,योऽस्य पञ्चमः प्राणो योनिर्नाम ता इमा आपः,20.056 RigVeda_49_0317.wav,तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति,10.097 Atharvaveda_Kanda_5_0197.wav,देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः,6.859 RigVeda_51_0055.wav,विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमन्तम्,7.735 RigVeda_Part_025_0010.wav,सनेम तेऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः,6.603 RigVeda_51_0021.wav,यस्यौषधीः प्रसर्पथाङ्गमङ्गं परुष्परुः,5.378 Atharvaveda_Part_019_1_0160.wav,ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा,6.937 Atharvaveda_Kanda_9_0408.wav,सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः,6.731 RigVeda_48_0360.wav,स न स्तिपा उत भवा तनूपा दात्रं रक्षस्व यदिदं ते अस्मे,7.019 Rigveda_34_0389.wav,उपो हरीणां पतिं दक्षं पृञ्चन्तमब्रवम्,5.852 RigVeda_Part_018_0380.wav,अभूदु वो विधते रत्नधेयमिदा नरो दाशुषे मर्त्याय,7.006 RigVeda_53_0048.wav,यैरभि ष्याम रक्षसः,3.207 Atharvaveda_Kanda_11_0420.wav,उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये,10.53 Atharvaveda_Part_020_40124.wav,संहोत्रं स्म पुरा नारी समनं वाव गच्छति,5.185 RigVeda_Part_025_0145.wav,वज्रस्य यत्ते निहतस्य शुष्मात्स्वनाच्चिदिन्द्र परमो ददार,6.728 RigVeda_Part_028_0268.wav,आ न ऋते शिशीहि विश्वमृत्विजं सुशंसो यश्च दक्षते,6.832 RigVeda_49_0179.wav,अग्नी रोदसी वि चरत्समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरंधिम्,7.067 Rigveda_31_0228.wav,प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति,7.941 Atharvaveda_Kanda_4_0071.wav,नामीमदो नारूरुप उतास्मा अभवः पितुः,4.848 Atharvaveda_Kanda_9_0340.wav,यदि कामादपकामाद्धृदयाज्जायते परि हृदो बलासमङ्गेभ्यो बहिर्निर्मन्त्रयामहे हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्,15.992 Atharvaveda_Kanda_6_0320.wav,अयस्मये द्रुपदे बेधिष इहाभिहितो,3.66 Atharvaveda_Kanda_8_0198.wav,अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः,6.318 Rigveda_34_0400.wav,द्युक्षाय दस्म्यं वचः,2.601 RigVeda_Part_028_0049.wav,येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः,6.697 RigVeda_Part_020_0171.wav,अभीमह स्वजेन्यं भूमा पृष्ठेव रुरुहुः,5.418 Atharvaveda_Part_020_40223.wav,श्येनीपती सा,2.782 Atharvaveda_Kanda_8_0181.wav,रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः,4.901 RigVeda_49_0262.wav,सूर्याया भद्रमिद्वासो गाथयैति परिष्कृतम्,5.154 Rigvedha_006_0322.wav,आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु,8.332 Atharvaveda_Kanda_8_0477.wav,तां तिरोधामतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद,10.339 Atharvaveda_Kanda_10_0586.wav,तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा चतुर्धा रेतो अभवद्वशायाः,9.153 RigVeda_Part_019_0324.wav,नहि मित्रस्य वरुणस्य धासिमर्हामसि प्रमियं सान्वग्नेः,7.356 Rigvedha_008_0195.wav,इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः,7.86 RigVeda_47_0164.wav,मन्द्रं होतारमुशिजो नमोभिः प्राञ्चं यज्ञं नेतारमध्वराणाम्,8.109 Atharvaveda_Kanda_11_0417.wav,प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या,5.348 RigVeda_Part_023_0430.wav,नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः,6.448 RigVeda_Part_017_0175.wav,आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि,5.382 Rigveda_41_0294.wav,दधत्स्तोत्रे सुवीर्यम् प्र सुवान इन्दुरक्षाः पवित्रमत्यव्ययम् पुनान इन्दुरिन्द्रमा एष सोमो अधि त्वचि गवां क्रीळत्यद्रिभिः,16.787 Atharvaveda_Kanda_10_0223.wav,दंष्टारमन्वगाद्विषमहिरमृत,4.116 Rigvedha_010_0109.wav,असूत पृश्निर्महते रणाय त्वेषमयासां मरुतामनीकम्,6.652 Atharvaveda_Kanda_10_0526.wav,घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति,5.745 Rigveda_38_0403.wav,वाजद्रविणसो गिरः,2.897 Atharvaveda_Kanda_3_0236.wav,विराजः श्नुष्टिः सभरा असन् नो नेदीय इत्सृण्यः पक्वमा यवन्,6.419 Atharvaveda_Kanda_9_0049.wav,तद्दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं स्तुत्वोदहं भिदेयम्,6.371 Rigvedha_012_0056.wav,नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी,6.915 Rigveda_39_0012.wav,अवा नः पार्ये धने अतश्चिदिन्द्र ण उपा याहि शतवाजया,8.767 Atharvaveda_Part_018_2_0031.wav,ये चित्पूर्व ऋतसाता ऋतजाता ऋतावृधः,5.397 Atharvaveda_Kanda_5_0496.wav,यदिन्द्रो वृत्रहा वेद तद्गर्भकरणं पिब,4.552 Rigvedha_002_0152.wav,ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः,5.517 Atharvaveda_Part_020_30223.wav,इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि,5.391 Rigvedha_014_0179.wav,ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम्,5.851 Rigvedha_004_0038.wav,सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय,6.611 RigVeda_46_0054.wav,आ ते रथस्य पूषन्नजा धुरं ववृत्युः,4.195 RigVeda_46_0221.wav,अक्षेत्रवित्क्षेत्रविदं ह्यप्राट् स प्रैति क्षेत्रविदानुशिष्टः,7.261 Atharvaveda_Kanda_6_0304.wav,धाता दाधार पृथिवीं धाता द्यामुत सूर्यम्,5.007 Atharvaveda_Kanda_11_0288.wav,यदङ्ग स तमुत्खिदेन् नैवाद्य न श्वः स्यात् न रात्री नाहः स्यान् न व्युछेत्कदा चन,8.154 RigVeda_Part_020_0286.wav,यं मित्रं न प्रशस्तिभिर्मर्तासो दधिरे पुरः,5.476 Rigvedha_013_0068.wav,उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे,7.3920625 Rigveda_34_0198.wav,उत मे प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि,6.595 RigVeda_50_0355.wav,हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः,6.452 RigVeda_48_0052.wav,भजेरथस्य सत्पतिम्,2.57 Rigvedha_001_0287.wav,विप्रो होतेह वक्षति,2.787 Rigvedha_007_0240.wav,रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत्,8.72 Rigveda_33_0501.wav,भवा नः सुम्ने अन्तमः सखा वृधे,4.958 Atharvaveda_Part_019_2_0348.wav,रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम,6.515 Atharvaveda_Part_020_40341.wav,महानग्नी महानग्नं धावन्तमनु धावति,4.791 RigVeda_43_0238.wav,भद्रा वस्त्रा समन्या वसानो महान्कविर्निवचनानि शंसन्,9.868 RigVeda_Part_023_0028.wav,चित्रेभिरभ्रैरुप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया,7.438 RigVeda_43_0283.wav,प्र दानुदो दिव्यो दानुपिन्व ऋतमृताय पवते सुमेधाः,6.742 Rig_veda_45_0416.wav,स्मिन्नद्य जने मित्रो न श्रूयते,4.482 RigVeda_Part_020_0216.wav,त्वे असुर्यमारुहत्क्राणा मित्रो न यज्ञियः,6.257 Rigvedha_014_0104.wav,ईयिवांसमति स्रिधः शश्वतीरति सश्चतः,4.72 Rigveda_37_0160.wav,त्वमित्सप्रथा अस्यग्ने त्रातरृतस्कविः,5.181 Rigveda_30_0020.wav,प्र धेनव उद,1.424 RigVeda_42_0295.wav,मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः,6.709 Atharvaveda_Part_019_1_0177.wav,उरुं नो लोकमनु नेषि विद्वान्त्स्वर्यज्ज्योतिरभयं स्वस्ति,7.639 Rigvedha_003_0189.wav,अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम्,5.985 Rigvedha_013_0089.wav,तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम्,7.37 RigVeda_51_0135.wav,तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय,6.222 Atharvaveda_Kanda_11_0472.wav,चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन्,5.231 Atharvaveda_Part_018_1_0185.wav,सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः,6.863 Atharvaveda_Part_020_40054.wav,पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः,5.589 Rigveda_33_0525.wav,यच्छक्रासि परावति यदर्वावति वृत्रहन्,5.274 Rigveda_39_0275.wav,त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि,6.883 Atharvaveda_Part_020_20280.wav,सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव,5.769 RigVeda_44_0405.wav,धनोरधि प्रवता यासि हर्यञ्जिगीषसे पशुरिवावसृष्टः,6.39 Rigvedha_005_0043.wav,प्र ये शुम्भन्ते जनयो न सप्तयो यामन्रुद्रस्य सूनवः सुदंससः,8.299 RigVeda_Part_020_0195.wav,स वावृधान ओषधीभिरुक्षितोऽभि ज्रयांसि पार्थिवा वि तिष्ठसे,10.987 Rigvedha_003_0331.wav,यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते,7.623 Rigveda_33_0405.wav,अग्ने रथीरध्वराणाम्,3.573 RigVeda_52_0145.wav,कुवित्सोमस्यापामिति,2.898 Atharvaveda_Part_018_2_0414.wav,येऽत्र पितरः पितरो येऽत्र यूयं स्थ,4.032 Rigveda_40_0552.wav,क्षरा णो अभि वार्यम्,3.454 Rig_veda_45_0391.wav,नरो ये के चास्मदा विश्वेत्ते वाम आ स्युः,5.221 Rigveda_38_0476.wav,तत्पृथिवीमप्रथयस्तदस्तभ्ना उत द्याम्,5.559 RigVeda_52_0004.wav,वि हि त्वामिन्द्र पुरुधा जनासो हितप्रयसो वृषभ,5.271 Atharvaveda_Part_020_30340.wav,स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः,5.45 Atharvaveda_Kanda_6_0364.wav,यथासितः प्रथयते वशामनु वपूंषि कृण्वन्न् असुरस्य मायया एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु,12.355 Rigveda_41_0192.wav,नुदस्वादेवयुं जनम्,3.175 RigVeda_Part_018_0223.wav,नकिरिन्द्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन्,5.911 RigVeda_Part_027_0185.wav,अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नृवता रथेन,7.702 Rigvedha_008_0075.wav,यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि,6.669 Rigvedha_004_0342.wav,नहि नु यादधीमसीन्द्रं को वीर्या परः,5.586 RigVeda_Part_018_0023.wav,अथाब्रवीद्वृत्रमिन्द्रो हनिष्यन्सखे विष्णो वितरं वि क्रमस्व,8.156 Atharvaveda_Part_020_30334.wav,वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति,4.828 RigVeda_46_0176.wav,ऋतस्य योगे वि ष्यध्वमूधः श्,3.208 Atharvaveda_Part_014_0379.wav,तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति,7.729 RigVeda_Part_025_0121.wav,विद्याम वस्तोरवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम्,6.923 RigVeda_50_0093.wav,क्थैः स यज्ञियो अभवो रोदसिप्राः,4.089 Atharvaveda_Kanda_3_0017.wav,अयमग्निरमूमुहद्यानि चि,2.73 RigVeda_51_0051.wav,यद्देवापिः शंतनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत्,7.677 Rigvedha_008_0273.wav,तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः,6.389 RigVeda_Part_018_0120.wav,पिबन्नुशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय,7.552 Atharvaveda_Part_020_20227.wav,यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम्,4.566 Atharvaveda_Kanda_10_0323.wav,यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे,6.278 RigVeda_42_0108.wav,हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व,6.648 RigVeda_Part_027_0363.wav,प्र नो मुञ्चतं वरुणस्य पाशाद्गोपायतं नः सुमनस्यमाना,8.203 Atharvaveda_Part_017_0099.wav,उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि,4.573 Rigvedha_012_0066.wav,स प्राचीनान्पर्वतान्दृंहदोजसाधराचीनमकृणोदपामपः,7.09 RigVeda_Part_023_0117.wav,आ मित्रे वरुणे वयं गीर्भिर्जुहुमो अत्रिवत्,5.062 Rigvedha_002_0367.wav,त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत,6.259 Atharvaveda_Part_020_20248.wav,अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम्,4.948 Rigveda_40_0387.wav,अभि विश्वानि काव्या,3.285 Atharvaveda_Part_020_30304.wav,यस्ते गर्भममीवा दुर्णामा योनिमाशये,5.106 Atharvaveda_Kanda_11_0558.wav,सर्वांल्लोकान्त्समजयन् देवा आहुत्यानया,5.571 Rigveda_39_0191.wav,विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि,7.614 Atharvaveda_Kanda_4_0519.wav,य उत्तरतो जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान्,6.79 Rigveda_39_0088.wav,गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् युक्ता वह्नी रथानाम्,10.159 RigVeda_Part_016_0084.wav,इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व,6.854 Rigvedha_004_0088.wav,अंसेष्वेषां नि मिमृक्षुरृष्टयः साकं जज्ञिरे स्वधया दिवो नरः,7.947 RigVeda_53_0305.wav,त्वं वृषन्वृषेदसि,2.782 RigVeda_Part_024_0146.wav,आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः,6.983 RigVeda_42_0232.wav,प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि,7.122 Rigveda_29_0466.wav,नू रोदसी अभि,1.7 Rigveda_32_0160.wav,परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः,9.899 RigVeda_Part_020_0106.wav,जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान्,7.473 Atharvaveda_Part_020_40254.wav,वनिष्ठा नाव गृह्यन्ति,2.566 RigVeda_53_0310.wav,स विश्वा भुव आभवः,3.444 Atharvaveda_Kanda_5_0127.wav,मा वनिं मा वाचं नो वीर्त्सीरुभाविन्द्राग्नी आ भरतां नो वसूनि,8.053 Atharvaveda_Part_015_0102.wav,विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेदस सर्वान् अन्तर्देशान् अनु व्यचलत्,13.893 Rigvedha_009_0335.wav,अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम्,5.907 RigVeda_Part_022_0195.wav,नरो मर्या अरेपस इमान्पश्यन्निति ष्टुहि,5.177 Rigveda_33_0336.wav,ये वां दंसांस्यश्विना विप्रासः परिमामृशुः,5.657 RigVeda_Part_028_0008.wav,प्र ते अग्नयोऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः,6.957 Atharvaveda_Part_020_20185.wav,मंहिष्ठ आ मदर्दिवि शक्रो वाचमधृष्णुहि धामधर्मन् वि राजति,7.047 RigVeda_44_0254.wav,पवस्व सोम द्युम्नी सुधारो महामवीनामनु पूर्व्यः,6.223 Atharvaveda_Kanda_9_0103.wav,उभौ मानस्य पत्नि तौ जीवतां जरदष्टी,4.477 Atharvaveda_Part_020_20302.wav,मन्दानो अस्य बर्हिषो वि राजसि,3.515 Rigveda_35_0294.wav,इन्द्रश्चिद्घा तदब्रवीत्स्त्रिया अशास्यं मनः,5.612 Atharvaveda_Kanda_13_0112.wav,आदित्यस्य नृचक्षसो महिव्रतस्य मीढुषः,4.449 RigVeda_Part_020_0100.wav,हव्यवाळग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे,7.382 Rigvedha_003_0017.wav,वि तं युयोत शवसा व्योजसा वि युष्माकाभिरूतिभिः,6.064 RigVeda_50_0152.wav,शत्रूयन्तो अभि ये नस्ततस्रे महि व्राधन्त ओगणास इन्द्र,6.794 Atharvaveda_Kanda_9_0148.wav,दैवीर्विशः पयस्वान् आ तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः,6.613 Atharvaveda_Kanda_11_0043.wav,सोम राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान्,8.57 Rig_veda_45_0302.wav,उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्,6.04 RigVeda_Part_023_0100.wav,राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः,6.918 Atharvaveda_Kanda_12_0408.wav,ब्रह्म पदवायं ब्राह्मणोऽधिपतिः,3.575 Rigvedha_012_0088.wav,पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व,6.554 RigVeda_43_0369.wav,स हि त्वं देव शश्वते वसु मर्ताय दाशुषे,5.743 Rigvedha_011_0058.wav,पुरोगा अग्निर्देवानां गायत्रेण समज्यते,5.1080625 RigVeda_44_0019.wav,वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः,5.046 RigVeda_Part_019_0148.wav,सिन्धुर्ह वां रसया सिञ्चदश्वान्घृणा वयोऽरुषासः परि ग्मन्,7.753 Rigvedha_004_0094.wav,मृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम्,6.196 RigVeda_Part_028_0134.wav,वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः,7.656 Rigvedha_008_0294.wav,स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ,7.517 Atharvaveda_Kanda_4_0330.wav,मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु,6.138 Rigveda_29_0357.wav,त्या सुक्रतुमर्यमणं ववृत्याम्,3.834 Rigvedha_012_0114.wav,स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता,6.1690625 Atharvaveda_Kanda_2_0008.wav,वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वेषो अग्निः,7.773 Atharvaveda_Kanda_5_0256.wav,कृतव्यधनि विध्य तं यश्चकार तमिज्जहि,4.465 Rigveda_33_0245.wav,सं वज्रं पर्वशो दधुः,2.995 Atharvaveda_Kanda_5_0592.wav,यत्त्वाभिचेरुः पुरुषः स्वो यदरणो जनः,4.25 Rigveda_29_0106.wav,र्ता अस्माकमिच्छृणुहि विश्वमिन्व,3.499 Atharvaveda_Kanda_10_0367.wav,यस्य लोका इमे त्रयः पयो दुग्धमुपासते,4.914 Atharvaveda_Kanda_9_0440.wav,विश्वमन्यो अभिचष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम्,6.601 Rigveda_34_0320.wav,अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक्,5.812 Atharvaveda_Kanda_8_0406.wav,षडाहुः शीतान् षडु मास उष्णान् ऋतुं नो ब्रूत यतमोऽतिरिक्तः सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः,13.803 Atharvaveda_Kanda_4_0078.wav,ये अपीषन् ये अदिहन् य आस्यन् ये अवासृजन्,5.347 Atharvaveda_Part_018_2_0377.wav,यथा यमाय हर्म्यमवपन् पञ्च मानवाः,4.546 Rigveda_29_0259.wav,पृथिव्या दिवो जनित्रं शृण्वन्त्यापो अध क्षरन्तीः,6.001 Rigvedha_001_0381.wav,मरुद्भिरग्न आ गहि,2.888 RigVeda_52_0008.wav,प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचं प्रथमा कृतानि,6.725 RigVeda_48_0125.wav,रक्षा च नो मघोनः पाहि सूरीननेहसस्ते हरिवो अभिष्टौ,6.797 Atharvaveda_Part_020_40329.wav,महानग्न्यतृप्नद्वि मोक्रददस्थानासरन्,5.073 Rigvedha_008_0296.wav,अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः,6.434 Atharvaveda_Kanda_6_0675.wav,विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव,4.824 Rigvedha_008_0159.wav,युवायवोऽति रोमाण्यव्यया सोमासो अत्यव्यया,6.439 RigVeda_Part_028_0261.wav,उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः,5.172 Rigvedha_008_0081.wav,चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे,5.141 RigVeda_Part_018_0045.wav,पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वाँ असृजद्वि सिन्धून्,8.372 Atharvaveda_Kanda_5_0527.wav,द्वारो देवीरन्वस्य विश्वे व्रतं रक्षन्ति विश्वहा उरुव्यचसाग्नेर्धाम्ना पत्यमाने,10.38 RigVeda_42_0123.wav,येति यज्ञियः,2.0 Rigveda_37_0033.wav,विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजे,6.574 Atharvaveda_Part_018_2_0309.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.058 Atharvaveda_Kanda_6_0574.wav,यामृषयो भूतकृतो मेधां मेधाविनो विदुः,5.515 RigVeda_Part_017_0212.wav,उत पोता नि षीदति,2.812 Atharvaveda_Part_020_30055.wav,आ मध्वो अस्मा असिचन्न् अमत्रमिन्द्राय पूर्णं स हि सत्यराधाः स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च,14.36 RigVeda_52_0194.wav,येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्वः स्तभितं येन नाकः,6.987 RigVeda_Part_020_0184.wav,त्वामग्ने अतिथिं पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे,7.804 RigVeda_48_0219.wav,ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः,7.144 RigVeda_Part_025_0225.wav,सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः,7.614 Atharvaveda_Kanda_1_0250.wav,उदसौ सूर्यो अगादुदिदं मामकं वचः,4.944 Atharvaveda_Part_019_2_0438.wav,इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासमहम्,6.138 Atharvaveda_Kanda_12_0394.wav,एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः,4.585 RigVeda_Part_024_0055.wav,ता सूरिभ्यो गृणते रासि सुम्नं मदेम शतहिमाः सुवीराः,7.376 RigVeda_44_0389.wav,सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात्,7.356 RigVeda_44_0078.wav,त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम्,5.021 Atharvaveda_Part_015_0005.wav,तदेकमभवत्तल्ललाममभवत्तन् महदभवत्तज्ज्येष्ठमभवत्तद्ब्रह्माभवत्तत्तपोऽभवत्तत्सत्यमभवत् तेन प्राजायत,12.315 Rigvedha_010_0190.wav,रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः *,7.282 Rigveda_38_0208.wav,पणिं गोषु स्तरामहे,3.022 Atharvaveda_Kanda_3_0055.wav,इन्द्रेन्द्र मनुष्याः परेहि सं ह्यज्ञास्था वरुणैः संविदानः,8.563 Rigveda_40_0091.wav,प्र धारा मध्वो अग्रियो महीरपो वि गाहते,5.798 Rigvedha_009_0046.wav,स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि प्रप्रेत्ते अग्ने वनुषः स्याम,9.633 Rigveda_37_0047.wav,पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः,7.142 RigVeda_44_0371.wav,वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा,7.885 Atharvaveda_Kanda_10_0464.wav,तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन,5.401 RigVeda_53_0051.wav,स्य मघानि,1.644 RigVeda_47_0337.wav,मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से,7.914 RigVeda_Part_018_0083.wav,उप यो नमो नमसि स्तभायन्नियर्ति वाचं जनयन्यजध्यै,6.471 Rig_veda_45_0418.wav,इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्यृचीषमः,5.741 Rigveda_40_0530.wav,हरिरेति कनिक्रदत्,2.391 Rigveda_29_0001.wav,असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच,7.406 Rigveda_36_0115.wav,विप्रं होतारमद्रुहं धूमकेतुं विभावसुम्,5.991 Rigvedha_010_0192.wav,सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान्,7.197 Rigvedha_006_0291.wav,प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन,6.529 Atharvaveda_Part_018_2_0003.wav,यग्निदूतो अरंकृतः,2.673 Rigveda_41_0228.wav,आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः,5.293 RigVeda_Part_024_0112.wav,अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः,6.393 Atharvaveda_Kanda_13_0339.wav,अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॐ,8.444 RigVeda_48_0190.wav,दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये,8.48 Rigveda_40_0085.wav,पवते सुतः,1.595 Rigveda_41_0281.wav,वृणीमहे सख्याय वृणीमहे युज्याय,5.417 Rigvedha_006_0253.wav,याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः,7.932 RigVeda_Part_021_0004.wav,यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति,7.417 Rigveda_41_0005.wav,अयं देवेषु जागृविः सुत एति पवित्र आ,5.173 RigVeda_Part_015_0083.wav,द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्सातये धाः,7.428 Rigvedha_002_0218.wav,त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते,7.239 RigVeda_53_0222.wav,उभे सहस्वती भूत्वी सपत्,3.365 Rigveda_31_0298.wav,अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम्,6.288 Atharvaveda_Part_020_30100.wav,इन्द्रा याहि चित्रभानो सुता इमे त्वायवः,4.874 Atharvaveda_Kanda_9_0389.wav,अवः परेण पर एना अवरेण पदा वत्सं बिभ्रती गौरुदस्थात्,6.757 RigVeda_52_0291.wav,ज्योतिषा बाधते तमः,2.989 Rigvedha_003_0336.wav,नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्व्रन्दिनो रोरुवद्वना,6.766 Atharvaveda_Part_020_20486.wav,चक्रिं विश्वानि चक्रये,3.01 Atharvaveda_Part_020_30377.wav,उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः,5.592 RigVeda_Part_020_0309.wav,तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम्,6.135 Rigvedha_003_0304.wav,आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननु त्वा,7.495 Rigveda_34_0327.wav,उपो एनं जुजुषुर्नमसस्पदे,4.031 Atharvaveda_Kanda_4_0343.wav,यावारेभाथे बहु साकमग्रे प्र चेदस्राष्ट्रमभिभां जनेषु,6.715 Atharvaveda_Kanda_12_0208.wav,आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य तासां भजध्वममृतं यमाहुरोदनं पचति वां जनित्री,12.422 Atharvaveda_Part_019_1_0292.wav,य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति,5.884 Rigvedha_003_0049.wav,सुम्नैरिद्व आ विवासे,2.911 Rigveda_35_0055.wav,जुहुराणा चिदश्विना मन्येथां वृषण्वसू,5.309 Atharvaveda_Part_020_40041.wav,ये त्वामिन्द्र न तुष्टुवुर्ऋषयो ये च तुष्टुवुः,5.333 Rigveda_34_0289.wav,अयं वामद्रिभिः सुतः सोमो नरा वृषण्वसू,5.65 Atharvaveda_Kanda_7_0466.wav,परिवृक्ता यथासस्यृषभस्य वशेव,3.875 Rigveda_37_0257.wav,स पूर्व्यो महानां वेनः क्रतुभिरानजे,5.304 RigVeda_Part_018_0138.wav,ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते,7.221 Rigveda_38_0392.wav,प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम्,6.059 Rigveda_41_0153.wav,ऋषीणां सप्त धीतिभिः,3.51 RigVeda_44_0031.wav,वत्सं जातं न धेनवः पवमान विधर्मणि,4.412 Rigvedha_014_0253.wav,स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु,6.49 Atharvaveda_Part_014_0383.wav,आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा,7.103 RigVeda_Part_017_0028.wav,यस्तुभ्यमग्ने अमृताय दाशद्दुवस्त्वे कृणवते यतस्रुक्,6.756 Atharvaveda_Kanda_10_0266.wav,इदं तमति सृजामि तं माभ्यवनिक्षि,4.055 Rigvedha_009_0029.wav,प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः,7.013 Rigveda_34_0277.wav,यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः,6.971 Rigvedha_002_0365.wav,विश्वं सो अग्ने जयति त्वया धनं यस्ते ददाश मर्त्यः,5.94 RigVeda_Part_025_0163.wav,इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम्,7.051 RigVeda_43_0299.wav,दिवो न सर्गा अससृग्रमह्नां राजा न मित्रं प्र मिनाति धीरः,7.463 Atharvaveda_Kanda_5_0501.wav,वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम्,5.059 Atharvaveda_Kanda_11_0096.wav,योऽन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन् देवपीयून्,7.189 Atharvaveda_Kanda_10_0590.wav,वशाया दुग्धं पीत्वा साध्या वसवश्च ये,5.203 Rigvedha_012_0053.wav,प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषु दाधृषिः कुविन्नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे,13.052 Rigveda_38_0101.wav,दृषदं जिह्वयावधीत्,3.207 Rigveda_33_0105.wav,समुद्रायेव सिन्धवः,2.833 RigVeda_52_0182.wav,इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियः स्वर्षाः,7.704 Atharvaveda_Kanda_13_0260.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् निम्रुचस्तिस्रो व्युषो ह तिस्रस्त्रीणि रजांसि दिवो अङ्ग तिस्रः,12.209 RigVeda_44_0422.wav,अधीवासं रोदसी वावसाने घृतैरन्नैर्वावृधाते मधूनाम्,7.956 Rigveda_41_0125.wav,यत्पुनानो मखस्यसे,3.774 Atharvaveda_Kanda_4_0321.wav,सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम्,12.896 Atharvaveda_Kanda_7_0284.wav,तप्तो वां घर्मो नक्षतु स्वहोता प्र वामध्वर्युश्चरतु पयस्वान्,7.221 Atharvaveda_Kanda_7_0467.wav,आ ते ददे वक्षणाभ्य आ तेऽहं हृदयाद्ददे,5.309 Rigveda_37_0239.wav,येभिः शविष्ठ चाकनो भद्रमिह श्रवस्यते भद्रा इन्द्रस्य रातयः,7.757 Atharvaveda_Kanda_2_0005.wav,स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा,6.617 RigVeda_44_0379.wav,विश्वेषां ह्यध्वराणामनीकं चित्,4.442 RigVeda_48_0222.wav,देवीरापो मातरः सूदयित्न्वो घृतवत्पयो मधुमन्नो अर्चत,7.768 RigVeda_50_0128.wav,समानमस्मा अनपावृदर्च क्ष्मया दिवो असमं ब्रह्म नव्यम्,6.182 RigVeda_42_0154.wav,महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम्,8.154 Rigveda_36_0227.wav,दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ,7.216 Rigveda_37_0040.wav,यस्यायं विश्व आर्यो दासः शेवधिपा अरिः,5.18 Rigvedha_007_0098.wav,आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ्,7.574 RigVeda_49_0368.wav,किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने,4.91 RigVeda_44_0053.wav,पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे,5.475 Rigvedha_006_0086.wav,यज्ञं पृच्छाम्यवमं स तद्दूतो वि वोचति,4.921 Atharvaveda_Kanda_4_0121.wav,वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता,5.044 Rigvedha_012_0245.wav,धारयन्त आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः,7.2880625 Rigvedha_004_0044.wav,सरण्युभिः फलिगमिन्द्र शक्र वलं रवेण दरयो दशग्वैः,6.02 Atharvaveda_Part_020_30101.wav,अण्वीभिस्तना पूतासः,3.534 Rigvedha_001_0238.wav,यो अग्निं देववीतये हविष्माँ आविवासति,6.65 Atharvaveda_Kanda_10_0462.wav,दूरे पूर्णेन वसति दूर ऊनेन हीयते महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति,10.736 Atharvaveda_Part_020_20441.wav,अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति,3.914 Atharvaveda_Kanda_5_0414.wav,सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः,5.555 Rigveda_39_0175.wav,उदेव यन्त उदभिः वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि,9.657 Rigveda_36_0098.wav,तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति त्वदग्ने वार्यं वसु,9.133 RigVeda_44_0150.wav,पुनानो वाचं जनयन्नसिष्यदत्,4.029 Rigvedha_010_0092.wav,एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्,7.732 Rigveda_29_0141.wav,शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः,3.652 RigVeda_51_0177.wav,असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहि तूयम्,7.059 Atharvaveda_Kanda_12_0341.wav,अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा,5.392 RigVeda_53_0156.wav,पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे,6.809 Atharvaveda_Kanda_1_0192.wav,यथायमरपा असदथो अहरितो भुवत्,4.299 Rig_veda_45_0024.wav,द्युभिर्हितं मित्रमिव प्रयोगं प्रत्नमृ,3.855 Rigvedha_008_0034.wav,ओजिष्ठ त्रातरविता रथं कं चिदमर्त्य,4.56 Rigvedha_009_0007.wav,उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य,7.669 Rigvedha_007_0147.wav,कथा विधात्यप्रचेताः,3.509 Atharvaveda_Kanda_10_0184.wav,पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि,4.222 Atharvaveda_Part_020_40234.wav,देव त्वप्रतिसूर्य,2.714 Atharvaveda_Kanda_9_0066.wav,तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्,6.015 Atharvaveda_Part_020_40391.wav,नृम्नं तद्धत्तमश्विना,2.849 RigVeda_52_0174.wav,इति चिद्धि त्वा धना जयन्तं मदेमदे अनुमदन्ति विप्राः,7.433 Rigveda_40_0069.wav,वायुर्बृहस्पतिः सूर्योऽग्निरिन्द्रः सजोषसः,5.334 Rigveda_38_0255.wav,ते पुत्र सन्तु निष्टुरः,2.895 RigVeda_43_0115.wav,अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणीः,7.731 Rigvedha_014_0216.wav,स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य,5.995 Rigveda_37_0352.wav,पूर्वीश्चिद्धि त्वे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः,7.196 RigVeda_Part_017_0010.wav,विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम्,7.884 RigVeda_Part_026_0046.wav,न घा वसुर्नि यमते दानं वाजस्य गोमतः,5.503 Atharvaveda_Kanda_7_0411.wav,ध्रुवमयो ध्रुवमुता शविष्ठैप्रविद्वान् यज्ञमुप याहि सोमम्,6.047 RigVeda_Part_015_0170.wav,शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ,6.524 RigVeda_Part_022_0166.wav,आ रुक्मैरा युधा नर ऋष्वा ऋष्टीरसृक्षत,5.084 Rigveda_31_0032.wav,परियाति,2.037 Rigvedha_009_0078.wav,आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन्सस्मिन्नूधन्,8.105 Rigveda_40_0134.wav,या एकमक्षि वावृधुः,2.756 RigVeda_Part_026_0244.wav,मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा,7.706 RigVeda_Part_021_0325.wav,आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि,6.801 Atharvaveda_Kanda_5_0346.wav,ब्रह्मगवी पच्यमाना यावत्साभि,3.425 Atharvaveda_Kanda_9_0013.wav,स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ,7.519 Atharvaveda_Kanda_8_0414.wav,अष्टयोनिरदितिरष्टपुत्रास्तमीं रात्रिमभि हव्यमेति,6.741 RigVeda_49_0129.wav,सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषो दुहन्ति ते,7.569 Rigvedha_011_0221.wav,आ यन्मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम्,6.188 Atharvaveda_Kanda_6_0688.wav,उप श्वासय पृथिवीमुत द्यं पुरुत्रा ते वन्वतां विष्ठितं जगत्,6.659 Atharvaveda_Part_020_30139.wav,एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः,7.247 Rigveda_40_0554.wav,व्रता विदान आयुधा,2.777 Atharvaveda_Kanda_5_0257.wav,न त्वामचक्रुषे वयं वधाय सं शिशीमहि,4.154 Atharvaveda_Kanda_6_0598.wav,पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि,4.697 Atharvaveda_Kanda_5_0388.wav,संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद् बहुधा ग्रामघोषी,6.626 Rigveda_29_0331.wav,पार्थिवाः शं नो अप्,2.467 Rigveda_35_0327.wav,दिवो अमुष्य शासतो दिवं यय दिवावसो,5.198 Rigvedha_002_0138.wav,यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे,5.575 Rigveda_40_0617.wav,विश्वा सोम पवमान द्युम्नानीन्दवा भर,5.371 Rigvedha_007_0376.wav,शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः,5.33 Atharvaveda_Part_015_0038.wav,विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं,10.743 Atharvaveda_Kanda_8_0058.wav,आरादरातिं निर्ऋतिं परो ग्राहिं क्रव्यादः पिशाचान्,6.32 RigVeda_42_0227.wav,यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम्,7.768 RigVeda_Part_018_0097.wav,यन्न इन्द्रो जुजुषे यच्च वष्टि तन्नो महान्करति शुष्म्या चित्,7.236 Atharvaveda_Part_015_0187.wav,योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम्,6.542 RigVeda_44_0021.wav,त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे,4.911 Atharvaveda_Part_018_1_0249.wav,प्र भूर्जयो यथा पथा द्यामङ्गिरसो ययुः,5.806 Rigveda_39_0089.wav,यस्या देवा उपस्थे व्रता विश्वे धारयन्ते,6.956 RigVeda_48_0040.wav,पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम्,7.008 RigVeda_46_0339.wav,विश्वस्य हि प्रेषितो रक्षसि व्रतमहेळयन्नुच्चरसि स्वधा अनु,5.915 RigVeda_42_0214.wav,स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा,7.647 Rigvedha_004_0235.wav,यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु,5.592 Atharvaveda_Kanda_4_0187.wav,दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहम्,5.534 Atharvaveda_Kanda_5_0296.wav,ब्राह्मण एव पतिर्न राजन्यो न वैश्यः,6.025 RigVeda_Part_019_0061.wav,आविरृजीको विदथा निचिक्यत्तिरो अरतिं पर्याप आयोः,7.399 Atharvaveda_Part_015_0167.wav,स यत्पशून् अनु व्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा,7.648 Atharvaveda_Kanda_3_0299.wav,हस्ती मृगाणां सुषदामतिष्ठावान् बभूव हि,5.144 RigVeda_Part_026_0293.wav,ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः,6.271 Atharvaveda_Part_020_20483.wav,इन्द्राय सोमपीतये इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः,7.922 Rigveda_37_0180.wav,तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः,6.575 Atharvaveda_Kanda_3_0150.wav,सर्वान् यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर,5.981 Rigvedha_003_0058.wav,त्वं तस्य द्वयाविनोऽघशंसस्य कस्य चित्,4.447 RigVeda_Part_020_0096.wav,इमे यामासस्त्वद्रिगभूवन्वसवे वा तदिदागो अवाचि,7.064 RigVeda_Part_026_0279.wav,मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे,7.896 RigVeda_42_0320.wav,पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना,5.543 RigVeda_47_0107.wav,सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ,6.703 Atharvaveda_Part_020_10158.wav,सं गोभिरङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय,6.338 RigVeda_Part_015_0209.wav,अन्ना यदिन्द्रः प्रथमा व्याश वृत्रं जघन्वाँ अवृणीत सोमम्,7.875 Rigveda_38_0164.wav,अन्ति षद्भूतु वामवः,3.106 RigVeda_48_0369.wav,देवाश्चि,1.347 Rigvedha_002_0455.wav,वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम्,4.847 Rigveda_40_0299.wav,अभि विप्रा अनूषत मूर्धन्यज्ञस्य कारवः,5.876 RigVeda_47_0096.wav,वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना,7.333 Atharvaveda_Kanda_2_0012.wav,तं त्वा यौमि ब्रह्मणा दिव्य देव नमस्ते अस्तु दिवि ते सधस्थम्,6.95 RigVeda_50_0047.wav,तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः,7.29 Rigveda_40_0270.wav,थ्यमपो वसानमन्धसा,3.353 RigVeda_49_0259.wav,यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः,5.404 Rigveda_29_0023.wav,सोतुर्बाहुभ्यां सुयतो नार्वा,4.519 Atharvaveda_Kanda_12_0360.wav,ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम्,4.985 Atharvaveda_Kanda_13_0163.wav,अतन्द्रो यास्यन् हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः,6.645 Atharvaveda_Kanda_11_0551.wav,यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते,5.682 Atharvaveda_Kanda_7_0237.wav,ऐष्यामि भद्रेणा सह भूयांसो भवता मया,5.686 RigVeda_Part_017_0231.wav,तव स्वादिष्ठाग्ने संदृष्टिरिदा चिदह्न इदा चिदक्तोः,6.666 RigVeda_Part_015_0253.wav,आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे,6.802 RigVeda_Part_023_0085.wav,प्र वो मित्राय गायत वरुणाय विपा गिरा,5.06 Atharvaveda_Kanda_3_0339.wav,स नाकमभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे,6.59 Atharvaveda_Kanda_9_0110.wav,विजावति प्रजावति वि ते पाशांश्चृतामसि,5.096 Rigveda_40_0370.wav,एते सोमास आशवो रथा इव प्र वाजिनः,5.774 Rig_veda_45_0243.wav,त्वमग्न ईळितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी,6.461 Rigvedha_001_0169.wav,अजोषा वृषभं पतिम्,3.402 Atharvaveda_Kanda_2_0034.wav,अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः,4.943 Rig_veda_45_0244.wav,प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि,3.92 RigVeda_47_0223.wav,ख्या कृणुत द्विता,2.089 Rigveda_40_0499.wav,रयिं कृण्वन्ति चेतनम्,3.064 Atharvaveda_Kanda_7_0093.wav,हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दक्षिणादोत सव्यात्,7.175 Rigvedha_002_0395.wav,दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः,6.167 RigVeda_Part_016_0151.wav,स हि क्षपावान्स भगः स राजा महद्देवानामसुरत्वमेकम् वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम्,22.473 Rigveda_29_0439.wav,ररे हव्यं मतिभिर्यज्ञियानां नक्षत,4.858 Rigveda_34_0205.wav,प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः,6.148 Rigvedha_004_0303.wav,विश्वासु धीषु वन्द्य,3.302 Rigveda_29_0297.wav,स्तिभिः सदा नः,1.648 RigVeda_Part_027_0163.wav,जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म,7.915 Rigvedha_010_0317.wav,येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च,7.372 Rigvedha_003_0062.wav,अधा नो विश्वसौभग हिरण्यवाशीमत्तम,4.813 Atharvaveda_Kanda_10_0519.wav,हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम्,5.029 RigVeda_Part_027_0021.wav,नृवत्कृणुहि वीतये,3.111 RigVeda_Part_018_0262.wav,दिवोदासाय दाशुषे,3.502 Rig_veda_54_0229.wav,प्र सूनव ऋभूणां बृहन्नवन्त वृजना,4.67 Rigvedha_005_0351.wav,जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः,6.628 Rigveda_31_0358.wav,मेन्द्रो नो विष्णुर्मरुतः परि ख्यन्यूयं पात स्वस्तिभिः सदा नः इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः,14.39 RigVeda_Part_018_0303.wav,भृमिश्चिद्घासि तूतुजिरा चित्र चित्रिणीष्वा,5.297 Rigveda_33_0154.wav,उरुज्रयसमिन्दुभिः,2.46 RigVeda_49_0148.wav,विप्रासो न मन्मभिः स्वाध्यो देवाव्यो न यज्ञैः स्वप्नसः,9.812 Atharvaveda_Part_018_2_0252.wav,तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्,6.273 Rig_veda_54_0064.wav,अनुस्पष्टो भवत्,1.856 Rigvedha_011_0145.wav,त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः,6.894 Rigveda_29_0301.wav,पुरंधिः शमु सन्तु रायः,2.866 Rigvedha_005_0122.wav,पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः,7.731 Rigvedha_012_0246.wav,दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि,7.001 Atharvaveda_Part_020_10074.wav,तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः,5.098 RigVeda_Part_024_0008.wav,ऋधद्यस्ते सुदानवे धिया मर्तः शशमते,5.575 Atharvaveda_Part_017_0109.wav,त्वं न इन्द्रोतिभिः शिवाभिः शंतमो भव आरोहंस्त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद्विष्णो बहुधा वीर्याणि,14.31 Atharvaveda_Part_020_10408.wav,यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः,6.913 Rigveda_41_0265.wav,पवमान ऋतुभिः कवे,2.784 RigVeda_53_0257.wav,आ यस्ते योनिं घृतवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः,9.918 Atharvaveda_Part_018_1_0158.wav,को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्,6.515 RigVeda_Part_022_0138.wav,सजूर्मित्रावरुणाभ्यां सजूः सोमेन विष्णुना,6.565 Rigveda_37_0081.wav,ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभिः,8.46 Rigveda_32_0172.wav,वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन,7.312 Atharvaveda_Part_020_40400.wav,आ नूनमश्विनोर्ऋषि स्तोमं चिकेत वामया,4.906 RigVeda_Part_018_0004.wav,नाहमतो निरया दुर्गहैतत्तिरश्चता पार्श्वान्निर्गमाणि,7.699 Rigveda_33_0499.wav,स्तमः समप्सुजित्,1.724 Atharvaveda_Kanda_4_0515.wav,त्यगेना प्रतिसरेण हन्मि,3.108 Rigveda_39_0105.wav,त्वं हि शश्वतीनां पती राजा विशामसि,5.241 Rigvedha_013_0194.wav,वर्ती रुद्रा नृपाय्यम्,2.7390625 Rigveda_40_0246.wav,वसूनि याह्यस्मयुः,2.206 Atharvaveda_Kanda_5_0235.wav,उरुगूलाया दुहिता जाता दास्यसिक्न्या,4.497 Rigvedha_003_0145.wav,तामस्मे रासाथामिषम्,3.326 RigVeda_Part_017_0101.wav,क्रीळन्तस्त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम्,7.784 Rigvedha_009_0160.wav,सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः,8.004 RigVeda_Part_022_0040.wav,सूक्तेभिर्वो वचोभिर्देवजुष्टैरिन्द्रा न्वग्नी अवसे हुवध्यै,8.898 Rigveda_33_0375.wav,प्र यज्ञहोतरानुषक्,2.144 Rigveda_29_0224.wav,उद्द्यामिवेत्तृष्णजो नाथितासोऽदीधयुर्दाशराज्ञे वृतासः,7.102 Atharvaveda_Kanda_5_0170.wav,अश्मवर्म मेऽसि यो मा ध्रुवाया दिशोऽघायुरभिदासात्,6.385 Atharvaveda_Kanda_1_0270.wav,इदं जनासो विदथ महद्ब्रह्म वदिष्यति,4.178 Atharvaveda_Kanda_5_0421.wav,यः परुषः पारुषेयोऽवध्वंस इवारुणः,4.502 Rigvedha_012_0249.wav,सुगो हि वो अर्यमन्मित्र पन्था अनृक्षरो वरुण साधुरस्ति,5.98 Rigvedha_010_0310.wav,तद्वां नरा नासत्यावनु ष्याद्यद्वां मानास उचथमवोचन्,7.697 Atharvaveda_Kanda_11_0178.wav,दिवा पृष्ठेन,1.846 Atharvaveda_Kanda_12_0019.wav,इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः,10.288 RigVeda_53_0082.wav,दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः,6.156 Rigveda_40_0209.wav,प्रमभि प्र गायत,2.508 Rigveda_41_0169.wav,दधत्स्तोत्रे सुवीर्यम् आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम्,9.448 Atharvaveda_Kanda_6_0437.wav,वृषेन्द्रस्य वृषा दिवो वृषा पृथिव्या अयम्,4.247 Rigvedha_003_0130.wav,बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे,5.305 RigVeda_48_0323.wav,बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा,7.231 Rigvedha_013_0050.wav,यद्युञ्जते मरुतो,2.65 Atharvaveda_Kanda_1_0187.wav,अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम्,4.431 Rigvedha_005_0219.wav,येन तोकं च तनयं च धामहे,3.994 Atharvaveda_Kanda_12_0068.wav,ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम्,12.185 RigVeda_53_0018.wav,त्ने अधि नाके अस्मिन्,3.77 Rigveda_36_0001.wav,अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम् अग्निः स द्रविणोदा अग्निर्द्वारा व्यूर्णुते स्वाहुतो नवीयसा नभन्तामन्यके समे,19.85 RigVeda_51_0158.wav,बलविज्ञाय स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः,6.708 RigVeda_44_0267.wav,प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः,5.995 Atharvaveda_Part_015_0003.wav,व्रात्य आसीदीयमान एव स प्रजापतिं समैरयत्,6.429 RigVeda_Part_021_0052.wav,या चिन्नु वज्रिन्कृणवो दधृष्वान्न ते वर्ता तविष्या अस्ति तस्याः,7.616 Rigveda_40_0612.wav,शुम्भन्ति विप्रं धीतिभिः,3.064 Rig_veda_54_0262.wav,ष्टुभस्य हविषो हविर्यत्,2.683 Atharvaveda_Kanda_9_0057.wav,अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम्,12.742 Atharvaveda_Kanda_2_0147.wav,निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे,5.269 RigVeda_49_0230.wav,त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभिमातिषाहः,6.732 Rigvedha_011_0078.wav,गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः,5.78 RigVeda_Part_020_0054.wav,हिरण्यदन्तं शुचिवर्णमारात्क्षेत्रादपश्यमायुधा मिमानम्,8.002 Rigveda_31_0185.wav,श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजाँ अस्मभ्यं गोमतः,7.448 Atharvaveda_Part_018_2_0133.wav,प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती,6.323 RigVeda_Part_028_0337.wav,अविष्टना पैजवनस्य केतं दूणाशं क्षत्रमजरं दुवोयु,7.318 Atharvaveda_Kanda_6_0342.wav,ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि,4.154 Atharvaveda_Kanda_7_0211.wav,विषं ह्यस्यादिष्यथो एनमजीजभम्,5.021 Rigvedha_003_0149.wav,धिया युयुज्र इन्दवः दिवस्कण्वास इन्दवो वसु सिन्धूनां पदे,8.129 Atharvaveda_Part_019_1_0306.wav,त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते,7.25 Rigveda_30_0124.wav,यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे,7.37 Rigveda_35_0232.wav,न सोमो अप्रता पपे,3.786 Atharvaveda_Kanda_13_0128.wav,दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा,6.4 Atharvaveda_Part_020_30366.wav,अग्निमीलिष्वावसे गाथाभिः शीरशोचिषम्,5.013 RigVeda_Part_023_0242.wav,बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नाम्,6.922 Rigveda_32_0120.wav,संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः,6.596 Rig_veda_45_0459.wav,क्षयं सुते मधूदिद्धूनोति वातो यथा वनम्,5.494 Rigvedha_008_0361.wav,उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः,7.01 Rigveda_31_0051.wav,यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो,10.777 RigVeda_Part_019_0093.wav,क्रतुं दधिक्रा अनु संतवीत्वत्पथामङ्कांस्यन्वापनीफणत्,7.399 Atharvaveda_Kanda_3_0116.wav,ष्टपतिर्व आजत्,2.044 Atharvaveda_Kanda_11_0312.wav,आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च,7.346 RigVeda_Part_019_0343.wav,मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम्,5.501 Atharvaveda_Part_020_10228.wav,इन्द्र साक्ष्वाभिमातिषु,3.009 RigVeda_51_0238.wav,क्षामेवोर्जा सूयवसात्सचेथे,5.151 Rigveda_33_0560.wav,वृषा यज्ञो यमिन्वसि वृषा हवः,4.314 Rigvedha_001_0349.wav,अस्मान्सु जिग्युषस्कृतम्,3.002 Atharvaveda_Kanda_11_0024.wav,ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः,6.28 RigVeda_49_0003.wav,वर्ष्मन्पृथिव्याः सुदिनत्वे अह्नामूर्ध्वो भव सुक्रतो देवयज्या,8.079 RigVeda_52_0203.wav,यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम,7.918 Rigveda_41_0078.wav,उस्रा वेद वसूनां मर्तस्य देव्यवसः,5.562 RigVeda_Part_026_0069.wav,त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः,8.061 RigVeda_Part_026_0149.wav,सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय,8.276 Atharvaveda_Kanda_11_0566.wav,वायुरमित्राणामिष्वग्राण्याञ्चतु,4.69 Rigvedha_010_0167.wav,सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावाँ ओपशमिव द्याम्,7.315 Rig_veda_54_0100.wav,यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते,7.55 RigVeda_Part_026_0116.wav,ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः,8.375 RigVeda_50_0089.wav,यो होतासीत्प्रथमो देवजुष्टो यं समाञ्जन्नाज्येना वृणानाः,7.571 Rigveda_37_0024.wav,पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम्,7.431 RigVeda_52_0275.wav,येना निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विषः,6.047 RigVeda_Part_026_0132.wav,को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु,7.14 Rig_veda_54_0107.wav,यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते,5.349 Atharvaveda_Kanda_4_0359.wav,यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम्,12.996 Rigvedha_007_0294.wav,उत्ते वयश्चिद्वसतेरप,2.324 RigVeda_48_0240.wav,ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन,7.029 Rigvedha_002_0207.wav,परि द्यामन्यदीयते,3.021 Rigveda_36_0173.wav,भवेरापिर्नो अन्तमः,3.684 Rigvedha_001_0339.wav,धर्तारा चर्षणीनाम्,3.64 Rig_veda_54_0105.wav,यक्ष्मं श्रोणिभ्यां भासदाद्भंससो वि वृहामि ते,6.613 RigVeda_43_0218.wav,शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन,7.093 RigVeda_50_0227.wav,अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते,6.312 Rigveda_37_0044.wav,स्मे सुवानास इन्दवः,2.764 Rigvedha_005_0153.wav,या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु,7.814 RigVeda_53_0040.wav,इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः,8.277 RigVeda_Part_016_0065.wav,अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जाया सुरणं गृहे ते,8.019 RigVeda_Part_015_0359.wav,अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत,6.081 Rigvedha_006_0019.wav,अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व,6.509 RigVeda_Part_022_0355.wav,परमस्याः परावतः,3.033 RigVeda_Part_024_0144.wav,वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधुच्छन्दो भनति रेभ इष्टौ,6.874 Rigvedha_006_0317.wav,मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः,8.208 Atharvaveda_Kanda_13_0113.wav,दिशां प्रज्ञानां स्वरयन्तमर्चिषा सुपक्षमाशुं पतयन्तमर्णवे,7.188 Atharvaveda_Kanda_11_0561.wav,तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान् हन्म्योजसा,6.939 Rigveda_41_0168.wav,इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम् ईशानं वीतिराधसम् पवमान ऋतः कविः सोमः पवित्रमासदत्,15.014 Rigvedha_003_0412.wav,आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरेऽग्ना वसूनि,7.215 Rigvedha_005_0308.wav,विश्वा सनानि जठरेषु धत्तेऽन्तर्नवासु चरति प्रसूषु,6.607 RigVeda_Part_023_0237.wav,एतावद्वेदुषस्त्वं भूयो वा दातुमर्हसि,5.39 Atharvaveda_Kanda_9_0273.wav,सर्वो वा एसोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति,5.855 RigVeda_Part_017_0303.wav,आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः,7.104 RigVeda_Part_020_0249.wav,यस्ते अग्ने नमसा यज्ञमीट्ट ऋतं स पात्यरुषस्य वृष्णः,7.316 Rigveda_37_0089.wav,तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन्,7.71 RigVeda_Part_015_0019.wav,अस्तभ्नाद्द्यां वृषभो अन्तरिक्षमर्षन्त्वापस्त्वयेह प्रसूताः,7.595 Rigveda_40_0127.wav,परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः,4.835 Atharvaveda_Kanda_9_0276.wav,प्रजापतेर्वा एष विक्रमान् अनुविक्रमते य उपहरति,6.381 RigVeda_Part_019_0213.wav,उक्थं मदश्च शस्यते,2.834 Atharvaveda_Part_020_30155.wav,प्र यमन्तर्वृषसवासो अज्मन् तीव्राः सोमा बहुलान्तास इन्द्रम्,8.067 Rigveda_34_0385.wav,मघवञ्छग्धि तव तन्न ऊतिभिः नह्यङ्ग नृतो त्वदन्यं विन्दामि राधसे,10.458 Atharvaveda_Kanda_3_0290.wav,विश्वान् देवान् अङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम्,5.97 Rigvedha_009_0181.wav,निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताकृणोतन,7.023 RigVeda_Part_018_0146.wav,मिथो यत्त्यागमुभयासो अग्मन्नरस्तोकस्य तनयस्य सातौ,6.829 Rigveda_38_0363.wav,इन्द्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः,5.427 Rigveda_33_0262.wav,कदा गच्छाथ मरुत इत्था वि,2.951 Atharvaveda_Kanda_5_0482.wav,मृत्युः प्रजानामधिपतिः स मावतु,3.062 Rigvedha_001_0299.wav,त्वं हि रत्नधा असि,2.538 Atharvaveda_Kanda_10_0030.wav,तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूतिनी,6.901 RigVeda_49_0260.wav,वायुः सोमस्य रक्षिता समानां मास आकृतिः,5.089 Rigvedha_011_0186.wav,वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः,7.0880625 Rigveda_38_0034.wav,अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने,6.503 Atharvaveda_Kanda_9_0112.wav,विजावति प्रजावति वि ते पाशांश्चृतामसि,5.126 RigVeda_43_0292.wav,आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः,7.937 RigVeda_43_0172.wav,विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून्,7.173 RigVeda_48_0086.wav,मध्या यत्कर्त्वमभवदभीके कामं कृण्वाने पितरि युवत्याम्,7.109 Rigvedha_007_0375.wav,एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत्,9.745 Rigvedha_008_0330.wav,अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति,7.686 Atharvaveda_Kanda_6_0677.wav,समिन्द्रियेन पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन,6.33 Atharvaveda_Kanda_9_0287.wav,यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे स य एवं विद्वान् मधूपसिच्योपहरति,12.929 RigVeda_47_0050.wav,क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेते शुभस्पती,7.549 RigVeda_Part_024_0333.wav,तव क्रत्वा तव तद्दंसनाभिरामासु पक्वं शच्या नि दीधः,6.796 Atharvaveda_Kanda_6_0313.wav,द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम् वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः,13.522 RigVeda_Part_020_0307.wav,द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना,5.761 Rigveda_33_0301.wav,पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम्,5.463 RigVeda_Part_015_0068.wav,पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन्,6.897 Atharvaveda_Kanda_5_0086.wav,यद्दण्डेन यदिष्वा यद्वारुर्हरसा कृतम्,4.244 Rigveda_29_0408.wav,अभि सम्राजो वरुणो गृणन्त्यभि,3.296 Rigveda_33_0270.wav,ववृत्यां चित्रवाजान्,3.915 Atharvaveda_Part_018_1_0210.wav,स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ मित्रो नो अत्र वरुणो युजमानो अग्निर्वने न व्यसृष्ट शोकम्,13.998 Atharvaveda_Kanda_7_0243.wav,नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः,6.55 RigVeda_Part_028_0058.wav,ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा उभयानि हव्या,7.083 Rigvedha_009_0006.wav,स्थावितऊतिरृष्वः,2.892 RigVeda_Part_015_0248.wav,त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि,6.961 RigVeda_51_0114.wav,निराहावान्कृणोतन सं वरत्रा दधातन,5.768 Rigvedha_013_0085.wav,अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः,8.422 Rigveda_34_0093.wav,इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः,6.036 Atharvaveda_Kanda_8_0428.wav,सोदक्रामत्साहवनीये न्यक्रामत्,4.249 RigVeda_52_0043.wav,तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम्,8.55 Rigveda_39_0208.wav,देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु सखे विष्णो वितरं वि क्रमस्व द्यौर्देहि लोकं वज्राय विष्कभे हनाव वृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टाः,32.877 Rigveda_36_0247.wav,यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम्,7.405 Rigvedha_014_0178.wav,दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः,5.0680625 Atharvaveda_Part_015_0190.wav,योऽस्य पञ्चमो व्यानस्त ऋतवः योऽस्य षष्ठो व्यानस्त आर्तवाः योऽस्य सप्तमो व्यानः स संवत्सरः समानमर्थं परि यन्ति देवाः संवत्सरं वा एतदृतवोऽनुपरियन्ति व्रात्यं च,30.308 RigVeda_Part_026_0230.wav,यो रजांसि विममे पार्थिवानि त्रिश्चिद्विष्णुर्मनवे बाधिताय,7.998 Rigvedha_011_0110.wav,उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन्,5.252 RigVeda_Part_019_0028.wav,ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः,7.42 RigVeda_Part_021_0075.wav,यदीं सोमा बभ्रुधूता अमन्दन्नरोरवीद्वृषभः सादनेषु,8.041 Rigvedha_001_0024.wav,वायो तव प्रपृञ्चती धेना जिगाति दाशुषे,6.371 RigVeda_Part_023_0350.wav,विष्णोर्महः समन्यवो युयोतन स्मद्रथ्यो न दंसनाप द्वेषांसि सनुतः,10.78 Rigveda_32_0232.wav,मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत,6.808 Atharvaveda_Kanda_7_0435.wav,अव दिवस्तारयन्ति सप्त सूर्यस्य रश्मयः,4.742 Rigveda_33_0467.wav,इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः,5.958 Atharvaveda_Part_018_2_0412.wav,नमो वः पितरो यच्छिवं तस्मै नमो वः पितरो यत्स्योनं तस्मै,5.83 RigVeda_47_0015.wav,आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना,7.333 Atharvaveda_Kanda_4_0332.wav,उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु,5.511 Rigveda_36_0028.wav,ष्णस्य भेदत्यजैः स्वर्वतीरपो नभन्तामन्यके समे,6.773 RigVeda_Part_020_0185.wav,बृहत्केतुं पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम्,8.27 Rigveda_41_0270.wav,प्र सोम याहि धारया सुत इन्द्राय मत्सरः,5.671 Rigveda_33_0102.wav,क्रत स्तोमैर्यज्ञस्य साधनम्,3.846 Rigvedha_008_0254.wav,भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत्,7.248 Rigvedha_009_0232.wav,या ते गात्राणामृतुथा कृणोमि ताता पिण्डानां प्र जुहोम्यग्नौ,7.703 Atharvaveda_Part_014_0452.wav,येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा,6.993 RigVeda_Part_024_0101.wav,व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत्,7.34 Rigveda_30_0085.wav,नू देवासो वरिवः कर्तना नो भूत नो विश्वेऽवसे सजोषाः,7.198 Atharvaveda_Kanda_11_0125.wav,ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्,8.094 Rigveda_35_0387.wav,यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते,11.18 Rigvedha_007_0101.wav,पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे,6.4 RigVeda_47_0195.wav,चित्रं वृषणं रयिं दाः,2.396 Rigvedha_014_0010.wav,मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम्,7.7560625 Rigvedha_004_0047.wav,तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः,5.926 RigVeda_Part_028_0084.wav,सेनेव सृष्टा प्रसितिष्ट एति यवं न दस्म जुह्वा विवेक्षि,6.934 Rigveda_33_0291.wav,धीभिर्वत्सप्रचेतसा स्तोमेभिर्हवनश्रुता,5.651 RigVeda_50_0277.wav,संवननं नाश्व्यं तष्टेवानपच्युतम्,4.23 Atharvaveda_Part_020_40253.wav,शफेन इव ओहते आय वनेनती जनी,5.455 RigVeda_48_0347.wav,हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः,6.601 RigVeda_Part_028_0077.wav,अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम्,6.902 RigVeda_Part_025_0089.wav,वृक्षस्य नु ते पुरुहूत वया व्यूतयो रुरुहुरिन्द्र पूर्वीः,10.003 RigVeda_Part_022_0333.wav,सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन,7.453 RigVeda_Part_025_0320.wav,अयं स सोम इन्द्र ते सुतः पिब,3.422 Atharvaveda_Kanda_9_0250.wav,यो वा अभिभुवं नामर्तुं वेद अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते,10.09 Atharvaveda_Kanda_11_0317.wav,पष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य,4.408 Rigveda_38_0343.wav,प्र स्तोषदुप गासिषच्छ्रवत्साम गीयमानम्,6.064 Atharvaveda_Kanda_7_0363.wav,घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुरद्या समिन्धे,6.719 Atharvaveda_Part_018_2_0353.wav,तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम्,7.333 Atharvaveda_Kanda_6_0592.wav,अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति,5.19 Rigvedha_012_0227.wav,तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति,6.654 Rigveda_36_0205.wav,श्वघ्नीव निवता चरन् आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा यदीं ब्रह्मभ्य इद्ददः,13.523 Atharvaveda_Kanda_10_0326.wav,यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे,6.286 RigVeda_43_0239.wav,आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ,7.352 Atharvaveda_Kanda_4_0389.wav,प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः अप नः शोशुचदघम्,7.629 RigVeda_44_0025.wav,रंहमाणा व्यव्ययं वारं वाजीव सानसिः,6.473 RigVeda_Part_018_0161.wav,नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः,9.991 Atharvaveda_Kanda_11_0266.wav,प्राणो ह सर्वस्येश्वरो यच्च प्राणति यच्च न,4.778 Atharvaveda_Part_018_2_0235.wav,अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणामाविवेश,7.189 Rigveda_40_0469.wav,देवावीरघशंसहा,2.893 Rigvedha_006_0053.wav,उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे,6.604 RigVeda_Part_020_0348.wav,तं त्वा सुशिप्र दम्पते स्तोमैर्वर्धन्त्यत्रयो गीर्भिः शुम्भन्त्यत्रयः,8.882 Atharvaveda_Kanda_10_0228.wav,इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ,9.152 Rigvedha_004_0301.wav,स तिग्मजम्भ रक्षसो दह प्रति,3.942 RigVeda_Part_027_0110.wav,आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक्,7.493 Rigveda_30_0099.wav,यच्छल्मलौ भवति यन्नदीषु यदोषधीभ्यः परि जायते विषम्,6.761 Rigvedha_006_0241.wav,याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः,7.221 Rigveda_35_0344.wav,गिरो जुषेथाम,2.411 Atharvaveda_Part_020_40392.wav,ये वां दंसांस्यश्विना विप्रासः परिमामृशुः,5.258 Rigveda_39_0249.wav,अच्छा नप्त्रे सहस्वते अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या,8.672 RigVeda_Part_022_0150.wav,स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव,5.504 Atharvaveda_Part_014_0206.wav,विश्वे देवा अनु तद्वामजानन् पुत्रः पितरमवृणीत पूषा,6.47 RigVeda_42_0263.wav,कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि,7.058 Atharvaveda_Part_018_1_0239.wav,अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै,6.014 Rigvedha_001_0070.wav,उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत,5.201 Atharvaveda_Kanda_3_0346.wav,क इदं कस्मा अदात्कामः कामायादात्,4.915 RigVeda_Part_024_0219.wav,इममु त्यमथर्ववदग्निं मन्थन्ति वेधसः,5.012 Rigvedha_009_0062.wav,युवां यज्ञैः प्रथमा गोभिरञ्जत ऋतावाना मनसो न प्रयुक्तिषु,7.813 RigVeda_Part_025_0204.wav,याहि प्रपथिन्नवसोप मद्रिक्प्र च श्रुत श्रावय चर्षणिभ्यः,6.176 Atharvaveda_Kanda_2_0378.wav,सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः,4.722 RigVeda_Part_021_0269.wav,पनित आप्त्यो यजतः सदा नो वर्धान्नः शंसं नर्यो अभिष्टौ,7.857 Atharvaveda_Kanda_8_0037.wav,अप त्वन् मृत्युं निर्ऋतिमप यक्ष्मं नि दध्मसि,4.321 RigVeda_46_0067.wav,मम स्वनात्कृधुकर्णो भयात एवेदनु द्यून्किरणः समेजात्,7.445 Rigvedha_013_0179.wav,अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः,6.1270625 Atharvaveda_Part_018_2_0039.wav,ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्,4.88 Atharvaveda_Part_017_0091.wav,सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम्,6.317 Rigvedha_010_0288.wav,एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः असर्जि वां स्थविरा वेधसा गीर्बाळ्हे अश्विना त्रेधा क्षरन्ती,16.04 RigVeda_Part_026_0159.wav,यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे,6.403 RigVeda_Part_025_0261.wav,वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः,6.7 Rigveda_29_0202.wav,िवोऽवस्युर्नाम भिक्षते,3.176 Rigvedha_011_0073.wav,त्वे मनुषो यजत्र,1.951 Rigvedha_011_0304.wav,यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः,6.4150625 Rigveda_37_0347.wav,केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा,6.522 RigVeda_Part_027_0144.wav,यस्त्वा देवि सरस्वत्युपब्रूते धने हिते,5.763 Atharvaveda_Kanda_6_0119.wav,शं नो भवन्त्वप ओषधीः शिवाः,4.1 RigVeda_50_0079.wav,प्रत्यग्ने मिथुना दह यातुधाना किमीदिना,5.138 RigVeda_44_0369.wav,पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँरृतुपते यजेह,7.981 Atharvaveda_Kanda_6_0729.wav,तं ते तपामि वरुणस्य धर्मणा यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या,11.068 Rigveda_33_0016.wav,गां भजन्त मेहनाश्वं भजन्त मेहना,5.726 RigVeda_43_0180.wav,तं वावशानं मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे,6.785 Atharvaveda_Kanda_11_0100.wav,न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वां परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्त्समुद्रे,10.819 RigVeda_Part_021_0159.wav,सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन,6.685 Atharvaveda_Kanda_7_0370.wav,उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय अधा वयमादित्य व्रते तवानागसो अदितये स्याम,12.177 Rigveda_37_0378.wav,सुमृळीकामभिष्टये,2.752 RigVeda_42_0093.wav,ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु,6.502 Atharvaveda_Part_017_0092.wav,ईड्यं नाम ह्व इन्द्रं प्रियः प्रजानां भूयासम्,5.743 RigVeda_48_0255.wav,दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते,7.079 Atharvaveda_Kanda_12_0251.wav,नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु,5.993 Atharvaveda_Kanda_3_0079.wav,स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम्,5.419 Rigveda_33_0275.wav,स्तुवते वयः,1.71 Rigvedha_003_0155.wav,तत्तदिदश्विनोरवो जरिता प्रति भूषति,4.441 RigVeda_Part_023_0349.wav,अद्वेषो नो मरुतो गातुमेतन श्रोता हवं जरितुरेवयामरुत्,7.527 RigVeda_Part_015_0018.wav,नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ,7.162 Atharvaveda_Kanda_11_0499.wav,संकर्षन्ती करूकरं मनसा पुत्रमिच्छन्ती,5.5 Rigveda_37_0334.wav,य आदृत्या शशमानाय सुन्वते दाता जरित्र उ,5.871 Atharvaveda_Part_018_2_0090.wav,निरिमां मात्रां मिमीमहे यथापरं न मासातै,5.637 RigVeda_51_0230.wav,ऋभू नापत्खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद्रयीणाम्,7.406 Atharvaveda_Kanda_8_0144.wav,तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम्,6.281 Rigvedha_002_0439.wav,सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः,5.518 RigVeda_43_0353.wav,षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय,7.456 Atharvaveda_Kanda_10_0177.wav,रथस्य बन्धुरम्,2.03 Atharvaveda_Kanda_12_0170.wav,मय्यहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम्,6.182 Atharvaveda_Part_020_40239.wav,वशायाः पुत्रमा यन्ति,2.987 Atharvaveda_Kanda_1_0068.wav,त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम्,6.772 Rigvedha_002_0293.wav,वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन्,7.083 Rigveda_30_0154.wav,प्रिया वो नाम हुवे तुराणामा यत्तृपन्मरुतो वावशानाः,6.427 Rigvedha_009_0296.wav,उत्तानायां दश युक्ता वहन्ति,3.284 Rigveda_39_0280.wav,उपस्तुतासो अग्नये,2.952 Rigveda_37_0111.wav,शतं दासाँ अति स्रजः,3.446 RigVeda_Part_021_0076.wav,पुरंदरः पपिवाँ इन्द्रो अस्य पुनर्गवामददादुस्रियाणाम्,7.915 Atharvaveda_Kanda_8_0462.wav,ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद,10.249 RigVeda_48_0076.wav,क्राणा यदस्य पितरा मंहनेष्ठाः,4.194 RigVeda_Part_015_0339.wav,अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम्,7.597 RigVeda_Part_020_0204.wav,धर्तारं मानुषीणां विशामग्निं स्वध्वरम्,5.388 RigVeda_Part_027_0109.wav,दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान्,6.675 Atharvaveda_Part_020_10116.wav,आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस्त इन्द्र,7.728 Atharvaveda_Kanda_3_0348.wav,कामेन त्वा प्रति गृह्णामि कामैतत्ते भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत्,9.26 Rigvedha_002_0216.wav,त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानां परि भूषसि व्रतम्,6.85 Atharvaveda_Kanda_1_0166.wav,आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय,5.577 Rig_veda_45_0242.wav,प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन,5.067 Rig_veda_54_0066.wav,निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः,6.657 Atharvaveda_Part_015_0060.wav,वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद,10.688 Rigvedha_012_0057.wav,शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः,7.9060625 RigVeda_Part_017_0237.wav,शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे,6.501 Rigvedha_012_0005.wav,तस्मा एतं भरत तद्वशायँ एष इन्द्रो अर्हति पीतिमस्य,7.0850625 Atharvaveda_Kanda_10_0293.wav,सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम्,5.395 RigVeda_Part_025_0264.wav,इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः,6.398 Rigvedha_002_0213.wav,अस्मे रयिं नि धारय,3.007 Rigvedha_009_0073.wav,गर्भो भारं भरत्या चिदस्य ऋतं पिपर्त्यनृतं नि तारीत्,6.703 Atharvaveda_Kanda_6_0752.wav,इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा,5.06 RigVeda_Part_025_0128.wav,त्वं रथं प्र भरो योधमृष्वमावो युध्यन्तं वृषभं दशद्युम्,6.316 Rigveda_34_0070.wav,ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः,5.916 Rigvedha_007_0156.wav,श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम्,6.715 Rig_veda_54_0197.wav,उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता,5.769 RigVeda_46_0170.wav,तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं प्र हेत य उभे इयर्ति,7.2 Atharvaveda_Kanda_10_0159.wav,एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा,8.476 RigVeda_47_0300.wav,मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृच्छ्रा चरन्तम्,6.958 Rigvedha_013_0295.wav,स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे,6.952 Atharvaveda_Part_015_0039.wav,श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं,4.327 Atharvaveda_Part_020_30186.wav,बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा,7.065 RigVeda_47_0365.wav,ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः,7.406 Atharvaveda_Part_020_10301.wav,आवृते सोमपीतये,2.806 Atharvaveda_Part_020_40318.wav,त्वमिन्द्र कपोताय छिन्नपक्षाय वञ्चते,4.901 Atharvaveda_Kanda_6_0637.wav,ऋणान् नो न ऋणमेर्त्समानो यमस्य लोके अधिरज्जुरायत्,5.837 Atharvaveda_Kanda_12_0179.wav,ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन् म्रियते पतिः,5.823 Rigvedha_005_0279.wav,शर्मन्स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिषामा वयं तव,7.628 Rigveda_30_0338.wav,सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे,6.617 RigVeda_50_0137.wav,बिभेद गिरिं नवमिन्न कुम्भमा गा इन्द्रो अकृणुत स्वयुग्भिः,5.915 Atharvaveda_Kanda_6_0280.wav,मा नो देवा अहिर्वधीत्सतोकान्त्सहपूरुषान् संयतं न वि ष्परद्व्यात्तं न सं यमन् नमो देवजनेभ्यः,11.698 RigVeda_Part_015_0244.wav,आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति स्वरोचिः,7.567 Rigveda_33_0269.wav,ओ षु वृष्णः प्रयज्यूना नव्यसे सुविताय,4.795 Atharvaveda_Kanda_9_0314.wav,विद्युज्जिह्वा मरुतो दन्ता रेवतीर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः श्येनः क्रोडोऽन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः देवानां पत्नीः पृष्टय उपसदः पर्शवः,30.513 Rigvedha_006_0252.wav,मधु प्रियं भरथो यत्सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतम्,6.386 Rigvedha_007_0263.wav,सुसंकाशा मातृमृ,1.922 Rigveda_38_0154.wav,अन्ति षद्भूतु वामवः,3.03 RigVeda_Part_017_0052.wav,आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः,7.901 Rigveda_39_0293.wav,तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश स्वसारः पार्ये दिवि तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दृतिम्,14.793 Rigvedha_011_0057.wav,अग्निर्हव्यानि सिष्वदत्,2.642 Atharvaveda_Kanda_2_0063.wav,यश्च सापत्नः शपथो जाम्याः शपथश्च यः,5.277 Atharvaveda_Kanda_6_0005.wav,स घा नो देवः सविता साविषदमृतानि भूरि,5.303 RigVeda_Part_027_0364.wav,जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे,7.673 Atharvaveda_Kanda_3_0118.wav,सं वो मनांसि सं व्रता समाकूतीर्नमामसि,5.172 RigVeda_Part_022_0313.wav,युष्मदेति मुष्टिहा बाहुजूतो युष्मत्सदश्वो मरुतः सुवीरः,6.69 RigVeda_46_0016.wav,हृदिस्पृशस्त आसते विश्वेषु सोम धामसु,4.885 RigVeda_Part_025_0175.wav,आ यस्मिन्हस्ते नर्या मिमिक्षुरा रथे हिरण्यये रथेष्ठाः,7.447 Atharvaveda_Part_020_40183.wav,ये च देवा अयजन्ताथो ये च पराददिः,4.685 Atharvaveda_Kanda_12_0220.wav,सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम्,6.181 RigVeda_Part_016_0273.wav,यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत्,7.488 Rigveda_29_0319.wav,प्रस्वः शम्वस्तु वेदिः,2.188 Rigvedha_014_0246.wav,प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम्,7.911 Atharvaveda_Kanda_4_0163.wav,रोहण्यसि रोहण्यस्थ्नश्छिन्नस्य रोहणी,4.546 RigVeda_Part_024_0295.wav,ब्रह्म प्रजावदा भर जातवेदो विचर्षणे,4.963 Atharvaveda_Part_015_0134.wav,यदेनमाह व्रात्य यथा ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्धे,7.967 Rig_veda_54_0090.wav,योनिं यो अन्तरारेळ्हि तमितो नाशयामसि,5.027 RigVeda_Part_016_0134.wav,अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम्,7.659 RigVeda_Part_018_0115.wav,अस्माकमित्सु शृणुहि त्वमिन्द्रास्मभ्यं चित्राँ उप माहि वाजान्,8.579 Atharvaveda_Kanda_1_0204.wav,दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम्,5.358 Rigveda_34_0157.wav,विश्वेत्स धीभिः सुभगो जनाँ अति द्युम्नैरुद्न इव तारिषत्,7.391 RigVeda_Part_028_0142.wav,तमीशानं वस्वो अग्निं गृणीषेऽनानतं दमयन्तं पृतन्यून्,8.183 Rig_veda_45_0371.wav,आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि,4.784 RigVeda_50_0050.wav,तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च,7.189 Atharvaveda_Kanda_11_0037.wav,अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङेनां देवताभिः सहैधि,6.611 Rigvedha_001_0010.wav,अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः,7.239 Rigveda_37_0149.wav,प्रजां पुष्टिं भूतिमस्मासु धत्,3.894 Rig_veda_54_0277.wav,अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम्,8.175 Atharvaveda_Kanda_4_0300.wav,विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः,5.53 RigVeda_Part_016_0031.wav,सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति,14.439 RigVeda_Part_025_0346.wav,यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणतामृषीणाम्,7.669 Atharvaveda_Part_019_2_0210.wav,यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे,4.577 RigVeda_Part_025_0215.wav,य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन्स्वभिष्टिर्दास्वान्,6.95 RigVeda_50_0267.wav,ऋभुर्वाज ऋभुक्षणः परिज्मा विश्ववेदसः,4.183 Rig_veda_45_0329.wav,पूता भवत यज्ञियासः,2.502 RigVeda_42_0115.wav,स मोदते नसते साधते गिरा नेनिक्,4.697 Atharvaveda_Kanda_9_0393.wav,ये अर्वाञ्चस्तामु पराच आहुर्ये पराञ्चस्तामु अर्वाच आहुः,8.275 Rigveda_33_0347.wav,आ सोमं मधुमत्,1.848 Rigvedha_014_0035.wav,त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम्,6.38 Rigvedha_009_0217.wav,ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु,7.406 Rigveda_33_0440.wav,आदित्त इन्द्रियं महि प्र वावृधे,4.403 Rigvedha_006_0087.wav,क्व ऋतं पूर्व्यं गतं कस्तद्बिभर्ति नूतनो वित्तं मे अस्य रोदसी,7.582 RigVeda_Part_025_0025.wav,कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता,7.632 Rigveda_29_0109.wav,आ यद्वज्रं दधिषे हस्त उग्र घोरः सन्क्र,4.645 Atharvaveda_Kanda_10_0033.wav,वात इव वृक्षान् नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम्,7.189 Rigvedha_002_0259.wav,स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः,6.772 RigVeda_52_0221.wav,रायस्पोषं यजमानेषु धारय यूयं पात स्वस्तिभिः सदा नः,7.348 RigVeda_Part_018_0338.wav,भूरिदा असि वृत्रहन्,3.073 Rigvedha_010_0090.wav,वयं पुरा महि च नो अनु द्यून्तन्न ऋभुक्षा नरामनु ष्यात्,6.256 Atharvaveda_Part_019_1_0096.wav,शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः,5.267 Rigvedha_008_0078.wav,शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते,4.795 Atharvaveda_Kanda_10_0585.wav,तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि,4.624 Atharvaveda_Kanda_3_0286.wav,यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाः,20.179 RigVeda_Part_018_0325.wav,यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम्,5.222 Atharvaveda_Part_014_0409.wav,बृहस्पतिनावसृष्टां विश्वे देवा अधारयन्,5.167 RigVeda_Part_024_0275.wav,क्रत्वा दा अस्तु श्रेष्ठोऽद्य त्वा वन्वन्सुरेक्णाः,6.699 RigVeda_Part_028_0003.wav,दूरेदृशं गृहपतिमथर्युम्,3.646 Rigveda_32_0057.wav,यद्योधया महतो मन्यमानान्साक्षाम तान्बाहुभिः शाशदानान्,9.283 Rigveda_40_0220.wav,दधन्विरे गभस्त्योः,2.688 Rigvedha_007_0200.wav,त्वं सूरो हरितो रामयो नॄन्भरच्चक्रमेतशो नायमिन्द्र,7.294 Rigvedha_002_0054.wav,वि मृळीकाय ते मनो रथीरश्वं न संदितम्,5.079 Atharvaveda_Part_020_20220.wav,क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम्,6.176 Atharvaveda_Part_017_0113.wav,अदब्धो दिवि पृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि षं छर्म यच्छ तवेद्विष्णो बहुधा वीर्याणि,9.539 Rigvedha_003_0034.wav,को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम्,4.702 Rigveda_40_0279.wav,पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रियः,5.662 Rigvedha_002_0140.wav,यत्र द्वाविव जघनाधिषवण्या कृता,4.884 Atharvaveda_Kanda_4_0024.wav,हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्,6.693 Atharvaveda_Part_019_1_0015.wav,भिषग्भ्यो भिषक्तरा आपो अछा वदामसि,5.052 Atharvaveda_Kanda_12_0454.wav,क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत ऐलबम्,4.976 RigVeda_Part_019_0179.wav,येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिं भोजमच्छ,7.245 RigVeda_Part_024_0289.wav,भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य,4.818 Atharvaveda_Kanda_1_0054.wav,अग्निं च विश्वशंभुवम्,2.673 Atharvaveda_Part_014_0280.wav,त्वष्टा वासो व्यदधाच्छुभे कं बृहस्पतेः प्रशिषा कवीनाम्,6.756 RigVeda_Part_026_0276.wav,विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त,7.987 Atharvaveda_Kanda_8_0139.wav,इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम्,6.656 RigVeda_Part_025_0191.wav,सत्यमित्तन्न त्वावाँ अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान्,7.599 Rigveda_35_0339.wav,सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना,6.566 RigVeda_Part_027_0250.wav,प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम्,6.354 Rigveda_33_0112.wav,अग्नेः शोचिर्न दिद्युतः,3.411 Rigvedha_004_0384.wav,सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः,8.676 Atharvaveda_Kanda_2_0190.wav,वायो यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः वायो यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः,19.015 Rigvedha_008_0282.wav,वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः,7.691 RigVeda_Part_016_0172.wav,त्रिरुत्तमा दूणशा रोचनानि त्रयो राजन्त्यसुरस्य वीराः,7.346 RigVeda_Part_022_0288.wav,तं वः शर्धं रथेशुभं त्वेषं पनस्युमा हुवे,5.765 RigVeda_46_0152.wav,व्यानळिन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः,8.056 RigVeda_Part_020_0203.wav,उत स्म यं शिशुं यथा नवं जनिष्टारणी,4.956 RigVeda_53_0121.wav,दक्षं ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते,7.051 RigVeda_42_0124.wav,परा व्यक्तो अरुषो दिवः कविर्वृषा त्रिपृष्ठो अनविष्ट गा अभि,7.548 Rigvedha_004_0339.wav,अहिमिन्द्र जिघांसतो दिवि ते बद्बधे शवोऽर्चन्ननु स्वराज्यम्,7.544 Atharvaveda_Kanda_7_0080.wav,दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि,5.676 RigVeda_48_0047.wav,भरतामप यद्रपो द्यौः,2.961 Rigveda_38_0473.wav,अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वः,6.834 Atharvaveda_Kanda_7_0050.wav,पिबात्सोमं ममददेनमिष्टे परिज्मा चित्क्रमते अस्य धर्मणि तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम्,12.834 Atharvaveda_Kanda_7_0271.wav,धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः,4.742 Rigveda_30_0028.wav,इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कृधी नः,6.963 Atharvaveda_Kanda_6_0520.wav,तेन देवप्रसूतेनेदं दूषयता विषम्,4.304 RigVeda_Part_027_0217.wav,सा न आ वह पृथुयामन्नृष्वे रयिं दिवो दुहितरिषयध्यै,6.793 Atharvaveda_Part_020_10046.wav,तिर स्तवान विश्पते,2.581 Rigveda_37_0373.wav,मा नः सेतुः सिषेदयं महे वृणक्तु नस्परि,4.776 Rigveda_31_0314.wav,इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पृतनासु सह्युः,6.677 Rigvedha_004_0252.wav,हव्या जुह्वान आसनि,3.029 RigVeda_Part_027_0397.wav,तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु,7.864 Rigvedha_005_0011.wav,इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन,5.294 Rigvedha_004_0211.wav,अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन्,6.691 Atharvaveda_Kanda_6_0756.wav,स्ते असिताः परि,2.233 Atharvaveda_Kanda_8_0062.wav,शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ,6.249 Atharvaveda_Kanda_5_0432.wav,यत्त्वं शीतोऽथो रूरः सह कासावेपयः,4.932 RigVeda_53_0111.wav,वायुरस्मा उपामन्थत्पिनष्टि स्मा कुनन्नमा,5.74 RigVeda_51_0296.wav,भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन्,9.468 Rigveda_31_0239.wav,स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति,7.434 RigVeda_Part_016_0003.wav,तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे,7.834 Rigveda_31_0151.wav,प्रति षीमग्निर्जरते समिद्धः प्रति विप्रासो,6.566 Rigvedha_008_0139.wav,त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा,7.007 Rigvedha_005_0015.wav,य एक इद्विदयते वसु मर्ताय दाशुषे,5.406 Rigveda_34_0134.wav,तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे,7.87 RigVeda_Part_021_0326.wav,आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीरुप नो यन्तु मध्वा,7.285 Rigveda_36_0107.wav,अग्ने हव्या जुषस्व नः,3.403 Atharvaveda_Kanda_3_0099.wav,अदो यदवरोचते चतुष्पक्षमिव छदिः,4.055 RigVeda_52_0101.wav,प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः,7.634 Rigvedha_014_0258.wav,अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम,6.081 Rigvedha_013_0283.wav,प्रति मर्ताँ अवासयो दमूना अनु देवान्रथिरो यासि साधन्,7.6260625 Atharvaveda_Part_020_30351.wav,वावृध्वांसं चिदद्रिवो दिवेदिवे,4.192 RigVeda_44_0094.wav,परि कोशं मधुश्चुतमव्यये वारे अर्षति,4.721 Atharvaveda_Kanda_3_0326.wav,तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु,6.622 Atharvaveda_Kanda_7_0414.wav,जक्षिवांसः पपिवांसो मधून्यस्मै धत्त वसवो वसूनि,5.937 Atharvaveda_Part_019_2_0279.wav,असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीरनूषसः,6.789 Rigveda_33_0475.wav,स्त्वा दधिरे पुरः,2.119 Rigvedha_002_0375.wav,वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम्,5.08 Atharvaveda_Kanda_6_0792.wav,तदुच्छ्रयस्व द्यौरिव समुद्र इवैध्यक्षितः,4.305 Rigveda_33_0239.wav,वर्धान्काण्वस्य मन्मभिः,3.348 Rigveda_37_0241.wav,तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः,8.841 RigVeda_44_0155.wav,परीतो षिञ्चता सुतं सोमो य उत्तमं हविः,4.847 Rigvedha_012_0117.wav,स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः,6.7570625 Rigveda_40_0654.wav,यदक्षारति देवयुः,2.506 RigVeda_42_0145.wav,स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो,8.197 Atharvaveda_Part_020_10208.wav,इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति,5.243 Rigvedha_011_0052.wav,भारतीळे सरस्वति या वः सर्वा उपब्रुवे,5.0330625 RigVeda_Part_017_0338.wav,त्वामनु प्रमतिमा जगन्मोरुशंसो जरित्रे विश्वध स्याः,6.742 Rigvedha_011_0229.wav,अस्मे अग्ने संयद्वीरं बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः,7.3620625 Rigvedha_005_0244.wav,यो अग्नीषोमा हविषा सपर्याद्देवद्रीचा मनसा यो घृतेन,8.184 Atharvaveda_Kanda_3_0062.wav,मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम्,4.023 Rigvedha_007_0025.wav,रेवदुवाह सचनो रथो वां वृषभश्च शिंशुमारश्च,5.824 Rigveda_33_0315.wav,कृतं नः सुश्रियो नरेमा दातमभिष्टये,5.347 RigVeda_Part_019_0095.wav,नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम्,7.284 RigVeda_48_0251.wav,ययोर्धाम धर्मणा रोचते बृहद्ययोरुभे रोदसी नाधसी वृतौ,8.707 Rigveda_38_0243.wav,पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु,4.974 RigVeda_48_0302.wav,ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः,7.266 Atharvaveda_Part_014_0346.wav,सिनीवालि प्र जायतां भगस्य सुमतावसत्,4.643 Rigvedha_014_0187.wav,विद्वाँ आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र,6.641 Atharvaveda_Kanda_9_0319.wav,क्षुत्कुक्षिरिरा वनिष्ठुः पर्वताः प्लाशयः क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः,16.486 RigVeda_48_0002.wav,यत्ते यमं वैवस्वतं मनो जगाम दूरकम्,5.95 RigVeda_53_0207.wav,अव दीधेदहीशुवः,3.023 Rigvedha_003_0125.wav,त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः,5.031 RigVeda_Part_027_0011.wav,अथेमस्मभ्यं रन्धय,3.652 Rigvedha_002_0046.wav,अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः,6.826 Atharvaveda_Kanda_13_0025.wav,रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु,7.535 Rigveda_34_0002.wav,गामश्वं पिप्युषी दुहे न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः यद्दित्ससि स्तुतो मघम् यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्,17.982 Rigveda_40_0484.wav,प्र धारा अस्य शुष्मिणो वृथा पवि,3.932 RigVeda_Part_024_0279.wav,अग्निस्तिग्मेन शोचिषा यासद्विश्वं न्यत्रिणम्,6.242 Atharvaveda_Kanda_6_0483.wav,अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत,5.626 RigVeda_47_0172.wav,प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः,7.183 Rigvedha_005_0247.wav,सं देवत्रा बभूवथुः,3.235 Atharvaveda_Part_020_10196.wav,उज्जायतां परशु ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत्,6.542 RigVeda_Part_024_0323.wav,पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गृणान इन्द्र,7.197 Rigveda_40_0619.wav,स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम्,5.031 Rigvedha_002_0189.wav,सखे वसो जरितृभ्यः,3.11 Rigveda_35_0059.wav,उप नो यातमश्विना राया विश्वपुषा सह,4.936 Atharvaveda_Part_020_30327.wav,यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते,5.49 Atharvaveda_Kanda_6_0006.wav,उभे सुष्टुती सुगातवे इन्द्राय सोममृत्विजः सुनोता च धावत स्तोतुर्यो वचः शृणवद्धवं च मे,11.36 RigVeda_51_0249.wav,शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते हविः,7.231 RigVeda_43_0135.wav,रुजा दृळ्हा चिद्रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान्,7.139 Atharvaveda_Kanda_8_0387.wav,विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः,6.379 Atharvaveda_Kanda_9_0376.wav,सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः,6.643 Atharvaveda_Kanda_11_0098.wav,तुभ्यमारण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि,7.93 RigVeda_43_0284.wav,धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम,6.774 Atharvaveda_Kanda_11_0161.wav,तैरेनं प्राशिषं तैरेनमजीगमम्,4.304 RigVeda_Part_019_0222.wav,सोममिन्द्राबृहस्पती पिबतं दाशुषो गृहे,5.596 Atharvaveda_Kanda_10_0133.wav,स्वप्नं,1.268 Rigvedha_004_0310.wav,यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट सः,5.903 Atharvaveda_Kanda_3_0146.wav,इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय,6.694 Atharvaveda_Kanda_8_0439.wav,तामुपाह्वयन्त ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति,8.627 Atharvaveda_Part_015_0189.wav,योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि,6.694 Rigvedha_003_0249.wav,इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत्,7.297 Rigvedha_002_0253.wav,वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः,7.273 Rigvedha_013_0041.wav,पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः,7.03 Atharvaveda_Part_020_40264.wav,कर्करिको निखातकः,2.703 RigVeda_52_0099.wav,प्रस्थितस्य,1.661 Rigveda_36_0076.wav,इमं स्तोमं जुषस्व मे उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते,10.972 RigVeda_Part_028_0106.wav,तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति,6.538 RigVeda_49_0337.wav,ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु,5.639 Atharvaveda_Part_020_30168.wav,इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत्,7.592 Atharvaveda_Part_016_0229.wav,उषो यस्माद्दुष्वप्न्यादभैष्माप तदुच्छतु,4.768 Atharvaveda_Kanda_9_0035.wav,अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती,4.967 Atharvaveda_Part_020_30239.wav,त्वं राजा जनानाम्,2.695 Rigvedha_014_0147.wav,क्षयं पावकशोचिषः,2.7160625 Rigvedha_002_0170.wav,आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम्,4.808 Atharvaveda_Kanda_8_0323.wav,यावतीषु मनुष्या भेषजं भिषजो विदुः,4.521 Atharvaveda_Part_018_2_0404.wav,अधा वयमादित्य व्रते तवानागसो अदितये स्याम,5.684 RigVeda_Part_022_0264.wav,न पर्वता न नद्यो वरन्त वो यत्राचिध्वं मरुतो गच्छथेदु तत्,6.861 RigVeda_48_0033.wav,ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर्जिहीताम्,6.574 Atharvaveda_Part_014_0184.wav,आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः,5.443 Rigvedha_007_0338.wav,रुक्मता दीद्यानो भवति द्रुहंतरः परशुर्न द्रुहंतरः,6.535 Atharvaveda_Kanda_8_0268.wav,वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात्,4.894 RigVeda_Part_022_0252.wav,प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद्वयो दधिरे रुक्मवक्षसः,6.716 Atharvaveda_Kanda_1_0193.wav,या रोहिणीर्देवत्या गावो या उत रोहिणीः,7.382 Rigvedha_009_0191.wav,सम्मील्य यद्भुवना पर्यसर्पत क्व स्वित्तात्या पितरा व आसतुः,7.149 Atharvaveda_Kanda_3_0245.wav,सीते वन्दामहे त्वार्वाची सुभगे भव यथा नः सुमना असो यथा नः सुफला भुवः,9.983 RigVeda_51_0131.wav,रथीरभून्मुद्गलानी गविष्टौ भरे कृतं व्यचेदिन्द्रसेना अन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधम्,18.122 RigVeda_Part_016_0045.wav,इन्द्र प्रातर्जुषस्व नः,2.922 Rigveda_31_0372.wav,मा नो दुःशंस ईशत,3.061 Atharvaveda_Kanda_13_0194.wav,अभ्यन्यदेति पर्यन्यदस्यतेऽहोरात्राभ्यां महिषः कल्पमानः सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः,15.089 RigVeda_Part_015_0262.wav,यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात्,6.721 Rigveda_30_0301.wav,ता हि देवानामसुरा तावर्या ता नः क्षितीः करतमूर्जयन्तीः,8.237 RigVeda_Part_024_0403.wav,विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम,6.674 Atharvaveda_Kanda_10_0089.wav,को अस्मिन् यज्ञमदधादेको देवोऽधि पूरुषे,5.413 Rigvedha_003_0227.wav,विश्वमा भासि रोचनम्,2.772 Atharvaveda_Kanda_11_0031.wav,उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके,6.048 Atharvaveda_Kanda_12_0062.wav,यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना,5.563 Rigvedha_002_0316.wav,समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम्,6.241 Rig_veda_45_0061.wav,उशतीरिव मातरः,2.14 Atharvaveda_Kanda_1_0239.wav,या रसस्य हरणाय जातमारेभे तोकमत्तु सा,5.445 Rigvedha_006_0068.wav,युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः,7.062 RigVeda_51_0198.wav,दीर्घं सुतं वाताप्याय हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा,9.913 Rigvedha_003_0232.wav,वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः,5.187 Rigveda_40_0337.wav,पवमान विदा रयिम्,2.406 Rigveda_35_0159.wav,इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च,6.996 Atharvaveda_Kanda_9_0378.wav,तिस्रो मतॄस्त्रीन् पितॄन् बिभ्रदेक उर्ध्वस्तस्थौ नेमव ग्लापयन्त,8.381 Atharvaveda_Kanda_12_0128.wav,नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोकेऽपि भागो अस्तु,6.915 RigVeda_42_0121.wav,श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति,7.367 Atharvaveda_Part_020_20019.wav,गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः,6.435 Atharvaveda_Kanda_11_0201.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.054 Rigveda_33_0554.wav,नाभा यज्ञस्य सं दधुर्यथा विदे,5.154 Rigvedha_013_0035.wav,धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः,7.301 Atharvaveda_Kanda_6_0144.wav,संलोभयन्तो दुरिता पदानि हित्वा न ऊर्जं प्र पदात्पथिष्ठः,6.037 Rigveda_40_0438.wav,धर्णसिं भूरिधायसम्,2.491 Atharvaveda_Kanda_8_0175.wav,सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र,6.075 RigVeda_Part_025_0305.wav,प्रत्यस्मै पिपीषते विश्वानि विदुषे भर,5.037 RigVeda_Part_026_0296.wav,कर्ता नो अध्वन्ना सुगं गोपा अमा,5.251 RigVeda_50_0084.wav,तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथन्त,6.409 Atharvaveda_Part_020_10139.wav,त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम्,5.076 Atharvaveda_Kanda_12_0138.wav,यो नो अश्वेषु वीरेषु यो नो गोष्वजाविषु,4.747 Rigvedha_002_0117.wav,पाहि सदमिद्विश्वायुः,2.732 Rigveda_37_0253.wav,त्रहन्सं युज्याव सनिभ्य आ,3.582 Rigveda_33_0019.wav,नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा,5.285 Atharvaveda_Kanda_10_0206.wav,तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः,5.916 RigVeda_47_0358.wav,विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार,7.122 Rigvedha_006_0035.wav,अकल्प इन्द्रः प्रतिमानमोजसाथा जना वि ह्वयन्ते सिषासवः,6.228 Rigvedha_012_0176.wav,बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु,6.311 RigVeda_Part_018_0101.wav,यो देवो देवतमो जायमानो महो वाजेभिर्महद्भिश्च शुष्मैः,7.731 Rigvedha_014_0111.wav,त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे,5.103 RigVeda_43_0088.wav,शुष्मी शर्धो न मारुतं पवस्वानभिश,4.324 Atharvaveda_Kanda_6_0196.wav,प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये अछा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम,13.696 Rigveda_35_0436.wav,अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै अग्निर्देवाँ अनक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं नभन्तामन्यके समे,16.828 Rigvedha_005_0051.wav,प्र यद्रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः,7.25 Rig_veda_54_0089.wav,यस्त ऊरू विहरत्यन्तरा दम्पती शये,5.303 RigVeda_47_0343.wav,त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहा वसूनि,6.623 RigVeda_52_0266.wav,अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ,6.875 Rigvedha_012_0041.wav,रम्भी चिदत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश्चकार नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी,12.947 Rigveda_41_0320.wav,देवेभ्य उत्तमं हविः,3.154 Rigveda_30_0079.wav,ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य,5.764 RigVeda_47_0098.wav,स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते,7.716 Atharvaveda_Part_020_20069.wav,उप नो वाजान् मिमीह्युप स्तीन् युयं पात स्वस्तिभिः सदा नः,7.167 Atharvaveda_Part_018_2_0089.wav,शते शरत्सु नो पुरा,2.417 Atharvaveda_Kanda_10_0432.wav,प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम्,7.969 Atharvaveda_Part_020_20291.wav,मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते,5.164 Rigveda_29_0203.wav,यदिन्द्र यावतस्त्वमेतावदहमीशीय,4.875 Rigvedha_008_0179.wav,तं देवासो जुषेरत विश्वे अद्य सजोषसः,5.439 Rigveda_40_0355.wav,एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः,5.495 RigVeda_51_0032.wav,या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु,5.895 Rigvedha_003_0344.wav,तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः,7.069 Rigvedha_013_0342.wav,विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसा सुमद्रथः,6.7720625 RigVeda_51_0035.wav,मा वो रिषत्खनिता यस्मै चाहं खनामि वः द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम्,9.934 RigVeda_52_0025.wav,इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे,7.79 Rigveda_29_0364.wav,क्षरा चरन्त्यवीवृधन्युज्यं ते रयिं नः,4.59 RigVeda_Part_019_0160.wav,आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन,7.636 RigVeda_50_0286.wav,यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः,7.38 Rigvedha_004_0144.wav,भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः,6.927 Atharvaveda_Kanda_12_0030.wav,त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः,6.215 Rigveda_31_0148.wav,सास्मासु धा रयिमृष्वं बृहन्तं यूयं पात स्वस्तिभिः सदा,7.642 RigVeda_50_0370.wav,प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः उत स्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवाँ अचिक्रदत्,16.988 RigVeda_Part_022_0119.wav,नृमणा वीरपस्त्योऽर्णा धीरेव सनिता,5.432 Rigvedha_005_0069.wav,यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम्,5.845 Rigveda_35_0073.wav,वर्तिरश्विना परि यातमस्मयू,3.887 Atharvaveda_Kanda_6_0602.wav,स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान्,7.171 Atharvaveda_Kanda_5_0240.wav,ताबुवेनारसं विषम्,2.682 Rigvedha_010_0003.wav,यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे कः,6.402 RigVeda_Part_025_0073.wav,सुते सोमे स्तुमसि शंसदुक्थेन्द्राय ब्रह्म वर्धनं यथासत्,7.398 Atharvaveda_Part_018_1_0225.wav,उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु,6.813 RigVeda_48_0259.wav,पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा,7.681 RigVeda_Part_017_0274.wav,आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ,6.862 Rigveda_38_0205.wav,तस्मै नूनमभिद्यवे वाचा विरूप नित्यया,3.405 Atharvaveda_Kanda_13_0253.wav,क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,5.522 Rigveda_41_0287.wav,सूरो न विश्वदर्शतः,2.721 Atharvaveda_Kanda_1_0087.wav,ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने,6.865 RigVeda_46_0294.wav,त आदित्या आ गता सर्वतातये वृधे नो यज्ञमवता सजोषसः,7.83 RigVeda_46_0260.wav,उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति,7.241 Rigveda_36_0022.wav,द्युभिः इन्द्राग्न्योरनु व्रतमुहाना यन्ति सिन्धवो यान्त्सीं बन्धादमुञ्चतां नभन्तामन्यके समे,13.271 RigVeda_Part_024_0308.wav,स्योन आ गृहपतिम्,2.297 Rigvedha_014_0364.wav,पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः,4.9450625 RigVeda_Part_020_0242.wav,नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः,7.136 Atharvaveda_Kanda_1_0137.wav,ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः,5.961 Atharvaveda_Part_018_1_0229.wav,यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः,9.706 Rigveda_35_0282.wav,वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः,6.447 Rigvedha_003_0148.wav,अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः,6.089 RigVeda_Part_025_0154.wav,आ गावो अग्मन्नुत भद्रमक्रन्सीदन्तु गोष्ठे रणयन्त्वस्मे,7.909 RigVeda_Part_015_0345.wav,प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो वृषभस्य मूराः,7.387 Atharvaveda_Kanda_4_0270.wav,तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः,5.093 Atharvaveda_Kanda_13_0155.wav,अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः,4.171 RigVeda_Part_015_0372.wav,महाँ असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान्,7.262 Rigvedha_005_0378.wav,तं सचन्ते सनयस्तं धनानि मरुत्वान्नो भवत्विन्द्र ऊती,6.93 Rigveda_40_0005.wav,एष देवो विपन्युभिः,2.479 RigVeda_44_0296.wav,स्वायुधः सासह्वान्सोम शत्रून्,4.811 Rigvedha_011_0192.wav,घृतप्रुषा मनसा हव्यमुन्दन्मूर्धन्यज्ञस्य समनक्तु देवान्,6.37 Rigvedha_010_0029.wav,अमन्दन्मा मरुत स्तोमो अत्र यन्मे नरः श्रुत्यं ब्रह्म चक्र,6.789 Atharvaveda_Kanda_13_0330.wav,अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन,5.825 Atharvaveda_Kanda_9_0069.wav,असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्रानां परिवर्ग्यः स्वानाम्,8.491 Rigvedha_012_0110.wav,वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर्न रथम्,5.624 RigVeda_49_0220.wav,र्पितं यस्मिन्विश्वानि भुवनानि तस्थुः,4.015 Rigveda_39_0021.wav,य ओजोदातमो मदः,3.937 Atharvaveda_Kanda_8_0229.wav,कृणोम्यस्यै भेषजं बजं दुर्णामचातनम्,4.419 Rigveda_30_0191.wav,ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम,6.574 Atharvaveda_Kanda_6_0232.wav,यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न,5.042 Rigvedha_004_0341.wav,त्वष्टा चित्तव मन्यव इन्द्र वेविज्यते भियार्चन्ननु स्वराज्यम्,8.07 Atharvaveda_Kanda_6_0089.wav,ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव,5.619 Atharvaveda_Kanda_1_0196.wav,अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि,3.996 Rigvedha_006_0217.wav,याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति,7.16 Rigveda_31_0043.wav,यो वां समुद्रान्सरितः पिपर्त्येतग्वा चिन्न सुयुजा,6.959 RigVeda_Part_020_0010.wav,एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे,7.687 RigVeda_Part_016_0191.wav,अश्विना वायुना युवं सुदक्षा नियुद्भिश्च सजोषसा युवाना,6.91 Rigvedha_013_0008.wav,पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि,7.323 Atharvaveda_Kanda_6_0570.wav,प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे,5.095 RigVeda_Part_018_0196.wav,ईर्मा पुरंधिरजहादरातीरुत वाताँ अतरच्छूशुवानः,7.413 RigVeda_Part_023_0157.wav,आ वां रथो रथानां येष्ठो यात्वश्विना,6.119 Rigvedha_014_0213.wav,राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम्,6.2460625 Atharvaveda_Kanda_6_0663.wav,यज्ञं यन्तं मनसा बृहन्तमन्वारोहामि तपसा सयोनिः,6.141 Atharvaveda_Kanda_5_0572.wav,तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु,7.205 RigVeda_Part_019_0208.wav,वहन्तु त्वा मनोयुजो युक्तासो नवतिर्नव,5.775 Atharvaveda_Kanda_11_0207.wav,ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्,5.364 Rigvedha_010_0062.wav,तद्वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव व्रतम्,7.37 Atharvaveda_Kanda_5_0177.wav,सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम्,6.494 Rigveda_37_0054.wav,अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः,6.917 Atharvaveda_Part_020_10123.wav,ष्मी राजा वृत्रहा सोमपावा,4.564 Rigvedha_003_0236.wav,अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः,4.589 RigVeda_48_0189.wav,सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम्,8.63 Atharvaveda_Kanda_7_0182.wav,संज्ञानमश्विना युवमिहास्मासु नि यच्छतम्,4.507 Atharvaveda_Part_018_2_0326.wav,होत्राः,2.117 Atharvaveda_Kanda_7_0386.wav,विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः,5.266 Atharvaveda_Part_019_2_0256.wav,अथो यानि च यस्मा ह यानि चान्तः परीणहि,5.217 Rigveda_30_0320.wav,महो राजान ईशते,3.176 Rigveda_41_0178.wav,परीतो वायवे सुतं गिर इन्द्राय मत्सरम्,5.295 Atharvaveda_Part_020_10137.wav,वाजे चित्रं हवामहे,3.201 Rigveda_35_0173.wav,या दम्पती समनसा सुनुत आ च धावतः,4.73 Rigvedha_009_0293.wav,पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा,7.209 Atharvaveda_Part_018_2_0382.wav,तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती,5.038 Rigvedha_009_0227.wav,यत्ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद,7.557 Rigvedha_002_0266.wav,नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार,6.5 Atharvaveda_Part_019_2_0078.wav,आशरीकं विशरीकं बलासं पृष्ट्यामयम्,4.681 RigVeda_Part_018_0014.wav,किमु ष्विदस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः,6.756 Rig_veda_45_0257.wav,अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्,5.107 Atharvaveda_Part_019_1_0311.wav,प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः,5.195 Rigvedha_012_0150.wav,ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्,7.2240625 Atharvaveda_Kanda_12_0178.wav,क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति,5.242 RigVeda_49_0202.wav,शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः,5.955 Rigvedha_002_0174.wav,सं यन्मदाय शुष्मिण एना ह्यस्योदरे,5.261 RigVeda_Part_019_0243.wav,आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम्,7.276 RigVeda_Part_023_0130.wav,नाना जातावरेपसा समस्मे बन्धुमेयथुः,5.463 Atharvaveda_Part_020_20312.wav,वाजे चित्रं हवामहे,3.177 Atharvaveda_Kanda_11_0411.wav,उच्छिष्टे घोषिणीराप स्तनयित्नुः श्रुतिर्मही,4.462 RigVeda_43_0184.wav,भद्रान्कृण्वन्निन्द्रहवान्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते,8.152 RigVeda_Part_027_0246.wav,अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः,7.103 Rigveda_39_0189.wav,त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः,5.484 RigVeda_46_0205.wav,स्तरीर्यत्सूत सद्यो अज्यमाना व्यथिरव्यथीः कृणुत स्वगोपा,8.228 RigVeda_Part_026_0191.wav,मा काकम्बीरमुद्वृहो वनस्पतिमशस्तीर्वि हि नीनशः,7.43 Rigvedha_007_0379.wav,क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे,6.232 RigVeda_Part_022_0349.wav,अतो नो रुद्रा उत वा न्वस्याग्ने वित्ताद्धविषो यद्यजाम,8.444 Rigveda_30_0094.wav,वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु,7.269 RigVeda_Part_025_0212.wav,पुरुवीराभिर्वृषभ क्षितीनामा गिर्वणः सुविताय प्र याहि,6.357 Rigvedha_003_0096.wav,स्तविष्यामि त्वामहं विश्वस्यामृत भोजन,4.303 RigVeda_Part_028_0229.wav,यः पञ्च चर्षणीरभि निषसाद दमेदमे,5.112 Atharvaveda_Kanda_11_0592.wav,य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति,3.999 RigVeda_Part_018_0249.wav,उत दासं कौलितरं बृहतः पर्वतादधि,4.904 Atharvaveda_Part_019_2_0277.wav,अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु,5.995 Rigveda_37_0288.wav,एहि प्रेहि क्षयो दिव्याघोषञ्चर्षणीनाम्,8.474 Rigvedha_002_0263.wav,वृष्णो वध्रिः प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः,6.87 RigVeda_51_0168.wav,अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु अस्माकं वीरा उत्तरे भवन्त्वस्माँ उ देवा अवता हवेषु,15.256 Rigveda_35_0122.wav,प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम्,5.209 RigVeda_Part_019_0053.wav,समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये,5.23 Rigveda_39_0238.wav,देवीं देवेभ्यः पर्येयुषीं गामा मावृक्त मर्त्यो दभ्रचेताः त्वमग्ने बृहद्वयो दधासि देव दाशुषे,14.398 Atharvaveda_Kanda_3_0119.wav,अमी ये विव्रता स्थन तान् वः,3.154 Rigvedha_005_0261.wav,जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव,8.128 RigVeda_Part_019_0166.wav,एष स्य भानुरुदियर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि,6.683 Rigvedha_001_0107.wav,समुषद्भिरजायथाः,3.281 Atharvaveda_Kanda_4_0084.wav,अरसं प्राच्यं विषमरसं यदुदीच्यम्,4.721 Atharvaveda_Kanda_3_0298.wav,तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम्,4.566 Atharvaveda_Kanda_5_0533.wav,वनस्पतेऽव सृजा रराणः,2.942 Rigvedha_002_0141.wav,उलूखलसुतानामवेद्विन्द्र जल्गुलः,4.6 Rigvedha_005_0197.wav,अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः,7.784 Rigvedha_013_0212.wav,अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि,4.224 Rigvedha_013_0311.wav,रथीरृतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः,6.8990625 Rigvedha_002_0073.wav,प्र ण आयूंषि तारिषत्,2.698 Atharvaveda_Part_019_1_0221.wav,इन्द्रं ते मरुत्वन्तमृच्छन्तु,3.292 Atharvaveda_Kanda_11_0387.wav,आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः,4.415 Atharvaveda_Kanda_10_0069.wav,कति स्तनौ व्यदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीरचिन्वन्,6.903 Atharvaveda_Kanda_4_0431.wav,य आगरे मृगयन्ते प्रतिक्रोशेऽमावास्ये क्रव्यादो अन्यान् दिप्सतः सर्वांस्तान्त्सहसा सहे,11.534 RigVeda_Part_021_0347.wav,हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु,7.701 Atharvaveda_Kanda_5_0169.wav,एतत्स ऋच्छात्,2.206 Rigvedha_007_0143.wav,युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत्,6.42 Atharvaveda_Kanda_5_0091.wav,रुतं गच्छासि निष्कृते निष्कृतिर्नाम वा असि,4.623 Rigveda_29_0245.wav,ठोर्वश्या ब्रह्मन्मनसोऽधि जातः,4.01 RigVeda_53_0181.wav,यदुद्वतो निवतो यासि बप्सत्पृथगेषि प्रग,4.5 RigVeda_Part_021_0158.wav,अजातशत्रुमजरा स्वर्वत्यनु स्वधामिता दस्ममीयते,6.952 RigVeda_Part_028_0103.wav,अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो नि धायि,6.579 Rigveda_31_0025.wav,विशो येन गच्छथो,3.659 Atharvaveda_Part_020_10063.wav,स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्,4.842 Rigvedha_001_0449.wav,स्योना पृथिवि भवानृक्षरा निवेशनी,4.479 Rigvedha_013_0001.wav,ॐ,4.0290625 RigVeda_42_0266.wav,स्वसार आपो अभि गा उतासरन्सं ग्रावभिर्नसते वीते अध्वरे,8.357 Atharvaveda_Kanda_11_0143.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.463 RigVeda_Part_024_0060.wav,त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीरभवो वार्याणाम्,7.276 RigVeda_51_0231.wav,घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारम् पतरेव चचरा चन्द्रनिर्णिङ्मनऋङ्गा मनन्या न जग्मी,16.964 Rigveda_32_0087.wav,पर्चो यथा नः सुवितस्य,2.573 RigVeda_49_0284.wav,पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम्,7.401 Atharvaveda_Kanda_12_0204.wav,प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्याविवेश परामीषामसून् दिदेश दीर्घेणायुषा समिमान्त्सृजामि पुमान् पुंसोऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम्,27.254 Atharvaveda_Kanda_11_0223.wav,सर्पस्त्वा हनिष्यतीत्येनमाह,3.941 Rigveda_31_0150.wav,उषो अर्वाचा बृहता रथेन ज्योतिष्मता वाममस्मभ्यं,7.734 Atharvaveda_Kanda_4_0204.wav,उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्पातयाथ,5.608 Rigveda_38_0404.wav,कस्य नूनं परीणसो धियो जिन्वसि दम्पते,5.877 Rigvedha_003_0057.wav,दूरमधि स्रुतेरज,2.597 Rigveda_39_0113.wav,शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि,5.98 Rigvedha_001_0282.wav,तान्यजत्राँ ऋतावृधोऽग्ने पत्नीवतस्कृधि,6.472 Rigvedha_001_0458.wav,इन्द्रस्य युज्यः सखा,3.222 Atharvaveda_Kanda_9_0159.wav,उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन्,4.055 Rigvedha_001_0416.wav,इन्द्राग्नी एह गच्छताम्,4.054 Atharvaveda_Kanda_6_0326.wav,समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम्,5.993 Atharvaveda_Kanda_9_0280.wav,प्रजां वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति,7.518 Rigvedha_005_0299.wav,उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः,7.792 Atharvaveda_Kanda_3_0288.wav,उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे,5.165 Atharvaveda_Kanda_7_0070.wav,तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम,5.934 Rigveda_38_0151.wav,त्यं समानो बन्धुरश्विना,3.538 Rigveda_38_0326.wav,अस्मान्सु जिग्युषस्कृधि,3.137 Atharvaveda_Kanda_6_0328.wav,अव मन्युरवायताव बाहू मनोयुजा,4.452 RigVeda_48_0148.wav,अयं नाभा वदति वल्गु वो गृहे,4.717 RigVeda_48_0020.wav,यत्ते पर्वतान्बृहतो मनो जगाम दूरकम्,5.342 RigVeda_Part_021_0185.wav,सर्वरथा शतक्रतो नि याहि शवसस्पते,4.896 Atharvaveda_Part_019_1_0288.wav,हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व,6.326 RigVeda_Part_022_0255.wav,उतान्तरिक्षं ममिरे व्योजसा शुभं यातामनु रथा अवृत्सत,7.117 RigVeda_Part_027_0095.wav,विषूचो अश्वान्युयुजान ईयत एकः समान आ रथे,7.227 RigVeda_50_0374.wav,आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र,7.612 RigVeda_Part_023_0190.wav,आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि,6.99 RigVeda_Part_022_0294.wav,धूनुथ द्यां पर्वतान्दाशुषे वसु नि वो वना जिहते यामनो भिया,7.675 RigVeda_Part_018_0324.wav,ऐषु धा वीरवद्यशः,3.19 Atharvaveda_Kanda_11_0041.wav,अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु,14.358 Rigvedha_002_0413.wav,स्थिरं हि जानमेषां वयो मातुर्निरेतवे,5.461 Atharvaveda_Kanda_11_0389.wav,लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि,5.396 Atharvaveda_Part_020_10178.wav,इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति,6.141 Rigveda_38_0029.wav,अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम्,4.936 Rigveda_35_0329.wav,ओजिष्ठमश्व्यं पशुम्,2.924 Rigvedha_008_0038.wav,एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव स,6.768 Atharvaveda_Kanda_5_0633.wav,अपथेना जभारैनां तां पथेतः प्र हिण्मसि,5.084 RigVeda_53_0297.wav,वि मन्युमिन्द्र वृत्रहन्नमित्रस्,2.95 Rigvedha_003_0399.wav,अभिव्रजन्नक्षितं पाजसा रज स्थातुश्चरथं भयते पतत्रिणः,6.729 Rigvedha_004_0317.wav,येना वृत्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्ननु स्वराज्यम्,7.571 Atharvaveda_Part_019_2_0066.wav,कृत्यादूषण एवायमथो अरातिदूषणः,4.892 Atharvaveda_Kanda_5_0460.wav,हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा,5.027 Atharvaveda_Kanda_1_0083.wav,अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम्,6.937 Rigveda_36_0147.wav,येषामिन्द्रो युवा सखा,3.467 Rigveda_36_0120.wav,ऊर्जो नपातमा हुवेऽग्निं पावकशोचिषम्,6.484 RigVeda_Part_020_0026.wav,अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम्,7.935 Rigvedha_009_0092.wav,विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि,7.8 RigVeda_44_0390.wav,अस्य यामासो बृहतो न वग्नूनिन्धाना अग्नेः सख्युः शिवस्य,7.105 Atharvaveda_Kanda_10_0095.wav,मेधां को अस्मिन्न् अध्यौहत्को बाणं को नृतो दधौ,5.839 Atharvaveda_Part_020_10286.wav,मतयः सोमपामुरुं रिहन्ति शवसस्पतिम्,4.03 Rigveda_33_0360.wav,वर्तिस्तोकाय तनयाय यातम्,2.791 RigVeda_Part_028_0322.wav,शश्वन्तो हि शत्रवो रारधुष्टे भेदस्य चिच्छर्धतो विन्द रन्धिम्,8.284 RigVeda_Part_024_0175.wav,अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः,5.092 RigVeda_49_0286.wav,नवोनवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रम्,7.367 Atharvaveda_Kanda_5_0353.wav,परा तत्सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते,4.278 Atharvaveda_Kanda_4_0341.wav,सहस्राक्षौ वृत्रहना हुवेहं दूरेगव्यूती स्तुवन्न् एम्युग्रौ,6.746 Rigvedha_014_0244.wav,अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम्,6.87 Rigveda_39_0304.wav,याभिर्मदाय शुम्भसे तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे तव प्रशस्तयो महीः अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया,17.239 Atharvaveda_Kanda_7_0102.wav,स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकरयम्,6.542 RigVeda_50_0125.wav,आ यः पप्रौ चर्षणीधृद्वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा,5.923 RigVeda_Part_015_0298.wav,आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये,5.024 RigVeda_Part_015_0049.wav,यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन्,7.699 Rigveda_34_0083.wav,यजमानाय सुन्वते,3.267 RigVeda_47_0307.wav,स नो,1.251 RigVeda_44_0391.wav,ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्नक्तवश्चिकित्रे,7.797 Atharvaveda_Kanda_6_0544.wav,ऐनान् द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ,5.034 Atharvaveda_Part_020_30160.wav,बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः,6.55 RigVeda_52_0111.wav,न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः,6.675 RigVeda_Part_024_0019.wav,धामा ह यत्ते अजर वना वृश्चन्ति शिक्वसः,5.615 RigVeda_44_0341.wav,देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव,7.955 Rigveda_31_0162.wav,सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव,6.943 Atharvaveda_Kanda_9_0337.wav,सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे,6.345 Rigvedha_008_0166.wav,धन्वञ्चिद्ये अनाशवो जीराश्चिदगिरौकसः,5.893 Rigveda_37_0021.wav,यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम्,7.092 Rigvedha_007_0289.wav,ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छन्तु सुदिना उषासः,7.214 Rigvedha_006_0221.wav,याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः,7.172 Atharvaveda_Kanda_8_0472.wav,तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम्,7.166 Rig_veda_54_0103.wav,यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते,6.597 RigVeda_47_0249.wav,अहमर्णांसि वि तिरामि सु,2.936 RigVeda_Part_017_0146.wav,रुशद्वसानः सुदृशीकरूपः क्षितिर्न राया पुरुवारो अद्यौत्,8.296 Rigvedha_014_0271.wav,कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर,5.641 RigVeda_Part_025_0149.wav,वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्यायन्,8.916 RigVeda_Part_017_0145.wav,अस्य श्रिये समिधानस्य वृष्णो वसोरनीकं दम आ रुरोच,7.028 Atharvaveda_Kanda_8_0177.wav,पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान्,7.87 RigVeda_Part_023_0284.wav,दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वर्ष्यं नभः,8.624 Rigvedha_009_0011.wav,रक्षमाणा अजुर्यम्,2.343 Atharvaveda_Kanda_6_0502.wav,ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा,6.551 RigVeda_43_0182.wav,इन्द्रश्च यत्क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम,6.05 Rigveda_33_0399.wav,यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम्,6.11 Atharvaveda_Kanda_5_0058.wav,अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः,6.261 Rigveda_41_0050.wav,वृषन्स्तोतारमूतये अभ्यर्ष विचक्षण पवित्रं धारया सुतः,8.18 Atharvaveda_Kanda_9_0259.wav,यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे,6.194 Rigveda_33_0545.wav,वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः,4.996 Rigvedha_002_0342.wav,अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम्,6.736 Atharvaveda_Kanda_12_0265.wav,तदस्तु संपादयन्तौ सह लोकमेकम्,3.456 Atharvaveda_Kanda_12_0143.wav,अत्रैव दीदिहि द्यवि ज्योक्च सूर्यं दृशे,5.052 Atharvaveda_Part_020_10210.wav,वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन्,4.342 RigVeda_46_0318.wav,सनेम तत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रा अनागसः,7.178 RigVeda_51_0263.wav,भोजस्येदं पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम्,6.391 Rigvedha_008_0202.wav,स्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते,8.417 Atharvaveda_Part_018_2_0171.wav,आ यूथेव क्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः,5.856 Rigveda_33_0044.wav,पुरुक्षुं विश्वधायसम्,2.713 RigVeda_Part_028_0004.wav,तमग्निमस्ते वसवो न्यृण्वन्सुप्रतिचक्षमवसे कुतश्चित्,6.901 Rigvedha_011_0328.wav,असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृणोः प्रथमं सास्युक्थ्यः,7.423 Rigvedha_004_0373.wav,यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी,9.183 RigVeda_Part_015_0052.wav,अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन्,7.149 Atharvaveda_Kanda_5_0528.wav,आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञमवतामध्वरं नः,7.537 Atharvaveda_Part_019_1_0351.wav,पिण्ड्ढि दर्भ सपत्नान् मे पिण्ड्ढि मे पृतनायतः,4.605 RigVeda_Part_019_0081.wav,स्वस्तये वरुणं मित्रमग्निं हवामह इन्द्रं वज्रबाहुम्,6.215 Rigvedha_002_0076.wav,न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम्,6.224 Rigveda_33_0396.wav,ययोरधि प्र यज्ञा असूरे सन्ति सूरयः,5.086 Atharvaveda_Kanda_1_0202.wav,असिक्नी अस्योषधे निरितो नाशया पृषत्,4.326 RigVeda_50_0272.wav,ऐषु द्यावापृथिवी धातं महदस्मे वीरेषु विश्वचर्षणि श्रवः,6.327 Rigveda_32_0295.wav,यजध्वैनं प्रियमेधा इन्द्रं सत्राचा मनसा यो भूत्सोमैः सत्यमद्वा,9.499 Rigveda_34_0035.wav,त्वामापः पर्वतासश्च हिन्विरे,4.315 Rigveda_29_0275.wav,अवीन्नो अग्निर्हव्यान्नमोभिः प्रेष्ठो,3.831 RigVeda_Part_025_0061.wav,यया दासान्यार्याणि वृत्रा करो वज्रिन्सुतुका नाहुषाणि,7.586 Rigvedha_014_0184.wav,आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः,7.895 Rigveda_34_0155.wav,गिरा वाजिरशोचिषम्,3.461 Rigveda_33_0147.wav,उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा,4.699 Rigveda_36_0012.wav,ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः,5.421 Rigveda_34_0221.wav,तान्वन्दस्व मरुतस्ताँ उप स्तुहि तेषां हि धुनीनाम्,8.024 Atharvaveda_Kanda_10_0554.wav,यया द्यौर्यया पृथिवी ययापो गुपिता इमाः,5.408 Rigveda_37_0146.wav,यानि स्थानान्यसृजन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम्,8.822 RigVeda_49_0271.wav,श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश्चराचारः,5.99 RigVeda_53_0178.wav,प्र सप्तयः प्र सनिषन्त नो धियः पुरश्,3.855 Rigveda_34_0032.wav,वृषपत्नीरपो जया दिवेदिवे तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम्,9.752 Atharvaveda_Part_020_40192.wav,परिवृक्ता च महिषी स्वस्त्या च युधिं गमः,4.744 Rigvedha_007_0019.wav,चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम्,7.267 RigVeda_Part_016_0187.wav,तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु,7.553 RigVeda_Part_024_0152.wav,अयं स सूनुः सहस ऋतावा दूरात्सूर्यो न शोचिषा ततान,7.207 Atharvaveda_Kanda_8_0388.wav,यां प्रच्युतामनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम्,7.506 RigVeda_43_0316.wav,स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः,6.578 Rigvedha_009_0229.wav,चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति,7.253 Atharvaveda_Part_014_0302.wav,शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम्,5.891 Rigveda_39_0196.wav,अयं त एमि तन्वा पुरस्ताद्विश्वे देवा अभि मा यन्ति पश्चात्,8.746 Atharvaveda_Part_019_2_0095.wav,सर्वां दुर्णामहा मणिः शतवारो अनीनशत्,4.752 Rigveda_41_0198.wav,अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा इन्दो विश्वानि वार्या,9.626 Rigvedha_006_0114.wav,तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी,7.463 RigVeda_50_0101.wav,सो अर्चिषा पृथिवीं द्यामुतेमामृजूयमानो अतपन्महित्वा,7.091 Rigveda_34_0014.wav,स्तोतॄणामुत भद्रकृत्,2.58 Rigveda_30_0171.wav,य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः,7.302 RigVeda_Part_017_0354.wav,सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः,7.071 RigVeda_Part_027_0165.wav,ॐ,3.9 RigVeda_Part_028_0153.wav,प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता,8.352 RigVeda_Part_017_0385.wav,अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः,8.14 Rig_veda_54_0184.wav,विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः,5.995 Atharvaveda_Kanda_3_0316.wav,या प्लीहानं शोषयति कामस्येषुः सुसंनता प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा मृदुर्निमन्युः केवली प्रियवादिन्यनुव्रता आजामि त्वाजन्या परि मातुरथो पितुः,24.649 Atharvaveda_Kanda_13_0295.wav,य एतं देवमेकवृतं वेद स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न,7.632 Rigveda_36_0052.wav,इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः गिर स्तोमास ईरते,8.491 Atharvaveda_Part_018_1_0246.wav,विवस्वन्तं हुवे यः पिता तेऽस्मिन् बर्हिष्या निषद्य,5.158 Atharvaveda_Kanda_13_0077.wav,एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी,6.261 Rigvedha_002_0325.wav,तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम्,6.869 Rigveda_39_0261.wav,अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा,6.133 RigVeda_Part_026_0101.wav,अयं षळुर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे,7.433 RigVeda_Part_025_0249.wav,तं सध्रीचीरूतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुरिन्द्रम्,7.194 Atharvaveda_Kanda_4_0494.wav,सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम्,5.73 RigVeda_Part_018_0094.wav,पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय तेऽवसो दैव्यस्य,6.904 RigVeda_Part_016_0159.wav,सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकम्,11.978 RigVeda_Part_026_0130.wav,इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश,8.302 Rigveda_31_0115.wav,ऋषिष्टुता जरयन्ती मघोन्युषा उच्छति,6.637 Atharvaveda_Kanda_1_0113.wav,मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य,6.433 Atharvaveda_Part_019_2_0413.wav,स मे श्रद्धां च मेधां च जातवेदाः प्र यच्छतु,5.549 RigVeda_48_0343.wav,अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्षियन्तम्,6.432 RigVeda_Part_017_0151.wav,यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद्देवतातिमुराणः,7.703 Atharvaveda_Kanda_10_0258.wav,तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या,7.496 Rigveda_29_0414.wav,तिर्मंसीष्ट र,1.721 RigVeda_44_0328.wav,यत्र राजा वैवस्वतो यत्रावरोधनं दिवः,5.585 Rigvedha_004_0076.wav,बर्हिर्न यत्सुदासे वृथा वर्गंहो राजन्वरिवः पूरवे कः,6.988 Rigveda_30_0040.wav,एवा नो अग्ने,2.19 Rigvedha_003_0317.wav,यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः,6.883 Rigveda_38_0013.wav,उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि,5.072 Rig_veda_45_0369.wav,य उदानड्व्ययनं य उदानट् परायणम्,4.093 Atharvaveda_Part_020_10377.wav,ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी,7.198 RigVeda_Part_017_0263.wav,प्रत्यग्निरुषसामग्रमख्यद्विभातीनां सुमना रत्नधेयम्,7.351 RigVeda_Part_026_0213.wav,द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो,7.62 Rigvedha_002_0273.wav,अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून्,7.008 RigVeda_Part_028_0270.wav,यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम्,7.358 Rigveda_29_0227.wav,च्छिन्ना भरता अर्भकासः,2.692 RigVeda_Part_020_0092.wav,भूरि नाम वन्दमानो दधाति पिता वसो यदि तज्जोषयासे,6.999 RigVeda_Part_026_0026.wav,अभूरु वीर गिर्वणो महाँ इन्द्र धने हिते,7.018 RigVeda_Part_019_0015.wav,समृभुभिः पिबस्व रत्नधेभिः सखीँर्याँ इन्द्र चकृषे सुकृत्या,7.945 Rigveda_36_0078.wav,तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् अग्ने कामाय येमिरे अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः,15.634 Atharvaveda_Kanda_8_0354.wav,दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन् इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे,10.149 Rigveda_36_0072.wav,उत त्वा नमसा वयं होतर्वरेण्यक्रतो अग्ने समिद्भिरीमहे उत त्वा भृगुवच्छुचे मनुष्वदग्न आहुत अङ्गिरस्वद्धवामहे,18.036 RigVeda_50_0066.wav,विषं गवां यातुधानाः पिबन्त्वा वृश्च्यन्तामदितये दुरेवाः,6.84 Atharvaveda_Kanda_11_0090.wav,अन्यत्रास्मद्दिव्यां शाखां वि धूनु,4.578 RigVeda_Part_027_0268.wav,ता विग्रं धैथे जठरं पृणध्या आ यत्सद्म सभृतयः पृणन्ति,7.096 Atharvaveda_Kanda_6_0665.wav,शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि,7.541 Rigveda_40_0097.wav,पवमानो अभि स्पृधो विशो राजेव सीदति,5.191 Rigvedha_010_0204.wav,मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः,5.924 RigVeda_47_0153.wav,अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः,7.351 Atharvaveda_Kanda_5_0395.wav,विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे,4.605 RigVeda_Part_015_0220.wav,नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे,5.924 Rigvedha_007_0334.wav,प्रेभिः शुक्र मन्मभिः,2.528 Atharvaveda_Kanda_4_0069.wav,वाचं विषस्य दूषणीं तामितो निरवादिषम्,4.62 Atharvaveda_Kanda_2_0087.wav,अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्,7.841 Rigvedha_004_0233.wav,उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये,5.772 Atharvaveda_Part_014_0296.wav,त्वष्टा पिपेश मध्यतोऽनु वर्ध्रान्त्सा नो अस्तु सुमङ्गली,5.706 RigVeda_Part_021_0297.wav,समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्ति,6.608 RigVeda_Part_023_0331.wav,ता वृधन्तावनु द्यून्मर्ताय देवावदभा,5.74 Rigvedha_002_0093.wav,सेमं नो अध्वरं यज,3.308 RigVeda_50_0365.wav,अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा,7.408 Atharvaveda_Part_019_2_0365.wav,तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशासः स्वरानशानाः,6.437 RigVeda_Part_020_0205.wav,उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम्,5.482 Rigveda_35_0290.wav,तिरश्चिदर्यं सवनानि वृत्रहन्नन्येषां या शतक्रतो अस्माकमद्यान्तमं स्तोमं धिष्व महामह,12.918 Atharvaveda_Kanda_11_0101.wav,मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना,6.909 RigVeda_Part_028_0124.wav,त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः,6.797 RigVeda_Part_025_0272.wav,वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम्,8.442 Rigveda_35_0129.wav,यदद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध,5.222 Rigvedha_011_0282.wav,नि पर्वतः साद्यप्रयुच्छन्सं मातृभिर्वावशानो अक्रान्,6.39 RigVeda_53_0107.wav,मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः,5.817 Atharvaveda_Kanda_10_0495.wav,देवस्य पश्य काव्यं न ममार न जीर्यति,4.783 Atharvaveda_Kanda_10_0468.wav,स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति,12.125 RigVeda_Part_021_0111.wav,अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाँ अरम्णाः,7.86 Rigvedha_003_0126.wav,शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे,5.601 Atharvaveda_Kanda_9_0315.wav,मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू,8.325 RigVeda_Part_024_0249.wav,त्वामग्ने पुष्करादध्यथर्वा निरमन्थत,4.61 RigVeda_50_0353.wav,प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम्,7.697 Atharvaveda_Kanda_5_0447.wav,बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः,4.898 Rigveda_38_0296.wav,दिनस्य वा मघवन्सम्भृतस्य वा पूर्धि यवस्य काशिना,7.279 Atharvaveda_Kanda_11_0050.wav,घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः,5.921 Atharvaveda_Part_020_10371.wav,सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः,6.922 Atharvaveda_Kanda_13_0067.wav,रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति,6.57 Atharvaveda_Part_019_1_0230.wav,तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु,5.78 Atharvaveda_Kanda_4_0221.wav,यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम्,6.045 RigVeda_Part_022_0031.wav,अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः,7.509 RigVeda_Part_026_0104.wav,अयं महान्महता स्कम्भनेनोद्द्यामस्तभ्नाद्वृषभो मरुत्वान्,9.066 RigVeda_47_0055.wav,विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना,7.724 Atharvaveda_Part_020_40140.wav,असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः,7.229 Atharvaveda_Part_018_2_0114.wav,पूषा त्वेतश्च्यावयतु प्र विद्वान् अनष्टपशुर्भुवनस्य गोपाः,6.683 RigVeda_49_0236.wav,अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि,6.149 RigVeda_Part_028_0362.wav,हरिः ॐ,4.22 Atharvaveda_Kanda_9_0429.wav,सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम,6.251 Atharvaveda_Kanda_6_0132.wav,अव मा पाप्मन्त्सृज वशी सन् मृदयासि नः,4.454 Atharvaveda_Kanda_1_0175.wav,यो अद्य सेन्यो वधोऽघायूनामुदीरते,5.633 RigVeda_Part_022_0379.wav,शुभंयावाप्रतिष्कुतः,3.033 Atharvaveda_Part_020_20131.wav,स वृषा वृषभो भुवत्,2.614 Rigveda_37_0244.wav,विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः,5.844 Atharvaveda_Kanda_8_0031.wav,उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन्,5.505 Atharvaveda_Kanda_5_0078.wav,शीर्षामयमुपहत्यामक्ष्योस्तन्वो रपः,6.593 Atharvaveda_Kanda_6_0194.wav,इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना,6.265 Atharvaveda_Part_020_30403.wav,ज्रेण शतपर्वणा,2.575 Atharvaveda_Kanda_4_0433.wav,ये देवास्तेन हासन्ते सूर्येण मिमते जवम्,4.996 Atharvaveda_Kanda_10_0056.wav,यदि स्थ तमसावृता जालेनभिहिता इव,4.861 Rigveda_31_0244.wav,स सुक्रतुरृतचिदस्तु होता य आदित्य शवसा वां नमस्वान्,6.857 RigVeda_Part_023_0209.wav,वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव,5.412 RigVeda_Part_024_0238.wav,यज्ञेषु देवमीळते,3.254 Atharvaveda_Kanda_3_0109.wav,आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः,6.595 Rigvedha_008_0184.wav,नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे,10.896 Rig_veda_45_0233.wav,तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु,6.017 Atharvaveda_Kanda_8_0287.wav,अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये,7.958 RigVeda_Part_022_0133.wav,ताञ्जुषेथामरेपसावभि प्रयः,4.427 Atharvaveda_Kanda_2_0209.wav,यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त भरूजि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः,12.25 Atharvaveda_Kanda_1_0167.wav,विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः,6.411 Rigvedha_010_0099.wav,अव स्वयुक्ता दिव आ वृथा ययुरमर्त्याः कशया चोदत त्मना,6.888 RigVeda_47_0065.wav,त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके,7.196 Rigveda_40_0445.wav,एष कविरभिष्टुतः पवित्रे अधि तोशते,4.741 RigVeda_52_0104.wav,न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः,7.203 Rigveda_36_0181.wav,इह त्वा गोपरीणसा महे मन्दन्तु राधसे,5.902 Atharvaveda_Kanda_5_0454.wav,हतो येवाषः क्रिमीणां हतो नदनिमोत,4.832 Atharvaveda_Part_018_2_0290.wav,दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद्दिशोदिशो अग्ने परि पाहि घोरात्,9.95 RigVeda_53_0106.wav,अन्तरिक्षेण पतति विश्वा रूपावचाकशत्,5.412 RigVeda_53_0273.wav,इमं यज्ञमिदं वचो जुजुषाण उपागहि,5.328 Rigveda_36_0177.wav,उश्मसि त्वा सधस्थ आ स्तोत्रमिन्द्राय गायत पुरुनृम्णाय सत्वने,8.913 Rigvedha_002_0243.wav,स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः,7.807 Atharvaveda_Kanda_4_0174.wav,उत देवा अवहितं देवा उन्नयथा पुनः उतागश्चक्रुषं देवा देवा जीवयथा पुनः द्वाविमौ वातौ वात आ सिन्धोरा परावतः,14.787 Rigvedha_005_0318.wav,विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम्,8.265 Atharvaveda_Kanda_6_0512.wav,यो अद्य सेन्यो वधो जिघांसन् न उदीरते,4.787 Atharvaveda_Part_020_40395.wav,अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः,5.954 Atharvaveda_Kanda_11_0414.wav,अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा,9.86 RigVeda_44_0015.wav,विदे यदासु संददिर्महीरपो वि गाहते,4.837 Rigvedha_003_0171.wav,कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना,7.14 Rigvedha_003_0219.wav,व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम्,4.451 Rigveda_32_0356.wav,विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे,6.275 Atharvaveda_Kanda_1_0153.wav,शतस्य धमनीनां सहस्रस्य हिराणाम्,4.965 Rigvedha_009_0199.wav,एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः,8.064 Rig_veda_45_0324.wav,चक्षुष्मते शृण्वते ते ब्रवीमि मा नः,3.775 Rigveda_32_0281.wav,शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम्,6.005 Atharvaveda_Kanda_6_0734.wav,पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले,5.575 Rig_veda_54_0175.wav,शिवाः सतीरुप नो गोष्ठमाकस्,3.624 RigVeda_44_0084.wav,यमी गर्भमृतावृधो दृशे चारुमजीजनन्,5.351 Atharvaveda_Kanda_8_0174.wav,उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम्,6.122 RigVeda_Part_027_0327.wav,संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिमस्मे समिन्वताम्,8.512 RigVeda_44_0073.wav,कनिक्रदद्वृषा हरिरिन्द्रस्याभ्येति निष्कृतम्,5.148 RigVeda_48_0120.wav,ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन्मक्षू स्थिरं शेवृधं सूत माता,7.65 Rigvedha_007_0058.wav,प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम्,7.299 Atharvaveda_Kanda_10_0237.wav,अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त,5.371 Rigvedha_012_0090.wav,उप ज्येष्ठे वरूथे गभस्तौ प्रायेप्राये जिगीवांसः स्याम,7.374 RigVeda_46_0351.wav,अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे,7.874 Rigvedha_001_0018.wav,स नः पितेव सूनवेऽग्ने सूपायनो भव,6.333 Rigvedha_006_0139.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.324 RigVeda_51_0094.wav,यज्ञश्च भूद्विदथे चारुरन्तम आ सर्वतातिमदितिं वृणीमहे,7.083 Rigveda_39_0016.wav,वयमु त्वा शतक्रतो गावो न यवसेष्वा उक्थेषु रणयामसि,8.274 Rigvedha_014_0106.wav,ससृवांसमिव त्मनाग्निमित्था तिरोहितम्,4.481 RigVeda_Part_023_0080.wav,व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः,4.758 RigVeda_50_0164.wav,पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्,5.229 Rigveda_39_0054.wav,दुर्गे चिन्नः सुगं कृधि गृणान इन्द्र गिर्वणः,5.9 Atharvaveda_Kanda_11_0245.wav,न च प्राणं रुणद्धि सर्वज्यानिं जीयते,4.283 Rigvedha_005_0062.wav,धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे,7.412 RigVeda_Part_028_0013.wav,उप स्वैनमरमतिर्वसूयुः,3.333 RigVeda_49_0011.wav,उशतीर्द्वारो महिना महद्भिर्देवं रथं रथयुर्धारयध्वम्,7.471 Atharvaveda_Kanda_8_0073.wav,अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि,5.572 Rigveda_29_0410.wav,अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः,5.41 Rigveda_36_0168.wav,तस्य नो वेद आ भर,3.155 RigVeda_Part_018_0160.wav,यदा वृत्राणि जङ्घनदथैनं मे पुनर्ददत्,5.099 Rigveda_40_0574.wav,विघ्नन्रक्षांसि देवयुः,2.878 Rigveda_34_0354.wav,ऋषे वैयश्व दम्यायाग्नये,4.865 Rigvedha_008_0293.wav,उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः,7.552 Atharvaveda_Kanda_6_0651.wav,विषाणा पाशान् वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये,6.213 Rigveda_39_0050.wav,सर्वाँस्ताँ इन्द्र गच्छसि,4.585 RigVeda_Part_022_0325.wav,दूरेदृशो ये चितयन्त एमभिरन्तर्महे विदथे येतिरे नरः,7.192 RigVeda_50_0249.wav,आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि श्रुतम्,7.127 RigVeda_Part_026_0173.wav,विश्वासां गृहपतिर्विशामसि त्वमग्ने मानुषीणाम्,7.586 Rigvedha_007_0228.wav,स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः,8.346 RigVeda_Part_028_0284.wav,स्वध्वरा करति जातवेदा यक्षद्देवाँ अमृतान्पिप्रयच्च,7.498 RigVeda_Part_026_0042.wav,स नो नियुद्भिरा पृण कामं वाजेभिरश्विभिः,6.238 Rigvedha_008_0268.wav,अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः,9.083 Rigvedha_006_0112.wav,न स देवा अतिक्रमे तं मर्तासो न पश्यथ वित्तं मे अस्य रोदसी,7.288 Rigvedha_001_0183.wav,ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे,5.471 Rigveda_33_0170.wav,इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः,4.987 RigVeda_50_0112.wav,द्वे स्रुती अशृणवं पितॄणामहं देवानामुत म,5.117 Atharvaveda_Kanda_12_0320.wav,यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः,5.425 Rigveda_39_0128.wav,मह उग्राय तवसे सुवृक्तिं प्रेरय शिवतमाय पश्वः गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङ्ग वेदत् उक्थवाहसे विभ्वे मनीषां द्रुणा न पारमीरया नदीनाम्,24.089 Atharvaveda_Kanda_12_0144.wav,सीसे मृड्ढ्वं नडे मृड्ढ्वमग्नौ संकसुके च यत्,4.866 Rigveda_29_0126.wav,अधाहं त्वा मघवञ्जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव,5.611 Rigvedha_004_0214.wav,स्योनशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत्,7.418 RigVeda_Part_026_0089.wav,यदन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः,7.114 Rigvedha_010_0339.wav,कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद,7.219 Rigveda_34_0208.wav,अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत्,7.565 RigVeda_50_0369.wav,स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः,7.151 Atharvaveda_Kanda_4_0450.wav,तत्परेताप्सरसः प्रतिबुद्धा अभूतन,4.344 RigVeda_48_0261.wav,त्वष्टारं वायुमृभवो य ओहते दैव्या होतारा उषसं स्वस्तये,8.644 Rigvedha_013_0288.wav,एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम्,7.0580625 Rigveda_40_0138.wav,प्त पश्यति वावहिः,2.225 Atharvaveda_Kanda_8_0455.wav,तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद सोदक्रामत्सा पितॄन् आगच्छत्तां पितर उपाह्वयन्त स्वध एहीति,14.13 RigVeda_49_0022.wav,आग्ने वह वरुणमिष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात्,7.605 Atharvaveda_Kanda_10_0475.wav,यो देवमुत्तरावन्तमुपासातै सनातनम्,5.086 Rigveda_38_0059.wav,अन्यव्रतममानुषमयज्वानमदेवयुम्,5.054 Atharvaveda_Kanda_9_0418.wav,उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात्,9.037 RigVeda_53_0271.wav,त्समिध्यसे देवेभ्यो हव्यवाहन,4.426 Atharvaveda_Kanda_11_0062.wav,क्रन्दाय ते प्राणाय याश्च ते भव रोपयः,5.165 RigVeda_53_0041.wav,बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम,5.742 RigVeda_44_0319.wav,तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दो परि स्रव,8.798 RigVeda_Part_018_0233.wav,यत्रोत मर्त्याय कमरिणा इन्द्र सूर्यम्,5.283 Rigveda_35_0029.wav,अयमेक इत्था पुरूरु चष्टे वि विश्पतिः,4.642 Atharvaveda_Part_019_1_0026.wav,श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम्,6.899 Atharvaveda_Kanda_7_0360.wav,अनु सूर्य उषसो अनु रश्मीन् अनु द्यावापृथिवी आ विवेश,6.147 Rigveda_41_0239.wav,अया चित्तो विपानया हरिः पवस्व धारया युजं वाजेषु चोदय आ न इन्दो महीमिषं पवस्व विश्वदर्शतः अस्मभ्यं सोम गातुवित्,16.891 RigVeda_52_0059.wav,चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येति धातवे,7.396 RigVeda_Part_018_0244.wav,ससार सीं परावतः,3.188 RigVeda_Part_026_0008.wav,सखायो ब्रह्मवाहसेऽर्चत प्र च गायत,6.287 RigVeda_46_0180.wav,प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि,6.936 Rig_veda_45_0185.wav,पूर्वे पितरः,1.903 RigVeda_42_0111.wav,हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वोर्ब्रह्म निर्णिजे,10.307 Rigvedha_012_0023.wav,इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः,7.4830625 RigVeda_Part_015_0134.wav,इन्द्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम्,8.623 Rigvedha_011_0342.wav,पञ्च संदृशः परि परो अभवः सास्युक्थ्यः,4.4190625 Rigvedha_006_0188.wav,विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः,7.941 Rigvedha_004_0180.wav,महे यत्पित्र ईं रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान्,6.877 RigVeda_Part_015_0260.wav,दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना,7.269 Rigvedha_014_0060.wav,जानन्ति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने रणन्ति,6.244 Rigvedha_011_0279.wav,स्तवा वज्रं बाह्वोरुशन्तं स्तवा हरी सूर्यस्य केतू,6.1340625 Atharvaveda_Kanda_6_0370.wav,यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु,11.721 Rig_veda_45_0356.wav,प्रतीचीं जग्रभा वाचमश्वं रशनया यथा,6.004 RigVeda_Part_018_0225.wav,सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः,5.8 Rigveda_29_0389.wav,त्या धिया रयिं सुवीरं पृ,2.677 Rigvedha_005_0005.wav,ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम्,5.763 Rigvedha_010_0279.wav,आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः,7.291 RigVeda_Part_019_0178.wav,प्र वामवोचमश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति,6.744 Atharvaveda_Part_020_40034.wav,युधेदापित्वमिच्छसे,2.905 Atharvaveda_Part_015_0112.wav,स विशोऽनु व्यचलत्,2.285 Rigveda_29_0135.wav,वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि,6.076 Atharvaveda_Kanda_7_0288.wav,उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्,13.306 Rigvedha_014_0107.wav,ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि,6.856 RigVeda_Part_021_0243.wav,अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः,5.329 Atharvaveda_Part_020_10086.wav,इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून्,7.184 Atharvaveda_Part_020_20444.wav,समस्मिन्न् ऋञ्जते गिरः,2.842 Rigvedha_003_0091.wav,सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत्,6.807 Rig_veda_45_0219.wav,इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः,6.597 Atharvaveda_Kanda_10_0256.wav,यो व आपोऽपां वृषभोऽप्स्वन्तर्यजुष्यो देवयजनः इदं तमति सृजामि तं माभ्यवनिक्षि,12.011 Atharvaveda_Part_019_2_0061.wav,द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिडः,4.763 Rigvedha_007_0362.wav,प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभू,7.996 Atharvaveda_Kanda_13_0331.wav,उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम्,4.736 Rig_veda_54_0111.wav,परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः,3.915 RigVeda_42_0296.wav,अस्मान्समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः,7.73 Rigvedha_012_0260.wav,पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम्,8.2830625 RigVeda_53_0189.wav,उच्छ्वञ्चस्व नि नम,2.616 Atharvaveda_Kanda_4_0202.wav,गणास्त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक्,5.505 Rigvedha_002_0157.wav,आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ,7.236 Rigvedha_002_0036.wav,शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु,7.114 Rigveda_33_0478.wav,आदित्ते हर्यता हरी ववक्षतुः,4.41 RigVeda_44_0087.wav,तन्वाना यज्ञमानुषग्यदञ्जते,4.278 RigVeda_51_0029.wav,यं जीवमश्नवामहै न स रिष्याति पूरुषः,4.833 Atharvaveda_Kanda_6_0773.wav,संवननी समुष्पला बभ्रु कल्याणि सं नुद,4.537 Rigveda_36_0239.wav,सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत,5.295 Rigvedha_008_0129.wav,सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः,5.877 RigVeda_Part_025_0080.wav,तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिन्द्रम्,7.199 Atharvaveda_Kanda_5_0312.wav,नास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम्,5.431 Rigvedha_002_0108.wav,अथा न उभयेषाममृत मर्त्यानाम्,5.08 Rigveda_32_0122.wav,दिव्या आपो अभि यदेनमायन्दृतिं न शुष्कं सरसी शयानम्,7.698 Rigveda_40_0655.wav,पवस्व वाजसातये विप्रस्य गृणतो वृधे,4.869 Atharvaveda_Kanda_5_0453.wav,दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम्,4.475 Rigvedha_011_0283.wav,दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन्नि,6.888 RigVeda_43_0306.wav,एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम्,7.976 Atharvaveda_Part_020_30136.wav,बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन्,6.834 RigVeda_Part_027_0391.wav,हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः,8.082 Rigvedha_007_0120.wav,आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम्,6.038 RigVeda_43_0204.wav,त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्,4.813 Rigvedha_011_0255.wav,स बोधि सूरिर्मघवा वसुपते वसुदावन्,4.6930625 Rigveda_38_0407.wav,स्वेषु क्षयेषु वाजिनम्,3.711 RigVeda_Part_015_0028.wav,महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः,7.131 RigVeda_Part_023_0250.wav,व्यूर्ण्वती दाशुषे वार्याणि पुनर्ज्योतिर्युवतिः पूर्वथाकः,7.0 RigVeda_Part_025_0308.wav,अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः,4.59 Atharvaveda_Kanda_4_0175.wav,दक्षं ते अन्य आवातु व्यन्यो वातु यद्रपः,6.25 RigVeda_43_0093.wav,शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम,7.317 RigVeda_Part_019_0259.wav,क्व स्विदासां कतमा पुराणी यया विधाना विदधुरृभूणाम्,7.877 Rig_veda_45_0109.wav,तद्रपामि तन्वा मे तन्वं सं पिपृग्धि,8.178 Atharvaveda_Kanda_11_0060.wav,प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः,16.326 Atharvaveda_Part_020_10118.wav,ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे,6.114 RigVeda_52_0087.wav,ममत्तु येन वरिवश्चकर्,2.588 Rigveda_29_0188.wav,य इन्द्रो हरिवान्न दभन्ति तं रिपो दक्षं दधाति सोमिनि,6.206 RigVeda_Part_025_0065.wav,यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिन्द्र यासि,8.821 RigVeda_Part_028_0131.wav,तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः,7.452 RigVeda_47_0317.wav,त्वस्मान्,1.955 Atharvaveda_Kanda_8_0319.wav,याः सुपर्णा आङ्गिरसीर्दिव्या या रघटो विदुः,5.735 Atharvaveda_Part_019_2_0027.wav,औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यच्छ रायस्पोषाय प्रति मुञ्चे अहं त्वाम्,10.22 RigVeda_42_0105.wav,क्रियते सुकर्मभिः,1.995 Atharvaveda_Kanda_3_0056.wav,स त्वायमह्वत्स्वे सधस्थे स देवान् यक्षत्स उ कल्पयद्विशः,6.231 Atharvaveda_Kanda_6_0353.wav,एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम्,4.48 Rigveda_41_0229.wav,इषे पवस्व संयतम्,8.506 RigVeda_Part_028_0026.wav,पाहि नो अग्ने रक्षसो अजुष्टात्पाहि धूर्तेरररुषो अघायोः,7.705 RigVeda_50_0108.wav,वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यम्,6.847 Rig_veda_54_0276.wav,प्रजया पुत्रकाम,2.215 RigVeda_Part_027_0348.wav,इन्द्रासोमा युवमङ्ग तरुत्रमपत्यसाचं श्रुत्यं रराथे,7.385 Atharvaveda_Kanda_6_0078.wav,यथेयं पृथिवी मही दाधारेमान् वनस्पतीन्,5.277 Rigveda_34_0363.wav,त्वं हि सुप्रतूरसि त्वं नो गोमतीरिषः,5.009 Rigveda_40_0105.wav,अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये,6.071 RigVeda_Part_026_0254.wav,स्यामहं ते सदमिद्रातौ तव स्यामग्नेऽवसा सुवीरः,6.698 RigVeda_42_0169.wav,मव पदात्यप्रभुः,2.585 Rigveda_36_0248.wav,एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः यो म इमं चिदु त्मनामन्दच्चित्रं दावने,13.811 Atharvaveda_Kanda_6_0689.wav,स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून्,7.136 Rigvedha_006_0158.wav,यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः,7.859 Atharvaveda_Kanda_4_0266.wav,आ पश्यति प्रति पश्यति परा पश्यति पश्यति,4.497 RigVeda_Part_022_0148.wav,स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति,4.431 RigVeda_Part_028_0149.wav,प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः,7.006 Atharvaveda_Part_019_1_0229.wav,वायुरन्तरिक्षेणोदक्रामत्तां पुरं प्र णयामि वः,5.114 Atharvaveda_Kanda_10_0143.wav,तं मायं वरणो मणिः परि पातु दिशोदिशः,4.358 Rigvedha_003_0191.wav,जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः,6.14 RigVeda_Part_015_0125.wav,गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते,7.325 Atharvaveda_Kanda_12_0232.wav,अंशून् गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम्,8.126 RigVeda_50_0279.wav,तैषां हिरण्ययी,2.447 Rigvedha_002_0210.wav,वयं हि ते अमन्मह्यान्तादा पराकात्,5.412 RigVeda_48_0005.wav,पृथिवीं मनो जगाम दूरकम्,3.856 RigVeda_Part_024_0083.wav,चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व,6.73 Atharvaveda_Kanda_11_0071.wav,मा नोऽभि मांस्त नमो अस्त्वस्मै,3.827 RigVeda_Part_023_0308.wav,वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय,7.136 Rigveda_38_0210.wav,कृशं न हासुरघ्न्याः,3.114 Rigvedha_001_0417.wav,ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम्,6.44 RigVeda_Part_026_0262.wav,त्वष्टा देवेभिर्जनिभिः सजोषा द्यौर्देवेभिः पृथिवी समुद्रैः,8.854 Atharvaveda_Kanda_9_0151.wav,अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम्,7.531 RigVeda_Part_015_0126.wav,इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः,7.342 Atharvaveda_Kanda_8_0206.wav,कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्,4.339 RigVeda_53_0317.wav,ये चित्पूर्व ऋतसाप ऋतावान ऋतावृधः,5.651 RigVeda_Part_022_0105.wav,तन्नो अनर्वा सविता वरूथं तत्सिन्धव इषयन्तो अनु ग्मन्,7.639 RigVeda_Part_027_0224.wav,वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः,6.94 Rigveda_33_0453.wav,अभि वह्नय ऊतयेऽनूषत प्रशस्तये,3.951 RigVeda_Part_024_0182.wav,यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया,5.122 Rigvedha_006_0288.wav,शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी,7.67 Atharvaveda_Part_020_10088.wav,मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन्,6.373 Rigveda_33_0472.wav,क्तो रोदसी नान्तरिक्षाणि वज्रिणम्,4.581 Rigveda_33_0209.wav,महे शुष्माय येमिरे,3.34 Atharvaveda_Kanda_8_0290.wav,अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः,5.91 Rigvedha_006_0338.wav,नासत्याभ्यां बर्हिरिव प्र वृञ्जे स्तोमाँ इयर्म्यभ्रियेव वातः,8.717 Rigveda_31_0142.wav,उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु,7.192 Rigveda_37_0096.wav,भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति,5.832 Rigveda_35_0234.wav,ब्रह्मा कृणोत पन्य इत्,2.781 Rigvedha_007_0304.wav,आयमद्य सुकृतं प्रातरिच्छन्निष्टेः पुत्रं वसुमता रथेन,7.463 Rigvedha_001_0215.wav,त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः,5.964 Atharvaveda_Kanda_8_0046.wav,कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः जीवलां नघारिषां जीवन्तीमोषधीमहम्,10.281 Rigvedha_002_0232.wav,त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामयो वयम्,6.894 Atharvaveda_Part_020_10010.wav,अग्निराग्नीध्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु,6.378 RigVeda_Part_024_0123.wav,वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये,6.957 RigVeda_Part_026_0145.wav,गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि,7.88 RigVeda_48_0146.wav,सुप्रजास्त्वमङ्गिरसो वो अस्तु,3.571 Atharvaveda_Kanda_11_0470.wav,व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते,5.065 RigVeda_Part_020_0139.wav,तत्र हव्यानि गामय,2.973 Rigveda_34_0267.wav,नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः,8.134 Atharvaveda_Kanda_7_0003.wav,स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभरत्,7.218 Rigveda_38_0498.wav,असौ य एषि वीरको गृहंगृहं विचाकशद्,5.234 Rigvedha_011_0189.wav,समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ्विश्वानि भुवनान्यस्थात्,7.157 Atharvaveda_Kanda_4_0366.wav,तिग्मेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि,13.318 Atharvaveda_Kanda_8_0265.wav,पवीनसात्तङ्गल्वाच्छायकादुत नग्नकात्,7.291 RigVeda_43_0160.wav,स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः,7.003 RigVeda_43_0073.wav,उत स्म राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः,6.501 RigVeda_47_0247.wav,अहं न्यन्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम्,7.236 Rigveda_41_0066.wav,नि बर्हिषि प्रिये सदः,2.354 Rigveda_40_0324.wav,तन्नः पुनान आ भर,2.722 Rigveda_40_0308.wav,मदेषु सर्वधा असि,2.824 Rig_veda_54_0082.wav,ब्रह्मणाग्निः संविदानो र,3.581 RigVeda_52_0214.wav,त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व,6.626 Atharvaveda_Part_020_10359.wav,स्तोतॄणामुत भद्रकृत्,2.666 Rigveda_31_0242.wav,कृष्टीरन्यो धारयति प्रवि,3.068 Atharvaveda_Kanda_11_0555.wav,येनासौ गुप्त आदित्य उभाविन्द्रश्च,2.125 Rigveda_35_0418.wav,इन्द्राग्नी तस्य बोधतम्,3.459 Rigvedha_002_0200.wav,शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि,7.551 RigVeda_Part_015_0060.wav,सतःसतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम्,7.71 Atharvaveda_Part_019_2_0115.wav,ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि,3.741 RigVeda_Part_025_0043.wav,यः पत्यते वृषभो वृष्ण्यावान्सत्यः सत्वा पुरुमायः सहस्वान्,7.893 Rig_veda_54_0231.wav,प्र देवं देव्या धिया भरता जातवेदसम्,4.94 Rigvedha_007_0391.wav,विश्वायुं विश्ववेदसं होतारं यजतं कविम्,5.991 Rigvedha_012_0333.wav,अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये,6.913 Atharvaveda_Part_020_40248.wav,शतं वा भारती शवः,2.98 Rigvedha_005_0003.wav,आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः,5.809 Rigvedha_011_0026.wav,त्वे पितो महानां देवानां मनो हितम्,4.9530625 Rigveda_30_0308.wav,अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः,7.538 Atharvaveda_Part_020_40189.wav,प्रपाणा च वेशन्ता रेवामप्रतिदिश्ययः,5.794 Rigvedha_012_0108.wav,नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी,6.73 Atharvaveda_Part_014_0344.wav,अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु,4.046 Rigveda_37_0390.wav,पुरा नूनं बुभुज्महे,3.169 Atharvaveda_Part_020_20190.wav,क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे,6.406 Atharvaveda_Kanda_2_0193.wav,चन्द्र यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः,8.519 Rigvedha_004_0325.wav,मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यर्चन्ननु स्वराज्यम्,7.325 Rig_veda_45_0423.wav,स्यन्ता पथा विरु,1.971 Atharvaveda_Kanda_4_0186.wav,पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम्,6.235 Atharvaveda_Kanda_12_0147.wav,अव्यामसिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः,4.805 Atharvaveda_Kanda_11_0189.wav,ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्,7.502 Atharvaveda_Kanda_5_0297.wav,तत्सूर्यः प्रब्रुवन्न् एति पञ्चभ्यो मानवेभ्यः पुनर्वै देवा अददुः पुनर्मनुष्या अददुः,9.826 Rigvedha_004_0120.wav,सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः,7.104 RigVeda_44_0027.wav,इन्द्राय पातवे सुतो मित्राय वरुणाय च,5.088 RigVeda_50_0217.wav,वसूयवो वसवे जातवेदसे वृद्धासु चिद्वर्धनो यासु चाकनत्,7.226 Atharvaveda_Part_014_0223.wav,नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम्,6.807 Rigveda_34_0263.wav,जयेम कारे पुरुहूत कारिणोऽभि तिष्ठेम दूढ्यः,6.474 RigVeda_50_0257.wav,यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान्,5.946 Rig_veda_54_0180.wav,अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा,7.096 Rigveda_37_0059.wav,यस्मै त्वं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवम्,13.237 Rig_veda_54_0314.wav,स नः पर्षदति द्विषः,2.384 Rigveda_31_0225.wav,हवामहे वां वृषणा सुवृक्तिभिरस्मे इन्द्रावरुणा शर्म यच्छतम्,7.665 Atharvaveda_Kanda_8_0267.wav,द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः,5.517 RigVeda_Part_025_0083.wav,असद्यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता,7.082 Rigvedha_012_0073.wav,नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी,6.916 Rigvedha_005_0249.wav,तस्मै दीदयतं बृहत्,3.053 RigVeda_43_0058.wav,ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन,7.213 Rigvedha_003_0248.wav,अभीमवन्वन्स्वभिष्टिमूतयोऽन्तरिक्षप्रां तविषीभिरावृतम्,6.536 Atharvaveda_Kanda_5_0236.wav,प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम्,4.761 Rigveda_32_0287.wav,हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः महान्महीभिः शचीभिः,9.311 Atharvaveda_Kanda_6_0197.wav,स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम,6.089 Rigvedha_013_0167.wav,तानि नरा जुजुषाणोप यातं बृहद्वदेम विदथे सुवीराः,6.7380625 Rigvedha_013_0066.wav,यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम्,7.454 Atharvaveda_Kanda_12_0449.wav,विवाहां ज्ञातीन्त्सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना,9.674 Rigveda_37_0265.wav,आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः,5.245 RigVeda_50_0122.wav,यावन्मात्रमुषसो न प्रतीकं सुपर्ण्यो वसते मातरिश्वः,8.764 Atharvaveda_Part_020_40419.wav,व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः,4.785 Rigvedha_003_0094.wav,श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे,6.814 Atharvaveda_Kanda_7_0421.wav,सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गच्छतु हविः स्वाहा,6.039 Rigveda_30_0131.wav,यदर्जुन सारमेय दतः पिशङ्ग यच्छसे,4.443 Rigvedha_013_0197.wav,ता न आ वोळ्हमश्विना रयिं पिशङ्गसंदृशम्,4.448 Rigveda_38_0412.wav,इमं मे स्तोममश्विनेमं मे शृणुतं हवम्,5.711 RigVeda_48_0104.wav,भर्गो ह नामोत यस्य देवाः स्वर्ण ये त्रिषधस्थे निषेदुः,7.721 Atharvaveda_Part_020_40235.wav,एनश्चिपङ्क्तिका हविः,2.594 Atharvaveda_Part_020_40366.wav,आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त,6.29 Rigveda_37_0107.wav,द्यौर्न प्रथिना शवः,3.0 Atharvaveda_Kanda_1_0216.wav,ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन्,6.435 Rigveda_34_0381.wav,अमृक्ता रातिः पुरुहूत दाशुषे,4.605 Atharvaveda_Kanda_4_0142.wav,भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि,6.54 Atharvaveda_Part_020_20061.wav,वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम्,6.778 RigVeda_50_0357.wav,सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः,7.12 RigVeda_Part_027_0088.wav,बळित्था महिमा वामिन्द्राग्नी पनिष्ठ आ,5.272 Atharvaveda_Part_018_2_0014.wav,त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत्,4.574 Rigveda_31_0086.wav,श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो,6.899 Rigvedha_009_0156.wav,नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः,7.268 Rigveda_34_0273.wav,त्वं वा चित्र दाशुषे,3.576 RigVeda_Part_027_0369.wav,योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयं समने पारयन्ती,7.463 Atharvaveda_Part_020_20031.wav,तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः,6.904 Rigveda_34_0084.wav,अयं त इन्द्र सोमो निपूतो अधि बर्हिषि,5.085 RigVeda_44_0068.wav,पुत्र ओण्योः,1.819 Rigvedha_010_0115.wav,अयुज्रन्त इन्द्र विश्वकृष्टीर्विदानासो निष्षिधो मर्त्यत्रा,6.817 Rigvedha_014_0402.wav,दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते,7.0040625 Atharvaveda_Kanda_1_0026.wav,तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति,10.097 RigVeda_52_0074.wav,मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैरभि सन्ति मानुषान्,8.46 Rigvedha_002_0116.wav,स नो दूराच्चासाच्च नि मर्त्यादघायोः,5.754 Atharvaveda_Part_019_1_0270.wav,ब्रह्मणे स्वाहा,3.188 Rigvedha_009_0178.wav,अन्या नामानि कृण्वते सुते सचाँ अन्यैरेनान्कन्या नामभि स्परत्,11.456 Atharvaveda_Kanda_12_0200.wav,अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः,6.82 Atharvaveda_Part_020_40195.wav,श्वाशुरश्चायामी तोता कल्पेषु संमिता,4.971 RigVeda_51_0132.wav,उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति,6.618 Rig_veda_54_0102.wav,वनिष्ठोर्हृदयादधि,2.1 Rigveda_34_0357.wav,महो विश्वाँ अभि षतोऽभि हव्यानि मानुषा,7.823 Rigvedha_007_0242.wav,कृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषाय क्षयाय,9.687 Atharvaveda_Part_020_30051.wav,प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन्,6.956 Rigvedha_002_0364.wav,देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं प्रत्नमिन्धते,6.31 Rigvedha_005_0156.wav,त्वं भद्रो असि क्रतुः,2.881 Atharvaveda_Kanda_3_0058.wav,तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह,7.072 Rigveda_39_0137.wav,त्रैस्त्वं गा इन्द्र शच्येदविन्दः त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ,11.628 Rigveda_31_0207.wav,अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे,8.091 RigVeda_48_0336.wav,बृहस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद,6.561 Atharvaveda_Part_020_20086.wav,अर्वाञ्चं नुनुदे वलम्,2.866 RigVeda_47_0070.wav,आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम्,7.739 RigVeda_44_0260.wav,तं ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय,6.878 Atharvaveda_Part_015_0030.wav,रा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः,10.383 Atharvaveda_Kanda_11_0347.wav,तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे,7.324 Atharvaveda_Kanda_4_0172.wav,असृक्ते अस्थि रोहतु छिन्नं सं धेह्योषधे,4.678 RigVeda_Part_026_0212.wav,प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम्,8.483 Rigveda_31_0329.wav,आभिर्यातं सुविदत्राभिरर्वाक्पातं नरा प्रतिभृतस्य मध्वः,7.503 Atharvaveda_Kanda_6_0106.wav,रेवतीरनाधृषः सिषासवः सिषासथ,4.097 Rig_veda_54_0005.wav,चत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यारुषी,6.081 Rigveda_38_0448.wav,आ नूनं यातमश्विनाश्वेभिः प्रुषितप्सुभिः,6.101 Rigvedha_008_0036.wav,हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः,5.157 Rigveda_40_0082.wav,देवो देवाय धारयेन्द्राय पवते सुतः,5.23 Rigvedha_004_0111.wav,पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम्,6.699 Rigvedha_003_0371.wav,येन शुष्णं मायिनमायसो मदे दुध्र आभूषु रामयन्नि दामनि,6.863 Rigvedha_010_0177.wav,न्धञ्जुहुराणश्चिन्मनसा परियन्,4.084 Rigvedha_014_0082.wav,तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः,9.805 Rigvedha_007_0029.wav,परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः,6.957 RigVeda_42_0176.wav,आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते,6.775 Rig_veda_54_0332.wav,ततो रात्र्यजायत ततः समुद्रो अर्णवः,4.918 RigVeda_Part_023_0296.wav,प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि,5.203 Rigveda_29_0371.wav,आ वो वाहिष्,1.322 Rigveda_29_0221.wav,जुष्टी नरो ब्रह्मणा वः,2.939 Rigveda_36_0211.wav,विद्म दातारं रयीणाम्,4.16 RigVeda_Part_027_0323.wav,उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद्विप्रा ईळते सुम्नमिष्टये,9.419 RigVeda_Part_020_0182.wav,त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत,7.553 Rigveda_29_0398.wav,स्तिभिः सदा नः,1.694 Rigveda_34_0190.wav,यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव,6.968 Rigvedha_013_0277.wav,ईळे च त्वा यजमानो हविर्भिरीळे सखि,4.57 Atharvaveda_Kanda_3_0148.wav,आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम,6.861 Rigvedha_010_0249.wav,ते चिदवासुर्नह्यन्तमापुः समू नु पत्नीर्वृषभिर्जगम्युः,6.507 Atharvaveda_Kanda_13_0189.wav,रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत्,4.541 RigVeda_Part_027_0314.wav,उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः,7.166 RigVeda_Part_025_0103.wav,अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः,7.124 RigVeda_Part_024_0280.wav,अग्निर्नो वनते रयिम्,3.016 Atharvaveda_Kanda_9_0167.wav,पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते,4.936 Rigveda_33_0434.wav,इन्द्र विश्वाभिरूतिभिर्ववक्षिथ,4.02 Atharvaveda_Part_020_10035.wav,अयं त इन्द्र सोमो निपूतो अधि बर्हिषि,4.56 RigVeda_Part_021_0345.wav,यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती,7.17 RigVeda_Part_028_0265.wav,त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे,5.169 RigVeda_Part_015_0104.wav,इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे,6.718 RigVeda_Part_025_0092.wav,अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुराचक्रिरिन्द्रः,6.159 RigVeda_Part_017_0042.wav,अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशुषाणाः,7.879 RigVeda_Part_023_0313.wav,उनत्ति भूमिं पृथिवीमुत द्यां यदा दुग्धं वरुणो वष्ट्यादित्,6.876 Atharvaveda_Kanda_12_0328.wav,वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः,6.248 Rigvedha_005_0204.wav,श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः,7.402 Atharvaveda_Kanda_9_0008.wav,हिरण्यवर्णा मधुकशा घृताची महान् भर्गश्चरति मर्त्येषु,6.447 RigVeda_42_0126.wav,त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत्समृता सेधति स्रिधः,7.999 Atharvaveda_Kanda_6_0647.wav,भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः,5.512 Rigvedha_005_0115.wav,अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत्,6.656 Rigvedha_001_0347.wav,स्यादुत प्ररेचनम्,2.476 RigVeda_44_0118.wav,अयं दक्षाय साधनोऽयं शर्धाय वीतये,5.397 Rigvedha_005_0198.wav,इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते,7.757 RigVeda_46_0218.wav,जरा वा येष्वमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु,6.862 RigVeda_Part_026_0160.wav,प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम्,7.216 Atharvaveda_Kanda_9_0356.wav,यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्,5.59 RigVeda_Part_028_0125.wav,त्वामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः,6.893 Rigvedha_005_0347.wav,पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश,7.809 Rigvedha_014_0211.wav,स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे,7.012 RigVeda_Part_026_0192.wav,मोत सूरो अह एवा चन ग्रीवा आदधते वेः,6.752 Atharvaveda_Kanda_4_0471.wav,विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम्,5.703 Rigveda_40_0178.wav,इन्दुमिन्द्रे दधातन,2.766 Rigvedha_007_0351.wav,आदद्धव्यान्याददिर्यज्ञस्य केतुरर्हणा,5.8 Rigveda_37_0205.wav,भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि,6.293 Rigveda_30_0329.wav,वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचम्,5.709 Atharvaveda_Kanda_7_0361.wav,प्रत्यग्निरुषसामग्रमख्यत्प्रति अहानि प्रथमो जातवेदाः,6.331 RigVeda_48_0266.wav,कमद्युवं विमदायोहथुर्युवं विष्णाप्वं विश्वकायाव सृजथः,8.419 RigVeda_Part_024_0377.wav,पुरू सहस्रा नि शिशा अभि क्षामुत्तूर्वयाणं धृषता निनेथ,6.473 Atharvaveda_Kanda_6_0060.wav,मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे,5.104 Atharvaveda_Part_020_10389.wav,आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र,7.176 Rigveda_38_0150.wav,समानं वां सजा,2.457 RigVeda_Part_019_0238.wav,स इत्क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम्,7.793 RigVeda_44_0124.wav,सनेमि त्वमस्मदाँ अदेवं कं चिदत्रिणम्,5.951 Atharvaveda_Part_018_2_0019.wav,यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम्,7.326 RigVeda_52_0132.wav,तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत,4.969 Rigvedha_001_0201.wav,वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम्,6.416 Atharvaveda_Kanda_8_0464.wav,तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम्,5.607 RigVeda_Part_022_0291.wav,इयं वो अस्मत्प्रति हर्यते मतिस्तृष्णजे न दिव उत्सा उदन्यवे,7.378 RigVeda_Part_026_0106.wav,माध्यंदिने सवन आ वृषस्व रयिस्थानो रयिमस्मासु धेहि,8.096 RigVeda_Part_027_0353.wav,घ्नन्वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूँरमित्रान्पृत्सु साहन्,8.313 Rigvedha_005_0097.wav,ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः,8.355 Atharvaveda_Kanda_6_0002.wav,आथर्वण स्तुहि देवं सवितारम्,3.614 RigVeda_49_0192.wav,य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीद,5.012 Rigveda_34_0382.wav,आ वृषस्व महामह महे नृतम राधसे,5.19 Atharvaveda_Kanda_5_0213.wav,प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता,6.944 Rigvedha_001_0297.wav,यूयं हि ष्ठा सुदानवः,3.31 Atharvaveda_Kanda_9_0355.wav,ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास्तव,5.322 Atharvaveda_Part_019_1_0091.wav,सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि,6.01 RigVeda_Part_022_0012.wav,यादृगेव ददृशे तादृगुच्यते सं छायया दधिरे सिध्रयाप्स्वा,7.739 Rigvedha_012_0288.wav,अव्युष्टा इन्नु भूयसीरुषास आ नो जीवान्वरुण तासु शाधि,6.795 RigVeda_42_0114.wav,अद्रिभिः सुतः पवते गभस्त्योर्वृषायते नभसा वेपते मती,7.163 Rigvedha_004_0149.wav,पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः,6.826 Atharvaveda_Part_020_10358.wav,त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः,4.995 Rigveda_31_0168.wav,व्युच्छन्ती नः सनये धियो धा यूयं पात स्वस्तिभिः सदा,7.097 RigVeda_Part_021_0282.wav,कथा दाशेम नमसा सुदानूनेवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ,9.871 Rigvedha_013_0196.wav,दुःशंसो मर्त्यो रिपुः,2.883 RigVeda_Part_019_0103.wav,यो नो दुरेवो वृकतिर्दभीतिस्तस्मिन्मिमाथामभिभूत्योजः,7.616 RigVeda_Part_026_0153.wav,अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीळयस्व,7.264 Rigveda_40_0378.wav,पथो रजः,1.393 RigVeda_Part_017_0315.wav,अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः,8.464 Rigveda_34_0143.wav,तस्येदर्वन्तो रंहयन्त आशवस्तस्य द्युम्नितमं यशः,7.124 Rigveda_35_0428.wav,इन्द्राग्नी आ गतं नरा,3.517 Rigvedha_012_0335.wav,इळा भगो बृहद्दिवोत रोदसी पूषा पुरंधिरश्विनावधा पती,7.3910625 Rigveda_36_0246.wav,आ नो वायो महे तने याहि मखाय पाजसे वयं हि ते चकृमा भूरि दावने सद्यश्चिन्महि दावने,13.551 Rig_veda_54_0104.wav,ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम्,7.37 RigVeda_Part_022_0227.wav,अब्दया चिन्मुहुरा ह्रादुनीवृत स्तनयदमा रभसा उदोजसः,7.145 RigVeda_Part_028_0178.wav,दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु,6.89 Rigveda_38_0415.wav,मध्वः सोमस्य पीतये,3.479 RigVeda_Part_022_0248.wav,यूयं रयिं मरुत स्पार्हवीरं यूयमृषिमवथ सामविप्रम्,6.639 Atharvaveda_Part_020_30268.wav,गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत वि,5.342 Rigvedha_001_0074.wav,एमाशुमाशवे भर यज्ञश्रियं नृमादनम्,5.959 Rigvedha_002_0377.wav,यं कण्वो मेध्यातिथिर्धनस्पृतं यं वृषा यमुपस्तुतः,6.012 RigVeda_Part_023_0105.wav,ता वां सम्यगद्रुह्वाणेषमश्याम धायसे,5.36 Atharvaveda_Kanda_5_0545.wav,भूमिष्ट्वा पातु हरितेन विश्वभृदग्निः पिपर्त्वयसा सजोषाः वीरुद्भिष्टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम्,12.25 RigVeda_Part_028_0095.wav,एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम,7.013 RigVeda_Part_026_0170.wav,तिरस्तमो ददृश ऊर्म्यास्वा श्यावास्वरुषो वृषा श्यावा अरुषो वृषा,10.503 Rigveda_29_0243.wav,यत्त्वा विश आजभार,2.504 RigVeda_Part_016_0122.wav,शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः,7.517 Rigvedha_014_0251.wav,स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि,6.5010625 Rigvedha_009_0188.wav,आ निम्रुचः शकृदेको अपाभरत्किं स्वित्पुत्रेभ्यः पितरा उपावतुः,7.939 Rigveda_39_0141.wav,स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम,6.629 Atharvaveda_Kanda_6_0159.wav,बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि मातेव पुत्रेभ्यो मृड केशेभ्यः शमि,8.851 RigVeda_42_0233.wav,तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि,7.141 RigVeda_Part_028_0274.wav,अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय,6.191 Atharvaveda_Kanda_12_0084.wav,सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती,6.247 Atharvaveda_Part_020_20462.wav,ईशानो अप्रतिष्कुतः,2.898 RigVeda_52_0225.wav,ऋतस्य सानावधि विष्टपि भ्राट् समानं योनिमभ्यनूषत व्राः,7.412 Atharvaveda_Kanda_11_0459.wav,भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः,5.37 Rigveda_38_0480.wav,आमासु पक्वमैरय आ सूर्यं रोहयो दिवि,6.142 Atharvaveda_Kanda_13_0127.wav,उत्केतुना बृहता देव आगन्न् अपावृक्तमोऽभि ज्योतिरश्रैत्,6.135 Atharvaveda_Part_019_2_0188.wav,ब्रह्मणे स्वाहा,2.647 RigVeda_46_0130.wav,निरुद्धश्चिन्महिषस्तर्ष्यावान्गोधा तस्मा अयथं कर्षदेतत्,7.211 Atharvaveda_Kanda_5_0059.wav,इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी,6.707 RigVeda_51_0278.wav,असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः,6.854 Atharvaveda_Kanda_4_0448.wav,नदीं यन्त्वप्सरसोऽपां तारमवश्वसम्,4.863 Rigveda_32_0274.wav,पन्यम्पन्यमित्सोतार आ धावत मद्याय,6.192 Rigveda_40_0462.wav,वृत्रहा देववीतमः,2.955 RigVeda_Part_024_0301.wav,य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः,4.854 Rigvedha_014_0224.wav,समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः,6.515 Rigveda_32_0025.wav,ये ते सरस्व ऊर्मयो मधुमन्तो घृत,4.52 Rigveda_32_0223.wav,आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये,13.097 Rig_veda_45_0221.wav,त्ता ये वा नूनं सुवृजनासु विक्षु,4.048 Rigvedha_008_0337.wav,अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः,5.43 RigVeda_46_0358.wav,स्याम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद्वसो कृधि,6.832 Atharvaveda_Kanda_12_0352.wav,यो अस्या ऋच उपश्रुत्याथ,1.913 Atharvaveda_Part_018_2_0131.wav,अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम्,6.809 RigVeda_Part_017_0163.wav,तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः,6.844 Rigvedha_007_0342.wav,जिष्ठाभिररणिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे,5.539 Atharvaveda_Kanda_12_0342.wav,य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम्,5.258 Atharvaveda_Part_020_40272.wav,देवी हनत्कुहनत्,2.447 Rigveda_30_0238.wav,इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति,6.671 Rigvedha_007_0239.wav,चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्य जिष्णोः,6.23 Rigveda_33_0140.wav,त्वामिच्छवसस्पते कण्वा,3.353 Atharvaveda_Kanda_2_0223.wav,सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नि यच्छ,6.547 Rigveda_38_0105.wav,दामा रथस्य ददृशे,2.718 RigVeda_Part_027_0212.wav,भद्रा ददृक्ष उर्विया वि भास्युत्ते शोचिर्भानवो द्यामपप्तन्,8.153 Rigveda_40_0367.wav,शुक्राः पवध्वमर्णसा,2.261 Rigvedha_014_0390.wav,यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु,6.4270625 Atharvaveda_Kanda_1_0235.wav,दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः,4.98 Rigvedha_006_0041.wav,सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कृणोतु प्रसवे रथं पुरः,6.509 RigVeda_Part_027_0401.wav,देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम्,6.974 Atharvaveda_Part_014_0188.wav,रैभ्यासीदनुदेयी नाराशंसी न्योचनी,5.472 Rigveda_35_0352.wav,सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना,6.871 Rigvedha_005_0240.wav,आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः,8.056 RigVeda_48_0133.wav,स गृणानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः,5.462 Atharvaveda_Kanda_5_0488.wav,पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम्,5.088 Atharvaveda_Part_014_0231.wav,आशसनं विशसनमथो अधिविकर्तनम्,4.144 RigVeda_52_0060.wav,अनूधा यदि जीजनदधा च नु ववक्ष सद्यो महि दू,5.836 RigVeda_48_0088.wav,क्तं सुकृतस्य योनौ,2.427 Rigvedha_004_0318.wav,प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते,5.501 Rigveda_33_0327.wav,क्तयो गिरो वर्धन्त्वश्विना,3.192 RigVeda_Part_016_0164.wav,तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहिते दर्श्येका,7.58 RigVeda_50_0281.wav,प्र तद्दुःशीमे पृथवाने वेने प्र रामे वोचमसुरे मघवत्सु,6.587 Atharvaveda_Kanda_6_0126.wav,पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि,4.94 Rigveda_40_0545.wav,समेनमह्रुता इमा गिरो अर्षन्ति सस्रुतः,5.529 RigVeda_53_0278.wav,अग्निरत्रिं भरद्वाजं गविष्ठिरं प्रावन्नः,5.822 Rigveda_40_0257.wav,शुभ्रेभिरंशुभिः,2.0 Rigvedha_014_0264.wav,इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व,6.5760625 RigVeda_Part_017_0161.wav,द्विर्यं पञ्च जीजनन्संवसानाः स्वसारो अग्निं मानुषीषु विक्षु,8.193 Atharvaveda_Kanda_12_0081.wav,प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु,6.709 Atharvaveda_Kanda_10_0222.wav,अग्निर्विषमहेर्निरधात्सोमो निरणयीत्,4.403 Atharvaveda_Kanda_12_0303.wav,पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति,4.905 Rigveda_29_0051.wav,एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः,6.601 Atharvaveda_Kanda_12_0248.wav,अमासि पात्रैरुदकं यदेतन् मितास्तण्डुलाः प्रदिशो यदीमाः,6.811 RigVeda_Part_024_0340.wav,अहिं यदिन्द्रो अभ्योहसानं नि चिद्विश्वायुः शयथे जघान,6.644 Atharvaveda_Kanda_10_0427.wav,तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा,14.201 Atharvaveda_Part_019_2_0067.wav,अथो सहस्वाञ्जङ्गिडः प्र न आयूंषि तारिषत्,4.59 Atharvaveda_Part_020_20238.wav,विद्मा हि त्वा पुरूवसुमुप कामान्त्ससृज्महेऽथा नोऽविता भव एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम्,11.987 Rig_veda_54_0214.wav,अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति,4.871 Rigveda_33_0187.wav,कण्वा,1.41 Rigveda_40_0327.wav,ईशाना पि,1.609 Rigvedha_014_0293.wav,स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे,5.995 RigVeda_49_0304.wav,कृत्यैषा पद्वती भूत्व्या जाया विशते पतिम्,5.373 Atharvaveda_Kanda_6_0339.wav,अथैषामिन्द्र वेदांसि शतशो वि भजामहै,4.573 Rigveda_33_0292.wav,किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना,5.619 Rigvedha_011_0153.wav,त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः,7.061 Rigveda_40_0256.wav,एष रुक्मिभिरीयते वाजी,3.445 Rigveda_34_0026.wav,इन्द्र जैत्रा श्रवस्या च यन्तवे,4.852 Rigvedha_005_0237.wav,अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः,7.154 Atharvaveda_Kanda_7_0275.wav,परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम्,5.969 RigVeda_Part_022_0285.wav,मा वो यामेषु मरुतश्चिरं करत्प्र तं रथेषु चोदत,6.161 RigVeda_46_0124.wav,वधीं वृत्रं वज्रेण मन्दसानोऽप व्रजं महिना दाशुषे वम्,7.094 Rigveda_35_0419.wav,इदं वां मदिरं मध्वधु,2.733 Rigveda_41_0047.wav,तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते,5.329 Rigveda_31_0070.wav,अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा,8.203 Rigvedha_010_0162.wav,ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते,6.839 Rigveda_37_0260.wav,उक्था ब्रह्म च शंस्या,3.219 RigVeda_Part_016_0155.wav,शृण्वे वीरो विन्दमानो वसूनि महद्देवानामसुरत्वमेकम्,7.949 Rigvedha_011_0074.wav,अभिपित्वे मनवे शास्यो भूर्मर्मृजेन्य उशिग्भिर्नाक्रः,5.95 Atharvaveda_Part_018_2_0024.wav,अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा,6.841 Rigvedha_009_0163.wav,स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया,7.611 RigVeda_Part_016_0235.wav,इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन्,7.642 Rigvedha_007_0159.wav,ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः,6.851 RigVeda_46_0363.wav,स्ववृजं हि त्वामहमिन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम्,6.922 Atharvaveda_Kanda_11_0049.wav,येन रोहात्परमापद्य यद्वय उत्तमं नाकं परमं व्योम बभ्रेरध्वर्यो मुखमेतद्वि मृड्ढ्याज्याय लोकं कृणुहि प्रविद्वान्,13.512 RigVeda_Part_015_0270.wav,ज्योतिर्वृणीत तमसो विजानन्नारे स्याम दुरितादभीके,7.023 Rigvedha_006_0098.wav,अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः,5.284 Atharvaveda_Kanda_13_0080.wav,उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति,6.394 Atharvaveda_Part_020_30107.wav,इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत,6.065 Atharvaveda_Kanda_12_0095.wav,यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि,6.371 Rigveda_35_0177.wav,श्रवो बृहद्विवासतः,2.907 Atharvaveda_Kanda_12_0100.wav,अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम्,6.727 Rigveda_36_0042.wav,स माया अर्चिना पदास्तृणान्नाकमारुहन्नभन्तामन्यके समे,8.799 Atharvaveda_Kanda_4_0298.wav,एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि,5.812 RigVeda_Part_024_0021.wav,समृधो विश्पते कृणु जुषस्व हव्यमङ्गिरः,4.965 Rigveda_35_0104.wav,आ बर्हिरिन्द्रो वरुणस्,2.445 Rigvedha_009_0115.wav,यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति,7.948 Rigvedha_009_0107.wav,दधाति पुत्रोऽवरं परं पितुर्नाम तृतीयमधि रोचने दिवः,7.01 Rigvedha_013_0116.wav,तस्मा एतं भरत तद्वशो ददिर्होत्रात्सोमं द्रविणोदः पिब ऋतुभिः,8.3620625 Atharvaveda_Part_020_10055.wav,अर्वावतो न आ गहि परावतश्च वृत्रहन्,4.69 RigVeda_44_0366.wav,अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान्,7.417 RigVeda_Part_017_0189.wav,तृषु यदन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः,6.945 Atharvaveda_Part_014_0425.wav,यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम्,6.743 Rigvedha_014_0391.wav,सीद होतः स्व उ लोके चिकित्वान्सादया यज्ञं सुकृतस्य योनौ,7.9730625 Rigvedha_006_0006.wav,यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः,8.058 Atharvaveda_Kanda_1_0160.wav,निरस्मभ्यमनुमती रराणा प्रेमां देवा असाविषुः सौभगाय,7.534 Rigveda_40_0098.wav,यदीमृण्वन्ति वेधसः,3.266 RigVeda_42_0090.wav,चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत,7.164 Atharvaveda_Kanda_5_0129.wav,परोऽपेह्यसमृद्धे वि ते हेतिं नयामसि,4.601 Rig_veda_54_0094.wav,यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते,6.111 Rigveda_37_0153.wav,आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे,7.19 Rigvedha_014_0387.wav,चित्रो न यामन्नश्विनोरनिवृतः परि वृण,4.424 RigVeda_52_0164.wav,कुवित्सोमस्यापामिति,3.043 Atharvaveda_Kanda_12_0075.wav,सप्त सत्रेण वेधसो यज्ञेन तपसा सह सा नो भूमिरा दिशतु यद्धनं कामयामहे भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः,20.528 Rigveda_34_0361.wav,सुवीर्यस्य प्रजावतो यशस्वतः त्वं वरो सुषाम्णेऽग्ने जनाय चोदय,9.501 Atharvaveda_Part_018_2_0199.wav,उदपूरसि मधुपूरसि वातपूरसि,4.245 RigVeda_43_0366.wav,इन्दुरभि द्रुणा हितो हियानो धाराभिरक्षाः,5.969 Rigvedha_002_0091.wav,अवाधमानि जीवसे,3.365 Rigvedha_014_0079.wav,सुमिती मीयमानो व,2.5740625 Rigveda_41_0087.wav,इन्दुं सहस्रचक्षसम् तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम्,8.714 Rigveda_36_0296.wav,त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी आ ततन्थ,6.987 Rigvedha_009_0141.wav,जिगृतमस्मे रेवतीः पुरंधीः कामप्रेणेव मनसा चरन्ता,7.39 RigVeda_51_0192.wav,नवतिं स्रोत्या नव च स्रवन्तीर्देवेभ्यो गातुं मनुषे च विन्दः,8.534 Atharvaveda_Kanda_5_0096.wav,ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः,6.712 Atharvaveda_Kanda_6_0730.wav,तं ते तपामि वरुणस्य धर्मणा यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या तं ते तपामि वरुणस्य धर्मणा,15.475 Atharvaveda_Kanda_2_0137.wav,परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः,6.553 Rigveda_33_0025.wav,मंहिष्ठा वाजसातमेषयन्ता शुभस्पती,5.514 RigVeda_Part_015_0213.wav,अस्मे शतं शरदो जीवसे धा अस्मे वीराञ्छश्वत इन्द्र शिप्रिन्,8.076 RigVeda_53_0134.wav,इन्द्रस्य वज्रादबिभेदभि,3.435 RigVeda_Part_022_0054.wav,धियं वो अप्सु दधिषे स्वर्षां ययातरन्दश मासो नवग्वाः,7.451 Rigveda_36_0214.wav,मित्रः पान्त्यद्रुहः,3.011 Atharvaveda_Kanda_6_0682.wav,वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः,6.363 Atharvaveda_Kanda_8_0324.wav,तावतीर्विश्वभेषजीरा भरामि त्वामभि,4.837 Rigveda_40_0489.wav,आ नः शुष्मं नृषाह्यं वीरवन्तं पुरुस्पृहम्,6.479 Atharvaveda_Kanda_12_0196.wav,क्रव्याद्यान् अग्निरन्तिकादश्व इवानुवपते नडम्,5.231 RigVeda_Part_028_0167.wav,कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः,7.1 Atharvaveda_Kanda_10_0426.wav,महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे,6.193 Rigveda_40_0412.wav,इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि,5.026 RigVeda_Part_021_0056.wav,यो राया वज्री सुतसोममिच्छन्तदोको गन्ता पुरुहूत ऊती,7.357 Atharvaveda_Kanda_7_0059.wav,तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः,6.438 RigVeda_42_0251.wav,प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः,6.423 Atharvaveda_Kanda_6_0457.wav,यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः,4.83 Rigvedha_001_0354.wav,सोमानं स्वरणं कृणुहि ब्रह्मणस्पते,5.238 RigVeda_42_0323.wav,धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः,7.066 RigVeda_Part_021_0318.wav,यो अब्दिमाँ उदनिमाँ इयर्ति प्र विद्युता रोदसी उक्षमाणः,7.981 Rigvedha_007_0258.wav,जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची,6.388 Atharvaveda_Part_014_0335.wav,उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत,5.048 Atharvaveda_Part_018_2_0385.wav,त्वेषस्ते धूम ऊर्णोतु दिवि षं छुक्र आततः,4.787 RigVeda_Part_015_0341.wav,धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद्वन्दनानि,6.409 Atharvaveda_Part_019_2_0072.wav,न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः,5.271 Rigveda_37_0049.wav,य उक्था केवला दधे यः सोमं धृषितापिबत्,5.252 Rigveda_37_0415.wav,तंतमिद्राधसे मह इन्द्रं चोदामि पीतये,6.587 Rigvedha_006_0313.wav,हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यंसत्,7.494 RigVeda_48_0149.wav,देवपुत्रा ऋषयस्तच्छृणोतन,2.683 Rigvedha_014_0289.wav,अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी,6.66 Atharvaveda_Kanda_11_0289.wav,अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः,11.867 Rigveda_32_0249.wav,त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य,4.999 Atharvaveda_Part_020_10360.wav,इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः,4.682 Atharvaveda_Kanda_11_0346.wav,चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम्,6.65 RigVeda_Part_023_0219.wav,महे नो अद्य बोधयोषो राये दिवित्मती,5.418 Atharvaveda_Kanda_5_0632.wav,म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम्,4.767 Rigveda_32_0011.wav,तव शर्मन्प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम्,6.815 Rigvedha_001_0211.wav,यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम्,5.924 Rigvedha_005_0196.wav,अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः,7.823 Atharvaveda_Kanda_1_0188.wav,वि महच्छर्म यच्छ वरीयो यावया वधम्,4.195 RigVeda_43_0300.wav,पितुर्न पुत्रः क्रतुभिर्यतान आ पवस्व विशे अस्या अजीतिम्,6.082 Rigveda_37_0440.wav,अवद्यमधि दीधरत्,2.976 RigVeda_Part_027_0260.wav,आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना,7.198 RigVeda_Part_027_0031.wav,पूषा वाजं सनोतु नः,3.209 RigVeda_46_0264.wav,क्व स्वित्,1.281 Atharvaveda_Kanda_4_0451.wav,यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्डिनः,5.931 Rig_veda_45_0064.wav,शं नो देवीरभिष्टय आपो भवन्तु पीतये,5.545 Atharvaveda_Part_020_10416.wav,यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः,7.089 Rigveda_36_0243.wav,मथ्रा नेमिं नि वावृतुः,3.289 RigVeda_Part_015_0367.wav,वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र सम्पारणं वसु,6.435 Rigveda_31_0021.wav,इषा तं वर्धदघ्न्या पयोभिर्यूयं पात स्वस्तिभिः सदा,7.108 Rigveda_30_0247.wav,सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन सहसा सहन्ते,7.666 Rigvedha_004_0162.wav,आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म,6.561 RigVeda_Part_026_0108.wav,भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः,7.722 Rigvedha_014_0056.wav,आ सीमरोहत्सुयमा भवन्तीः पतिश्चिकित्वान्रयिविद्रयीणाम्,7.4570625 RigVeda_48_0063.wav,इदं तव प्रसर्पणं सुबन्धवेहि निरिहि,4.409 Rig_veda_45_0396.wav,गिर आ वक्षत्सुमतीरियान इषमूर्जं सुक्षितिं विश्वमाभाः,6.814 Atharvaveda_Part_020_10259.wav,त्वमेतां जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः,6.738 Rigvedha_004_0021.wav,गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः,6.863 Rig_veda_54_0188.wav,त्वं मखस्य दोधतः शिरोऽव त्वचो भरः,4.133 Atharvaveda_Part_018_2_0325.wav,द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त,10.71 RigVeda_Part_023_0326.wav,या पञ्च चर्षणीरभीन्द्राग्नी ता हवामहे,5.835 Atharvaveda_Part_019_2_0321.wav,स इमा विश्वा भुवनानि प्रत्यङ्कालं तमाहुः परमे व्योमन्,6.57 Rigvedha_008_0068.wav,दिवोदासेभिरिन्द्र स्तवानो वावृधीथा अहोभिरिव द्यौः,7.14 Atharvaveda_Part_020_40410.wav,यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा,7.514 Rigveda_29_0055.wav,असो यथा नोऽविता वृधे च ददो वसूनि ममदश्च सोमैः,6.091 RigVeda_43_0169.wav,श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति,6.625 RigVeda_44_0204.wav,त्वं समुद्रं प्रथमो वि धारयो देवेभ्यः सोम मत्सरः,6.103 Atharvaveda_Part_020_40215.wav,अयन्महा ते अर्वाहः,2.721 Atharvaveda_Kanda_1_0025.wav,विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यम्,4.653 Atharvaveda_Kanda_7_0471.wav,प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत,4.668 Atharvaveda_Kanda_4_0158.wav,श्रमेणानड्वान् कीलालं कीनाशश्चाभि गच्छतः,5.513 Rigvedha_007_0390.wav,अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे,9.226 Rigvedha_002_0403.wav,नि यामञ्चित्रमृञ्जते,3.135 Rigveda_39_0286.wav,ओम स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या इन्द्रा॑य॒ पात॑वे सु॒तः,11.453 Rigvedha_004_0224.wav,परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम्,6.671 RigVeda_51_0014.wav,स्मा अरिष्टतातये,2.796 RigVeda_Part_025_0141.wav,रणा वा ये निषदि सत्ते अस्य पुरा विविद्रे सदु नूतनासः,6.399 Rigvedha_002_0018.wav,सं माग्ने वर्चसा सृज सं प्रजया समायुषा,5.736 Rigveda_37_0039.wav,यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः,7.568 Rigvedha_006_0167.wav,नान्या युवत्प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम्,7.146 Rigveda_36_0286.wav,इमे मा पीता यशस उरुष्यवो रथं न गावः समनाह पर्वसु,7.737 RigVeda_51_0284.wav,एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन,7.362 RigVeda_Part_028_0354.wav,सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था,6.803 Rigveda_41_0092.wav,अया वीती परि स्रव यस्त इन्दो मदेष्वा,5.372 RigVeda_Part_019_0262.wav,यास्वीजानः शशमान उक्थै स्तुवञ्छंसन्द्रविणं सद्य आप,7.576 RigVeda_Part_016_0141.wav,शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत्,7.064 RigVeda_51_0053.wav,ष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत्,4.858 Rigvedha_005_0192.wav,मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ,7.314 Atharvaveda_Part_014_0207.wav,द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः,5.149 RigVeda_Part_021_0045.wav,स्तोमासस्त्वा गौरिवीतेरवर्धन्नरन्धयो वैदथिनाय पिप्रुम्,7.542 RigVeda_Part_023_0088.wav,देवा देवेषु प्रशस्ता,3.265 Atharvaveda_Kanda_1_0277.wav,दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः,5.095 Rigvedha_006_0277.wav,विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छ,8.046 Rigveda_33_0165.wav,उत ब्रह्मण्या वयं तु,2.751 RigVeda_Part_025_0253.wav,स तु श्रुधि श्रुत्या यो दुवोयुर्द्यौर्न भूमाभि रायो अर्यः,6.256 RigVeda_Part_027_0242.wav,मक्षू न येषु दोहसे चिदया आ नाम धृष्णु मारुतं दधानाः,7.722 Atharvaveda_Kanda_9_0048.wav,यन् मे मनसो न प्रियं चक्षुषो यन् मे बभस्ति नाभिनन्दति,5.897 Rigveda_30_0128.wav,पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः,7.263 Atharvaveda_Kanda_12_0355.wav,वशा चरन्ती बहुधा देवानां निहितो निधिः,4.671 RigVeda_53_0194.wav,कक्षीवन्तं यदी पुना रथं न कृणुथो नवम्,5.327 RigVeda_Part_028_0319.wav,इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिं पत्यमानः,7.475 Atharvaveda_Kanda_4_0207.wav,त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम्,6.401 RigVeda_Part_025_0067.wav,यद्वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून्,7.02 Rigveda_38_0244.wav,वज्रं शिशान ओजसा,3.273 RigVeda_Part_022_0200.wav,आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः,5.935 Rigveda_37_0163.wav,त्रे महाँ असि,2.126 Rigveda_40_0381.wav,तन्तुं तन्वानमुत्तममनु,3.047 Rigvedha_009_0098.wav,य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति,14.128 Rigveda_35_0238.wav,इन्द्र पिब सुतानाम्,2.581 Atharvaveda_Kanda_6_0392.wav,जातवेदो नि वर्तय शतं ते सन्त्वावृतः सहस्रं त उपावृतस्ताभिर्नः पुनरा कृधि,8.746 Rigveda_32_0044.wav,देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर्महित्वा,7.458 RigVeda_Part_017_0117.wav,वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद्भाः,8.898 Atharvaveda_Part_019_1_0356.wav,दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे जहि दर्भ सपत्नान् मे जहि मे पृतनायतः,9.876 Rigvedha_012_0208.wav,इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः,7.1160625 Rigvedha_008_0264.wav,इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते,7.598 Atharvaveda_Kanda_9_0077.wav,कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः,7.19 Rigvedha_014_0090.wav,सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुम्,6.896 Atharvaveda_Kanda_6_0286.wav,जालाषेणाभि षिञ्चत जालाषेणोप सिञ्चत,4.548 Atharvaveda_Part_019_2_0269.wav,अश्वक्षभा सुहवा संभृतश्रीरा पप्रौ द्यावापृथिवी महित्वा,7.155 Atharvaveda_Part_018_2_0092.wav,उदिमां मात्रां मिमीमहे यथापरं न मासातै,5.548 RigVeda_Part_018_0070.wav,पुरु दाशुषे विचयिष्ठो अंहोऽथा दधाति द्रविणं जरित्रे,6.757 Atharvaveda_Kanda_5_0403.wav,यथा वृकादजावयो धावन्ति बहु बिभ्यतीः,4.953 RigVeda_Part_015_0312.wav,मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि,6.002 RigVeda_Part_026_0052.wav,दूणाशं सख्यं तव गौरसि वीर गव्यते,5.726 Rigveda_29_0077.wav,विश्वेदहानि तविषीव उग्रँ ओकः कृणुष्व हरिवो न मर्धीः,6.599 Atharvaveda_Kanda_2_0062.wav,आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि,5.941 Atharvaveda_Part_020_20473.wav,सासह्याम पृतन्यतः,2.585 RigVeda_Part_025_0119.wav,अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये,6.7 RigVeda_44_0157.wav,नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः,5.356 RigVeda_43_0329.wav,ऋजुः पवस्व वृजिनस्य हन्तापामीवां बाधमानो मृधश्च,7.113 RigVeda_Part_023_0059.wav,वयं मित्रस्यावसि स्याम सप्रथस्तमे,4.625 Rigveda_30_0049.wav,दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन्,7.752 Atharvaveda_Kanda_8_0425.wav,विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति,9.159 Rigvedha_014_0327.wav,अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम,5.9480625 Rigveda_33_0304.wav,त्तं राधांस्यह्रया,2.906 Atharvaveda_Kanda_8_0159.wav,किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निर्ऋथं सचन्ताम्,6.862 Atharvaveda_Kanda_8_0448.wav,सोदक्रामत्सा पितॄन् आगच्छत्तां पितरोऽघ्नत सा मासि समभवत्,6.976 Atharvaveda_Part_015_0058.wav,ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद,10.513 RigVeda_48_0291.wav,धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः,7.487 Rigvedha_008_0124.wav,आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये,10.296 RigVeda_Part_023_0035.wav,धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया,7.332 Rigveda_29_0313.wav,शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्,4.259 RigVeda_44_0171.wav,समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते,5.936 Rigvedha_009_0304.wav,अवः परेण पितरं यो अस्यानुवेद पर एनावरेण,5.313 Rigveda_38_0187.wav,यं त्वा जनास ईळते सबाधो वाजसातये,5.718 RigVeda_42_0113.wav,जहाति वव्रिं पितुरेति निष्कृतमुपप्रुतं कृणुते निर्णिजं तना,7.393 Atharvaveda_Part_018_2_0296.wav,शृतं कृण्वन्त इह माव चिक्षिपन्,3.671 Rig_veda_45_0057.wav,आपो हि ष्ठा मयोभुवस्,2.444 Atharvaveda_Part_019_2_0182.wav,इन्द्राय स्वाहा,2.718 Rigvedha_008_0115.wav,पिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र सं मृण,4.371 Atharvaveda_Part_018_2_0175.wav,इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि,7.787 Rigvedha_008_0001.wav,ॐ,3.37 Rigveda_35_0221.wav,यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा,4.743 Atharvaveda_Kanda_12_0377.wav,प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते,5.002 Atharvaveda_Kanda_10_0460.wav,ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम्,5.351 Atharvaveda_Kanda_3_0311.wav,शतहस्त समाहर सहस्रहस्त सं किर कृतस्य कार्यस्य चेह स्फातिं समावह तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्न्याः,13.711 Rigvedha_010_0303.wav,युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम्,7.308 RigVeda_48_0159.wav,यः सहस्रं शताश्वं सद्यो दानाय मंहते,6.12 Atharvaveda_Kanda_2_0365.wav,यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि,6.946 Atharvaveda_Kanda_5_0500.wav,वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि,4.431 Rigvedha_009_0105.wav,या मर्त्याय प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथः,7.022 Atharvaveda_Kanda_4_0277.wav,आ गावो अग्मन्न् उत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः,13.819 Rigveda_40_0415.wav,थेभिरनुमाद्यः,2.453 Atharvaveda_Part_019_1_0298.wav,इन्द्रो यद्वृत्रहा वेद तत्त आयुष्यं भुवत्तत्ते वर्चस्यं भुवत्,7.048 RigVeda_Part_019_0039.wav,यथा यज्ञं मनुषो विक्ष्वासु दधिध्वे रण्वाः सुदिनेष्वह्नाम्,11.069 Rigveda_41_0293.wav,पवमानो व्यश्नवद्रश्मिभिर्वाजसातमः,5.101 Rigveda_34_0212.wav,गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये,7.526 Rigvedha_005_0269.wav,तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव,7.538 Rigvedha_001_0492.wav,गोभिर्यवं न चर्कृषत्,4.972 RigVeda_Part_026_0144.wav,वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः,8.313 Atharvaveda_Kanda_8_0253.wav,तान् अस्या ब्रह्मणस्पते प्रतीबोधेन नाशय,5.382 Atharvaveda_Kanda_5_0248.wav,कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत,4.913 RigVeda_47_0009.wav,युवमृबीसमुत तप्त,2.171 Rigveda_39_0011.wav,नरमवार्यक्रतुम् शिक्षा ण इन्द्र राय आ पुरु विद्वाँ ऋचीषम,9.103 Atharvaveda_Kanda_4_0210.wav,आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु,11.402 RigVeda_Part_026_0095.wav,आ ये वयो न वर्वृतत्यामिषि गृभीता बाह्वोर्गवि,6.907 Atharvaveda_Kanda_13_0241.wav,सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम्,6.112 RigVeda_47_0295.wav,प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि,7.26 RigVeda_Part_027_0335.wav,अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम्,6.879 RigVeda_44_0338.wav,ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन्गिरः,6.273 Atharvaveda_Kanda_6_0562.wav,विश्वजिद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम्,5.466 Rigveda_40_0095.wav,परि यत्काव्या कविर्नृम्णा वसानो अर्षति,5.761 Rigvedha_013_0225.wav,मा त्वा श्येन उद्वधीन्मा सुपर्णो मा त्वा विददिषुमान्वीरो अस्ता,9.4290625 Atharvaveda_Kanda_4_0377.wav,साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः,13.904 RigVeda_Part_024_0281.wav,सुवीरं रयिमा भर जातवेदो विचर्षणे,4.892 RigVeda_Part_017_0164.wav,अरुषासो वृषण ऋजुमुष्का आ देवतातिमह्वन्त दस्माः,6.677 Rigveda_40_0437.wav,तं वेधां मेधयाह्यन्पवमानमधि द्यवि,5.257 Rigvedha_006_0316.wav,मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम्,8.099 RigVeda_Part_025_0134.wav,अहं चन तत्सूरिभिरानश्यां तव ज्याय इन्द्र सुम्नमोजः,6.284 Atharvaveda_Part_018_1_0162.wav,अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा,6.657 Rigvedha_005_0175.wav,उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः,5.586 Rigvedha_011_0120.wav,त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः,4.87 Atharvaveda_Part_020_30309.wav,योनिं यो अन्तरारेल्हि तमितो नाशयामसि,4.574 Atharvaveda_Kanda_6_0053.wav,गावो घृतस्य मातरोऽमूं सं वानयन्तु मे पृथिव्यै श्रोत्राय वनस्पतिभ्योऽग्नयेऽधिपतये स्वाहा,11.854 Rigveda_38_0079.wav,प्र णो नय वस्यो अच्छ,2.922 RigVeda_Part_028_0037.wav,प्रति न ईं सुरभीणि व्यन्तु,3.343 RigVeda_53_0190.wav,वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु अपामिदं न्ययनं समुद्रस्य निवेशनम् अन्यं कृणुष्वेतः पन्थां तेन याहि वशाँ अनु,17.46 Rigveda_34_0090.wav,द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा,7.347 RigVeda_46_0324.wav,महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये,7.797 Rigvedha_009_0057.wav,स्वरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव,7.038 Rigveda_40_0573.wav,त्रे अर्षति,1.647 Atharvaveda_Kanda_11_0108.wav,नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः,9.303 Rigveda_34_0300.wav,ता उ नमोभिरीमहे,3.127 RigVeda_Part_016_0233.wav,ऋतस्य बुध्न उषसामिषण्यन्वृषा मही रोदसी आ विवेश,6.909 Rigveda_41_0086.wav,पवमान स्वर्विदो जायमानोऽभवो महान् इन्दो विश्वाँ अभीदसि प्र गायत्रेण गायत पवमानं विचर्षणिम्,14.393 Atharvaveda_Kanda_5_0167.wav,एतत्स ऋच्छात्,2.208 RigVeda_Part_027_0061.wav,तत्सु नो मन्म साधय,2.94 Atharvaveda_Part_020_40165.wav,अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम्,4.997 Rigveda_30_0281.wav,विभ्राजमान उषसामुपस्थाद्रेभैरुदेत्यनुमद्यमानः,7.486 Atharvaveda_Kanda_2_0056.wav,त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः,6.407 Atharvaveda_Kanda_1_0139.wav,ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च,5.494 Atharvaveda_Part_020_10302.wav,इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे,5.067 RigVeda_42_0059.wav,अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये,7.641 RigVeda_Part_018_0337.wav,दश ते कलशानां हिरण्यानामधीमहि,5.297 Rigvedha_003_0244.wav,उदगादयमादित्यो विश्वेन सहसा सह,5.101 Atharvaveda_Kanda_2_0038.wav,शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम्,4.998 Atharvaveda_Kanda_10_0556.wav,शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका,18.185 RigVeda_51_0246.wav,हिरण्यदा अमृतत्वं भजन्ते वासोदाः सोम प्र तिरन्त आयुः,7.478 RigVeda_Part_021_0260.wav,प्र वो रयिं युक्ताश्वं भरध्वं राय एषेऽवसे दधीत धीः,7.285 Atharvaveda_Part_020_40020.wav,यद्वा शक्र परावति समुद्रे अधि मन्दसे,4.735 Rigvedha_010_0275.wav,तं वां रथं वयमद्या हुवेम स्तोमैरश्विना सुविताय नव्यम्,7.344 RigVeda_Part_020_0156.wav,नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीरिषः,5.816 Rigvedha_002_0097.wav,सखा सख्ये वरेण्यः,2.9 Atharvaveda_Kanda_12_0008.wav,या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु,6.711 Rigveda_30_0266.wav,समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत्,7.738 Atharvaveda_Part_020_10367.wav,प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम्,7.227 Rigvedha_002_0430.wav,क्व वो गावो न रण्यन्ति,2.904 Atharvaveda_Kanda_5_0472.wav,मित्रावरुणौ वृष्ट्याधिपती तौ मावताम्,4.123 Atharvaveda_Kanda_6_0254.wav,य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास्तान्त्सर्वान् जम्भयामसि,7.379 RigVeda_Part_016_0083.wav,ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पाञ्चजन्यासु कृष्टिषु सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि,25.26 Atharvaveda_Kanda_7_0344.wav,विश्वान्यो भुवना विचष्ट ऋतूंँरन्यो विदधज्जायसे नवः,6.347 Rigvedha_006_0216.wav,याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतम्,7.711 Atharvaveda_Part_020_30373.wav,पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत,5.321 RigVeda_47_0046.wav,आ वामगन्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अयंसत,7.667 Atharvaveda_Kanda_8_0430.wav,सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत्,4.536 Atharvaveda_Kanda_5_0476.wav,स्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा सोमो वीरुधामधिपतिः स मावतु,16.973 Atharvaveda_Kanda_12_0129.wav,क्रव्यादमग्निं शशमानमुक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः,7.053 Rigvedha_013_0360.wav,मित्रो वरुणो जुजोषदिन्द्रो मरु,3.2770625 RigVeda_Part_028_0356.wav,एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि,7.446 Rigveda_40_0235.wav,अत्रा सं जिघ्नते युजा,3.241 RigVeda_Part_024_0130.wav,पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः,6.881 RigVeda_44_0206.wav,त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः,6.509 Atharvaveda_Kanda_13_0173.wav,तिग्मो विभ्राजन् तन्वं शिशानोऽरंगमासः प्रवतो रराणः,7.241 Atharvaveda_Kanda_3_0214.wav,रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम,6.836 Rigveda_35_0047.wav,महो वाजिनावर्वन्ता सचासनम्,4.621 Atharvaveda_Part_019_2_0289.wav,अपायति स्वपायति शुष्के स्थाणावपायति,5.099 Atharvaveda_Part_020_10126.wav,स्पतेऽस्मिन् यज्ञे मन्दसाना वृषण्वसू,4.006 RigVeda_52_0154.wav,कुवित्सोमस्यापामिति,2.66 Rigveda_32_0270.wav,त्रिषु जातस्य मनांसि,3.089 RigVeda_Part_023_0261.wav,तत्सवितुर्वृणीमहे वयं देवस्य भोजनम्,5.09 Atharvaveda_Kanda_6_0071.wav,यथा सोम ओषधीनामुत्तमो हविषां कृतः तलाशा वृक्षाणामिवाहं भूयासमुत्तमः आबयो अनाबयो रसस्त उग्र आबयो आ ते करम्भमद्मसि,16.615 Rigveda_34_0302.wav,मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति ख्यतम्,7.037 RigVeda_Part_028_0211.wav,स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः,7.962 Rigveda_29_0159.wav,प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम्,6.806 RigVeda_Part_020_0120.wav,सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन,5.619 Rigveda_33_0504.wav,नूनं तदिन्द्र दद्धि नो यत्त्वा सुन्वन्त ईमहे,5.909 Rigvedha_011_0205.wav,पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः,7.0970625 RigVeda_Part_024_0023.wav,वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम,9.386 RigVeda_42_0348.wav,सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे,6.777 Rigvedha_005_0074.wav,उक्थं मदश्च शस्यते,2.533 Rigveda_41_0040.wav,वाणस्य चोदया पविम् प्रसवे त उदीरते तिस्रो वाचो मखस्युवः,8.553 RigVeda_Part_017_0298.wav,प्रयता सद्य आ ददे,3.063 Atharvaveda_Part_015_0007.wav,स देवानामीशां पर्यैत्स ईशानोऽभवत्,5.329 Atharvaveda_Kanda_10_0157.wav,एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा,8.64 Rigvedha_012_0048.wav,वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना,7.232 Atharvaveda_Part_019_1_0208.wav,ये माघायवः प्राच्या दिशोऽभिदासान्,5.226 Atharvaveda_Part_020_30250.wav,आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान्,6.487 RigVeda_44_0269.wav,अञ्जन्त्येनं मध्वो रसेनेन्द्राय वृष्ण इन्दुं मदाय,6.541 RigVeda_51_0308.wav,आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः,7.33 Atharvaveda_Kanda_10_0351.wav,यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम्,4.273 Rigveda_33_0454.wav,न देव विव्रता हरी ऋतस्य यत्,4.198 Atharvaveda_Kanda_2_0143.wav,यस्य ते वासः प्रथमवास्यं हरामस्तं त्वा विश्वेऽवन्तु देवाः तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम्,16.831 RigVeda_Part_027_0020.wav,उत नो गोषणिं धियमश्वसां वाजसामुत,5.795 Atharvaveda_Part_020_40042.wav,ममेद्वर्धस्व सुष्टुतः,2.979 RigVeda_49_0080.wav,चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात्,6.157 RigVeda_44_0223.wav,य उस्रिया अप्या अन्तरश्मनो निर्गा अकृन्तदोजसा,6.557 Atharvaveda_Part_020_40100.wav,पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः,6.572 Rig_veda_45_0118.wav,त्वां परि ष्वजाते लिबुजेव वृक्षम्,3.587 Atharvaveda_Kanda_12_0254.wav,त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् षष्ट्यां शरत्सु निधिपा अभीच्छात्स्वः पक्वेनाभ्यश्नवातै उपैनं जीवान् पितरश्च पुत्रा एतं स्वर्गं गमयान्तमग्नेः,20.232 RigVeda_Part_015_0371.wav,अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि,10.169 RigVeda_Part_020_0267.wav,तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता,6.112 RigVeda_Part_016_0080.wav,आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः,7.29 RigVeda_49_0041.wav,सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः,7.065 RigVeda_Part_027_0304.wav,इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना,8.454 Rigvedha_005_0199.wav,अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम्,7.015 Atharvaveda_Kanda_3_0358.wav,व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा प्राणेन प्राणतां प्राणेहैव भव मा मृथाः व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा उदायुषा समायुषोदोषधीनां रसेन व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा आ पर्जन्यस्य वृष्ट्योदस्थामामृता वयम्,31.313 RigVeda_51_0024.wav,साकं वातस्य ध्राज्या साकं नश्य निहाकया अन्या वो अन्यामवत्वन्यान्यस्या उपावत,12.111 Rigveda_34_0142.wav,यो नमसा स्वध्वरः,3.09 Atharvaveda_Part_020_20146.wav,सुतावन्तो हवामहे,2.876 RigVeda_Part_022_0305.wav,सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः,6.635 Rigvedha_003_0183.wav,सह द्युम्नेन बृहता विभावरि राया देवि दास्वती,5.91 Rigvedha_013_0100.wav,पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे,8.2040625 Rigvedha_004_0374.wav,युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो,5.448 Rigvedha_010_0200.wav,भिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः,7.22 RigVeda_50_0290.wav,एते वदन्त्यविदन्नना मधु न्यूङ्खयन्ते अधि पक्व आमिषि,6.197 Rigveda_32_0148.wav,इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः,7.067 RigVeda_46_0194.wav,इयं सा भूया उषसामिव क्षा यद्ध क्षुमन्तः शवसा समायन्,7.204 Atharvaveda_Kanda_5_0551.wav,प्रत्यौहन् मृत्युममृतेन साकमन्तर्दधाना दुरितानि विश्वा दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम्,11.572 RigVeda_Part_020_0123.wav,कविर्हि मधुहस्त्यः,2.422 Atharvaveda_Part_019_1_0222.wav,ये माघायव एतस्या दिशोऽभिदासान्,5.233 RigVeda_Part_026_0209.wav,दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै,7.302 RigVeda_Part_016_0267.wav,स भ्रातरं वरुणमग्न आ ववृत्स्व देवाँ अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम्,10.629 RigVeda_51_0052.wav,देवश्रुतं वृ,2.004 Rig_veda_54_0009.wav,यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः,5.749 RigVeda_Part_024_0320.wav,येना वसून्याभृता तृळ्हा रक्षांसि वाजिना भद्रं नो अपि वातय मनः,10.012 Rigveda_30_0278.wav,चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक्तमांसि,7.694 RigVeda_42_0094.wav,येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत,7.923 Atharvaveda_Part_014_0434.wav,विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि,5.276 RigVeda_46_0197.wav,अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः,7.072 RigVeda_Part_017_0342.wav,नू चिद्यथा नः सख्या वियोषदसन्न उग्रोऽविता तनूपाः,7.457 Rigvedha_003_0235.wav,शोचिष्केशं विचक्षण,3.034 Atharvaveda_Part_019_2_0084.wav,दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम्,5.803 Rigveda_34_0257.wav,उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति,7.252 Atharvaveda_Kanda_7_0469.wav,प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः,5.141 Rigvedha_008_0099.wav,ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च,5.981 Rigvedha_001_0139.wav,इन्द्रः पञ्च क्षितीनाम्,3.224 RigVeda_51_0340.wav,क्व स्विदग्रं क्व बुध्न आसामापो मध्यं क्व वो नूनमन्तः,7.328 RigVeda_Part_022_0104.wav,इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयन्त दस्माः,7.285 Atharvaveda_Kanda_4_0211.wav,अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि,13.144 RigVeda_48_0230.wav,नाभा यत्र प्रथमं संनसामहे तत्र जामित्वमदितिर्दधातु नः,6.987 RigVeda_49_0051.wav,देवानां पूर्व्ये युगेऽसतः सदजायत,4.851 Rigvedha_014_0022.wav,मो रोचनानाम्,2.4 RigVeda_Part_015_0045.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्,7.849 RigVeda_Part_018_0314.wav,स नो यन्धि महीमिषम्,3.358 RigVeda_Part_023_0159.wav,शमू षु वां मधूयुवास्माकमस्तु चर्कृतिः,4.873 Atharvaveda_Kanda_7_0242.wav,अयमग्निः सत्पतिर्वृद्धवृष्णो रथीव पत्तीन् अजयत्पुरोहितः,6.138 Rigveda_31_0144.wav,यावय द्वेष आ भरा वसूनि चोदय राधो गृणते,6.974 Atharvaveda_Part_018_1_0247.wav,इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः,5.755 RigVeda_Part_026_0176.wav,अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः,6.533 RigVeda_47_0040.wav,आस्मै रीयन्ते निवनेव सिन्धवोऽस्मा अह्ने भवति तत्पतित्वनम्,7.022 RigVeda_Part_023_0333.wav,एवेन्द्राग्निभ्यामहावि हव्यं शूष्यं घृतं न पूतमद्रिभिः,7.748 RigVeda_Part_021_0295.wav,उदीरय कवितमं कवीनामुनत्तैनमभि मध्वा घृतेन,6.306 Atharvaveda_Kanda_5_0363.wav,नवैव ता नवतयो या भूमिर्व्यधूनुत,4.169 Rigvedha_001_0085.wav,इन्द्रं सोमे सचा सुते,3.917 Atharvaveda_Kanda_7_0367.wav,ततो धृतव्रतो राजा सर्वा धामानि मुञ्चतु,4.984 Rigvedha_001_0217.wav,उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः,6.093 Atharvaveda_Kanda_9_0162.wav,ते कुष्ठिकाः सरमायै कूर्मेभ्यो अदधुः शफान्,6.228 RigVeda_49_0226.wav,मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः,7.909 Rigveda_39_0119.wav,शीर्षन्निन्द्रस्य क्रतवो निरेक आसन्नेषन्त श्रुत्या उपाके,8.612 Atharvaveda_Kanda_8_0123.wav,त्वं नो अग्ने अधरादुदक्तस्त्वं पश्चादुत रक्षा पुरस्तात्,6.394 Atharvaveda_Kanda_6_0560.wav,त्रायमाणे द्विपाच्च सर्वं नो रक्ष चतुष्पाद् यच्च नः स्वम्,6.248 Rigveda_34_0237.wav,मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः,6.462 RigVeda_Part_020_0343.wav,न्यग्निं जातवेदसं दधाता देवमृत्विजम्,6.736 Rigvedha_010_0159.wav,प्र मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः,6.891 Rigvedha_002_0031.wav,नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम्,7.251 Atharvaveda_Kanda_5_0359.wav,तं वृक्षा अप सेधन्ति छायां नो मोप गा इति,4.568 Atharvaveda_Part_019_1_0072.wav,सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा,7.272 Atharvaveda_Kanda_12_0134.wav,मुच्यमानो निरेणसोऽमोगस्मामशस्त्याः,5.372 RigVeda_Part_021_0252.wav,को नु वां मित्रावरुणावृतायन्दिवो वा महः पार्थिवस्य वा दे,7.332 RigVeda_46_0236.wav,स्तवै सहस्रदक्षिणे,2.796 Atharvaveda_Part_018_2_0072.wav,अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते,6.787 Rigveda_29_0137.wav,वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः,7.209 Atharvaveda_Part_020_30222.wav,विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे,6.336 Rigvedha_006_0197.wav,सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन,7.381 Atharvaveda_Kanda_10_0368.wav,स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः,4.577 Atharvaveda_Part_020_30308.wav,यस्त ऊरू विहरत्यन्तरा दम्पती शये,4.445 Atharvaveda_Kanda_11_0580.wav,अनया जहि सेनया,3.004 Rig_veda_54_0086.wav,अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत्,5.26 RigVeda_49_0130.wav,दुहन्त्यूधरुपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः,6.454 RigVeda_Part_015_0294.wav,अर्वावतो न आ गहि परावतश्च वृत्रहन्,5.173 Atharvaveda_Kanda_5_0396.wav,विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि,6.438 Atharvaveda_Kanda_6_0184.wav,शप्तारमन्विच्छन् मम वृक इवाविमतो गृहम्,4.473 RigVeda_49_0002.wav,इमां मे अग्ने समिधं जुषस्वेळस्पदे प्रति हर्या घृताचीम्,7.775 RigVeda_Part_028_0210.wav,चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम्,7.856 Rigvedha_009_0169.wav,किमु श्रेष्ठः किं यविष्ठो न आजगन्किमीयते दूत्यं कद्यदूचिम,8.857 Rigveda_34_0075.wav,सोमः शमस्तु ते हृदे,2.86 Atharvaveda_Part_014_0309.wav,तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः,5.029 Atharvaveda_Kanda_13_0065.wav,उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति,6.322 Atharvaveda_Kanda_2_0084.wav,चीतिं ते विश्वे देवा अविदन् भूम्यामधि यश्चकार स निष्करत्स एव सुभिषक्तमः,9.035 Atharvaveda_Kanda_5_0168.wav,अश्मवर्म मेऽसि यो मोदीच्या दिशोऽघायुरभिदासात्,6.047 Rigvedha_005_0025.wav,ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः,5.104 RigVeda_48_0188.wav,अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये,7.422 RigVeda_51_0292.wav,हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन्,7.937 Rigvedha_010_0261.wav,युवमत्यस्याव नक्षथो यद्विपत्मनो नर्यस्य प्रयज्योः,6.025 Atharvaveda_Part_019_1_0332.wav,भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे,5.087 Atharvaveda_Part_019_1_0155.wav,स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन,6.847 Rigvedha_004_0012.wav,अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय,7.591 Atharvaveda_Kanda_10_0357.wav,स मायं मणिरागमन् मधोर्घृतस्य धारया कीलालेन मणिः सह,6.706 Rigvedha_007_0014.wav,दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच,7.669 Atharvaveda_Part_020_20480.wav,पक्वा शाखा न दाशुषे,3.056 RigVeda_48_0314.wav,इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण,7.503 Rigvedha_001_0062.wav,सुरूपकृत्नुमूतये सुदुघामिव गोदुहे,6.052 Atharvaveda_Kanda_5_0382.wav,पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः,7.033 RigVeda_Part_024_0211.wav,अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः,7.807 RigVeda_Part_018_0156.wav,अचिक्रदद्वृषणं पत्न्यच्छा दुरोण आ निशितं सोमसुद्भिः,6.74 RigVeda_51_0285.wav,स्वसारं त्वा कृणवै मा पुनर्गा अप ते गवां सुभगे भजाम नाहं वेद भ्रातृत्वं नो स्वसृत्वमिन्द्रो विदुरङ्गिरसश्च घोराः,15.289 Atharvaveda_Kanda_9_0010.wav,तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे,6.097 Atharvaveda_Kanda_11_0158.wav,ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन्,7.598 Atharvaveda_Kanda_12_0399.wav,तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे,5.016 Rigvedha_012_0099.wav,सद्यो यो नृभ्यो अतसाय्यो भूत्पस्पृधानेभ्यः सूर्यस्य सातौ,7.484 RigVeda_Part_025_0002.wav,प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन्,7.499 Rigveda_37_0424.wav,यज्ञो वितन्तसाय्यः,3.053 RigVeda_50_0191.wav,देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम्,5.363 RigVeda_Part_018_0286.wav,पुरू चिन्मंहसे वसु,2.962 Atharvaveda_Kanda_8_0431.wav,यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद,5.775 RigVeda_46_0226.wav,दान इद्वो मघवानः सो अस्त्वयं च सोमो हृदि यं बिभर्मि,6.874 Atharvaveda_Kanda_4_0005.wav,ब्रह्म ब्रह्मण उज्जभार मध्यान् नीचैरुच्चैः स्वधा अभि प्र तस्थौ,6.14 Rigvedha_002_0166.wav,पताति कुण्डृणाच्या दूरं वातो वनादधि,5.527 Atharvaveda_Kanda_5_0314.wav,नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः,15.608 Rig_veda_45_0182.wav,वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य,7.169 Rigveda_39_0164.wav,कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन्,8.301 Atharvaveda_Kanda_8_0367.wav,द्यावापृथिवी पक्षसी ऋतवोऽभीशवोऽन्तर्देशाः किम्करा वाक्परिरथ्यम्,7.938 RigVeda_Part_020_0202.wav,सं यज्ञासश्चरन्ति यं सं वाजासः श्रवस्यवः,5.904 Atharvaveda_Kanda_11_0547.wav,धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु,4.664 RigVeda_47_0151.wav,प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः,7.243 Rigvedha_011_0016.wav,पितुं नु स्तोषं महो धर्माणं तविषीम्,4.493 Rigveda_35_0251.wav,अहन्वृत्रमृचीषम और्णवाभमहीशुवम्,5.867 Atharvaveda_Kanda_5_0415.wav,एता देवसेनाः सूर्यकेतवः सचेतसः,5.272 Rigveda_33_0042.wav,मध्वो रातस्य धिष्ण्या,3.365 Atharvaveda_Kanda_8_0383.wav,माया ह जज्ञे मायाया मायाया मातली परि,5.376 RigVeda_49_0010.wav,दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम्,7.625 Rigveda_34_0248.wav,आ याहीम इन्दवोऽश्वपते गोपत उर्वरापते,6.583 Atharvaveda_Kanda_7_0160.wav,उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट्,7.963 RigVeda_Part_027_0346.wav,इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु,7.64 Rigvedha_010_0064.wav,तद्वो जामित्वं मरुतः परे युगे पुरू यच्छंसममृतास आवत,7.123 Rigveda_38_0427.wav,ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम्,8.162 Rigvedha_008_0283.wav,तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः,7.086 RigVeda_49_0251.wav,भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम्,7.051 Atharvaveda_Kanda_10_0314.wav,अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे,13.914 RigVeda_Part_016_0047.wav,तुभ्यं हव्यानि सिस्रते,3.55 Atharvaveda_Kanda_7_0429.wav,कः पृश्निं धेनुं वरुणेन दत्तामथर्वणे सुदुघां नित्यवत्साम्,6.627 RigVeda_46_0332.wav,सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्नहानि च,8.379 Rigveda_33_0482.wav,यदा ते हर्यता हरी वावृधाते दिवेदिवे,6.311 Rigveda_33_0284.wav,आ नो यातं दिवस्पर्यान्तरिक्षादधप्रिया,4.263 Atharvaveda_Kanda_7_0419.wav,देवा गातुविदो गातुं वित्त्वा गातुमित मनसस्पत इमं नो दिवि देवेषु यज्ञम्,8.37 Rig_veda_45_0017.wav,यदा ते मर्तो अनु भोगमानड्वसो दधानो मतिभिः सुजात,6.014 RigVeda_44_0324.wav,यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन्,8.063 Rig_veda_45_0173.wav,अक्षरेण,1.415 RigVeda_52_0027.wav,या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर्यतमानौ समीयतुः,7.775 Rigvedha_007_0264.wav,ष्टेव योषाविस्तन्वं कृणुषे दृशे कम्,4.225 Rigvedha_008_0003.wav,प्रानवद्य नयसि,2.339 Rigvedha_004_0229.wav,अर्वद्भिरग्ने अर्वतो नृभिर्नॄन्वीरैर्वीरान्वनुयामा त्वोताः,8.953 Atharvaveda_Part_020_10021.wav,पिबा सु शिप्रिन्न् अन्धसः,2.753 Rigvedha_004_0065.wav,आ यद्धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात्,7.697 RigVeda_Part_027_0233.wav,सुवीरं रयिं गृणते रिरीह्युरुगायमधि धेहि श्रवो नः,6.989 RigVeda_Part_027_0234.wav,वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम्,6.639 RigVeda_Part_021_0177.wav,अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम्,5.998 Rigveda_30_0352.wav,पूर्वीभिर्यातं पथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन,7.437 RigVeda_Part_016_0255.wav,ऋतस्य योनिमासदम् सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे,9.109 Atharvaveda_Kanda_5_0057.wav,आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारमधिराजमक्रत,6.588 RigVeda_50_0182.wav,यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्,4.625 Rigveda_33_0059.wav,यद्वां रथो विभिष्पतात्,3.305 Atharvaveda_Kanda_10_0191.wav,घनेन हन्मि वृश्चिकमहिं दण्डेनागतम्,4.476 Rigveda_32_0272.wav,यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरितृभ्यः,5.746 Atharvaveda_Kanda_7_0220.wav,इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ,6.125 RigVeda_Part_018_0137.wav,ऋतं येमान ऋतमिद्वनोत्यृतस्य शुष्मस्तुरया उ गव्युः,6.576 RigVeda_Part_017_0246.wav,त्वद्रयिर्देवजूतो मयोभुस्त्वदाशुर्जूजुवाँ अग्ने अर्वा,7.971 Rigvedha_005_0082.wav,यूयं तत्सत्यशवस आविष्कर्त महित्वना,4.707 Atharvaveda_Kanda_6_0768.wav,एवा भिनद्मि ते शेपोऽमुष्या अधि मुष्कयोः,4.703 RigVeda_42_0319.wav,प्र त आशवः,1.78 Atharvaveda_Kanda_3_0284.wav,य आविवेश द्विपदो यस्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्,6.483 RigVeda_47_0314.wav,ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम्,6.592 Atharvaveda_Kanda_11_0016.wav,त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि,6.538 Rigvedha_010_0270.wav,प्रेषद्वेषद्वातो न सूरिरा महे ददे सुव्रतो न वाजम्,6.117 Atharvaveda_Kanda_11_0567.wav,इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधामिषुम्,5.825 RigVeda_Part_022_0276.wav,मीळ्हुष्मतीव पृथिवी पराहता मदन्त्येत्यस्मदा,6.167 Rigveda_34_0050.wav,यस्यानूना गभीरा मदा उरवस्तरुत्राः,4.599 Atharvaveda_Kanda_11_0586.wav,सर्वान् अदन्तु तान् हतान्,2.859 Rigvedha_007_0123.wav,आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे,8.562 RigVeda_47_0149.wav,प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ,6.029 RigVeda_Part_023_0057.wav,मित्रो अंहोश्चिदादुरु क्षयाय गातुं वनते,5.474 Atharvaveda_Kanda_8_0451.wav,सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत्,9.643 RigVeda_46_0206.wav,पुत्रो यत्पूर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद्ध पृच्छान्,7.935 Atharvaveda_Kanda_10_0396.wav,यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विदेव सः,6.19 Rigvedha_014_0218.wav,चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः,6.2580625 Atharvaveda_Kanda_11_0091.wav,मा नो हिंसीरधि नो ब्रूहि परि णो वृङ्धि मा क्रुधः मा त्वया समरामहि,8.165 Atharvaveda_Kanda_10_0349.wav,तं धाता प्रत्यमुञ्चत स भूतं व्यकल्पयत्,4.494 RigVeda_Part_020_0372.wav,अग्निरत्यं रघुष्यदं जेतारमपराजितम्,5.332 Rigveda_40_0652.wav,इन्दो सहस्रवर्चसम्,2.777 RigVeda_44_0376.wav,अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति,7.89 RigVeda_Part_021_0146.wav,वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश्च रथाः,7.079 Rigvedha_001_0292.wav,युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः,6.203 Rigveda_31_0077.wav,वि चेदुच्छन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो,7.179 Rigveda_30_0146.wav,नकिर्ह्येषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम्,6.375 Atharvaveda_Part_016_0214.wav,असंतापं मे हृदयमुर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा,6.272 Atharvaveda_Kanda_12_0318.wav,य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति,5.794 Rig_veda_54_0139.wav,हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम्,6.08 RigVeda_Part_021_0276.wav,विदा चिन्नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः,8.143 Atharvaveda_Kanda_11_0514.wav,य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये,5.137 Atharvaveda_Part_020_10144.wav,प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे,6.495 Atharvaveda_Kanda_6_0702.wav,शकधूमं नक्षत्राणि यद्राजानमकुर्वत,4.682 Atharvaveda_Part_020_40287.wav,न वै कुमारि तत्तथा यथा कुमारि मन्यसे,4.603 Rigvedha_001_0336.wav,इन्द्रावरुणयोरहं सम्राजोरव आ वृणे,5.357 Rigvedha_007_0249.wav,भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व,6.188 Rigveda_37_0118.wav,आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः,6.497 RigVeda_50_0063.wav,यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च,7.224 Rigvedha_010_0188.wav,वृत्रं पुरुकुत्साय रन्धीः,3.014 Atharvaveda_Part_019_2_0064.wav,अरसं कृत्रिमं नादमरसाः सप्त विस्रसः,4.814 Atharvaveda_Kanda_10_0077.wav,चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः,6.003 Atharvaveda_Part_020_20300.wav,उ लोककृत्नुमद्रिवो हरिश्रियम्,3.314 Rigveda_30_0225.wav,सांतपना इदं हविर्मरुतस्तज्जुजुष्टन,4.788 Atharvaveda_Part_015_0132.wav,यदेनमाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्धे,7.537 RigVeda_43_0148.wav,दश स्वधाभिरधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः,7.078 RigVeda_Part_027_0341.wav,युवं सूर्यं विविदथुर्युवं स्वर्विश्वा तमांस्यहतं निदश्च,8.252 Atharvaveda_Kanda_6_0163.wav,व्यख्यन् महिषः स्वः त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्,7.284 Atharvaveda_Part_019_1_0040.wav,त्रिभिः पद्भिर्द्यामरोहत्पादस्येहाभवत्पुनः,5.311 RigVeda_Part_028_0207.wav,आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम्,8.181 Atharvaveda_Part_020_30182.wav,ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः,6.194 RigVeda_50_0107.wav,आ यस्ततानोषसो विभातीरपो ऊर्णोति तमो अर्चिषा यन्,7.354 Rigvedha_003_0253.wav,वृत्रं यदिन्द्र शवसावधीरहिमादित्सूर्यं दिव्यारोहयो दृशे,7.56 RigVeda_Part_024_0108.wav,अस्माकमग्ने मघवत्सु धारयाऽनामि क्षत्रमजरं सुवीर्यम्,7.572 RigVeda_Part_021_0003.wav,त्रैवृष्णो अग्ने दशभिः सहस्रैर्वैश्वानर त्र्यरुणश्चिकेत,7.238 Atharvaveda_Kanda_5_0547.wav,अपामेकं वेधसां रेत आहुस्तत्ते हिरण्यं त्रिवृदस्त्वायुषे,6.864 Atharvaveda_Kanda_1_0194.wav,रूपंरूपं वयोवयस्ताभिष्ट्वा परि दध्मसि,5.052 Rigvedha_010_0213.wav,यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ,6.873 RigVeda_49_0356.wav,परा हीन्द्र धावसि वृषाकपेरति व्यथिः,5.17 Atharvaveda_Part_020_20149.wav,युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे,4.737 RigVeda_Part_017_0252.wav,स सु द्युम्नैरभ्यस्तु प्रसक्षत्तव क्रत्वा जातवेदश्चिकित्वान्,7.189 Rigveda_32_0127.wav,मण्डूको यदभिवृष्टः कनिष्कन्पृश्निः सम्पृङ्क्ते हरितेन वाचम्,7.456 Atharvaveda_Kanda_3_0200.wav,अपकामं स्यन्दमाना अवीवरत वो हि कम्,4.729 Rigvedha_002_0102.wav,यच्चिद्धि शश्वता तना देवंदेवं यजामहे,6.01 RigVeda_Part_021_0299.wav,देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम्,7.424 RigVeda_Part_022_0322.wav,प्र व स्पळक्रन्सुविताय दावनेऽर्चा दिवे प्र पृथिव्या ऋतं भरे,7.616 Rigvedha_006_0330.wav,भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः,7.807 RigVeda_Part_027_0345.wav,प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि,6.943 Rig_veda_45_0420.wav,महो यस्पतिः शवसो असाम्या महो नृम्णस्य तूतुजिः,5.971 Rigveda_38_0048.wav,आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा,6.664 Rigvedha_013_0255.wav,अवर्धयन्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा,7.384 Rigvedha_012_0293.wav,धृतव्रता आदित्या इषिरा आरे मत्कर्त रहसूरिवागः,5.9780625 RigVeda_Part_018_0363.wav,विभ्राजमानाँश्चमसाँ अहेवावेनत्त्वष्टा चतुरो ददृश्वान्,8.965 RigVeda_52_0272.wav,न तमंहो न दुरितं देवासो अष्ट मर्त्यम्,5.272 RigVeda_43_0285.wav,पवित्रेभिः,1.544 RigVeda_53_0211.wav,एना वयो वि तार्यायुर्जीवस एना जागार बन्धुता,7.701 Rigvedha_001_0092.wav,त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः,6.477 RigVeda_Part_019_0090.wav,उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः,7.186 Atharvaveda_Part_014_0187.wav,द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम्,5.466 Rigvedha_005_0099.wav,आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः,5.378 Atharvaveda_Part_014_0451.wav,ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यच्छन्तु,4.794 Atharvaveda_Kanda_4_0517.wav,वरुणमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्,3.742 Atharvaveda_Kanda_2_0040.wav,कृत्यादूषिरयं मणिरथो अरातिदूषिः,4.674 Rigveda_36_0284.wav,किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः,15.094 Rigvedha_009_0093.wav,यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः,6.324 Rigvedha_003_0391.wav,वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति,6.793 RigVeda_Part_019_0294.wav,तिस्रो दिवः पृथिवीस्तिस्र इन्वति त्रिभिर्व्रतैरभि नो रक्षति त्मना,7.955 Rigveda_29_0396.wav,सदा नो दिव्यः,1.827 Atharvaveda_Part_020_30048.wav,कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः,7.831 Rigveda_40_0497.wav,चारुं शर्धाय मत्सरम्,3.023 RigVeda_50_0199.wav,वसुर्वसूनां क्षयसि त्वमेक इद्द्यावा च यानि पृथिवी च पुष्यतः,7.189 RigVeda_Part_027_0121.wav,इन्द्राग्नी ताभिरा गतम्,3.575 Atharvaveda_Part_018_2_0398.wav,प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि,6.278 Atharvaveda_Kanda_5_0584.wav,सोमस्येव जातवेदो अंशुरा प्यायतामयम्,4.636 Atharvaveda_Part_018_2_0165.wav,ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः,6.628 RigVeda_Part_017_0240.wav,रुशद्दृशे ददृशे नक्तया चिदरूक्षितं दृश आ रूपे अन्नम्,6.931 Atharvaveda_Part_019_2_0100.wav,शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम्,5.564 Rigvedha_001_0182.wav,गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः,6.606 Rigvedha_005_0383.wav,रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय ऋज्राश्वस्य,6.811 Rigveda_41_0082.wav,तरत्स मन्दी धावति,2.669 Rigvedha_010_0022.wav,त्वा मरुतो यद्वशाम,2.848 RigVeda_Part_021_0169.wav,इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासमार्यः,6.871 RigVeda_Part_019_0224.wav,यस्तस्तम्भ सहसा वि ज्मो अन्तान्बृहस्पतिस्त्रिषधस्थो रवेण,7.289 Atharvaveda_Kanda_5_0032.wav,स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम्,7.157 RigVeda_46_0279.wav,उषा उच्छन्त्यप बाधतामघं स्वस्त्यग्निं समिधानमीमहे,7.423 Atharvaveda_Kanda_3_0207.wav,मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः,6.068 Rigveda_31_0138.wav,अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना,7.176 Atharvaveda_Part_020_40336.wav,यथा वयो विदाह्य स्वर्गे नमवदह्यते,4.323 RigVeda_Part_024_0193.wav,द्युतानं वो अतिथिं स्वर्णरमग्निं होतारं मनुषः स्वध्वरम्,6.544 Atharvaveda_Part_020_30157.wav,उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले,6.039 Atharvaveda_Kanda_6_0426.wav,वीहि स्वामाहुतिं जुषाणो मनसा स्वाहा मनसा यदिदं जुहोमि,6.073 Rigveda_35_0441.wav,स चिकेत सहीयसाग्निश्चित्रेण कर्मणा,5.443 Rigveda_30_0140.wav,तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा,5.959 Atharvaveda_Kanda_11_0478.wav,शरीरं ब्रह्म प्राविशच्छरीरेऽधि प्रजापतिः,4.67 RigVeda_Part_026_0131.wav,युजानो हरिता रथे भूरि त्वष्टेह राजति,5.614 Rigveda_32_0319.wav,सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे,6.496 RigVeda_44_0142.wav,त्वां देवासो अमृताय कं पपुः,4.324 RigVeda_50_0300.wav,ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येति हर्यतम्,7.124 RigVeda_Part_017_0184.wav,दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि,6.913 Rigvedha_013_0222.wav,इहाद्य सोमपीतये,2.92 RigVeda_Part_020_0200.wav,मन्ये त्वा जातवेदसं स हव्या वक्ष्यानुषक्,5.613 Atharvaveda_Part_020_10070.wav,स्तस्य पिबा मदाय,2.187 RigVeda_46_0031.wav,त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा,5.464 Atharvaveda_Kanda_1_0041.wav,अप्स्वन्तरमृतमप्सु भेषजम्,4.729 RigVeda_44_0098.wav,परि दैवीरनु स्वधा इन्द्रेण याहि सरथम्,5.023 Rigvedha_003_0303.wav,नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक्,7.168 RigVeda_Part_022_0238.wav,प्रवत्वतीयं पृथिवी मरुद्भ्यः प्रवत्वती द्यौर्भवति प्रयद्भ्यः,7.215 RigVeda_47_0162.wav,इमं त्रितो भूर्यविन्ददिच्छन्वैभूवसो मूर्धन्यघ्न्यायाः,7.192 Rigvedha_012_0147.wav,यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः,5.2190625 Rigvedha_004_0273.wav,अग्निर्यद्वेर्मर्ताय देवान्स चा बोधाति मनसा यजाति,7.387 Atharvaveda_Part_016_0234.wav,जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम्,4.262 RigVeda_44_0264.wav,पिबन्त्यस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य,6.208 RigVeda_46_0228.wav,विश्वे देवासो अध मामरक्षन्दुःशासुरागादिति घोष आसीत्,7.465 Rigvedha_002_0219.wav,अरेजेतां रोदसी होतृवूर्येऽसघ्नोर्भारमयजो महो वसो,8.155 RigVeda_Part_025_0023.wav,कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः,6.632 Rigvedha_011_0207.wav,वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः,5.472 Atharvaveda_Kanda_4_0530.wav,ब्रह्मर्त्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि,8.67 RigVeda_48_0168.wav,ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः,7.362 Rigveda_40_0582.wav,स वृत्रहा वृषा सुतो वरिवोविददाभ्यः,4.879 Atharvaveda_Kanda_10_0192.wav,अघाश्वस्येदं भेषजमुभयो स्वजस्य च,4.918 Rigveda_35_0413.wav,श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः,8.437 RigVeda_44_0257.wav,इन्दुः पुनानः प्रजामुराणः करद्विश्वानि द्रविणानि नः,6.393 Rigvedha_008_0211.wav,अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व,9.868 RigVeda_Part_021_0352.wav,मातुष्पदे परमे शुक्र आयोर्विपन्यवो रास्पिरासो अग्मन्,8.105 Rigvedha_010_0096.wav,सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः,7.242 Rigvedha_010_0360.wav,अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा,6.578 Rigvedha_003_0063.wav,धनानि सुषणा कृधि,2.679 RigVeda_Part_015_0043.wav,दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः,6.873 Atharvaveda_Part_018_2_0239.wav,अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे,6.681 RigVeda_Part_015_0310.wav,वयमिन्द्र त्वायवो हविष्मन्तो जरामहे,5.492 Rigvedha_001_0419.wav,तेन सत्येन जागृतमधि प्रचेतुने पदे,5.897 Atharvaveda_Kanda_11_0179.wav,तेनैनं प्राशिषं तेनैनमजीगमम्,4.096 Rigveda_37_0382.wav,कृधि तोकाय जीवसे,2.982 Rigveda_31_0378.wav,सप्तीवन्ता सपर्यवः,2.782 Atharvaveda_Part_020_40092.wav,अपेन्द्र प्राचो मघवन्न् अमित्रान् अपापाचो अभिभूते नुदस्व,6.332 RigVeda_48_0131.wav,युवोर्यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान्,7.367 RigVeda_47_0352.wav,आ रोदसी अपृणादोत मध्यं पञ्च देवाँ ऋतुशः सप्तसप्त,6.796 Rigveda_37_0291.wav,वि स्तोतृभ्यो रुरोजिथ,3.343 RigVeda_51_0318.wav,प्रदिशा दिशन्ता,2.889 Atharvaveda_Kanda_9_0230.wav,आत्मानं पितरं पुत्रं पौत्रं पितामहम्,5.301 RigVeda_Part_023_0056.wav,स्वश्वासः सु चेतुना वाजाँ अभि प्र दावने,5.639 Rigveda_30_0107.wav,आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ऋभवश्च विश्वे,7.257 RigVeda_49_0182.wav,अग्निर्ह त्यं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम्,6.645 Rigvedha_013_0336.wav,अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया,7.4190625 Atharvaveda_Kanda_9_0391.wav,अवः परेण पितरं यो अस्य वेदावः परेण पर एनावरेण,6.573 Rigveda_35_0257.wav,इह त्या सधमाद्या हरी हिरण्यकेश्या,4.882 RigVeda_Part_018_0381.wav,पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनं मदाय,6.667 RigVeda_51_0203.wav,नदयोर्विव्रतयोः शूर इन्द्रः,4.208 Rigvedha_001_0100.wav,मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः,6.62 RigVeda_52_0220.wav,नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः,7.714 Rigveda_32_0228.wav,य एको अस्ति दंसना महाँ उग्रो अभि व्रतैः गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति,12.994 Rigvedha_005_0360.wav,ऋग्मिभिरृग्मी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊती,7.23 Atharvaveda_Kanda_13_0176.wav,दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः,6.007 Atharvaveda_Kanda_12_0171.wav,अपावृत्य गार्हपत्यात्क्रव्यादा प्रेत दक्षिणा,5.754 Rigvedha_011_0017.wav,यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत्,4.957 Rigvedha_014_0055.wav,ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तनिं गौः,6.5490625 Atharvaveda_Part_020_20410.wav,आ त्वेता नि षीदतेन्द्रमभि प्र गायत,5.146 Rigveda_29_0415.wav,त्नं देवस्य सवितुरियानः,3.108 Atharvaveda_Kanda_6_0561.wav,त्रायमाणे विश्वजिते मा परि देहि,4.016 Atharvaveda_Kanda_1_0142.wav,अग्निस्तुरीयो यातुहा सो अस्मभ्यमधि ब्रवत्,4.956 Atharvaveda_Kanda_6_0499.wav,स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत्क्षत्रं मधुनेह पिन्वतम्,6.141 Atharvaveda_Part_015_0117.wav,अतो वै बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रम्,6.562 Rigvedha_014_0241.wav,रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः,8.533 RigVeda_Part_021_0198.wav,एष ग्रावेव जरिता त इन्द्रेयर्ति वाचं बृहदाशुषाणः,7.038 RigVeda_Part_027_0279.wav,आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत्,6.716 Rigveda_41_0249.wav,इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः आ पवस्व सहस्रिणम् ये सोमासः परावति ये अर्वावति सुन्विरे,15.393 Rig_veda_54_0181.wav,इदं श्रे,1.506 Rigveda_34_0036.wav,त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः,6.129 Atharvaveda_Part_019_1_0029.wav,तां त एतां प्रथमो जोहवीमि ताभिष्टुप्तो वहतु हव्यमग्निरग्नये स्वाह,9.233 Rigveda_30_0091.wav,यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम्,7.994 RigVeda_Part_020_0351.wav,तमग्ने पृतनाषहं रयिं सहस्व आ भर,5.025 Rigvedha_001_0456.wav,अतो धर्माणि धारयन्,3.79 Rigveda_36_0190.wav,गोभ्यो गातुं निरेतवे,3.985 RigVeda_Part_022_0263.wav,विश्वा इत्स्पृधो मरुतो व्यस्यथ शुभं यातामनु रथा अवृत्सत,7.027 Rigvedha_005_0381.wav,न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः,6.412 RigVeda_46_0015.wav,अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे,7.338 Rigveda_29_0465.wav,वृष्टिं परिज्मा वातो ददातु,2.776 Rigveda_37_0070.wav,शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि,7.214 RigVeda_Part_019_0023.wav,ताँ ऊ न्वस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि,9.054 Rigveda_33_0351.wav,यदद्य वां नासत्,1.96 RigVeda_Part_016_0250.wav,देवस्य सवितुर्वयं वाजयन्तः पुरंध्या,5.308 Atharvaveda_Part_019_2_0432.wav,अव्यसश्च व्यचसश्च बिलं वि ष्यामि मायया,4.996 Rigvedha_004_0199.wav,आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः,7.397 RigVeda_Part_020_0158.wav,उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि,5.277 Atharvaveda_Part_020_30408.wav,अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु,5.848 Atharvaveda_Part_014_0240.wav,इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम्,6.207 Atharvaveda_Kanda_10_0327.wav,तं सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे,5.712 Rigveda_36_0174.wav,यच्चिद्धि ते अपि व्यथिर्जगन्वांसो अमन्महि,5.514 Rigvedha_012_0204.wav,तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः,6.79 Rigveda_33_0161.wav,कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम्,5.828 Rigveda_33_0276.wav,अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा,5.789 Atharvaveda_Kanda_2_0142.wav,कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम्,4.807 Rigveda_34_0333.wav,प्राव नस्तोके तनये समत्स्वा,4.513 Atharvaveda_Part_020_40245.wav,आमिनोनिति भद्यते,2.698 RigVeda_44_0067.wav,आ जामिरत्के अव्यत भुजे न,3.316 Rigveda_40_0078.wav,यमत्यमिव वाजिनं मृजन्ति योषणो दश,4.458 Atharvaveda_Part_020_20425.wav,यस्मिन् विश्वानि पौंस्या,3.713 Atharvaveda_Kanda_8_0453.wav,तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम्,7.328 RigVeda_53_0294.wav,वृषेन्द्रः,1.47 Rigveda_33_0380.wav,यदापीतासो अंशवो गावो न,3.849 RigVeda_50_0228.wav,बळस्य नीथा वि पणेश्च मन्महे वया अस्य प्रहुता आसुरत्तवे,6.661 Atharvaveda_Part_014_0214.wav,ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै,6.737 RigVeda_47_0089.wav,वयो न वृक्षं सुपलाशमासदन्सोमास इन्द्रं मन्दिनश्चमूषदः,7.632 Atharvaveda_Kanda_5_0498.wav,गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः,5.139 Rigveda_40_0509.wav,इन्दो सखित्वमुश्मसि,2.751 Atharvaveda_Kanda_1_0156.wav,तिष्ठतेलयता सु कम्,2.902 Rigvedha_002_0002.wav,अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम्,6.424 RigVeda_48_0077.wav,पर्षत्पक्थे अहन्ना सप्त होतॄन्,3.354 Atharvaveda_Kanda_10_0277.wav,अन्तरिक्षमनु वि क्रमेऽहमन्तरिक्षात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः स मा जीवीत्तं प्राणो जहातु,12.519 Atharvaveda_Kanda_4_0159.wav,द्वादश वा एता रात्रीर्व्रत्या आहुः प्रजापतेः,6.05 Rigveda_33_0285.wav,पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु,4.749 RigVeda_51_0017.wav,सीराः पतत्रिणी स्थन यदामयति निष्कृथ,4.694 Rigvedha_007_0094.wav,त्रं नरा वध्रिमत्या अदत्तम्,3.286 Atharvaveda_Part_020_30002.wav,तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि,5.321 Atharvaveda_Part_019_2_0203.wav,बह्विदं राजन् वरुणानृतमाह पूरुषः,6.362 Rigvedha_003_0162.wav,अविद्रियाभिरूतिभिः,2.677 RigVeda_Part_022_0146.wav,विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये,8.928 Rigveda_35_0021.wav,अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे,5.215 RigVeda_47_0228.wav,ते मा भद्राय शवसे ततक्षुरपराजितमस्,4.95 Atharvaveda_Part_014_0286.wav,तेनेमामश्विना नारीं पत्ये सं शोभयामसि,4.941 RigVeda_Part_016_0258.wav,सोमः सधस्थमासदत्,2.984 Atharvaveda_Part_020_20466.wav,एन्द्र सानसिं रयिं सजित्वानं सदासहम्,4.646 Rigvedha_004_0073.wav,त्वां ह त्यदिन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते,7.015 RigVeda_Part_024_0040.wav,यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि,7.362 Atharvaveda_Part_018_2_0104.wav,य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम,6.521 Atharvaveda_Kanda_4_0168.wav,सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु,4.572 Atharvaveda_Kanda_11_0537.wav,ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः,5.276 Rigvedha_009_0004.wav,निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम्,7.82 Atharvaveda_Part_014_0320.wav,इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः,5.097 Rigvedha_006_0189.wav,सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः,6.668 Rigvedha_002_0302.wav,अनु स्वधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम्,7.039 RigVeda_Part_022_0191.wav,यद्युयुज्रे किलास्यः,3.555 RigVeda_42_0205.wav,इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश,15.408 Rigveda_40_0419.wav,पवस्व दक्षसाधनो देवेभ्यः,3.695 Rigveda_38_0443.wav,आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत,6.177 Rigveda_41_0024.wav,यदी मर्मृज्यते धियः,3.194 RigVeda_Part_028_0033.wav,परि यमेत्यध्वरेषु होता,3.662 Rigveda_33_0535.wav,तदिद्रुद्रस्य चेतति यह्वं प्रत्नेषु धामसु,5.299 Atharvaveda_Kanda_7_0456.wav,उप त्वा देवो अग्रभीच्चमसेन बृहस्पतिः,4.597 Atharvaveda_Kanda_9_0221.wav,योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति,6.006 Atharvaveda_Part_020_30057.wav,आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे,6.913 RigVeda_42_0328.wav,विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस्ते सतः परि यन्ति केतवः व्यानशिः पवसे सोम धर्मभिः,11.377 RigVeda_51_0330.wav,इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत्सूर्याय,7.414 Atharvaveda_Kanda_3_0015.wav,त्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम्,4.505 Atharvaveda_Part_020_30226.wav,इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम्,5.68 Rigvedha_009_0043.wav,तोदस्येव शरण आ महस्य,3.438 Rigvedha_009_0314.wav,तस्येदाहुः पि,2.07 Rig_veda_54_0048.wav,ममेदनु क्रतुं पतिः सेहानाया उपाचरेत्,5.946 Rigvedha_003_0025.wav,सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके,6.194 RigVeda_52_0247.wav,निर्माया उ त्ये असुरा अभूवन्त्वं च मा वरुण कामयासे,7.408 RigVeda_43_0108.wav,वान्मध्वो अंशुः,2.362 Rigvedha_010_0085.wav,पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान्,5.735 RigVeda_Part_025_0290.wav,त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः,6.113 Rigveda_32_0171.wav,वव्राँ अनन्ताँ अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः,9.467 RigVeda_52_0374.wav,इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात्,8.688 RigVeda_Part_017_0251.wav,यस्त्वामग्न इनधते यतस्रुक्त्रिस्ते अन्नं कृणवत्सस्मिन्नहन्,7.413 Atharvaveda_Kanda_3_0074.wav,उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान्,5.47 Rigvedha_004_0385.wav,यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि,8.256 Atharvaveda_Part_020_40038.wav,अहं सूर्य इवाजनि,2.709 RigVeda_Part_018_0219.wav,अच्छा यो गन्ता नाधमानमूती इत्था विप्रं हवमानं गृणन्तम्,7.612 Rigvedha_004_0375.wav,तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा न्विन्द्र ते हरी,9.179 Rigvedha_014_0054.wav,दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद्वहन्तीः,7.838 Atharvaveda_Kanda_1_0227.wav,अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः,5.144 Rigveda_35_0046.wav,स्मदभीशू कशावन्ता विप्रा नविष्ठया मती,5.491 RigVeda_48_0066.wav,यथेयं पृथिवी मही दाधारेमान्वनस्पतीन्,5.598 RigVeda_43_0151.wav,परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः,6.772 Atharvaveda_Kanda_9_0006.wav,अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः,5.806 RigVeda_44_0072.wav,अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि,5.398 Rigvedha_002_0107.wav,स्वग्नयो मनामहे,2.605 Rigveda_33_0510.wav,क्रीळन्त्यस्य सूनृता आपो न प्रवता यतीः,6.008 RigVeda_48_0348.wav,अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः,7.304 Rig_veda_54_0035.wav,अग्निर्नः पार्थिवेभ्यः,3.123 RigVeda_Part_017_0103.wav,तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत्,7.21 RigVeda_Part_027_0316.wav,घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा,7.726 Atharvaveda_Part_020_10249.wav,एभिर्द्युभिर्सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना,6.836 RigVeda_42_0097.wav,स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः,7.873 Atharvaveda_Kanda_5_0069.wav,नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन्,5.599 RigVeda_46_0309.wav,आदित्यं शर्म मरुतामशीमहि तद्देवानामवो अद्या वृणीमहे,7.782 Atharvaveda_Kanda_3_0352.wav,समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः सध्रीचीनान् वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान्,18.441 Rig_veda_45_0143.wav,रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्,7.485 Rigveda_36_0145.wav,आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् येषामिन्द्रो युवा सखा,9.613 Rigveda_29_0183.wav,इन्द्रो यस्याविता यस्य मरुतो गमत्स गोमति व्रजे,6.064 RigVeda_Part_019_0233.wav,बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत्,7.04 RigVeda_Part_027_0209.wav,आ वां सुम्ने वरिमन्सूरिभिः ष्याम्,4.806 Rigveda_31_0092.wav,अयं वामह्वेऽवसे शचीवसू विशंविशं हि,6.211 Rigvedha_001_0106.wav,केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे,6.806 RigVeda_50_0154.wav,पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन्गृणतामृषीणाम्,7.701 Rigveda_31_0232.wav,उपो रयिर्देवजूतो न एतु प्र ण स्पार्हाभिरूतिभिस्तिरेतम्,7.433 Atharvaveda_Part_018_2_0192.wav,उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि,8.144 Rigvedha_006_0011.wav,इन्द्रो यो दस्यूँरधराँ अवातिरन्मरुत्वन्तं सख्याय हवामहे,8.254 RigVeda_51_0257.wav,मा दक्षिणां वर्म कृणुते विजानन्,4.253 Atharvaveda_Kanda_6_0493.wav,बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः,4.495 Atharvaveda_Kanda_12_0416.wav,तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य,8.057 RigVeda_42_0288.wav,आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम्,8.187 Rigveda_34_0183.wav,प्र सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः,6.267 Rigvedha_003_0268.wav,आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे,7.681 Atharvaveda_Part_018_2_0142.wav,तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः,6.272 Atharvaveda_Kanda_6_0209.wav,मा नो हासिषुर्ऋषयो दैव्या ये तनूपा ये नस्तन्वस्तनूजाः,6.795 Rigveda_40_0051.wav,मधोर्धाराभिरोजसा,3.535 RigVeda_Part_027_0295.wav,अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्यजरो न शोचिषा,7.79 RigVeda_Part_019_0254.wav,अचित्रे अन्तः पणयः ससन्त्वबुध्यमानास्तमसो विमध्ये,6.518 Rigvedha_011_0274.wav,शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः,7.428 Atharvaveda_Kanda_3_0040.wav,यस्ते हवं विवदत्सजातो यश्च निष्ट्यः,4.386 Rigveda_35_0425.wav,इन्द्राग्नी आ गतं नरा,3.488 Rigveda_31_0094.wav,अर्वाग्रथं समनसा नि,2.906 RigVeda_Part_026_0133.wav,अगव्यूति क्षेत्रमागन्म देवा उर्वी सती भूमिरंहूरणाभूत्,8.538 RigVeda_44_0096.wav,परि णेता मतीनां विश्वदेवो अदाभ्यः,5.264 Rigvedha_003_0231.wav,त्वं वरुण पश्यसि,2.453 Atharvaveda_Part_015_0045.wav,तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ,7.644 Atharvaveda_Kanda_9_0277.wav,योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः,9.534 Atharvaveda_Kanda_5_0438.wav,तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम्,5.334 Rigvedha_010_0350.wav,उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन्,7.069 Atharvaveda_Kanda_1_0283.wav,या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु,6.686 Atharvaveda_Kanda_1_0259.wav,ते कृणुत जरसमायुरस्मै शतमन्यान् परि वृणक्तु मृत्यून्,5.833 Rigvedha_003_0179.wav,इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा,6.677 RigVeda_52_0103.wav,अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश्च,6.621 Atharvaveda_Kanda_11_0047.wav,इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकामप मृड्ढि दूरम्,12.56 RigVeda_Part_025_0122.wav,श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः,7.002 Rigvedha_013_0091.wav,अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः,7.4 Rigvedha_004_0165.wav,स हि क्षपावाँ अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः,7.821 RigVeda_Part_027_0130.wav,उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै,8.537 Atharvaveda_Part_018_1_0228.wav,यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ,6.393 Rigvedha_013_0276.wav,गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः,7.0990625 Rigvedha_009_0298.wav,साकंजानां सप्तथमाहुरेकजं षळिद्यमा ऋषयो देवजा इति,6.889 Atharvaveda_Kanda_11_0327.wav,अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणः यद्यदैच्छत्प्रजापतौ,7.89 Atharvaveda_Kanda_6_0187.wav,शुने पेष्ट्रमिवावक्षामं तं प्रत्यस्यामि मृत्यवे सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या,12.54 Rigveda_33_0299.wav,अतः सहस्रनिर्णिजा रथेना यातमश्विना,5.099 Atharvaveda_Part_019_2_0331.wav,कालो ह सर्वस्येश्वरो यः पितासीत्प्रजापतेः,5.402 Rigveda_30_0004.wav,प्रातर्जितं भगमुग्रं हुवेम वयं पु,3.934 Rigveda_30_0350.wav,अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः,7.279 Atharvaveda_Part_015_0126.wav,स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति,20.184 RigVeda_53_0105.wav,शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ,6.065 Rigveda_39_0229.wav,पुरोहितो विभु ज्योतिरदाभ्यम्,4.087 Rigvedha_001_0410.wav,ता सोमं सोमपातमा,4.052 Rigveda_32_0018.wav,त्री मरुत्सखा चोद राधो मघोनाम्,4.497 Atharvaveda_Kanda_2_0176.wav,श्रोत्रमसि श्रोत्रं मे दाः स्वाह,4.918 RigVeda_Part_024_0269.wav,स हि यो मानुषा युगा सीदद्धोता कविक्रतुः,5.216 Rigveda_38_0149.wav,अन्ति षद्भूतु वामवः,3.019 RigVeda_Part_017_0343.wav,नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः,10.098 Atharvaveda_Part_014_0281.wav,तेनेमां नारीं सविता भगश्च सूर्यामिव परि धत्तां प्रजया,7.34 Atharvaveda_Kanda_6_0453.wav,इदं यत्प्रेण्यः शिरो दत्तं सोमेन वृष्ण्यम्,4.791 Atharvaveda_Part_017_0106.wav,त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन्,7.526 Atharvaveda_Kanda_12_0056.wav,ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदेम भूमे शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः,13.033 Rigvedha_009_0266.wav,ष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम्,4.751 RigVeda_Part_024_0140.wav,आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः,8.225 Rigveda_35_0002.wav,ऋतावाना यजसे पूतदक्षसा मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः,13.279 RigVeda_42_0321.wav,दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते,7.361 RigVeda_46_0153.wav,आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे,7.206 RigVeda_53_0092.wav,यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि,5.746 RigVeda_Part_023_0420.wav,तं त्वा वयं सुध्यो नव्यमग्ने सुम्नायव ईमहे देवयन्तः,9.426 Atharvaveda_Part_020_30083.wav,त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि,5.109 RigVeda_Part_022_0043.wav,आरे द्वेषांसि सनुतर्दधामायाम प्राञ्चो यजमानमच्छ,7.725 Rigveda_36_0080.wav,वह्निं होतारमीळते,3.237 Rigveda_40_0506.wav,तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम्,6.039 Rigvedha_001_0187.wav,अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर,5.475 RigVeda_Part_028_0172.wav,स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात,6.372 Rigvedha_009_0342.wav,पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम,6.547 Rigveda_33_0115.wav,प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम्,5.224 RigVeda_Part_017_0232.wav,श्रिये रुक्मो न रोचत उपाके,3.917 RigVeda_47_0298.wav,अयं यो होता किरु स यमस्य कमप्यूहे यत्समञ्जन्ति देवाः,7.204 Rigveda_30_0326.wav,इषं स्वश्च धीमहि,2.38 Atharvaveda_Part_018_2_0202.wav,स्वासस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः,5.932 RigVeda_Part_028_0069.wav,आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः,7.891 RigVeda_Part_023_0194.wav,उतान्यो अस्मद्यजते वि चावः पूर्वःपूर्वो यजमानो वनीयान्,8.202 Atharvaveda_Part_016_0241.wav,योऽस्मान् द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु,8.709 Rigveda_37_0050.wav,यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः,5.999 RigVeda_51_0169.wav,अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम्,15.084 Atharvaveda_Kanda_3_0210.wav,अहर्जातस्य यन् नाम तेना वः सं सृजामसि सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु,13.803 Rigvedha_013_0326.wav,वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे,7.396 RigVeda_Part_022_0225.wav,सं विद्युता दधति वाशति त्रितः स्वरन्त्यापोऽवना परिज्रयः,6.226 Rigvedha_003_0044.wav,यं यज्ञं नयथा नर आदित्या ऋजुना पथा प्र वः स धीतये नशत्,7.904 Atharvaveda_Part_014_0389.wav,स्योनाद्योनेरधि बध्यमानौ हसामुदौ महसा मोदमानौ,5.86 Atharvaveda_Kanda_12_0284.wav,एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये,6.986 Rigvedha_008_0308.wav,आ भन्दमाने उपाके नक्तोषासा सुपेशसा,6.02 Atharvaveda_Part_020_30163.wav,द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति,6.841 Atharvaveda_Part_020_30249.wav,स विश्वा भुव आभवः,2.504 RigVeda_51_0015.wav,उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते,5.995 RigVeda_Part_024_0038.wav,धायोभिर्वा यो युज्येभिरर्कैर्विद्युन्न दविद्योत्स्वेभिः शुष्मैः,8.268 Rigvedha_001_0275.wav,आदित्यान्मारुतं गणम्,3.597 Atharvaveda_Kanda_11_0159.wav,दन्तास्ते शत्स्यन्तीत्येनमाह तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,9.658 Rigvedha_002_0317.wav,त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम्,6.726 RigVeda_50_0169.wav,ततो विष्वङ्व्यक्रामत्साशनानशने अभि,4.71 RigVeda_44_0119.wav,अयं देवेभ्यो मधुमत्तमः सुतः,4.153 Atharvaveda_Kanda_5_0267.wav,तिस्रश्च मे त्रिंशच्च मेऽपवक्तार ओषधे,4.752 RigVeda_Part_019_0174.wav,स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोरश्विना,7.987 RigVeda_Part_016_0246.wav,अस्माभिस्तुभ्यं शस्यते,3.399 Atharvaveda_Kanda_10_0365.wav,असपत्नः सपत्नहा सपत्नान् मेऽधरामकः,5.017 Rigveda_32_0015.wav,सरस्वतीमिन्महया सुवृक्तिभि स्तोमैर्वसिष्ठ रोदसी,6.19 Rigveda_38_0165.wav,विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम्,5.114 Rigveda_38_0236.wav,इन्द्रं गीर्भिर्हवामहे,4.077 Atharvaveda_Part_020_10346.wav,यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्,4.195 Atharvaveda_Kanda_8_0373.wav,कुतस्तौ जातौ कतमः सो अर्धः कस्माल्लोकात्कतमस्याः पृथिव्याः,8.03 Rigvedha_008_0057.wav,अत्यमिव शवसे सातये धना विश्वा धनानि सातये,6.243 Rigvedha_007_0243.wav,पूर्वा विश्वस्माद्भुवनादबोधि जयन्ती वाजं बृहती सनुत्री,7.559 Rigvedha_004_0041.wav,इन्द्रस्याङ्गिरसां चेष्टौ विदत्सरमा तनयाय धासिम्,6.427 Atharvaveda_Kanda_1_0098.wav,सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ,6.465 Rigveda_35_0243.wav,इहि तिस्रः परावत इहि पञ्च जनाँ अति,4.735 Atharvaveda_Kanda_7_0245.wav,स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवोऽति दुरितान्यग्निः,6.002 Rigvedha_009_0145.wav,मा मामेधो दशतयश्चितो धाक्प्र यद्वां बद्धस्त्मनि खादति क्षाम्,7.17 Rigvedha_012_0080.wav,आ द्वाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः आष्टाभिर्दशभिः सोमपेयमयं सुतः सुमख मा मृधस्कः,12.921 RigVeda_Part_021_0358.wav,आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि,7.606 Rigvedha_008_0277.wav,उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः,6.632 Rigvedha_014_0195.wav,त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः,6.615 Atharvaveda_Kanda_8_0271.wav,ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि,5.317 Rigvedha_002_0366.wav,मन्द्रो होता गृहपतिरग्ने दूतो विशामसि,5.312 Rig_veda_45_0144.wav,श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम्,6.901 RigVeda_Part_021_0338.wav,अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः,7.547 Atharvaveda_Kanda_5_0173.wav,एतत्स ऋच्छात्,2.177 Rigveda_29_0443.wav,ष्टुते वसिष्,1.793 Rigvedha_006_0328.wav,सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्,9.041 Rigvedha_005_0109.wav,अस्तोभयद्वृथासामनु स्वधां गभस्त्योः,5.659 Rigveda_34_0240.wav,यत्सिन्धौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः,6.516 RigVeda_53_0254.wav,इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः,8.119 RigVeda_Part_023_0179.wav,अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः,5.21 Rigveda_35_0355.wav,मश्विना,1.5 Atharvaveda_Kanda_13_0205.wav,क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,8.147 Atharvaveda_Part_019_1_0132.wav,शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः,12.905 Atharvaveda_Kanda_2_0380.wav,आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः,5.259 Atharvaveda_Part_020_40330.wav,शक्तिकानना स्वचमशकं सक्तु पद्यम,4.66 RigVeda_50_0260.wav,ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा,6.798 RigVeda_Part_025_0362.wav,वृष्णे त इन्दुर्वृषभ पीपाय स्वादू रसो मधुपेयो वराय,7.047 Atharvaveda_Kanda_3_0025.wav,चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि,5.615 Rigvedha_014_0370.wav,अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम्,7.2690625 Rigveda_34_0307.wav,आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा,7.2 RigVeda_52_0107.wav,त्वोऽन्नवान्सन्रफितायोपजग्मुषे,5.311 Rigveda_37_0377.wav,उत त्वामदिते मह्यहं देव्युप ब्रुवे,4.887 Atharvaveda_Part_018_2_0375.wav,ऊर्जो भागो य इमं जजानाश्मान्नानामाधिपत्यं जगाम,6.39 Atharvaveda_Kanda_13_0338.wav,नमस्ते अस्तु पश्यत पश्य मा पश्यत,3.787 RigVeda_46_0014.wav,भद्रं नो अपि वातय मनो दक्षमुत क्रतुम्,5.084 RigVeda_52_0127.wav,स्रुचा प्रतीकमज्यते,3.295 RigVeda_Part_017_0328.wav,पञ्चाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः,6.695 RigVeda_46_0243.wav,न देवानामति व्रतं शतात्मा चन जीवति,5.309 Rigveda_33_0212.wav,युष्मान्प्रयत्यध्वरे,3.407 Rigveda_39_0115.wav,अस्मा आपो मातरः सप्त तस्थु,3.844 RigVeda_Part_023_0027.wav,सम्राजा उग्रा वृषभा दिवस्पती पृथिव्या मित्रावरुणा विचर्षणी,7.514 RigVeda_47_0256.wav,प्र वो महे मन्दमानायान्धसोऽर्चा,4.081 Rigveda_38_0162.wav,अन्ति षद्भूतु वामवः,2.983 Atharvaveda_Kanda_5_0293.wav,वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान्,5.433 RigVeda_Part_027_0275.wav,आद्वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा,7.541 RigVeda_46_0021.wav,क्रतुं नः सोम जीवसे वि वो मदे धारया चमसाँ इव विवक्षसे,7.832 RigVeda_Part_024_0075.wav,तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः,6.446 Rigveda_29_0079.wav,सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम्,6.67 Atharvaveda_Kanda_11_0536.wav,ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह,6.23 Rigveda_33_0521.wav,हवे त्वा सूर उदिते हवे मध्यंदिने दिवः,5.698 Rigvedha_008_0320.wav,स्वाहाकृतान्या गह्युप हव्यानि वीतये,5.948 Rig_veda_45_0187.wav,मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः,7.008 RigVeda_52_0162.wav,कुवित्सोमस्यापामिति,2.549 Rigvedha_005_0177.wav,आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम्,5.693 Rig_veda_45_0115.wav,त्वां कक्ष्येव,2.117 RigVeda_53_0272.wav,आदित्यै रुद्रैर्वसुभिर्न आ गहि मृळीकाय न आ गहि,6.878 Atharvaveda_Part_020_30015.wav,विशः पूर्वीः प्र चरा चर्षणिप्राः,4.333 RigVeda_49_0173.wav,तस्मै सहस्रमक्षभिर्वि चक्षेऽग्ने विश्वतः प्रत्यङ्ङसि त्वम्,6.693 Rigveda_32_0193.wav,महे चन त्वामद्रिवः परा शुल्काय देयाम्,5.772 Atharvaveda_Kanda_4_0241.wav,अपामार्ग ओषधीनां सर्वासामेक इद्वशी,5.535 RigVeda_Part_015_0183.wav,अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र,6.702 Atharvaveda_Part_019_2_0180.wav,यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह,4.703 RigVeda_51_0197.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद्वाः,14.294 RigVeda_50_0020.wav,पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः,6.407 Rigveda_41_0205.wav,ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत् सीदन्नृतस्य योनिमा स नो अर्ष पवित्र आ मदो यो देववीतमः इन्दविन्द्राय पीतये,19.482 RigVeda_52_0297.wav,नि श्येनासश्चिदर्थिनः,3.122 RigVeda_46_0110.wav,जगायात्,2.154 Rigvedha_012_0257.wav,त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः,6.882 RigVeda_Part_016_0127.wav,उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः,6.837 Rig_veda_54_0236.wav,सहसश्चित्सहीयान्देवो जीवातवे कृतः,5.563 RigVeda_Part_020_0084.wav,वयमग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः,7.166 RigVeda_Part_024_0011.wav,वयावन्तं स पुष्यति क्षयमग्ने शतायुषम्,5.309 RigVeda_51_0262.wav,भोजायाश्वं सं मृजन्त्याशुं भोजायास्ते कन्या शुम्भमाना,9.97 Atharvaveda_Kanda_6_0545.wav,इन्द्रो मरुत्वान् आदानममित्रेभ्यः कृणोतु नः,5.033 RigVeda_42_0226.wav,गोजिन्नः सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित्,7.104 Atharvaveda_Kanda_11_0451.wav,येनेदमद्य रोचते को अस्मिन् वर्णमाभरत्,4.636 Atharvaveda_Part_020_20411.wav,सखाय स्तोमवाहसः,3.027 Rigveda_32_0277.wav,नि यमते शतमूतिः,2.984 RigVeda_Part_019_0145.wav,को वां महश्चित्त्यजसो अभीक उरुष्यतं माध्वी दस्रा न ऊती,7.86 Atharvaveda_Kanda_1_0205.wav,सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ,5.09 Atharvaveda_Part_019_2_0149.wav,मा न आपो मेधां मा ब्रह्म प्र मथिष्टन,4.802 Atharvaveda_Part_020_40284.wav,ष्ठन्ती वाव गूहसि,2.661 Atharvaveda_Kanda_5_0554.wav,तास्त्वं बिभ्रद्वर्चस्व्युत्तरो द्विषतां भव,5.044 RigVeda_Part_020_0115.wav,अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम्,10.558 RigVeda_Part_019_0195.wav,आ याहि सोमपीतये स्पार्हो देव नियुत्वता,6.626 Atharvaveda_Part_020_10272.wav,सूनुं सत्यस्य सत्पतिम्,2.666 RigVeda_Part_026_0227.wav,अचित्रं चिद्धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत्,7.835 Atharvaveda_Kanda_5_0514.wav,विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुजः स्वाहा,5.497 Atharvaveda_Kanda_1_0163.wav,रिश्यपदीं वृषदतीं गोषेधां विधमामुत,5.202 Atharvaveda_Kanda_11_0102.wav,अन्यत्रास्मद्विद्युतं पातयैताम्,4.24 RigVeda_50_0098.wav,सूक्तवाकं प्रथममादिदग्निमादिद्धविरजनयन्त देवाः,6.168 Atharvaveda_Part_020_40008.wav,या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम्,7.434 RigVeda_49_0100.wav,प्र तेऽरदद्वरुणो यातवे पथः सिन्धो यद्वाजाँ अभ्यद्रवस्त्वम्,7.44 Atharvaveda_Kanda_10_0412.wav,एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः,5.086 Atharvaveda_Part_020_20446.wav,इन्द्रं महो वा रजसः,2.842 Atharvaveda_Kanda_4_0501.wav,दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत्,4.113 Rigvedha_014_0279.wav,या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः,7.703 Rigveda_35_0126.wav,ऋते स विन्दते युधः सुगेभिर्यात्यध्वनः अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः,12.363 Rigvedha_007_0358.wav,अमी च विश्वे अमृतास आ वयो हव्या देवेष्वा वयः,7.018 Rigvedha_011_0022.wav,तव त्ये पितो रसा रजांस्यनु विष्ठिताः,4.65 RigVeda_50_0363.wav,ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी,7.274 Atharvaveda_Part_019_1_0324.wav,इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम्,7.2 Atharvaveda_Part_019_1_0350.wav,मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे,5.831 Atharvaveda_Kanda_9_0425.wav,सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि,7.413 Atharvaveda_Part_019_1_0142.wav,सृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः,7.191 Rigvedha_011_0206.wav,प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः,7.0070625 RigVeda_Part_019_0252.wav,व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः,8.056 Rigvedha_009_0270.wav,इमं रथमधि ये सप्त तस्थुः सप्त,3.454 Rigvedha_001_0057.wav,यज्ञं वष्टु धियावसुः,3.231 Rigvedha_002_0368.wav,त्वे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः,5.237 Atharvaveda_Kanda_8_0007.wav,उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः,7.151 Atharvaveda_Kanda_6_0741.wav,ष्णिहा वृत्रस्येव शचीपतिः अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्,8.776 RigVeda_46_0168.wav,प्रास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः,7.654 RigVeda_47_0150.wav,आ तं भज सौश्रवसेष्वग्न उक्थउक्थ आ भज शस्यमाने,6.51 Rigveda_36_0278.wav,त्रिताय च द्विताय चोषो दुष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः,9.639 Rigvedha_014_0096.wav,यं त्वामयं स्वधितिस्तेजमानः,3.2290625 RigVeda_Part_026_0267.wav,उदु त्यच्चक्षुर्महि मित्रयोराँ एति प्रियं वरुणयोरदब्धम्,7.932 RigVeda_42_0128.wav,उक्षेव यूथा परियन्नरावीदधि त्विषीरधित सूर्यस्य,6.923 RigVeda_Part_016_0178.wav,तयेह विश्वाँ अवसे यजत्राना सादय पायया चा मधूनि या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा,15.666 Rigvedha_002_0110.wav,विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः,5.272 Rigveda_34_0078.wav,तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे,6.002 Rigveda_40_0142.wav,तानि पुनान जङ्घनः,2.524 RigVeda_Part_015_0044.wav,शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ,6.433 Atharvaveda_Kanda_5_0636.wav,चकार भद्रमस्मभ्यमभगो भगवद्भ्यः,4.019 Rigvedha_001_0199.wav,इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम्,5.45 RigVeda_47_0261.wav,सत्पते वृत्रे वाप्स्वभि शूर मन्दसे,6.345 Atharvaveda_Part_019_2_0252.wav,अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु,5.237 RigVeda_48_0290.wav,अन्तरिक्षं स्वरा पप्रुरूतये वशं देवासस्तन्वी नि मामृजुः,10.429 Atharvaveda_Kanda_11_0121.wav,यावद्दाताभिमनस्येत तन् नाति वदेत्,4.722 Rigveda_39_0291.wav,त्वामच्छा चरामसि तदिदर्थं दिवेदिवे इन्दो त्वे न आशसः,9.067 RigVeda_Part_021_0270.wav,वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातमपां सुवृक्ति,7.298 Rigveda_35_0158.wav,विश्वे सतोमहान्त इत्,3.537 RigVeda_Part_024_0326.wav,यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्राँ अभि तृन्धि वाजान्,8.899 RigVeda_Part_022_0376.wav,येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्वा,6.053 Rigveda_38_0248.wav,इन्द्र यद्दस्युहाभवः,2.908 RigVeda_Part_028_0122.wav,वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः,7.791 Atharvaveda_Kanda_6_0659.wav,एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य अस्माभिर्दत्तं जरसः परस्तादछिन्नं तन्तुमनु सं तरेम,11.858 Atharvaveda_Part_014_0267.wav,वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे,6.784 Rigvedha_001_0081.wav,तस्मा इन्द्राय गायत,3.734 Rigvedha_010_0343.wav,अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत्,5.986 RigVeda_48_0328.wav,उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः,6.537 Rigvedha_011_0148.wav,त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः,6.8060625 Atharvaveda_Kanda_5_0637.wav,कृत्याकृतं वलगिनं मूलिनं शपथेय्यम्,4.168 Atharvaveda_Part_020_10140.wav,यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे,5.275 Rigveda_39_0244.wav,च्छुचिमप्नवानवदा हुवे अग्निं समुद्रवाससम्,6.553 Rigveda_32_0226.wav,पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव,6.292 Atharvaveda_Part_020_20407.wav,धनानामिन्द्र सातये,3.401 Atharvaveda_Kanda_8_0094.wav,अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम्,6.253 Rigvedha_008_0022.wav,अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत्,6.009 Rigvedha_012_0198.wav,अयतन्ता चरतो अन्यदन्यदिद्या चकार वयुना ब्रह्मणस्पतिः,6.965 RigVeda_Part_017_0182.wav,महाँ अग्निर्नमसा रातहव्यो वेरध्वराय सदमिदृतावा,7.985 Rigveda_38_0328.wav,इयं धीरृत्वियावती,3.35 RigVeda_Part_023_0260.wav,उतेदं विश्वं भुवनं वि राजसि श्यावाश्वस्ते सवित स्तोममानशे,7.888 RigVeda_Part_023_0214.wav,एवा ते गर्भ एजतु निरैतु दशमास्यः,4.72 Atharvaveda_Kanda_5_0273.wav,नव च मे नवतिश्च मेऽपवक्तार ओषधे ऋतजात ऋतावरि मधु मे मधुला करः दश च मे शतं च मेऽपवक्तार ओषधे ऋतजात ऋतावरि मधु मे मधुला करः शतं च मे सहस्रं चापवक्तार ओषधे,20.347 Rigveda_39_0143.wav,स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः,14.008 RigVeda_Part_023_0099.wav,प्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य,6.41 Rig_veda_54_0018.wav,अङ्धि खं,1.358 Atharvaveda_Kanda_4_0353.wav,यौ गोतममवथो प्रोत मुग्दलं तौ नो मुञ्चतमंहसः,5.481 Rigvedha_007_0002.wav,यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति,6.881 RigVeda_44_0277.wav,गोजीरया रंहमाणः पुरंध्या,4.388 Rigvedha_006_0312.wav,दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे,7.517 Rigvedha_001_0032.wav,मित्रं हुवे पूतदक्षं वरुणं च रिशादसम्,5.637 Rigveda_31_0221.wav,सत्या नृणामद्मसदामुपस्तुतिर्देवा एषामभवन्देवहूतिषु,7.418 Atharvaveda_Kanda_4_0089.wav,परि ग्राममिवाचितं वचसा स्थापयामसि,4.371 RigVeda_Part_017_0136.wav,मातुष्पदे परमे अन्ति षद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा,7.356 RigVeda_48_0016.wav,यत्ते अपो यदोषधीर्मनो जगाम दूरकम्,5.481 Atharvaveda_Part_020_30398.wav,समस्य मन्यवे विशो विश्वा नमन्त कुष्टयः,4.606 Rigveda_39_0220.wav,प्राचीं होत्रां प्रतिरन्तावितं नरा गृणाना जमदग्निना,5.8 RigVeda_Part_025_0110.wav,शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते,7.938 RigVeda_Part_020_0349.wav,अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम्,5.713 Atharvaveda_Kanda_5_0191.wav,मा मा वोचन्न् अराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि,6.274 Atharvaveda_Kanda_3_0259.wav,वृश्चामि शत्रूणां बाहून् अनेन हविषा अहम्,4.773 Atharvaveda_Kanda_4_0239.wav,तृष्णामारं क्षुधामारमथो अक्षपराजयम्,4.07 Rigvedha_002_0235.wav,इळामकृण्वन्मनुषस्य शासनीं पितुर्यत्पुत्रो ममकस्य जायते,7.718 Rigveda_40_0645.wav,पवस्व बृहतीरिषः यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः,7.655 Atharvaveda_Kanda_13_0290.wav,कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च,8.5 Atharvaveda_Kanda_11_0573.wav,त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व,5.192 RigVeda_Part_016_0283.wav,अपादशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे,7.4 RigVeda_49_0062.wav,अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि,5.661 Rigvedha_001_0262.wav,इळा सरस्वती मही तिस्रो देवीर्मयोभुवः,6.192 RigVeda_Part_017_0012.wav,यो मर्त्येष्वमृत ऋतावा देवो देवेष्वरतिर्निधायि,6.811 RigVeda_Part_020_0077.wav,अञ्जन्ति मित्रं सुधितं न गोभिर्यद्दम्पती समनसा कृणोषि,6.776 Rigvedha_003_0229.wav,प्रत्यङ्विश्वं स्वर्दृशे,3.201 RigVeda_52_0091.wav,गव्या सुतस्य प्रभृतस्य मध्वः स,3.539 Atharvaveda_Kanda_11_0197.wav,अप्सु मरिष्यसीत्येनमाह,3.5 Rigveda_32_0035.wav,इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा,8.207 Atharvaveda_Kanda_2_0349.wav,निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम्,7.04 Atharvaveda_Part_020_30204.wav,अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत,5.101 RigVeda_Part_019_0227.wav,पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम्,7.431 Rigvedha_007_0214.wav,शिशीतमिन्द्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः,7.216 Rigveda_34_0028.wav,उ लोककृत्नुमद्रिवो हरिश्रियम्,4.235 RigVeda_51_0313.wav,देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः,8.027 Atharvaveda_Kanda_8_0013.wav,विश्वे देवा अभि रक्षन्तु त्वेह,3.993 Rigvedha_005_0331.wav,सुक्षेत्रिया सुगातुया वसूया च यजामहे,5.424 Rigvedha_003_0217.wav,तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः वयश्चित्ते पतत्रिणो द्विपच्चतुष्पदर्जुनि,9.686 Rigvedha_011_0298.wav,सो अर्यः पु,1.2940625 RigVeda_Part_019_0157.wav,ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत्,7.38 RigVeda_Part_016_0268.wav,ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम्,7.279 Rig_veda_54_0240.wav,तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति,7.617 Rigvedha_002_0292.wav,अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः,6.695 Rigvedha_003_0066.wav,अभि सूयवसं नय न नवज्वारो अध्वने,4.549 Atharvaveda_Kanda_9_0101.wav,अवनद्धमभिहितं ब्रह्मणा वि चृतामसि,4.092 Atharvaveda_Part_015_0059.wav,तस्मै प्रतीच्या दिशः वार्षिकौ मासौ गोप्तारावकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ,11.588 Rigveda_35_0099.wav,प्र सू न एत्वध्वरोऽग्ना देवेषु पूर्व्यः,8.382 Rigveda_29_0250.wav,यमेन ततं परिधिं वयिष्यन्नप्सरसः,3.913 RigVeda_Part_017_0049.wav,अनूनमग्निं पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश्चारु चक्षुः,6.961 RigVeda_Part_017_0036.wav,त्वमग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ,6.727 Atharvaveda_Kanda_8_0209.wav,यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति,6.527 RigVeda_46_0087.wav,सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात्समजग्मिरन्ते,7.429 Atharvaveda_Kanda_6_0465.wav,आप इद्वा उ भेषजीरापो अमीवचातनीः,4.787 Rigvedha_002_0339.wav,हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्,6.442 RigVeda_50_0198.wav,सुदक्षो दक्षैः क्रतुनासि सुक्रतुरग्ने कविः काव्येनासि विश्ववित्,7.399 Rig_veda_45_0230.wav,आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय,7.199 Atharvaveda_Kanda_11_0140.wav,तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,5.383 Atharvaveda_Kanda_4_0150.wav,तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः इन्द्रो रूपेणाग्निर्वहेन प्रजापतिः परमेष्ठी विराट्,12.786 Atharvaveda_Kanda_12_0401.wav,इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या,5.168 RigVeda_43_0297.wav,शतं धारा देवजाता असृग्रन्सहस्रमेनाः कवयो मृजन्ति,8.166 Rigvedha_012_0263.wav,शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्या,10.533 RigVeda_44_0281.wav,शर्याभिर्न भरमाणो गभस्त्योः,4.122 Rigveda_30_0316.wav,सुवाति सविता भगः,2.544 Atharvaveda_Kanda_5_0563.wav,तथा तदग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः,6.055 Rigvedha_008_0246.wav,वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम्,8.513 RigVeda_50_0121.wav,नोपस्पिजं वः पितरो वदामि पृच्छामि वः कवयो विद्मने कम्,6.225 Atharvaveda_Part_019_2_0162.wav,अंहोमुचे प्र भरे मनीषामा सुत्राव्णे सुमतिमावृणानः,6.588 RigVeda_49_0050.wav,ब्रह्मणस्पतिरेता सं कर्मार इवाधमत्,4.903 Rigveda_36_0137.wav,अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः,6.156 RigVeda_Part_018_0181.wav,अहं भूमिमददामार्यायाहं वृष्टिं दाशुषे मर्त्याय,7.012 Atharvaveda_Kanda_4_0083.wav,तत्रामृतस्यासिक्तं तेना ते वारये विषम्,4.628 Rigvedha_013_0258.wav,शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः,7.6 RigVeda_Part_023_0015.wav,भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य,6.972 Atharvaveda_Part_020_30115.wav,स्थिरं रथं सुखमिन्द्राधितिष्ठन् प्रजानन् विद्वामुप याहि सोमम्,7.368 Atharvaveda_Kanda_11_0355.wav,गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम्,5.317 Atharvaveda_Part_020_40047.wav,सोतुर्बाहुभ्यां सुयतो नार्वा,4.533 Atharvaveda_Kanda_6_0081.wav,एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे,5.181 RigVeda_Part_019_0264.wav,ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते,7.672 RigVeda_Part_020_0337.wav,त्वां विश्वे सजोषसो देवासो दूतमक्रत,6.009 Rigveda_36_0194.wav,जिगात्विन्द्र ते मनः,3.361 Rigvedha_005_0338.wav,अप नः शोशुचदघम्,2.425 Rigveda_31_0173.wav,अग्र एति युवतिरह्रयाणा प्राचिकितत्सूर्यं,7.29 Atharvaveda_Kanda_11_0214.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.275 Rigveda_37_0404.wav,तुविशुष्म तुविक्रतो शचीवो विश्वया मते,5.341 Atharvaveda_Kanda_5_0318.wav,यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य,6.047 Rig_veda_45_0386.wav,स हि क्षेमो हविर्यज्ञः श्रु,3.005 RigVeda_Part_024_0350.wav,भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र,6.898 Rigvedha_014_0397.wav,तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्विजायते,7.155 Rigveda_37_0046.wav,यथा त्रिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा,7.176 Atharvaveda_Part_019_1_0215.wav,सूर्यं ते द्यावापृथिवीवन्तमृच्छन्तु,5.004 RigVeda_Part_027_0094.wav,इन्द्राग्नी को अस्य वां देवौ मर्तश्चिकेतति,5.81 Rigvedha_010_0357.wav,इदं द्यावापृथिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम्,6.997 RigVeda_Part_020_0250.wav,तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः,7.24 RigVeda_44_0085.wav,कविं मंहिष्ठमध्वरे पुरुस्पृहम्,4.026 RigVeda_46_0245.wav,प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः,7.96 Rig_veda_54_0248.wav,सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम्,7.45 Rigveda_39_0058.wav,उभे सुशिप्र रोदसी त्वमेतदधारयः कृष्णासु रोहिणीषु च,8.108 RigVeda_Part_024_0365.wav,स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः,7.191 Rigvedha_001_0480.wav,मा नो दुःशंस ईशत,3.677 Rigvedha_013_0320.wav,ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम्,8.785 RigVeda_Part_025_0279.wav,अयं द्योतयदद्युतो व्यक्तून्दोषा वस्तोः शरद इन्दुरिन्द्र,7.857 RigVeda_Part_024_0261.wav,आग्निरगामि भारतो वृत्रहा पुरुचेतनः,4.988 Atharvaveda_Kanda_11_0236.wav,अप्रतिष्ठानोऽनायतनो मरिष्यसीत्येनमाह,5.388 Atharvaveda_Kanda_6_0061.wav,नमो देववधेभ्यो नमो राजवधेभ्यः,4.86 Rigvedha_003_0392.wav,आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति,6.218 Rigveda_40_0361.wav,सिन्धोरूर्मा व्यक्षरन्,3.875 Rigvedha_011_0090.wav,सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः,6.21 Rigvedha_012_0292.wav,मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः,7.26 Atharvaveda_Part_014_0315.wav,सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथिष्ठामप दुर्मतिं हतम्,6.453 Atharvaveda_Kanda_9_0109.wav,गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते,6.123 Atharvaveda_Kanda_4_0498.wav,द्यौर्धेनुस्तस्या आदित्यो वत्सः,4.031 Atharvaveda_Kanda_7_0189.wav,आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम्,6.358 Atharvaveda_Kanda_6_0422.wav,अपचितः प्र पतत सुपर्णो वसतेरिव सूर्यः कृणोतु भेषजं चन्द्रमा वोऽपोच्छतु,8.152 Rigvedha_005_0002.wav,असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि,5.026 Rigveda_38_0095.wav,हविष्कृणुध्वमा गमदध्वर्युर्वनते पुनः विद्वाँ अस्य प्रशासनम्,8.796 Rigvedha_001_0051.wav,दाश्वांसो दाशुषः सुतम्,4.459 RigVeda_49_0292.wav,समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवाः,7.334 RigVeda_46_0233.wav,कुरुश्रवणमावृणि राजानं त्रासदस्यवम्,4.821 Atharvaveda_Kanda_13_0053.wav,क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि,4.553 RigVeda_Part_019_0012.wav,यो वः सुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनं मदाय,8.495 RigVeda_Part_019_0078.wav,यो अश्वस्य दधिक्राव्णो अकारीत्समिद्धे अग्ना उषसो व्युष्टौ,7.79 Rigveda_41_0067.wav,उत नो गोविदश्ववित्पवस्व सोमान्धसा मक्षूतमेभिरहभिः यो जिनाति न जीयते हन्ति शत्रुमभीत्य,12.974 Rigveda_33_0231.wav,अदाभ्यस्य मन्मभिः,2.546 Rigveda_33_0508.wav,प्रत्नवज्जनया गिरः शृणुधी जरितुर्हवम्,4.654 Atharvaveda_Kanda_8_0350.wav,रुद्रा एकं वसव एकमादित्यैरेक उद्यतः विश्वे देवाः उपरिष्टादुब्जन्तो यन्त्वोजसा मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम्,15.411 Rigveda_36_0169.wav,इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः पुष्टावन्तो यथा पशुम्,8.987 Atharvaveda_Part_020_10364.wav,मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः,4.606 Rigveda_33_0515.wav,गन्तारा दाशुषो गृहं नमस्विनः,4.93 RigVeda_50_0044.wav,अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः,7.834 Rigveda_36_0111.wav,अध्वराणामभिश्रियम्,3.6 Atharvaveda_Part_020_30376.wav,आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु,4.424 Atharvaveda_Kanda_13_0285.wav,पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः तस्यैष मारुतो गणः स एति शिक्याकृतः,14.096 Atharvaveda_Kanda_12_0436.wav,विषं प्रयस्यन्ती तक्मा प्रयस्ता,4.218 RigVeda_Part_024_0174.wav,विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः,7.51 RigVeda_Part_017_0358.wav,त्वं प्रति प्रवत आशयानमहिं वज्रेण मघवन्वि वृश्चः,6.372 RigVeda_Part_023_0155.wav,को वामद्य पुरूणामा वव्ने मर्त्यानाम्,5.803 RigVeda_Part_022_0125.wav,अग्नेः पिबत जिह्वया,3.534 Atharvaveda_Part_020_20273.wav,अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः,5.021 Atharvaveda_Part_020_20085.wav,उद्गा आजदङ्गिरोभ्य आविष्कृण्वन् गुहा सतीः,5.43 Rig_veda_45_0158.wav,दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति,6.037 Atharvaveda_Kanda_4_0446.wav,त्वया वयमप्सरसो गन्धर्वांस्चातयामहे,5.267 Atharvaveda_Kanda_5_0264.wav,एका च मे दश च मेऽपवक्तार ओषधे,4.387 RigVeda_44_0297.wav,अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः,8.597 Atharvaveda_Kanda_8_0377.wav,वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः,6.546 Rigvedha_002_0032.wav,अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः,7.244 Rigveda_39_0205.wav,समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः,5.887 Rigveda_29_0002.wav,बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु,7.134 RigVeda_50_0181.wav,गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः,6.331 Atharvaveda_Kanda_9_0224.wav,या पूर्वं पतिं वित्त्वाऽथान्यं विन्दतेऽपरम्,4.982 Rigveda_41_0269.wav,तुभ्यं धावन्ति धेनवः,3.614 Rigvedha_005_0118.wav,तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम्,7.452 Rig_veda_54_0083.wav,क्षोहा बाधतामितः,2.808 Rigveda_39_0027.wav,आ त्वा विशन्त्विन्दवः,3.523 Rigveda_34_0253.wav,अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः,7.447 Rigveda_29_0377.wav,पिबध्वं वि नो राधांसि मतिभिर्दयध्वम्,3.859 Rigvedha_007_0017.wav,आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम्,5.196 Rigvedha_008_0194.wav,इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः,7.087 RigVeda_Part_027_0142.wav,प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती,6.096 RigVeda_Part_017_0089.wav,यो नो दूरे अघशंसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्षीत्,8.113 Rigveda_35_0261.wav,वयं घ त्वा सुतावन्त आपो न वृक्,3.865 Rigvedha_002_0290.wav,परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभि स्पर्धमानाः,7.612 Rigveda_41_0151.wav,पवमानः सुतो नृभिः सोमो वाजमिवासरत्,4.859 Rigveda_29_0149.wav,त्वे अपि क्रतुर्मम,1.959 Rigveda_40_0100.wav,रेभो वनुष्यते मती,2.845 Rigveda_40_0036.wav,अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम्,4.099 Atharvaveda_Part_020_40402.wav,आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना,4.907 Rigvedha_012_0297.wav,यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात,6.2 RigVeda_Part_019_0210.wav,वायो शतं हरीणां युवस्व पोष्याणाम्,6.194 Rigveda_34_0055.wav,इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरू पुरुहूतः महान्महीभिः शचीभिः,9.105 Rigveda_37_0029.wav,त्यरिष्यन्तं न भोजसे,3.017 RigVeda_53_0193.wav,त्यं चिदत्रिमृतजुरमर्थमश्वं न यातवे,4.919 Rigvedha_011_0286.wav,वृष्णो अस्य वज्रात् अरोरवीद्वृष्णो अस्य वज्रोऽमानुषं यन्मानुषो निजूर्वात् नि मायिनो दानवस्य माया अपादयत्पपिवान्सुतस्य,17.051 RigVeda_Part_016_0234.wav,मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा,7.075 Rig_veda_45_0123.wav,विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाँ ऋतून्,7.698 Atharvaveda_Part_018_2_0174.wav,विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः,6.58 Rig_veda_45_0397.wav,आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे,5.266 Rigveda_37_0199.wav,उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः,6.456 Rigvedha_003_0245.wav,द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रधम्,5.056 RigVeda_52_0071.wav,अनुद्रे चिद्यो धृषता वरं सते महिन्तमाय धन्वनेदविष्यते,7.605 Atharvaveda_Kanda_10_0574.wav,ऊर्ध्वो बिन्दुरुदचरद्ब्रह्मणः ककुदादधि,4.483 Rigvedha_002_0251.wav,अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम्,6.567 RigVeda_48_0199.wav,प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमा रुहेमा स्वस्तये,7.748 RigVeda_Part_016_0227.wav,आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व,21.21 Rigveda_31_0325.wav,शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतं बर्हिरेदम्,6.88 RigVeda_48_0100.wav,पश्वा यत्पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः,6.442 Rigvedha_006_0119.wav,इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिं हवामहे,7.146 Rigveda_35_0289.wav,वहन्तु त्वा रथेष्ठामा हरयो रथयुजः,5.666 RigVeda_Part_023_0249.wav,एषा प्रतीची दुहिता दिवो नॄन्योषेव भद्रा नि रिणीते अप्सः,7.863 Atharvaveda_Kanda_3_0114.wav,अयमग्निर्दीदायद्दीर्घमेव सजातैरिद्धोऽप्रतिब्रुवद्भिः,6.274 Rigvedha_004_0069.wav,त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्वज्रिन्वृषकर्मन्नुभ्नाः,7.321 RigVeda_47_0368.wav,इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व,7.754 Rigvedha_012_0014.wav,अध्वर्यवो यन्नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे,7.24 Atharvaveda_Kanda_6_0363.wav,वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम्,5.612 Rigvedha_006_0136.wav,उप नो देवा अवसा गमन्त्वङ्गिरसां सामभि स्तूयमानाः,7.62 Rig_veda_45_0252.wav,शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः,6.424 Rigvedha_005_0137.wav,उत नो धियो गोअग्राः पूषन्विष्णवेवयावः,5.491 Atharvaveda_Part_018_2_0137.wav,यं त्वमग्ने समदहस्तमु निर्वापय पुनः,4.555 RigVeda_Part_017_0329.wav,सूर उपाके तन्वं दधानो वि यत्ते चेत्यमृतस्य वर्पः,7.979 Rigveda_33_0503.wav,मन्दानो अस्य बर्हिषो वि राजसि,4.17 Rigveda_30_0291.wav,आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक्,7.543 Atharvaveda_Kanda_12_0456.wav,इदं नु ता इति,3.544 Atharvaveda_Kanda_10_0282.wav,आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः स मा जीवीत्तं प्राणो जहातु,12.163 Rigveda_33_0020.wav,सचेथे अश्विनोषसम्,3.532 Rigvedha_006_0093.wav,तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी,10.267 RigVeda_44_0059.wav,सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवि,4.683 Rigveda_37_0071.wav,इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः,5.607 Rigveda_40_0374.wav,अग्नेरिव भ्रमा वृथा,3.037 RigVeda_44_0149.wav,असर्जि कलशाँ अभि मीळ्हे सप्तिर्न वाजयुः,4.994 Rigvedha_008_0207.wav,यस्य ते पूषन्सख्ये विपन्यवः क्र,4.142 RigVeda_Part_019_0085.wav,सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत्,4.848 Rigveda_39_0267.wav,सर्वं तदस्तु ते घृतम्,2.852 RigVeda_50_0034.wav,उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानोऽवरं परं च,6.979 Atharvaveda_Kanda_9_0125.wav,प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्यहिंसतीम्,5.842 Rigvedha_013_0056.wav,यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः,7.8490625 Atharvaveda_Kanda_13_0337.wav,भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम्,6.479 Atharvaveda_Part_020_40359.wav,सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः,5.21 Atharvaveda_Kanda_3_0209.wav,इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या,10.706 RigVeda_44_0250.wav,पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम,6.518 RigVeda_Part_019_0336.wav,उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत्,7.394 Rigveda_32_0209.wav,उपस्तुतिर्मघोनां प्र त्वावत्वधा ते वश्मि सुष्टुतिम्,6.756 Atharvaveda_Kanda_13_0012.wav,रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः,6.845 Rigveda_40_0090.wav,विदाना अस्य योजनम्,2.849 RigVeda_Part_027_0352.wav,जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार,6.754 Atharvaveda_Kanda_6_0098.wav,नमो रुद्राय नमो अस्तु तक्मने नमो राज्ञे वरुणाय त्विषीमते,7.179 Rigvedha_011_0155.wav,त्वं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु त्मना,7.594 Rigveda_39_0114.wav,अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः,8.121 Rig_veda_54_0163.wav,अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः,5.969 Rigveda_29_0104.wav,ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः,6.295 Rigveda_39_0122.wav,प्र पर्वता अनवन्त,2.61 RigVeda_47_0216.wav,आह्वयमानाँ अव हन्मनाहनं दृळ्हा वदन्ननमस्युर्नमस्विनः,7.405 RigVeda_44_0045.wav,तं दुरोषमभी नरः सोमं विश्वाच्या धिया,5.629 Atharvaveda_Part_020_40283.wav,उत्तानायै शयानायै ति,2.414 RigVeda_42_0116.wav,ते अप्सु यजते परीमणि,2.998 Atharvaveda_Part_018_1_0236.wav,प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः,8.105 RigVeda_Part_022_0303.wav,प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वोऽवसो दैव्यस्य,6.002 Rigvedha_005_0072.wav,स गन्ता गोमति व्रजे,2.967 Rigveda_40_0401.wav,जघान जघनच्च,1.72 RigVeda_Part_025_0309.wav,यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ,5.005 Atharvaveda_Kanda_6_0278.wav,इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः,5.584 Rigveda_39_0104.wav,पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम्,5.328 RigVeda_Part_028_0041.wav,रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः,7.671 RigVeda_Part_021_0064.wav,अतश्चिदिन्द्रादभयन्त देवा विश्वा अपो अजयद्दासपत्नीः,7.236 Rigveda_37_0006.wav,यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः,4.637 Rigvedha_004_0117.wav,जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान्न राजा वनान्यत्ति,7.738 Atharvaveda_Part_014_0381.wav,आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः,6.234 Rigvedha_009_0053.wav,यदीमृताय भरथो यदर्वते प्र होत्रया शिम्या वीथो अध्वरम्,8.05 RigVeda_51_0007.wav,अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः,5.186 Rigvedha_012_0199.wav,अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमं गुहा हितम्,7.2460625 Atharvaveda_Kanda_11_0543.wav,त्रिषन्धेरियं सेना सुहितास्तु मे वशे,4.774 Rigvedha_002_0274.wav,नास्मै विद्युन्न तन्यतुः सिषेध न यां मिहमकिरद्ध्रादुनिं च,7.675 RigVeda_43_0249.wav,प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति,6.992 Atharvaveda_Part_014_0363.wav,रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम्,4.76 Atharvaveda_Part_020_20343.wav,य इन्द्र सोमपातमो मदः शविष्ठ चेतति,4.313 RigVeda_44_0318.wav,पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत्,5.523 Rigveda_40_0001.wav,एष देवो अमर्त्यः पर्णवीरिव दीयति,4.759 RigVeda_52_0279.wav,युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽति द्विषः,6.24 Atharvaveda_Kanda_12_0020.wav,गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु,5.729 Atharvaveda_Kanda_11_0434.wav,कुत इन्द्रः कुतः सोमः कुतो अग्निरजायत,4.538 RigVeda_46_0174.wav,ऋषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्व सवृधः सयोनीः,7.589 Atharvaveda_Kanda_10_0230.wav,इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ जिष्णवे योगायाप्सुयोगैर्वो युनज्मि,13.799 Atharvaveda_Part_020_40317.wav,विप्राय स्तुवते वसुवनिं दुरश्रवसे वह,5.103 RigVeda_Part_015_0208.wav,ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि,6.513 RigVeda_Part_018_0320.wav,पुरो दासीरभीत्य,3.254 Rigvedha_001_0146.wav,इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि,6.244 Rigvedha_005_0340.wav,अप नः शोशुचदघम्,2.426 Rigveda_34_0094.wav,आदित्यानामपूर्व्यं सवीमनि,3.412 RigVeda_Part_018_0102.wav,दधानो वज्रं बाह्वोरुशन्तं द्याममेन रेजयत्प्र भूम,7.307 RigVeda_Part_022_0140.wav,सजूरादित्यैर्वसुभिः सजूरिन्द्रेण वायुना,6.117 Rigvedha_003_0343.wav,ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च,6.679 RigVeda_49_0248.wav,आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम्,6.28 Rigveda_37_0152.wav,अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे,5.866 Rigveda_39_0152.wav,यद्वासि रोचने दिवः समुद्रस्याधि विष्टपि,5.568 Atharvaveda_Part_019_2_0037.wav,त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि,5.278 Atharvaveda_Kanda_8_0079.wav,मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः सोऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः,16.428 RigVeda_Part_026_0207.wav,त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः,7.3 Atharvaveda_Kanda_11_0044.wav,ऋषीन् आर्षेयांस्तपसोऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि,15.336 Atharvaveda_Part_020_30103.wav,उप ब्रह्माणि वाघतः,2.875 RigVeda_43_0360.wav,हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन,7.846 Rigveda_33_0466.wav,विश्वा वसूनि दाशुषे व्यानशुः,4.378 RigVeda_49_0360.wav,यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि,4.657 Rigvedha_013_0303.wav,रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा,7.7810625 Rigveda_36_0156.wav,अस्माकं सु रथं पुर इन्द्रः कृणोतु सातये,5.329 Rigveda_40_0294.wav,क्षांसि देवयुः,1.981 RigVeda_Part_028_0128.wav,त्वं दस्यूँरोकसो अग्न आज उरु ज्योतिर्जनयन्नार्याय,7.066 Atharvaveda_Part_018_2_0107.wav,इदमिद्वा उ नापरं जरस्यन्यदितोऽपरम्,3.982 Atharvaveda_Part_019_2_0333.wav,कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम्,4.331 RigVeda_Part_018_0033.wav,अवासृजन्त जिव्रयो न देवा भुवः सम्राळिन्द्र सत्ययोनिः,7.126 Rigveda_35_0346.wav,सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना,6.476 RigVeda_Part_023_0338.wav,क्रत्वा तद्वो मरुतो नाधृषे शवो दाना मह्ना तदेषामधृष्टासो नाद्रयः,9.069 RigVeda_46_0371.wav,युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः,7.055 Rig_veda_54_0260.wav,अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम्,7.574 RigVeda_53_0056.wav,त्तनूष्ववः प्रियासु यज्ञियास्,3.264 RigVeda_47_0057.wav,विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना,6.978 Rigveda_36_0267.wav,माता मित्रस्य रेवतोऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः,9.857 Rigveda_40_0227.wav,पुरुस्पृहम्,1.589 RigVeda_Part_023_0425.wav,य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः,7.447 Rigveda_38_0185.wav,यं त्वा गोपवनो गिरा चनिष्ठदग्ने अङ्गिरः,5.563 RigVeda_Part_028_0099.wav,स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः,6.514 RigVeda_46_0051.wav,वासोवायोऽवीनामा वासांसि मर्मृजत्,4.913 Rigveda_35_0435.wav,याभ्यां गायत्रमृच्यते,4.355 Atharvaveda_Part_020_30192.wav,सूतुं सत्यस्य सत्पतिम्,2.88 Atharvaveda_Kanda_13_0206.wav,यस्माद्वाता ऋतुथा पवन्ते यस्मात्समुद्रा अधि विक्षरन्ति तस्य देवस्य,5.622 Atharvaveda_Kanda_8_0254.wav,पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः,6.555 RigVeda_Part_019_0135.wav,अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम्,6.822 Atharvaveda_Kanda_13_0306.wav,स वा अह्नोऽजायत तस्मादहरजायत,4.49 Rigveda_39_0169.wav,विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः,6.141 Atharvaveda_Kanda_2_0093.wav,अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्,7.682 Atharvaveda_Kanda_7_0299.wav,अथो यो मन्युष्टे पते तमु ते शमयामसि,4.344 Atharvaveda_Kanda_1_0017.wav,विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम्,4.893 Rigveda_29_0019.wav,स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति,7.04 RigVeda_Part_024_0388.wav,तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम,6.795 RigVeda_52_0284.wav,शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा,5.094 Rigveda_33_0400.wav,यदन्तरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु,6.14 Rig_veda_45_0013.wav,सचेमहि तव दस्म,2.222 RigVeda_Part_027_0098.wav,इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः,6.675 Rigveda_41_0242.wav,स पवस्वाभिमातिहा राजा मेधाभिरीयते पवमानो मनावधि,8.764 RigVeda_48_0071.wav,न्यग्वातोऽव वाति न्यक्तपति सूर्यः,5.454 Atharvaveda_Part_019_1_0005.wav,यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि,6.48 Rigveda_30_0189.wav,नैतावदन्ये मरुतो यथेमे भ्राजन्ते रुक्मैरायुधैस्तनूभिः,8.101 Atharvaveda_Kanda_3_0021.wav,अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय,5.951 Atharvaveda_Kanda_10_0418.wav,इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम्,4.764 Rigveda_39_0290.wav,पर्षि राधो मघोनाम् अभ्यर्ष महानां देवानां वीतिमन्धसा अभि वाजमुत श्रवः,11.613 Atharvaveda_Kanda_12_0337.wav,तेषां सर्वेषामददद्धेडं न्येति मानुषः,5.33 Rigvedha_002_0264.wav,नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः,6.667 Rigveda_38_0023.wav,सुदेवो असि वरुण यस्य ते सप्त सिन्धवः,4.269 Rigveda_33_0123.wav,यदस्य मन्युरध्वनीद्वि वृत्रं पर्वशो रुजन्,5.34 RigVeda_Part_024_0069.wav,अश्याम वाजमभि वाजयन्तोऽश्याम द्युम्नमजराजरं ते,7.253 Rigveda_33_0272.wav,पर्वताश्चिन्नि येमिरे,3.345 Atharvaveda_Kanda_10_0497.wav,वदन्तीर्यत्र गच्छन्ति तदाहुर्ब्राह्मणं महत्,5.577 Rigvedha_002_0149.wav,अथो इन्द्राय पातवे सुनु सोममुलूखल,4.856 Atharvaveda_Kanda_10_0494.wav,अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति,4.24 Rigveda_29_0411.wav,पृथिव्याः,1.384 Rigvedha_003_0297.wav,अत्राह ते मघवन्विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत्,6.689 Atharvaveda_Part_020_20035.wav,तन् नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र,6.276 Atharvaveda_Kanda_1_0164.wav,विलीढ्यं ललाम्यं ता अस्मन् नाशयामसि,6.501 Atharvaveda_Kanda_3_0100.wav,तेना ते सर्वं क्षेत्रियमङ्गेभ्यो नाशयामसि,5.549 RigVeda_52_0116.wav,नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी,7.416 Rigvedha_012_0031.wav,सं गोभिरश्वैरसृजद्रथेभिः सोमस्य ता मद इन्द्रश्चकार,6.0680625 RigVeda_53_0321.wav,ऋषीन्तपस्वतो यम तपोजाँ,4.094 RigVeda_Part_016_0291.wav,दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तमुशिजो वि वव्रुः,11.167 Rigveda_36_0196.wav,यदिन्द्र मृळयासि नः,3.4 Rigvedha_013_0201.wav,इन्द्रश्च मृळयाति नो न नः पश्चादघं नशत्,4.567 Rigveda_38_0495.wav,कन्या वारवायती सोममपि स्रुताविदत्,8.05 RigVeda_43_0221.wav,तृतीयं धाम महिषः सिषासन्सोमो विराजमनु राजति ष्टुप्,7.119 Rigveda_34_0030.wav,मन्दानो अस्य बर्हिषो वि राजसि,4.071 Rigveda_40_0339.wav,दूरे वा सतो अन्ति वा,3.388 Atharvaveda_Kanda_12_0052.wav,पृथिवीं विश्वधायसं धृतामछावदामसि,4.746 Rigveda_33_0243.wav,शर्धाँ ऋतस्य जिन्वथ,3.068 Atharvaveda_Part_019_2_0246.wav,तेभिर्नो अद्य पायुभिर्नु पाहि दुहितर्दिवः,4.562 Rigveda_37_0140.wav,ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः,6.928 Rigveda_35_0051.wav,ता वामद्य हवामहे हव्येभिर्वाजिनीवसू,5.474 Rigvedha_002_0417.wav,त्यं चिद्घा दीर्घं पृथुं मिहो नपातममृध्रम्,4.642 Atharvaveda_Part_019_2_0007.wav,यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः,5.977 Atharvaveda_Kanda_10_0536.wav,यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु,11.229 RigVeda_Part_024_0007.wav,यद्ध स्य मानुषो जनः सुम्नायुर्जुह्वे अध्वरे,5.286 Atharvaveda_Part_014_0418.wav,पयो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि,4.859 Rigveda_37_0400.wav,त्यासो वि संहितम्,2.018 Atharvaveda_Kanda_10_0180.wav,अरंघुषो निमज्योन्मज पुनरब्रवीत्,4.178 Atharvaveda_Kanda_8_0339.wav,बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः,4.731 Rigvedha_002_0354.wav,हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्वर्वाङ्,6.774 Atharvaveda_Kanda_13_0174.wav,ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः,7.281 Atharvaveda_Part_020_40407.wav,पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम्,7.127 Atharvaveda_Kanda_5_0089.wav,भद्रान् न्यग्रोधात्पर्णात्सा न एह्यरुन्धति,5.652 RigVeda_46_0010.wav,विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्योः,6.222 RigVeda_43_0351.wav,ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधश्चित्तकवे नरं दात्,7.24 Rigvedha_013_0191.wav,सचेते अनवह्वरम्,2.7280625 RigVeda_Part_023_0133.wav,युवोरत्रिश्चिकेतति नरा सुम्नेन चेतसा,5.024 Atharvaveda_Kanda_3_0196.wav,यददः संप्रयतीरहावनदता हते,4.243 Atharvaveda_Kanda_12_0203.wav,तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ,4.58 Rigveda_37_0372.wav,आदित्या अद्भुतैनसः,3.058 Atharvaveda_Part_020_40151.wav,वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः,5.671 Rig_veda_54_0202.wav,इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा,5.099 Rigveda_37_0359.wav,अपेदेष ध्वस्मायति स्वयं घैषो अपायति,5.357 RigVeda_Part_026_0238.wav,सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान्,8.252 Atharvaveda_Kanda_10_0216.wav,येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम,6.677 Rigvedha_006_0275.wav,विसदृशा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विश्वा,6.894 RigVeda_50_0266.wav,उत नो रुद्रा चिन्मृळतामश्विना विश्वे देवासो रथस्पतिर्भगः,7.341 RigVeda_46_0088.wav,नव पश्चातात्स्थिविमन्त आयन्दश प्राक्सानु वि तिरन्त्यश्नः,6.769 Atharvaveda_Kanda_7_0400.wav,इन्द्रेण मन्युना वयमभि ष्याम पृतन्यतः,4.675 Atharvaveda_Part_020_20390.wav,सुरूपकृत्नुमूतये सुदुघामिव गोदुहे,5.04 Atharvaveda_Kanda_4_0473.wav,यायैः परिनृत्यत्याददाना कृतं ग्लहात्,5.019 Atharvaveda_Kanda_4_0452.wav,तत्परेताप्सरसः प्रतिबुद्धा अभूतन,4.262 Rigvedha_001_0344.wav,इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम्,6.386 Rigveda_35_0186.wav,अरमतिरनर्वणो विश्वो देवस्य मनसा,5.701 Rigveda_32_0273.wav,वाजं स्तोतृभ्यो गोमन्तम्,3.697 Atharvaveda_Kanda_5_0178.wav,सरस्वत्या वाचमुप ह्वयामहे मनोयुजा,4.824 Rigvedha_011_0149.wav,त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या,7.0140625 Atharvaveda_Part_020_20179.wav,व्यख्यन् महिषः स्वः,2.618 Rigveda_35_0165.wav,यो यजाति यजात इत्सुनवच्च पचाति च,5.382 Rigveda_39_0144.wav,या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः,5.892 Atharvaveda_Part_014_0276.wav,भगस्ते हस्तमग्रहीत्सविता हस्तमग्रहीत्,4.687 Atharvaveda_Part_020_20453.wav,इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च,4.053 RigVeda_Part_020_0392.wav,दधाता देवमृत्विजम्,3.491 Atharvaveda_Kanda_11_0552.wav,तयाहमिन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः,6.654 Rigvedha_006_0029.wav,आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यच्छ नः,6.99 RigVeda_43_0342.wav,सत्यमन्मा,1.524 Atharvaveda_Kanda_11_0182.wav,ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्,7.455 Rigveda_39_0201.wav,विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते,8.498 Rigveda_31_0159.wav,व्युषा आवः पथ्या जनानां पञ्च,11.699 RigVeda_43_0162.wav,नू नो रयिमुप मास्व नृवन्तं पुनानो वाताप्यं विश्वश्चन्द्रम्,8.272 Rigvedha_009_0341.wav,पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः,6.471 RigVeda_Part_019_0256.wav,येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवदूष,7.451 Atharvaveda_Kanda_8_0473.wav,तां वसुरुचिः सौर्यवर्चसोऽधोक्तां पुण्यमेव गन्धमधोक्,6.911 Rigveda_34_0199.wav,तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद्वसुर्दियानां पतिः,8.244 Rigveda_30_0087.wav,समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः,7.078 Atharvaveda_Part_014_0358.wav,स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव,5.585 Rigvedha_001_0149.wav,सासह्याम पृतन्यतः,3.462 Rigvedha_010_0238.wav,न घा राजेन्द्र आ दभन्नो या नु स्वसारा कृणवन्त योनौ,6.989 Atharvaveda_Part_018_2_0163.wav,यद्वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत,6.625 RigVeda_50_0352.wav,प्रजा ते देवान्हविषा यजाति स्वर्ग उ त्वमपि मादयासे,6.55 Atharvaveda_Part_015_0026.wav,कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्,12.541 Rig_veda_45_0125.wav,च योषणा नदस्य नादे परि पातु मे मनः,5.281 Atharvaveda_Kanda_11_0283.wav,यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः,5.295 Rigveda_29_0168.wav,इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः,6.083 Rigvedha_006_0191.wav,उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः,6.633 RigVeda_Part_022_0360.wav,परा वीरास एतन मर्यासो भद्रजानयः,5.298 RigVeda_Part_025_0019.wav,धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या,7.325 RigVeda_52_0018.wav,वृत्रेण यदहिना बिभ्रदायुधा समस्थिथा युधये शंसमाविदे,7.115 Atharvaveda_Kanda_6_0396.wav,रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ,4.296 Rigveda_33_0183.wav,इन्द्र चोष्कूयसे वसु,2.99 RigVeda_Part_025_0336.wav,दधानो नाम महो वचोभिर्वपुर्दृशये वेन्यो व्यावः,7.137 Rigveda_33_0013.wav,षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषिः,5.753 Atharvaveda_Kanda_3_0274.wav,अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय वातं विष्णुं सरस्वतीं सवितारं च वाजिनम्,8.955 Atharvaveda_Part_020_20113.wav,नरं नृषाहं मंहिष्ठम्,2.82 Rigvedha_005_0164.wav,ताभिर्नोऽविता भव,3.08 Rigvedha_005_0119.wav,पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये,7.462 Rigvedha_006_0279.wav,व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती,7.104 Atharvaveda_Part_019_2_0220.wav,सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा,11.788 Rigveda_35_0437.wav,न्यग्ने नव्यसा वचस्तनूषु शंसमेषाम्,5.399 Atharvaveda_Part_018_2_0370.wav,एदं बर्हिरसदो मेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम्,6.42 Rigvedha_010_0301.wav,वाचंवाचं जरितू,2.491 RigVeda_50_0153.wav,अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्ताँ अभि ष्युः,8.152 RigVeda_47_0047.wav,अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्याँ अशीमहि,7.509 Atharvaveda_Part_018_2_0146.wav,चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु,6.272 Atharvaveda_Kanda_7_0072.wav,तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम्,6.048 RigVeda_Part_015_0375.wav,प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी,7.359 RigVeda_Part_024_0243.wav,अग्न आ याहि वीतये गृणानो हव्यदातये,5.592 RigVeda_Part_015_0087.wav,प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः,6.991 Atharvaveda_Kanda_12_0282.wav,समग्नयः विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून्,6.404 RigVeda_Part_020_0261.wav,अग्ने नेमिरराँ इव देवाँस्त्वं परिभूरसि,6.505 Rigveda_35_0303.wav,अत्रा वि नेमिरेषामुरां न धूनुते वृकः,5.514 RigVeda_Part_023_0049.wav,उच्छन्त्यां मे यजता देवक्षत्रे रुशद्गवि,4.899 Atharvaveda_Kanda_6_0432.wav,यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम्,5.224 Rigvedha_003_0201.wav,सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम्,5.68 Rig_veda_54_0343.wav,समानी व आकूतिः समाना हृदयानि वः,4.94 Rigvedha_013_0086.wav,तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः,8.3480625 Atharvaveda_Part_020_10240.wav,भद्रं भवाति नः पुरः,2.564 Atharvaveda_Kanda_11_0021.wav,तासां गृह्णीताद्यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात्,7.756 Rigveda_40_0572.wav,स सुतः पीतये वृषा सोमः,2.821 Atharvaveda_Kanda_12_0411.wav,अप क्रामति सूनृता वीर्यं पुण्या लक्ष्मीः,6.302 Atharvaveda_Part_020_10097.wav,वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः,6.978 Rigveda_29_0078.wav,कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः,7.222 RigVeda_48_0161.wav,सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे,3.734 RigVeda_43_0197.wav,अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन्,7.052 Atharvaveda_Kanda_12_0166.wav,इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे,13.751 RigVeda_Part_017_0076.wav,मा कस्य यक्षं सदमिद्धुरो गा मा वेशस्य प्रमिनतो मापेः,6.812 Rigveda_33_0333.wav,यदन्तरिक्षे यद्दिवि यत्,2.443 Atharvaveda_Kanda_12_0417.wav,सैषा भीमा ब्रह्मगव्यघविषा साक्षात्कृत्या कूल्बजमावृता,8.409 Atharvaveda_Part_018_2_0403.wav,उदुत्तमं वरुण पाशमस्मदवाधमं श्रथाय,5.507 RigVeda_Part_025_0278.wav,रुजदरुग्णं वि वलस्य सानुं पणीँर्वचोभिरभि योधदिन्द्रः,6.757 RigVeda_49_0273.wav,अनो मनस्मयं सूर्यारोहत्प्रयती पतिम्,5.398 RigVeda_51_0259.wav,इदं यद्विश्वं भुवनं स्वश्चैतत्सर्वं दक्षिणैभ्यो ददाति,6.722 Atharvaveda_Part_015_0137.wav,स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्याति सृज होष्यामीति,6.709 Rigveda_37_0344.wav,तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते,6.763 RigVeda_51_0184.wav,प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः,6.468 Rigvedha_007_0204.wav,मा सा ते अस्मत्सुमतिर्वि दसद्वाजप्रमहः समिषो वरन्त,7.27 Atharvaveda_Part_020_10075.wav,अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे,5.837 Atharvaveda_Part_019_1_0307.wav,घृतेन त्वा समुक्षाम्यग्ने आज्येन वर्धयन्,5.456 RigVeda_Part_026_0071.wav,गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे,7.309 Atharvaveda_Part_020_10136.wav,वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः,5.673 Rig_veda_54_0233.wav,अयमु ष्य प्र देवयुर्होता यज्ञाय नीयते,5.477 Rigvedha_006_0126.wav,रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन,7.563 Rigvedha_004_0055.wav,सनात्सनीळा अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः,7.446 Atharvaveda_Kanda_5_0366.wav,तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन्,5.204 Rigveda_32_0150.wav,इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः,5.531 Rigveda_40_0032.wav,त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः,5.53 Rig_veda_45_0140.wav,प्र शृण्वे,1.465 Rigvedha_006_0190.wav,क्षेत्रमिव वि ममुस्तेजनेनँ एकं पात्रमृभवो जेहमानम्,7.468 Atharvaveda_Kanda_2_0368.wav,जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्तु अस्यै,5.759 Atharvaveda_Kanda_9_0249.wav,योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति,5.665 Rigveda_38_0497.wav,त्वा शक्राय सुनवै त्वा,3.201 Atharvaveda_Kanda_11_0539.wav,अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः,5.857 Atharvaveda_Kanda_10_0136.wav,अरात्यास्त्वा निर्ऋत्या अभिचारादथो भयात्,5.7 Rigvedha_001_0386.wav,आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा,5.866 Rigveda_39_0150.wav,यच्छक्रासि परावति यदर्वावति वृत्रहन्,5.406 RigVeda_Part_021_0263.wav,इषुध्यव ऋतसापः पुरंधीर्वस्वीर्नो अत्र पत्नीरा धिये धुः,7.378 Rigveda_39_0006.wav,र्चतेन्द्रं सोमस्य पीतये तदिद्ध्यस्य वर्धनम्,6.556 Atharvaveda_Kanda_10_0105.wav,ब्रह्मेदमन्यन् नक्षत्रं ब्रह्म सत्क्षत्रमुच्यते,4.966 RigVeda_52_0263.wav,मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि,14.549 RigVeda_Part_022_0165.wav,प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः,4.866 Rigveda_37_0076.wav,यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते,6.114 Atharvaveda_Part_020_40368.wav,नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ,6.086 RigVeda_50_0133.wav,सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः,7.334 Rigveda_33_0198.wav,उदानट् ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत्,5.12 RigVeda_Part_024_0210.wav,सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयि स्पृहयाय्यः सहस्री,7.117 Rigvedha_014_0114.wav,त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन्,6.97 Atharvaveda_Kanda_6_0719.wav,देवाः प्र हिणुत स्मरमसौ मामनु शोचतु,4.021 RigVeda_Part_018_0295.wav,अस्मभ्यं ताँ अपा वृधि व्रजाँ अस्तेव गोमतः,6.667 RigVeda_Part_024_0122.wav,वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत्,9.103 RigVeda_42_0104.wav,जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु,5.491 RigVeda_47_0175.wav,ईळेन्यं प्रथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम्,7.925 Atharvaveda_Kanda_12_0292.wav,दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ध्रुवायै त्वा दिशे विष्णवेऽधिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः एतं परि दद्मस्तं नो गोपायतास्माकमैतोः,20.802 Rigveda_29_0395.wav,आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ,6.993 RigVeda_Part_017_0112.wav,अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय,7.708 RigVeda_Part_027_0330.wav,देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश्च दावने,8.032 Rig_veda_54_0261.wav,प्रथश्च यस्य सप्रथश्च नामानु,3.334 RigVeda_Part_025_0085.wav,अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः,7.191 Atharvaveda_Part_020_40166.wav,जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः,5.105 Rigvedha_002_0214.wav,त्वमग्ने प्रथमो अङ्गिरा ऋषिर्देवो देवानामभवः शिवः सखा,7.641 RigVeda_52_0054.wav,ष्ठितं तावती वाक्,2.759 RigVeda_Part_020_0225.wav,त्वं नो अग्ने अङ्गिर स्तुत स्तवान आ भर,5.381 Rigveda_31_0264.wav,रदत्पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम्,7.834 Atharvaveda_Kanda_10_0594.wav,वशां देवा उप जीवन्ति वशां मनुष्या उत,5.283 RigVeda_42_0273.wav,तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन्,8.546 Rigveda_35_0379.wav,सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम्,6.085 Rigveda_34_0223.wav,सुभगः स व ऊतिष्वास पूर्वासु मरुतो व्युष्टिषु,6.454 RigVeda_Part_028_0239.wav,नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि,5.249 RigVeda_48_0029.wav,अध च्यवान उत्तवीत्यर्थं परातरं सु निरृतिर्जिहीताम्,7.196 Atharvaveda_Kanda_1_0149.wav,अमूर्या यन्ति योषितो हिरा लोहितवाससः,5.176 RigVeda_Part_018_0240.wav,उषासमिन्द्र सं पिणक्,2.805 RigVeda_Part_024_0082.wav,स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम्,6.589 Atharvaveda_Part_020_10366.wav,असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः सोमपा उत्तरो भवन्,8.008 Rigveda_33_0335.wav,नृम्णं तद्धत्तमश्विना,2.836 Rigveda_41_0323.wav,यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम्,5.776 RigVeda_Part_015_0074.wav,महि क्षेत्रं पुरु श्चन्द्रं विविद्वानादित्सखिभ्यश्चरथं समैरत्,7.421 Rigveda_35_0028.wav,तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः,4.479 Atharvaveda_Kanda_10_0142.wav,अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः,4.632 Atharvaveda_Part_019_1_0057.wav,वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः,5.714 Atharvaveda_Kanda_1_0237.wav,प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः,5.26 RigVeda_Part_016_0136.wav,अन्तर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकम्,7.497 RigVeda_53_0034.wav,इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः,7.946 Rigvedha_002_0269.wav,वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः,6.87 Atharvaveda_Part_018_2_0132.wav,अन्धेन यत्तमसा प्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम्,7.319 RigVeda_50_0243.wav,यज्ञैरथर्वा प्रथमो वि धारयद्देवा दक्षैर्भृगवः सं चिकित्रिरे,7.898 Rigvedha_001_0127.wav,वि गोभिरद्रिमैरयत्,3.002 Rigvedha_010_0121.wav,त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिदृतायोः,6.309 Atharvaveda_Kanda_7_0191.wav,मेमं प्राणो हासीन् मो अपानोऽवहाय परा गात् सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु,11.977 Rig_veda_45_0405.wav,अग्निर्जातो अथर्वणा विदद्विश्वानि काव्या,5.577 RigVeda_43_0314.wav,आ जागृविर्विप्र ऋता मतीनां सोमः पुनानो असदच्चमूषु,7.121 Atharvaveda_Kanda_3_0060.wav,ओजो देवानां पय ओषधीनां वर्चसा मा जिन्व,5.335 Rigveda_35_0071.wav,सपर्यन्ता शुभे चक्राते अश्विना,4.678 RigVeda_Part_024_0207.wav,तमग्ने पास्युत तं पिपर्षि यस्त आनट् कवये शूर धीतिम्,6.266 Atharvaveda_Kanda_6_0567.wav,त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि,5.005 RigVeda_48_0028.wav,प्र तार्यायुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य,6.806 Rigveda_40_0455.wav,एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः,4.541 RigVeda_47_0289.wav,अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात,7.127 Rigvedha_002_0041.wav,अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः,6.809 RigVeda_Part_016_0071.wav,हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा,8.034 Rigvedha_001_0064.wav,उप नः सवना गहि सोमस्य सोमपाः पिब,5.675 Rigvedha_013_0161.wav,हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ,9.3430625 Rigvedha_005_0326.wav,द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः,7.929 RigVeda_47_0386.wav,प्रसाधनस्तन्तुर्देवेष्वाततः,3.024 Rigveda_29_0030.wav,न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान्,5.909 Rigvedha_011_0176.wav,प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः,7.835 Atharvaveda_Part_020_40137.wav,सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः,7.483 RigVeda_44_0230.wav,वि कोशं मध्यमं युव,2.88 RigVeda_Part_028_0076.wav,बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम्,8.305 Rigveda_41_0015.wav,अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि,5.129 Rig_veda_45_0073.wav,त्किं च दुरितं मयि,1.923 RigVeda_Part_025_0117.wav,अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः,7.266 RigVeda_47_0007.wav,युवं वन्दनमृश्यदादुदूपथुर्युवं सद्यो विश्पलामेतवे कृथः,6.662 RigVeda_52_0276.wav,ते नूनं नोऽयमूतये वरुणो मित्रो अर्यमा,5.415 Atharvaveda_Kanda_11_0353.wav,ब्रूमो देवं सवितारं धातारमुत पूषणम्,4.659 Atharvaveda_Part_020_10344.wav,न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः,5.004 Atharvaveda_Part_019_1_0037.wav,ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक्,6.396 Rigvedha_006_0206.wav,सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम्,8.329 RigVeda_48_0218.wav,प्र वो वायुं रथयुजं पुरंधिं स्तोमैः कृणुध्वं सख्याय पूषणम्,8.213 Atharvaveda_Part_019_2_0232.wav,व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु,8.43 RigVeda_46_0042.wav,विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम्,5.321 RigVeda_51_0096.wav,माकिर्नो देवा अनृतस्य वर्पस आ सर्वतातिमदितिं वृणीमहे,7.245 RigVeda_42_0088.wav,त्रिरस्मै सप्त धेनवो दुदुह्रे स,3.576 Atharvaveda_Kanda_5_0275.wav,यद्येकवृषोऽसि सृजारसोऽसि,3.599 Rigveda_36_0213.wav,सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा,4.879 Rig_veda_45_0238.wav,ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः,7.876 Rigvedha_012_0210.wav,स देवो देवान्प्रति पप्रथे पृथु विश्वेदु ता परिभूर्ब्रह्मणस्पतिः,7.0380625 Atharvaveda_Kanda_9_0397.wav,यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे तस्य यदाहुः पिप्पलं स्वाद्वग्रे तन् नोन् नशद्यः पितरं न वेद यत्रा सुपर्णा अमृतस्य भक्षमनिमेषं विदथाभिस्वरन्ति एना विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश,27.327 RigVeda_47_0043.wav,न तस्य विद्म तदु षु प्र वोचत युवा ह यद्युवत्याः,5.963 Atharvaveda_Kanda_6_0377.wav,एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त्संमनसस्कृधीह,6.023 Rigvedha_002_0271.wav,अपां बिलमपिहितं यदासीद्वृत्रं जघन्वाँ अप तद्ववार,7.841 Rig_veda_54_0315.wav,यो अस्य पारे रजसः शुक्रो अग्निरजायत,5.011 Atharvaveda_Kanda_8_0336.wav,क्षिप्रं शर इव भज्यन्तां बृहज्जालेन संदिताः,5.255 Atharvaveda_Part_015_0120.wav,अयं वा उ अग्निर्ब्रह्मासावादित्यः क्षत्रम्,4.796 RigVeda_Part_022_0280.wav,उत्तिष्ठ नूनमेषां स्तोमैः समुक्षितानाम्,5.682 RigVeda_Part_019_0274.wav,सखाभूदश्विनोरुषाः,3.898 RigVeda_46_0027.wav,त्वं नः सोम विश्वतो गोपा अदाभ्यो भव,4.711 RigVeda_51_0080.wav,अयं कनीन ऋतुपा अवेद्यमिमीताररुं यश्चतुष्पात् अस्य स्तोमेभिरौशिज ऋजिश्वा व्रजं दरयद्वृषभेण पिप्रोः,13.071 Atharvaveda_Kanda_11_0293.wav,अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु,4.864 RigVeda_49_0004.wav,आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः,8.491 Rigveda_32_0074.wav,ष्णवेते दाधर्थ पृथिवीमभितो मयूखैः,5.192 RigVeda_Part_018_0024.wav,कस्ते मातरं विधवामचक्रच्छयुं कस्त्वामजिघांसच्चरन्तम्,7.981 Rigvedha_011_0281.wav,वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित्सरिष्यन्,5.7890625 Atharvaveda_Part_019_2_0092.wav,शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः,5.78 Rigvedha_007_0158.wav,युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतम्,5.812 Rigvedha_011_0100.wav,नि गावो गोष्ठे असदन्नि मृगासो अविक्षत,5.26 Rigvedha_008_0164.wav,इमे ये ते सु वायो बाह्वोजसोऽन्तर्नदी ते पतयन्त्युक्षणो महि व्राधन्त उ,9.42 RigVeda_53_0137.wav,मासां विधानमदधा अधि द्यवि त्वया विभिन्नं भरति,6.306 Rigveda_31_0085.wav,अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा,7.01 Atharvaveda_Part_015_0180.wav,योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः योऽस्य प्रथमोऽपानः सा पौर्णमासी,2.303 Rigveda_40_0629.wav,आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत्,5.162 Rigvedha_002_0310.wav,आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम्,7.37 Atharvaveda_Kanda_4_0195.wav,प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम्,7.417 RigVeda_Part_021_0059.wav,प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः,7.118 RigVeda_53_0251.wav,गुहा हितं गुह्यं गूळ्हमप्सु बिभृमसि प्रस्रवणे न सोमम्,7.868 RigVeda_Part_024_0063.wav,तमजरेभिर्वृषभिस्तव स्वैस्तपा तपिष्ठ तपसा तपस्वान्,7.308 Rigvedha_004_0177.wav,अतृष्यन्तीरपसो यन्त्यच्छा देवाञ्जन्म प्रयसा वर्धयन्तीः,7.889 Rigveda_34_0276.wav,ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये,5.547 Rigveda_35_0038.wav,वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः,5.569 RigVeda_42_0080.wav,सिन्धोरिव प्रवणे निम्न आशवो वृषच्युता मदासो गातुमाशत,7.565 Atharvaveda_Kanda_10_0057.wav,सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि,5.902 Rigvedha_011_0181.wav,वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनाँ अति,7.012 RigVeda_Part_021_0164.wav,यस्यावधीत्पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते,8.351 Rig_veda_54_0323.wav,या रुचो जातवेदसो देवत्रा हव्यवाहनीः,6.007 Rigveda_30_0366.wav,धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ओम,12.404 Atharvaveda_Part_019_1_0032.wav,आकूत्या नो बृहस्पत आकूत्या न उपा गहि,5.314 Rigveda_39_0185.wav,तव श्रवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः,6.804 Atharvaveda_Part_015_0068.wav,शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ,7.549 RigVeda_Part_020_0313.wav,ये मे पञ्चाशतं ददुरश्वानां सधस्तुति,5.954 Rig_veda_45_0049.wav,पित्रोरुपस्थे जामि ब्रुवाण आयुधानि वेति,4.941 Atharvaveda_Part_020_30040.wav,आदित्ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यदाविथ सखीयतो यदाविथ,8.794 Rigveda_40_0088.wav,गुहा चिद्दधिषे गिरः,2.932 RigVeda_42_0049.wav,तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम्,7.586 Rigveda_36_0143.wav,धीरो ह्यस्यद्मसद्विप्रो न जागृविः सदा,5.43 Atharvaveda_Part_019_1_0233.wav,चन्द्रमा नक्षत्रैरुदक्रामत्तां पुरं प्र णयामि वः,5.103 Atharvaveda_Kanda_4_0057.wav,स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि,5.157 RigVeda_44_0295.wav,स पवस्व सहमानः पृतन्यून्सेधन्रक्षांस्यप दुर्गहाणि,6.943 RigVeda_Part_016_0251.wav,भगस्य रातिमीमहे,2.904 Atharvaveda_Kanda_6_0754.wav,तां वीतहव्य आभरदसितस्य गृहेभ्यः अभीशुना मेया आसन् व्यामेनानुमेयाः,9.767 Rigvedha_004_0329.wav,महत्त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्ननु स्वराज्यम्,8.222 Atharvaveda_Part_020_20232.wav,असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु,6.296 RigVeda_Part_017_0288.wav,दधद्रत्नानि दाशुषे,3.554 Rigvedha_014_0011.wav,पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य,7.212 RigVeda_Part_019_0194.wav,वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु,5.604 RigVeda_Part_021_0067.wav,वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्संचकानः,6.661 RigVeda_Part_026_0112.wav,इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन्मघवन्रायो अर्यः,8.275 RigVeda_Part_019_0046.wav,ऋभुमृभुक्षणो रयिं वाजे वाजिन्तमं युजम्,5.951 RigVeda_42_0087.wav,भरा चन्द्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः,8.238 Atharvaveda_Part_020_40105.wav,तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम,6.392 Atharvaveda_Kanda_7_0148.wav,या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी,4.6 RigVeda_Part_016_0274.wav,स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ,7.554 Atharvaveda_Kanda_11_0114.wav,त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः खलः पात्रं स्फ्यावंसावीषे अनूक्ये आन्त्राणि जत्रवो गुदा वरत्राः इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम्,20.905 RigVeda_49_0066.wav,जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा द्रुहो निषत्ता पृशनी चिदेवैः पुरू शंसेन वावृधुष्ट इन्द्रम्,20.235 Rigveda_35_0258.wav,वोळ्हामभि,1.449 Atharvaveda_Kanda_7_0381.wav,हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति न इन्द्रो मघवान् कृणोतु,6.051 Atharvaveda_Part_018_2_0236.wav,पयस्वतीरोषधयः पयस्वन् मामकं पयः,4.34 Atharvaveda_Kanda_8_0306.wav,या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च,5.223 Rigveda_34_0348.wav,विशामग्निमजरं प्रत्नमीड्यम्,4.212 Atharvaveda_Part_016_0225.wav,तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोऽसि यमस्य करणः अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि विद्म ते स्वप्न जनित्रं पराभूत्याः पुत्रोऽसि यमस्य करणः,26.397 Rigvedha_006_0198.wav,वाजेभिर्नो वाजसातावविड्ढ्यृभुमाँ इन्द्र,5.897 Rigveda_32_0301.wav,शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत्,5.287 Atharvaveda_Kanda_4_0386.wav,अप नः शोशुचदघम्,2.266 Atharvaveda_Kanda_7_0333.wav,अमावास्यायै हविषा विधेमोर्जं दुहाना पयसा न आगन् अमावास्ये न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान,14.201 RigVeda_Part_020_0285.wav,बृहद्वयो हि भानवेऽर्चा देवायाग्नये,5.967 Rigveda_30_0165.wav,ते हर्म्येष्ठाः,1.638 RigVeda_47_0355.wav,यदुष औच्छः प्रथमा विभानामजनयो येन पुष्टस्य पुष्टम्,7.165 Rig_veda_45_0043.wav,भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः,7.591 Atharvaveda_Part_020_40303.wav,सुसत्यमिद्गवामस्यसि प्रखुदसि,3.75 Atharvaveda_Kanda_12_0262.wav,तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यछान्,6.73 Rigvedha_002_0132.wav,स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः,6.455 RigVeda_Part_017_0345.wav,त्वं महाँ इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः,8.147 Atharvaveda_Kanda_10_0315.wav,अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः,5.648 RigVeda_Part_026_0030.wav,स रथेन रथीतमोऽस्माकेनाभियुग्वना,6.404 RigVeda_52_0113.wav,पृणीयादिन्नाधमानाय तव्यान्द्राघीयांसमनु पश्येत पन्थाम्,7.981 Rigveda_35_0127.wav,अज्रे चिदस्मै कृणुथा न्यञ्चनं दुर्गे चिदा सुसरणम्,6.791 Atharvaveda_Kanda_4_0370.wav,अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्मसि,5.777 Rigveda_36_0101.wav,प्रति सू,1.419 Rigvedha_014_0240.wav,उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि,6.3190625 Rigveda_33_0520.wav,श्रवः सूरिभ्यो अमृतं वसुत्,3.811 RigVeda_52_0193.wav,यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम,7.857 Rigvedha_010_0083.wav,प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति,6.452 Atharvaveda_Part_020_40351.wav,यः कुमारी पिङ्गलिका वसन्तं पीवरी लभेत्,4.877 Atharvaveda_Kanda_12_0005.wav,यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः,6.362 Rigveda_31_0275.wav,गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा,7.148 Atharvaveda_Part_020_40051.wav,इमा ब्रह्म सधमादे जुषस्व,3.681 RigVeda_43_0054.wav,स्वायुधः पवते देव इन्दुरशस्,3.356 Atharvaveda_Kanda_5_0338.wav,हन्ताभिशस्तेन्द्रस्तथा तद्वेधसो विदुः,4.119 Rigvedha_006_0010.wav,यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत्,7.486 Atharvaveda_Part_020_40118.wav,उवे अम्ब सुलाभिके यथेवाङ्गं भविष्यति,4.643 Rigveda_31_0187.wav,इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यच्छतम्,6.908 Rigveda_38_0289.wav,क्रत्व इत्पूर्णमुदरं तुरस्यास्ति विधतः,5.296 Rigveda_31_0031.wav,यो ह स्य वां रथिरा वस्त उस्रा रथो,5.249 Atharvaveda_Part_014_0311.wav,रयिं च पुत्रांस्चादादग्निर्मह्यमथो इमाम्,5.476 Atharvaveda_Part_020_20015.wav,परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः,6.548 Rigveda_38_0167.wav,यं जनासो हविष्मन्तो मित्रं न सर्,4.442 RigVeda_Part_015_0221.wav,इन्द्राभिमातिषाह्ये,3.653 RigVeda_Part_024_0073.wav,यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन्,6.831 RigVeda_52_0031.wav,भूरि दक्षेभिर्वचनेभिरृक्वभिः सख्येभिः सख्यानि प्र वोचत,7.184 Atharvaveda_Kanda_8_0277.wav,या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः,6.395 Atharvaveda_Part_018_2_0060.wav,ये दस्यवः पितृषु प्रविष्,2.068 RigVeda_Part_016_0182.wav,सुयुग्वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव मेधाः,7.434 Rigvedha_004_0002.wav,अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय,7.24 RigVeda_Part_015_0334.wav,आ याह्यर्वाङुप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम्,7.453 Atharvaveda_Kanda_4_0356.wav,अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा,6.182 RigVeda_Part_027_0135.wav,वीतं हव्यान्या गतं पिबतं सोम्यं मधु,5.562 Rigveda_29_0264.wav,उदस्य शुष्माद्भानुर्नार्त बिभ,3.485 RigVeda_47_0024.wav,को वां शयुत्,1.566 Atharvaveda_Kanda_6_0039.wav,तेना नो अधि वोचत,2.725 Rigveda_35_0045.wav,ता मे अश्व्यानां हरीणां नितोशना उतो नु कृत्व्यानां नृवाहसा,9.982 Rigvedha_002_0345.wav,शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः,5.933 Rigvedha_006_0069.wav,अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते,6.298 Rigvedha_006_0150.wav,यदब्रवं प्रथमं वां वृणानोऽयं सोमो असुरैर्नो विहव्यः,9.623 Atharvaveda_Part_020_40324.wav,विष्वञ्चा वस्या वर्धतः सिकतास्वेव गर्दभौ,5.333 Rigveda_32_0141.wav,परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिणः,7.739 RigVeda_Part_018_0060.wav,पा इन्द्र प्रतिभृतस्य मध्वः समन्धसा ममदः पृष्ठ्येन,6.628 Rigveda_36_0127.wav,स्तोता स्यां तव शर्मणि,3.644 Rigvedha_009_0244.wav,असि यमो अस्यादित्यो अर्वन्नसि त्रितो गुह्येन व्रतेन,6.088 Atharvaveda_Part_018_1_0151.wav,उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविष्याः,13.406 Atharvaveda_Part_020_40335.wav,महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः,4.441 Atharvaveda_Kanda_8_0233.wav,अरायान् अस्या मुष्काभ्यां भंससोऽप हन्मसि,5.424 RigVeda_44_0381.wav,स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः,8.357 Rigveda_39_0117.wav,न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभ,5.669 Atharvaveda_Part_018_2_0160.wav,आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु,5.782 RigVeda_Part_020_0173.wav,प्र स्वादनं पितूनामस्ततातिं चिदायवे,5.462 Atharvaveda_Kanda_13_0046.wav,घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश,6.692 Rigvedha_010_0055.wav,जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात्तनयस्य पुष्टिषु,7.095 Rigvedha_011_0180.wav,दुहाना धेनुर्वृजनेषु कारवे त्मना शतिनं पुरुरूपमिषणि,7.301 Atharvaveda_Kanda_10_0581.wav,वशायामन्तरविशदोदनो ब्रह्मणा सह,4.762 RigVeda_Part_018_0095.wav,नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः,9.606 Rigvedha_008_0213.wav,नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे,6.592 Rigvedha_007_0129.wav,युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम्,6.716 Rigvedha_005_0297.wav,आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे,7.806 Atharvaveda_Kanda_9_0288.wav,यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे स य एवं विद्वान् मांसमुपसिच्योपहरति,13.207 Atharvaveda_Part_020_20285.wav,मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा,5.891 Rigveda_35_0194.wav,न यजमान रिष्यसि न सुन्वान न देवयो,4.936 Atharvaveda_Part_014_0412.wav,तेजो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि,4.949 Rigveda_31_0227.wav,आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः,8.271 RigVeda_46_0169.wav,घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीः शृणुता हवं मे,7.138 RigVeda_42_0345.wav,तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते,6.485 Atharvaveda_Kanda_10_0130.wav,अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते,5.704 RigVeda_47_0191.wav,भद्रव्रातं विप्रवीरं स्वर्षामस्मभ्यं,5.446 Atharvaveda_Kanda_2_0107.wav,एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्,9.211 Rigveda_38_0274.wav,उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा,7.179 Rigveda_40_0443.wav,तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम्,5.621 RigVeda_47_0209.wav,कर्त्वेन च,1.297 Rigvedha_008_0315.wav,त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः,5.851 RigVeda_44_0240.wav,आ येन मित्,1.344 RigVeda_44_0385.wav,चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन्,6.626 RigVeda_Part_017_0125.wav,अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः,6.61 Rigveda_32_0047.wav,क्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि,4.529 RigVeda_44_0219.wav,देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्यानशुः,6.364 Rigveda_40_0382.wav,प्रवत आशत,1.651 Atharvaveda_Part_020_10045.wav,इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिर्,6.064 Rigvedha_003_0083.wav,अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम्,5.161 Rigvedha_011_0099.wav,मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत,6.052 Rigvedha_004_0197.wav,तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान्,6.526 RigVeda_46_0003.wav,त्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे,4.949 Rigvedha_004_0190.wav,राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा,7.079 Rigveda_29_0218.wav,पाशद्युम्नस्य वायतस्य सोमात्सुतादिन्द्रोऽवृणीता वसिष्ठान्,6.974 RigVeda_Part_017_0305.wav,अव स्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यै,7.938 Rigveda_31_0236.wav,सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः,7.367 Atharvaveda_Kanda_1_0012.wav,वीडुर्वरीयोऽरातीरप द्वेषांस्या कृधि,5.296 Atharvaveda_Kanda_10_0459.wav,अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः,5.851 Atharvaveda_Kanda_4_0247.wav,अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति,5.157 RigVeda_43_0159.wav,मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः,6.423 Rigvedha_002_0208.wav,कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये,4.794 Atharvaveda_Kanda_6_0765.wav,ये ते नाड्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम्,5.282 Atharvaveda_Part_014_0341.wav,उत्तिष्ठेतः किमिच्छन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात्,6.829 Rigveda_33_0464.wav,होत्राभिरिन्द्रं वावृधुर्व्यानशुः,4.953 Atharvaveda_Part_020_30098.wav,ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया,6.346 Rigvedha_005_0291.wav,दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम्,6.122 Atharvaveda_Kanda_7_0097.wav,हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम्,7.83 Rigveda_40_0400.wav,अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति,4.815 Rig_veda_45_0332.wav,इमं जीवे,1.336 Rigveda_35_0375.wav,सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम्,6.277 Rigvedha_003_0270.wav,अददा अर्भां महते वचस्यवे कक्षीवते वृचयामिन्द्र सुन्वते,7.266 Atharvaveda_Part_018_2_0018.wav,अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः,6.988 Rigvedha_004_0164.wav,अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः,7.111 Rigvedha_012_0160.wav,उत वा यो नो मर्चयादनागसोऽरातीवा मर्तः सानुको वृकः,6.823 Rigveda_33_0295.wav,अरिप्रा वृत्रहन्तमा ता नो भूतं मयोभुवा,5.339 Atharvaveda_Part_020_20306.wav,इन्द्रं गीर्भिस्तविषमा विवासत,4.133 Rigvedha_007_0110.wav,उद्वन्दनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः,6.393 RigVeda_Part_021_0261.wav,सुशेव एवैरौशिजस्य होता ये व एवा मरुतस्तुराणाम्,6.983 RigVeda_53_0267.wav,हिरण्यस्तूपः सवितर्यथा,3.769 Atharvaveda_Kanda_6_0777.wav,एवा कामस्य विछिन्नं सं धेहि वीर्यावति यौ व्याघ्राववरूढौ जिघत्सतः पितरं मातरं च,10.723 Rigvedha_006_0039.wav,अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्र जनुषा सनादसि,6.463 Atharvaveda_Part_020_20487.wav,मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे,4.604 Atharvaveda_Kanda_6_0092.wav,पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे,5.505 RigVeda_49_0164.wav,अधि स्तोत्रस्य सख्यस्य गात सनाद्धि वो रत्नधेयानि सन्ति,7.098 RigVeda_46_0128.wav,बृहन्तं चिदृहते रन्धयानि वयद्वत्सो वृषभं शूशुवानः,6.654 Rigveda_36_0048.wav,यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत्,6.88 Atharvaveda_Kanda_8_0349.wav,साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा,5.374 RigVeda_Part_025_0072.wav,अस्मै वयं यद्वावान तद्विविष्म इन्द्राय यो नः प्रदिवो अपस्कः,7.491 RigVeda_42_0127.wav,अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया,7.692 RigVeda_Part_019_0018.wav,यत्तृतीयं सवनं रत्नधेयमकृणुध्वं स्वपस्या सुहस्ताः,7.005 Atharvaveda_Part_020_20392.wav,उप नः सवना गहि सोमस्य सोमपाः पिब,4.59 Atharvaveda_Part_019_2_0442.wav,मह्यं दत्त्वा व्रजत ब्रह्मलोकम्,3.985 Atharvaveda_Kanda_4_0437.wav,न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः,4.81 Atharvaveda_Kanda_8_0335.wav,परुषान् अमून् परुषाह्वः कृणोतु हन्त्वेनान् वधको वधैः,6.582 Atharvaveda_Kanda_11_0554.wav,असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन्,4.845 RigVeda_Part_021_0209.wav,आस्य श्रवस्याद्रथ आ च घोषात्पुरू सहस्रा परि वर्तयाते,7.687 Rigveda_40_0289.wav,अभि सुवानास इन्दवो वृष्टयः,3.543 RigVeda_Part_015_0259.wav,या जागृविर्विदथे शस्यमानेन्द्र यत्ते जायते विद्धि तस्य,6.886 Atharvaveda_Kanda_4_0070.wav,सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत्,4.526 Atharvaveda_Part_019_2_0010.wav,पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यछात्,6.629 Atharvaveda_Kanda_8_0176.wav,मा नो रक्षो अभि नड्यातुमावदपोच्छन्तु मिथुना ये किमीदिनः,6.685 Atharvaveda_Kanda_9_0256.wav,यद्वा अतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति,12.426 RigVeda_42_0140.wav,आप्राः क्रतून्समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वोरासदद्धरिः,11.144 Atharvaveda_Kanda_5_0207.wav,व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम्,5.365 Atharvaveda_Kanda_7_0281.wav,तमु विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति,6.708 RigVeda_Part_015_0364.wav,गम्भीराँ उदधीँरिव क्रतुं पुष्यसि गा इव,6.65 Rigveda_41_0130.wav,या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे रक्षा समस्य नो निदः एते असृग्रमिन्दवस्तिरः पवित्रमाशवः,15.228 RigVeda_52_0058.wav,श्रमस्य दायं वि भजन्त्येभ्यो यदा यमो भवति हर्म्ये हितः,6.284 Atharvaveda_Kanda_2_0189.wav,वायो यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः,8.882 RigVeda_Part_026_0163.wav,वृषा ह्यग्ने अजरो महान्विभास्यर्चिषा,6.656 RigVeda_Part_028_0030.wav,सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात्,6.938 Rig_veda_45_0044.wav,भुवो यज्ञस्य,2.401 RigVeda_48_0304.wav,तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य,4.62 Rigvedha_008_0108.wav,अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन्,7.152 Rigveda_31_0192.wav,इन्द्रावरुणा मदे अस्य मायिनोऽपिन्वतमपितः पिन्वतं धियः,7.861 Atharvaveda_Part_019_2_0097.wav,दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते,5.063 RigVeda_46_0213.wav,तदिन्मे छन्त्सद्वपुषो वपुष्टरं पुत्रो यज्जानं पित्रोरधीयति,7.702 Atharvaveda_Kanda_12_0214.wav,तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यच्छात्,6.147 RigVeda_53_0115.wav,उतागश्चक्रुषं देवा देवा जीवयथा पुनः,6.391 Atharvaveda_Part_019_2_0386.wav,उपास्मान् प्राणो ह्वयतामुप प्राणं हवामहे,5.37 RigVeda_Part_019_0270.wav,वयं स्याम यशसो जनेषु तद्द्यौश्च धत्तां पृथिवी च देवी,8.228 Atharvaveda_Kanda_11_0209.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद,5.721 RigVeda_49_0324.wav,तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः,5.186 Atharvaveda_Kanda_7_0399.wav,तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम,6.347 Atharvaveda_Part_019_2_0378.wav,तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम्,7.082 Rigvedha_005_0113.wav,देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे,7.943 RigVeda_44_0237.wav,स सुन्वे यो वसूनां यो रायामानेता य इळानाम्,7.419 Rigvedha_009_0157.wav,तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे,7.091 Atharvaveda_Part_020_30399.wav,समुद्रायेव सिन्धवः,3.01 RigVeda_53_0099.wav,इयमस्य धम्यते नाळीरयं गीर्भिः परिष्कृतः,5.736 Rigvedha_011_0012.wav,प्रो अश्विनाववसे कृणुध्वं प्र पूषणं स्वतवसो हि सन्ति,5.591 Rigvedha_012_0010.wav,अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसम्,6.325 Rigvedha_010_0005.wav,दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम्,7.684 RigVeda_50_0170.wav,तस्माद्विराळजायत विराजो अधि पूरुषः,5.067 Rigveda_30_0259.wav,अयन्मासा अयज्वनामवीराः प्र यज्ञमन्मा वृजनं तिराते,7.112 Atharvaveda_Kanda_10_0139.wav,ततो नो वारयिष्यतेऽयं देवो वनस्पतिः,4.781 Rigvedha_001_0059.wav,यज्ञं दधे सरस्वती,3.262 RigVeda_Part_020_0199.wav,त्वामग्ने हविष्मन्तो देवं मर्तास ईळते,6.025 RigVeda_52_0222.wav,अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने,7.86 RigVeda_51_0148.wav,त्वं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः,4.481 RigVeda_52_0083.wav,अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरमा सुतस्य,6.33 Rigveda_37_0207.wav,नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर,6.059 RigVeda_Part_015_0115.wav,य स्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः,7.143 Rigveda_33_0493.wav,होतेव पूर्वचित्,2.343 RigVeda_47_0093.wav,विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा,7.922 Rigveda_33_0325.wav,ताभिः ष्वस्माँ अश्विना प्रावतं वाजसातये,6.91 RigVeda_44_0303.wav,पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः,10.057 RigVeda_Part_015_0198.wav,पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे,6.66 Atharvaveda_Kanda_11_0342.wav,देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम्,5.905 Rigvedha_013_0016.wav,अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः,6.701 RigVeda_Part_015_0173.wav,पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय,7.541 RigVeda_Part_021_0016.wav,विश्वं स धत्ते द्रविणं यमिन्वस्यातिथ्यमग्ने नि च धत्त इत्पुरः,7.006 Rigvedha_006_0234.wav,याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतम्,6.85 Rigveda_41_0301.wav,पवित्रमाशवः इन्द्रं यामेभिराशत ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः आयुः पवत आयवे हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम्,18.693 RigVeda_50_0255.wav,तेभिर्नः पातं सह्यस एभिर्नः पातं शूषणि,5.223 Rigvedha_010_0079.wav,जोषद्यदीमसुर्या सचध्यै विषितस्तुका रोदसी नृमणाः,6.873 Atharvaveda_Part_019_1_0130.wav,शं नः सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः,6.485 Rigveda_35_0070.wav,यो वां यज्ञेभिरावृतोऽधिवस्त्रा वधूरिव,5.33 Atharvaveda_Part_020_40442.wav,इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना,6.728 Atharvaveda_Part_020_30086.wav,त्वामुग्रमवसे चर्षणीसहं राजन् देवेषु हूमहे,5.6 Rigveda_38_0382.wav,त्या अघस्य यत्,1.989 Atharvaveda_Part_020_40007.wav,स्वादोरित्था विषुवतो मध्वः पिबन्ति गौर्यः,5.257 Rigvedha_001_0229.wav,देवैरा सत्सि बर्हिषि,2.899 Rigveda_35_0433.wav,एवा वामह्व ऊतये यथाहुवन्त मेधिराः इन्द्राग्नी सोमपीतये,10.399 Atharvaveda_Kanda_10_0169.wav,एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु तेजसा मा समुक्षतु यशसा समनक्तु मा,8.481 RigVeda_Part_020_0101.wav,सुगार्हपत्याः समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि,8.523 Rigvedha_003_0046.wav,कथा राधाम सखाय स्तोमं मित्रस्यार्यम्णः,5.646 Atharvaveda_Kanda_5_0509.wav,युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे महिषः स्वाहा,6.3 Rigvedha_007_0113.wav,युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा,6.811 Atharvaveda_Kanda_12_0267.wav,सर्वांस्तामुप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान्,7.923 Rigveda_34_0201.wav,स्थिरा चिन्नमयिष्णवः,2.801 Atharvaveda_Kanda_13_0328.wav,अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम्,11.555 Rigvedha_005_0366.wav,स विश्वस्य करुणस्येश एको मरुत्वान्नो भवत्विन्द्र ऊती,6.764 Rigvedha_010_0012.wav,त्पते किं त इत्था,2.188 Atharvaveda_Part_019_1_0206.wav,स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा,7.433 Atharvaveda_Part_020_20489.wav,अजोषा वृषभं पतिम्,2.871 Atharvaveda_Kanda_7_0357.wav,इहैवाग्ने अध्य्धारया रयिं मा त्वा नि क्रन् पूर्वचित्ता निकारिणः,7.134 Atharvaveda_Part_014_0440.wav,अपास्याः केश्यं मलमप शीर्षण्यं लिखात्,5.296 Atharvaveda_Part_015_0054.wav,वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ,7.619 Rigveda_36_0167.wav,यस्ते रेवाँ अदाशुरिः प्रममर्ष मघत्तये,6.744 Rigveda_31_0326.wav,नियुवाना नियुत स्पार्हवीरा इन्द्रवायू सरथं यातमर्वाक्,7.662 RigVeda_Part_015_0009.wav,तव द्यावापृथिवी पर्वतासोऽनु व्रताय निमितेव तस्थुः,6.397 Rigveda_40_0647.wav,तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा,5.597 Rigveda_36_0289.wav,प्र चरा पुष्टिमच्छ,2.336 Rigvedha_007_0021.wav,शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन्,15.018 Atharvaveda_Kanda_1_0126.wav,महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम्,5.387 RigVeda_Part_017_0122.wav,पदं न गोरपगूळ्हं विविद्वानग्निर्मह्यं प्रेदु वोचन्मनीषाम्,7.331 Atharvaveda_Kanda_11_0474.wav,गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन्,6.038 Atharvaveda_Kanda_4_0309.wav,स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः,12.238 Atharvaveda_Kanda_6_0191.wav,रथे अक्षेष्वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे,6.721 RigVeda_Part_025_0040.wav,स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः,6.446 Atharvaveda_Part_020_10278.wav,हरिभ्यां याह्यद्रिवः,3.042 Rigveda_29_0404.wav,अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणन्ति,6.058 Rigveda_40_0474.wav,सुषहा सोम तानि ते पुनानाय,3.84 Atharvaveda_Kanda_4_0299.wav,अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते,7.485 Atharvaveda_Part_020_30080.wav,इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा,5.243 Atharvaveda_Part_018_1_0237.wav,उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम्,6.589 Atharvaveda_Kanda_11_0282.wav,सर्वे तस्मै बलिं हरान् अमुष्मिंल्लोक उत्तमे,5.084 Rigvedha_002_0239.wav,यो रातहव्योऽवृकाय धायसे कीरेश्चिन्मन्त्रं मनसा वनोषि तम्,7.422 Rigveda_29_0112.wav,महे क्षत्राय शवसे हि जज्ञेऽतूतुजिं चि,4.635 Atharvaveda_Kanda_4_0128.wav,यो अग्रतो रोचनानां समुद्रादधि जज्ञिषे,5.014 Atharvaveda_Kanda_13_0296.wav,य एतं देवमेकवृतं वेद,3.406 Rigvedha_014_0378.wav,दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः,6.3350625 Rig_veda_45_0259.wav,अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः,6.977 Atharvaveda_Kanda_1_0282.wav,यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति,6.626 Rigveda_40_0482.wav,थिवं रयिं दिव्यं पवस्व धारया,4.051 Rigveda_41_0099.wav,एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम्,4.941 Rigvedha_013_0219.wav,द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम्,5.213 Atharvaveda_Kanda_4_0038.wav,निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः,4.463 RigVeda_Part_016_0238.wav,अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः,6.445 RigVeda_44_0210.wav,जनयञ्ज्योतिर्मन्दना अवीवशद्गाः कृण्वानो न निर्णिजम्,7.082 RigVeda_Part_028_0155.wav,सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम्,7.824 Atharvaveda_Kanda_5_0479.wav,अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा चन्द्रमा नक्षत्राणामधिपतिः स मावतु अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा इन्द्रो दिवोऽधिपतिः स मावतु,36.614 RigVeda_53_0255.wav,तेभिर्भव सक्रतुर्येषु चाकन्नुत त्रायस्व गृणत उत स्तीन्,8.519 RigVeda_Part_021_0092.wav,ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ,7.123 Atharvaveda_Kanda_3_0047.wav,स्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि,4.704 RigVeda_Part_023_0011.wav,नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्वन्तः,6.746 Atharvaveda_Kanda_5_0282.wav,यदि दशवृषोऽसि सृजारसोऽसि यद्येकादशोऽसि सोऽपोदकोऽसि,6.775 RigVeda_Part_021_0211.wav,आ सत्वनैरजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन्,7.32 RigVeda_Part_023_0292.wav,दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः,6.944 Rigvedha_011_0202.wav,देवान्यजन्तावृतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु,7.643 RigVeda_42_0082.wav,आ नः पवस्व वसुमद्धिरण्यवदश्वावद्गोमद्यवमत्सुवीर्यम्,7.721 Atharvaveda_Part_020_40298.wav,कोशबिले रजनि ग्रन्थेर्धानमुपानहि पादम्,4.799 Atharvaveda_Kanda_8_0191.wav,ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु,7.518 RigVeda_44_0181.wav,तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः,6.563 RigVeda_44_0041.wav,पुरोजिती वो अन्धसः सुताय मादयित्नवे,5.237 RigVeda_Part_015_0184.wav,स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम्,8.076 Atharvaveda_Kanda_13_0150.wav,प्रत्यङ्विश्वं स्वर्दृशे,2.931 Rig_veda_54_0297.wav,नहि तेषाममा चन नाध्वसु वारणेषु,4.652 Rigveda_33_0288.wav,यच्चिद्धि वां पुर ऋषयो जुहूरेऽवसे नरा,4.845 Atharvaveda_Kanda_7_0286.wav,उप द्रव पयसा गोधुगोषमा घर्मे सिञ्च पय उस्रियायाः,6.486 RigVeda_Part_026_0125.wav,शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः,7.438 Atharvaveda_Part_020_30379.wav,तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः,5.361 Atharvaveda_Kanda_13_0133.wav,दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे,5.355 Rigveda_35_0287.wav,एन्द्र याहि पीतये मधु शविष्ठ सोम्यम्,5.277 RigVeda_Part_019_0139.wav,कस्येमां देवीममृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम्,9.063 Rigvedha_002_0067.wav,वेदा ये अध्यासते,3.048 Rigveda_34_0330.wav,अग्ने तव त्ये अजरेन्धानासो बृहद्भाः,6.429 Rigveda_35_0373.wav,सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना,6.969 Rigvedha_011_0041.wav,दधत्सहस्रिणीरिषः,2.472 RigVeda_49_0186.wav,अग्निमुक्थैरृषयो वि ह्वयन्तेऽग्निं नरो यामनि बाधितासः,6.666 RigVeda_Part_015_0256.wav,शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ,6.357 Atharvaveda_Kanda_13_0310.wav,स वै दिवोऽजायत तस्माद्द्यौरधि अजायत,4.768 Atharvaveda_Part_020_30352.wav,युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे,5.362 RigVeda_50_0116.wav,स प्रत्यङ्विश्वा भुवनानि तस्थावप्रयुच्छन्तरणिर्भ्राजमानः,5.85 Rigvedha_008_0286.wav,त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः,7.947 Rigvedha_003_0144.wav,या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः,5.006 Rigveda_33_0133.wav,तमोभिरिन्द्र तं गुहः,2.875 Atharvaveda_Kanda_12_0234.wav,एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा,7.718 RigVeda_43_0205.wav,रुः पवमान धीराः,2.569 Rigvedha_002_0348.wav,वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः,6.504 RigVeda_Part_018_0224.wav,नकिरेवा यथा त्वम्,3.142 Atharvaveda_Kanda_3_0057.wav,पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन्,7.606 Rigvedha_005_0218.wav,उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति,5.101 RigVeda_Part_026_0014.wav,ब्रह्माणं ब्रह्मवाहसं गीर्भिः सखायमृग्मियम्,6.654 RigVeda_Part_027_0071.wav,ताभ्यां वृत्राणि जिघ्नते,4.076 Atharvaveda_Part_014_0300.wav,इन्द्रापतिघ्नीं पुत्रिणीमास्मभ्यं सवितर्वह,5.135 Atharvaveda_Kanda_7_0482.wav,आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः,4.408 Rigveda_35_0320.wav,सरूपैरा सु नो गहि सम्भृतैः सम्भृताश्वः,5.946 Rigvedha_007_0106.wav,ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति,6.195 Rig_veda_54_0312.wav,स नः पर्षदति द्विषः,2.366 Rigveda_32_0145.wav,यथा नातः पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः,7.568 Rigvedha_010_0170.wav,एवा हि ते शं सवना समुद्र आपो यत्त आसु मदन्ति देवीः,6.542 Rigvedha_001_0242.wav,स न स्तवान आ भर गायत्रेण नवीयसा,6.057 Rigveda_29_0175.wav,यस्ते गभीरा सवनानि वृत्रहन्सुनोत्या च धावति,5.574 RigVeda_50_0327.wav,या सुजूर्णिः श्रेणिः सुम्नआपिर्ह्रदेचक्षुर्न ग्रन्थिनी चरण्युः,6.933 Atharvaveda_Kanda_6_0015.wav,पातां नो देवाश्विना शुभस्पती उषासानक्तोत न उरुष्यताम्,7.393 Rigveda_38_0281.wav,नकीं वृधीक इन्द्र ते न सुषा न सुदा उत,5.086 RigVeda_43_0252.wav,आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम्,9.294 Rig_veda_45_0384.wav,थावृभ्वा यज्ञे,2.366 Atharvaveda_Kanda_7_0324.wav,ते अस्मत्पाशान् प्र मुञ्चन्त्वेनसस्सांतपना मत्सरा मादयिष्णवः,7.362 Rigvedha_008_0262.wav,अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः,7.85 Atharvaveda_Kanda_8_0437.wav,सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्,5.635 Atharvaveda_Part_020_10132.wav,ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः,7.786 Atharvaveda_Kanda_7_0263.wav,यातुधाना निर्ऋतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम्,5.664 Rigvedha_012_0019.wav,अध्वर्यवो यो दिव्यस्य वस्वो यः,3.011 Atharvaveda_Kanda_6_0180.wav,यज्ञस्य वय उत्तिरन्,2.767 Atharvaveda_Kanda_10_0298.wav,ब्रह्माभ्यावर्ते,2.612 Atharvaveda_Kanda_1_0014.wav,शरुमस्मद्यावय दिद्युमिन्द्र,4.055 Atharvaveda_Kanda_5_0186.wav,त्वं ह्यङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते,7.154 RigVeda_Part_021_0346.wav,आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम्,7.125 Atharvaveda_Kanda_6_0267.wav,वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन,11.587 Atharvaveda_Kanda_10_0347.wav,अथर्वाणो अबध्नताथर्वणा अबध्नत,4.408 RigVeda_46_0033.wav,अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः,4.272 Rigvedha_006_0058.wav,तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम्,7.28 RigVeda_44_0169.wav,अश्वयेव हरिता याति धारया मन्द्रया याति धारया,6.468 Atharvaveda_Kanda_2_0072.wav,अपेयं रात्र्युच्छत्वपोच्छन्त्वभिकृत्वरीः,5.055 RigVeda_48_0074.wav,अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः,5.034 Rigveda_34_0151.wav,यस्याग्निर्वपुर्गृहे स्तोमं चनो दधीत विश्ववार्यः,7.32 Atharvaveda_Kanda_2_0226.wav,सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम्,5.878 Atharvaveda_Part_020_30011.wav,त्वं नृभिर्हव्यो विश्वधासि,3.467 Rigvedha_004_0195.wav,अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः,7.925 Rigvedha_010_0320.wav,युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवतेऽवसे हविष्मान्,6.781 Rigvedha_007_0286.wav,स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव,7.65 Rigveda_35_0153.wav,तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः,7.154 RigVeda_43_0359.wav,इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः,7.384 RigVeda_Part_027_0196.wav,प्र होता गूर्तमना उराणोऽयुक्त यो नासत्या हवीमन्,7.452 Rig_veda_45_0360.wav,नि वर्तध्वं मानु गातास्मान्सिषक्त रेवतीः,5.918 Rigveda_37_0406.wav,यस्य ते महिना महः परि ज्मायन्तमीयतुः,5.198 RigVeda_Part_025_0258.wav,इन्द्रो नो अस्य पूर्व्यः पपीयाद्द्युक्षो मदस्य सोम्यस्य राजा,7.371 RigVeda_47_0234.wav,अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः,7.286 Atharvaveda_Kanda_2_0230.wav,नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि,5.362 RigVeda_Part_015_0217.wav,इन्द्र त्वा वर्तयामसि,2.782 RigVeda_Part_027_0319.wav,राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन्मनुर्हितम्,7.775 Rigveda_30_0082.wav,वाजो अस्माँ अवतु वाजसाताविन्द्रेण युजा तरुषेम वृत्रम्,7.757 Atharvaveda_Part_020_30341.wav,गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे,6.005 Rigvedha_006_0337.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.836 RigVeda_Part_021_0215.wav,अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मंहय,5.327 Rigvedha_006_0062.wav,योनिष्ट इन्द्र निषदे अकारि तमा नि षीद स्वानो नार्वा,6.822 Rigvedha_007_0100.wav,त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक्,6.749 RigVeda_42_0304.wav,मर्मृज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः,7.014 Rigvedha_003_0234.wav,सप्त त्वा हरितो रथे वहन्ति देव सूर्य,5.079 Rigveda_41_0224.wav,सीदन्तो वनुषो यथा,3.973 RigVeda_44_0211.wav,पवस्व मधुमत्तम,1.512 Rig_veda_54_0127.wav,पक्षिणी न दभात्,1.767 Rigvedha_005_0251.wav,आ यातमुप नः सचा,3.645 Rigveda_32_0233.wav,स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम् निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे,12.967 Rigveda_41_0056.wav,यो अस्माँ आदिदेशति,3.681 Atharvaveda_Part_014_0433.wav,यदासन्द्यामुपधाने यद्वोपवासने कृतम्,4.934 Atharvaveda_Kanda_10_0402.wav,विराजमूधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विदेव सः,5.984 Rigvedha_014_0300.wav,अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः,5.124 RigVeda_Part_022_0188.wav,सप्त मे सप्त शाकिन एकमेका शता ददुः,5.256 RigVeda_Part_016_0156.wav,इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा,7.379 RigVeda_53_0283.wav,प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः,5.984 Atharvaveda_Kanda_4_0025.wav,स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम,6.252 Atharvaveda_Part_015_0091.wav,ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद,12.507 Atharvaveda_Kanda_8_0076.wav,इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः,6.991 Rigveda_41_0170.wav,अस्मे श्रवांसि धारय,3.416 RigVeda_52_0038.wav,तासां नि चिक्युः कवयो निदानं परेषु या गुह्येषु व्रतेषु,7.173 Rigvedha_007_0325.wav,आगधिता परिगधिता या कशीकेव जङ्गहे,5.156 Rigvedha_014_0158.wav,तोशा वृत्रहणा हुवे सजित्वानापराजिता,5.244 Atharvaveda_Part_020_10406.wav,यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम्,7.771 Atharvaveda_Kanda_5_0611.wav,ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम्,3.939 Atharvaveda_Kanda_4_0026.wav,आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन्,4.939 RigVeda_43_0189.wav,कृण्वन्नपो वर्षयन्द्यामुतेमामुरोरा नो वरिवस्या पुनानः,6.918 RigVeda_Part_018_0113.wav,अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि,7.491 Rigvedha_011_0083.wav,अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः,7.262 Atharvaveda_Part_018_2_0013.wav,यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति,6.881 Rigveda_40_0341.wav,साह्वान्विश्वा अभि स्पृधः,4.103 Atharvaveda_Kanda_2_0050.wav,अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष,6.89 Rigvedha_009_0295.wav,सनेमि चक्रमजरं वि वावृत,3.402 Rigveda_33_0314.wav,स्तोमं पुरुभुजा,2.282 RigVeda_Part_017_0261.wav,यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः,7.75 Atharvaveda_Kanda_13_0270.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.18 Rigvedha_007_0253.wav,अपान्यदे,1.733 Atharvaveda_Part_020_20325.wav,तं वभि प्र गायत पुरुहूतं पुरुष्टुतम्,4.096 Rigvedha_011_0072.wav,त्वं ताँ अग्न उभयान्वि विद्वान्वेषि प्रपि,4.631 Rig_veda_45_0417.wav,ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा,6.013 RigVeda_50_0069.wav,त्वा रक्षांसि पृतनासु जिग्युः,3.054 Rig_veda_54_0305.wav,यददो वात ते गृहेऽमृतस्य निधिर्हितः,7.001 Atharvaveda_Kanda_7_0028.wav,स्तोतारस्त इह स्मसि,2.683 Rigveda_39_0056.wav,न देवो नाध्रिगुर्जनः अधा ते अ,5.405 RigVeda_Part_015_0335.wav,प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते,6.882 Atharvaveda_Kanda_10_0343.wav,यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन् स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम्,26.05 Atharvaveda_Kanda_3_0090.wav,एवा मे शत्रोर्मूर्धानं विष्वग्भिन्द्धि सहस्व च,5.346 RigVeda_Part_017_0031.wav,प्रीतेदसद्धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः,7.382 Atharvaveda_Part_018_2_0065.wav,तः शरदः पुरूचीः,2.494 Rigvedha_001_0185.wav,तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति,6.138 RigVeda_Part_027_0270.wav,ता जिह्वया सदमेदं सुमेधा आ यद्वां सत्यो अरतिरृते भूत्,8.031 Rigveda_38_0041.wav,हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः,6.642 RigVeda_Part_018_0261.wav,शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत्,5.564 RigVeda_44_0164.wav,पुनानः सोम जागृविरव्यो वारे परि प्रियः,4.983 Atharvaveda_Kanda_10_0489.wav,उतो तदद्य विद्याम यतस्तत्परिषिच्यते,4.725 Atharvaveda_Kanda_6_0258.wav,यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरन्ति,7.441 Rigvedha_005_0142.wav,मधु द्यौरस्तु नः पिता,3.084 RigVeda_Part_023_0013.wav,राजाना क्षत्रमहृणीयमाना सहस्रस्थूणं बिभृथः सह द्वौ,6.969 RigVeda_53_0136.wav,एता त्या ते श्रुत्यानि केवला यदेक एकमकृणोरयज्ञम्,8.371 RigVeda_Part_027_0032.wav,पूषन्ननु प्र गा इहि यजमानस्य सुन्वतः,4.788 Rigveda_40_0188.wav,अभि विप्रा अनूषत गावो वत्,3.668 RigVeda_Part_027_0243.wav,न ये स्तौना अयासो मह्ना नू चित्सुदानुरव यासदुग्रान्,7.262 RigVeda_43_0381.wav,इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे,5.463 RigVeda_Part_021_0084.wav,घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तम्वादाम विप्राः,7.438 Rigvedha_010_0019.wav,अहं ह्युग्रस्तविषस्तुविष्मान्विश्वस्य शत्रोरनमं वधस्नैः,7.943 Atharvaveda_Kanda_5_0100.wav,तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे,6.825 Rig_veda_54_0206.wav,ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम्,5.015 Rigvedha_005_0035.wav,क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति,7.289 Rigvedha_001_0330.wav,अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शंतमः,6.352 Atharvaveda_Part_018_2_0188.wav,दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि,8.072 Rigvedha_014_0367.wav,सहसः सूनुरस्यध्वरे हितः,3.163 Rigvedha_014_0331.wav,मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम्,7.0780625 Rigvedha_009_0032.wav,न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति,6.92 Atharvaveda_Kanda_9_0251.wav,एष वा अभिभूर्नामर्तुर्यदजः पञ्चौदनः,4.914 Rigveda_37_0369.wav,यद्वः श्रान्ताय सुन्वते वरूथमस्ति यच्छर्दिः,5.571 Rigveda_30_0254.wav,प्र वां स मित्रावरुणावृतावा विप्रो मन्मानि दीर्घश्रुदियर्ति,6.848 Rigveda_36_0110.wav,प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम्,5.962 Atharvaveda_Kanda_2_0215.wav,गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च,5.079 Atharvaveda_Kanda_3_0323.wav,प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु,11.184 Atharvaveda_Part_020_10412.wav,यं क्रन्दसी संयती विह्वयेते परेऽवरे उभया अमित्राः समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः,14.081 RigVeda_Part_017_0357.wav,त्वमध प्रथमं जायमानोऽमे विश्वा अधिथा इन्द्र कृष्टीः,6.714 RigVeda_46_0366.wav,शश्वत्तमासस्तमु वामिदं वयं पितुर्न नाम सुहवं हवामहे,7.015 Rig_veda_54_0249.wav,उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम्,5.186 Atharvaveda_Kanda_3_0328.wav,योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः,6.247 Atharvaveda_Kanda_1_0208.wav,अनीनशत्किलासं सरूपामकरत्त्वचम्,4.503 RigVeda_50_0117.wav,यत्रा वदेते अवरः,2.145 Atharvaveda_Kanda_2_0159.wav,एवा मे प्राण मा बिभेः,3.727 RigVeda_43_0266.wav,परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः,6.525 Atharvaveda_Kanda_6_0332.wav,इन्द्रश्चकार प्रथमं नैर्हस्तमसुरेभ्यः,4.287 Rigveda_38_0504.wav,इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय,5.506 Rigvedha_010_0036.wav,ओ षु वर्त्त मरुतो विप्रमच्छेमा ब्रह्माणि जरिता वो अर्चत् एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः,14.696 Rigveda_40_0546.wav,धेनूर्वाश्रो अवीवशत्,3.664 Atharvaveda_Kanda_8_0012.wav,मा ते मनस्तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन्,8.301 RigVeda_42_0220.wav,प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति,7.201 Atharvaveda_Kanda_9_0053.wav,तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम्,6.657 Rigveda_31_0367.wav,ता हि शश्वन्त ईळत इत्था विप्रास ऊतये,5.897 Rigveda_40_0154.wav,परि सुवानास इन्दवो मदाय बर्हणा गिरा,5.808 Atharvaveda_Kanda_2_0360.wav,मथव्यान्त्स्तोकान् अप यान् रराध सं नष्टेभिः सृजतु विश्वकर्मा,6.948 Rigveda_41_0222.wav,प्रियः समुद्रमा विश दविद्युतत्या रुचा परिष्टोभन्त्या कृपा सोमाः शुक्रा गवाशिरः,11.486 RigVeda_44_0099.wav,पुनानो वाघद्वाघद्भिरमर्त्यः,3.409 RigVeda_Part_026_0077.wav,येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः,7.162 Atharvaveda_Part_018_1_0174.wav,अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम्,6.273 RigVeda_Part_023_0145.wav,कुह त्या कुह नु श्रुता दिवि देवा नासत्या,4.626 Atharvaveda_Kanda_5_0465.wav,सविता प्रसवानामधिपतिः स मावतु,4.048 RigVeda_Part_019_0198.wav,वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती,5.21 Atharvaveda_Kanda_13_0116.wav,तदादित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जायसे,6.66 Rigveda_39_0061.wav,विदन्मृगस्य ताँ अमः,5.162 RigVeda_51_0211.wav,यया स्वे पात्रे सिञ्चस उत्,3.936 RigVeda_Part_022_0371.wav,वि रोहिता पुरुमीळ्हाय येमतुर्विप्राय दीर्घयशसे,6.284 Rigveda_39_0172.wav,इन्द्रासि सुन्वतो वृधः पतिर्दिवः,4.509 RigVeda_48_0197.wav,यमादित्यासो नयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये,7.64 Atharvaveda_Kanda_1_0106.wav,वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम्,6.678 Atharvaveda_Kanda_7_0149.wav,तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन,5.061 RigVeda_Part_017_0321.wav,आ दस्युघ्ना मनसा याह्यस्तं भुवत्ते कुत्सः सख्ये निकामः,7.07 Rigvedha_001_0365.wav,सनिं मेधामयासिषम्,2.923 RigVeda_Part_022_0185.wav,दाना सचेत सूरिभिर्यामश्रुतेभिरञ्जिभिः,4.981 Atharvaveda_Kanda_1_0090.wav,ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि,6.087 Rigveda_35_0272.wav,पूर्भिदारितः,2.121 RigVeda_Part_015_0136.wav,प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत्,7.744 Rigvedha_001_0440.wav,वरूत्रीं धिषणां वह,3.991 RigVeda_Part_026_0107.wav,इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ,7.549 RigVeda_Part_020_0127.wav,भवा नः शुभ्र सातये,3.485 Rigveda_37_0335.wav,क्थ्यम्,1.451 Rigvedha_012_0174.wav,तेजिष्ठया तपनी रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यम्,7.04 Rigveda_34_0406.wav,सुविद्वांसं चर्कृत्यं चरणीनाम्,5.156 RigVeda_Part_023_0038.wav,परि व्रजेव बाह्वोर्जगन्वांसा स्वर्णरम्,5.706 Rigvedha_006_0097.wav,त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी,7.913 Rigvedha_011_0104.wav,द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा,6.372 Rig_veda_45_0263.wav,आयुर्वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः,6.602 Atharvaveda_Part_014_0238.wav,इहेदसाथ न परो गमाथेमं गावः प्रजया वर्धयाथ,6.016 RigVeda_Part_017_0337.wav,भुवोऽविता वामदेवस्य धीनां भुवः सखावृको वाजसातौ,7.442 Rigveda_38_0094.wav,विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुरृषूणाम्,6.418 Rigveda_33_0283.wav,पिबाथो अश्विना मधु कण्वानां सवने सुतम्,5.843 Atharvaveda_Part_020_30007.wav,उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः,10.277 Atharvaveda_Part_020_20284.wav,य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि,5.488 Atharvaveda_Kanda_6_0622.wav,पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः,5.471 RigVeda_Part_016_0256.wav,अनमीवा इषस्करत्,2.42 Rigvedha_010_0028.wav,अहं ह्युग्रो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम्,7.839 Atharvaveda_Part_020_20162.wav,येना पावक चक्षसा भुरण्यन्तं जनामनु,4.949 RigVeda_Part_016_0057.wav,इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः,7.33 Rig_veda_54_0047.wav,अहं केतुरहं मूर्धाहमुग्रा विवाचनी,5.092 RigVeda_Part_026_0050.wav,इमा उ त्वा शतक्रतोऽभि प्र णोनुवुर्गिरः,5.376 Rig_veda_45_0382.wav,कविरभ्रं दीद्यानः,2.693 RigVeda_52_0169.wav,सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः,6.852 Rigvedha_002_0155.wav,नि धेहि गोरधि त्वचि,2.732 Atharvaveda_Part_020_40219.wav,पल्प बद्ध वयो इति,2.465 Rigvedha_009_0176.wav,यदावाख्यच्चमसाञ्चतुरः कृतानादित्त्वष्टा ग्नास्वन्तर्न्यानजे,8.188 Atharvaveda_Kanda_8_0385.wav,ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः,6.596 Atharvaveda_Kanda_1_0214.wav,तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन्,5.972 RigVeda_Part_019_0345.wav,क्षेत्रस्य पतिना वयं हितेनेव जयामसि,5.132 RigVeda_Part_027_0101.wav,अप द्वेषांस्या कृतं युयुतं सूर्यादधि,5.238 RigVeda_49_0206.wav,द्या हुवेम,1.626 RigVeda_Part_023_0132.wav,परि वामरुषा वयो घृणा वरन्त आतपः,4.956 Atharvaveda_Part_020_20299.wav,तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम्,4.436 Rigveda_32_0022.wav,जनीयन्तो न्वग्रवः पु,3.007 Atharvaveda_Kanda_13_0188.wav,रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम्,4.753 RigVeda_42_0070.wav,अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेरृतं यते,7.665 Atharvaveda_Part_020_10168.wav,बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत्,6.113 RigVeda_47_0177.wav,स यामन्नग्ने स्तुवते वयो धाः प्र देवयन्यशसः सं हि पूर्वीः,8.387 RigVeda_Part_021_0210.wav,न स राजा व्यथते यस्मिन्निन्द्रस्तीव्रं सोमं पिबति गोसखायम्,7.34 RigVeda_43_0225.wav,वृषेव यूथा परि कोशमर्षन्कनिक्रदच्चम्वोरा विवेश,9.057 Rigveda_39_0018.wav,कामा शतक्रतो अगन्म वज्रिन्नाशसः त्वे सु पुत्र शवसोऽवृत्रन्कामकातयः,10.503 RigVeda_48_0075.wav,इदमित्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्यामन्तराजौ,8.053 Atharvaveda_Kanda_9_0309.wav,स उपहूत उपहूतः,3.288 Rig_veda_45_0183.wav,यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ,5.963 RigVeda_Part_027_0393.wav,इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः,5.972 Rigveda_39_0139.wav,स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान्,7.116 RigVeda_Part_019_0147.wav,मध्वा माध्वी मधु वां प्रुषायन्यत्सीं वां पृक्षो भुरजन्त पक्वाः,9.41 Rig_veda_54_0207.wav,ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः,5.296 Rig_veda_54_0319.wav,प्र नूनं जातवेदसमश्वं हिनोत वाजिनम्,5.557 RigVeda_Part_018_0071.wav,मा नो मर्धीरा भरा दद्धि तन्नः प्र दाशुषे दातवे भूरि यत्ते,7.941 Rigveda_34_0318.wav,उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा,5.624 Atharvaveda_Kanda_11_0213.wav,ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्,5.352 Rig_veda_54_0264.wav,अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत्,6.702 RigVeda_53_0304.wav,भेजानासः सुवीर्यम् त्वमिन्द्र बलादधि सहसो जात ओजसः,8.678 RigVeda_50_0076.wav,धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम्,5.836 Atharvaveda_Part_020_20091.wav,इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा,5.222 Atharvaveda_Kanda_5_0303.wav,न विकर्णः पृथुशिरास्तस्मिन् वेश्मनि जायते,4.872 RigVeda_Part_022_0351.wav,ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते,7.231 Rigvedha_009_0324.wav,गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा,7.486 Rigvedha_004_0170.wav,वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिव्रेर्वि वेदो भरन्त,6.427 RigVeda_44_0082.wav,अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः,6.082 Rigvedha_014_0087.wav,ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः,4.47 Atharvaveda_Kanda_7_0332.wav,मयि देवा उभये साध्याश्चेन्द्रज्येष्ठाः समगच्छन्त सर्वे आगन् रात्री सङ्गमनी वसूनामूर्जं पुष्टं वस्वावेशयन्ती,15.4 Atharvaveda_Kanda_2_0227.wav,संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ,5.946 Rigveda_37_0227.wav,आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः,7.255 Rigvedha_014_0269.wav,ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव,5.1390625 RigVeda_Part_025_0246.wav,सत्रा वाजानामभवो विभक्ता यद्देवेषु धारयथा असुर्यम्,7.065 Rigveda_29_0292.wav,अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इन्द्रसखा,6.096 Rigvedha_005_0342.wav,अप नः शोशुचदघम्,2.572 Atharvaveda_Kanda_12_0165.wav,आसीना मृत्युं नुदता सधस्थेऽथ जीवासो विदथमा वदेम,6.672 Atharvaveda_Part_020_20263.wav,य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः,4.812 Atharvaveda_Kanda_13_0093.wav,ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः,5.45 RigVeda_Part_020_0169.wav,पावको यद्वनस्पतीन्प्र स्मा मिनात्यजरः,5.717 Atharvaveda_Part_014_0212.wav,यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति,4.326 RigVeda_Part_027_0238.wav,रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा याँश्चो नु दाधृविर्भरध्यै,6.867 Rigvedha_011_0044.wav,प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन्,5.351 RigVeda_Part_020_0263.wav,अग्निं स्तोमेन बोधय समिधानो अमर्त्यम्,5.18 Atharvaveda_Part_020_20161.wav,प्रत्यङ्विश्वं स्वर्दृशे,3.084 Atharvaveda_Part_020_20090.wav,वि ते मदा अराजिषुः,2.383 Atharvaveda_Kanda_8_0003.wav,उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान्,6.344 Atharvaveda_Kanda_8_0299.wav,यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः,5.946 Atharvaveda_Kanda_12_0286.wav,विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम्,6.164 RigVeda_50_0209.wav,तमिदर्भे हविष्या समानमित्तमिन्महे वृणते नान्यं त्वत्,6.78 Atharvaveda_Part_014_0443.wav,अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान्,6.794 Rigveda_31_0163.wav,अभूदुषा इन्द्रतमा मघोन्यजीजनत्सुविताय,6.743 Atharvaveda_Kanda_5_0147.wav,यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे,5.069 RigVeda_Part_027_0215.wav,अपेजते शूरो अस्तेव शत्रून्बाधते तमो अजिरो न वोळ्हा,8.558 RigVeda_53_0286.wav,एवं भोजेषु यज्वस्वस्माकमुदितं कृधि,5.247 Rigveda_34_0309.wav,सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाधृष्टं रक्षस्विना,7.738 Rig_veda_54_0341.wav,समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्,7.227 RigVeda_42_0316.wav,शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम्,7.114 RigVeda_Part_016_0118.wav,सख ऋभुभिः पुरुहूत प्रियेभिरिमां धियं सातये तक्षता नः अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य व्रतानि,13.152 RigVeda_Part_019_0358.wav,सा नः पयस्वती दुहामुत्तरामुत्तरां समाम्,5.733 Atharvaveda_Part_020_20363.wav,अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः,4.849 RigVeda_Part_025_0356.wav,अपां तोकस्य तनयस्य जेष इन्द्र सूरीन्कृणुहि स्मा नो अर्धम्,7.305 RigVeda_43_0064.wav,एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि,7.802 RigVeda_Part_015_0133.wav,प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः,6.354 Atharvaveda_Kanda_5_0520.wav,बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा,7.92 Rigvedha_004_0059.wav,सनादेव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म,6.63 RigVeda_Part_027_0203.wav,पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम्,7.072 RigVeda_Part_020_0143.wav,अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर,8.144 Rigvedha_006_0016.wav,यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे,7.505 Rigvedha_007_0381.wav,क्रत्वा यदस्य तविषीषु पृञ्चतेऽग्नेरवेण मरुतां न भोज्येषिराय न भोज्या,9.832 Atharvaveda_Part_019_1_0035.wav,यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान्,8.199 Atharvaveda_Kanda_12_0136.wav,अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत् संकसुको विकसुको निर्ऋथो यश्च निस्वरः,9.616 Atharvaveda_Kanda_5_0222.wav,ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम्,5.704 RigVeda_Part_017_0082.wav,एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि,7.692 RigVeda_Part_028_0381.wav,स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति,6.857 RigVeda_Part_017_0287.wav,परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत्,5.301 Atharvaveda_Part_014_0316.wav,या ओषधयो या नद्यो यानि क्षेत्राणि या वना,6.826 RigVeda_Part_028_0318.wav,अर्धं वीरस्य शृतपामनिन्द्रं परा शर्धन्तं नुनुदे अभि क्षाम्,7.591 Atharvaveda_Kanda_4_0058.wav,एजदेजदजग्रभं चक्षुः प्राणमजग्रभम्,4.199 RigVeda_47_0119.wav,इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना,7.976 Rigvedha_014_0101.wav,न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः,6.664 Rigvedha_004_0279.wav,स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान्,8.346 RigVeda_Part_025_0196.wav,वि तोके अप्सु तनये च सूरेऽवोचन्त चर्षणयो विवाचः,6.059 RigVeda_Part_027_0383.wav,पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नो अघशंस ईशत,7.927 Rigveda_32_0260.wav,उक्थं चन शस्यमानमगोररिरा चिकेत न गायत्रं गीयमानम्,8.911 Rigvedha_004_0358.wav,यो अर्यो मर्तभोजनं पराददाति दाशुषे,5.967 Atharvaveda_Kanda_7_0201.wav,ये ते पन्थानोऽव दिवो येभिर्विश्वमैरयः,4.846 RigVeda_Part_026_0088.wav,अध स्मा नो वृधे भवेन्द्र नायमवा युधि,5.73 Rigvedha_009_0035.wav,उप ध्रजन्तमद्रयो विधन्नित् स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः प्र यः सस्राणः शिश्रीत योनौ,15.143 Rigvedha_011_0045.wav,यत्रादित्या विराजथ,3.121 RigVeda_46_0182.wav,एमा अग्मन्रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायः,7.117 RigVeda_Part_022_0299.wav,सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे,7.138 RigVeda_53_0089.wav,असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुनः,5.577 RigVeda_Part_020_0311.wav,चित्रा वा येषु दीधितिरासन्नुक्था पान्ति ये,5.56 Rigvedha_001_0403.wav,उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम्,5.639 Atharvaveda_Kanda_6_0746.wav,प्राणान् अमुष्य संपाय सं पिबामो अमुं वयम्,4.303 Atharvaveda_Part_020_20457.wav,स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि,4.879 Atharvaveda_Kanda_7_0450.wav,तेभ्यो व इन्दवो हविषा विधेम वयं स्याम पतयो रयीणाम्,6.579 RigVeda_Part_017_0374.wav,गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः,7.499 Atharvaveda_Part_014_0410.wav,वर्चो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि,5.039 RigVeda_52_0196.wav,यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने,8.377 Rigvedha_012_0011.wav,यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः यो वर्चिनः शतमिन्द्रः सहस्रमपावपद्भरता सोममस्मै,20.002 Rigveda_39_0260.wav,पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः भद्रा सूर्य इवोपदृक्,8.833 Atharvaveda_Kanda_7_0464.wav,तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके यथा कृतद्विष्टासोऽमुष्मै शेप्यावते,10.031 Rigvedha_008_0158.wav,एते वामभ्यसृक्षत तिरः पवित्रमाशवः,5.158 Rigveda_41_0236.wav,विश्वा दधान ओजसा,3.321 Rigvedha_004_0381.wav,अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः,8.726 Rigvedha_005_0049.wav,वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिदोजसा,8.627 RigVeda_44_0335.wav,कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव,8.48 Rig_veda_45_0440.wav,यद्ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः,5.416 Rigvedha_012_0137.wav,अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत,7.292 Atharvaveda_Part_019_2_0062.wav,या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये,4.922 RigVeda_53_0238.wav,प्रथमाय मन्यवेऽहन्यद्वृत्रं नर्यं विवेरपः उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात्,12.55 Rigveda_40_0345.wav,स नः सोम श्रवो विदः,3.059 Rigveda_38_0282.wav,नान्यस्त्वच्छूर वाघतः,3.768 Rigveda_31_0110.wav,एते त्ये भानवो दर्शतायाश्चित्रा उषसो अमृतास,8.078 RigVeda_44_0336.wav,य इन्दोः पवमानस्यानु धामान्यक्रमीत्,5.677 Atharvaveda_Kanda_6_0330.wav,निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुमस्यथ,5.147 Rigveda_31_0027.wav,स्वश्वा यशसा यातमर्वाग्दस्रा निधिं मधुमन्तं,7.259 Rigveda_31_0330.wav,अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः,6.449 Rigveda_40_0201.wav,हिन्वानो मानुषा युगा,3.299 Rigvedha_005_0187.wav,अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपाम्,7.715 Rigveda_30_0161.wav,सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम्,6.478 Rigveda_39_0029.wav,य इन्द्र जठरेषु ते,3.525 RigVeda_Part_019_0253.wav,उच्छन्तीरद्य चितयन्त भोजान्राधोदेयायोषसो मघोनीः,8.711 Atharvaveda_Kanda_10_0498.wav,यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम्,11.477 Rigveda_36_0253.wav,गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः अध यच्चारथे गणे शतमुष्ट्राँ अचिक्रदत् अध श्वित्नेषु विंशतिं शता शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः,30.147 Atharvaveda_Kanda_6_0255.wav,वायोः पूतः पवित्रेण प्रत्यङ्सोमो अति द्रुतः,5.175 Rigveda_34_0027.wav,तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम्,5.258 RigVeda_Part_017_0330.wav,मृगो न हस्ती तविषीमुषाणः सिंहो न भीम आयुधानि बिभ्रत्,6.633 Rigvedha_004_0014.wav,अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना,7.122 Rigveda_29_0388.wav,अस्तं ता,1.382 Rigveda_38_0275.wav,पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर,5.39 RigVeda_Part_025_0052.wav,अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन,7.231 Atharvaveda_Part_020_20456.wav,युजं वृत्रेषु वज्रिणम्,2.88 Atharvaveda_Part_019_2_0326.wav,कालो भूतिमसृजत काले तपति सूर्यः,4.462 Rigveda_40_0356.wav,मत्सरासः स्वर्विदः,2.46 Rigvedha_013_0232.wav,वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद,11.015 RigVeda_Part_020_0253.wav,अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः,5.704 RigVeda_52_0245.wav,बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वृणानः पितरं जहामि,7.067 Atharvaveda_Part_019_1_0102.wav,यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः,4.912 RigVeda_Part_021_0083.wav,चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने,6.345 Rigvedha_007_0292.wav,अवेयमश्वैद्युवतिः पुरस्ताद्युङ्क्ते गवामरुणानामनीकम्,7.115 RigVeda_51_0201.wav,र्तो न शश्रमाणो बिभीवान्,3.163 Atharvaveda_Part_018_2_0067.wav,तेना जनस्यासो भर्ता योऽत्रासदजीवनः,4.762 Rigvedha_009_0284.wav,अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योजनेषु,7.168 RigVeda_Part_018_0232.wav,त्वमिन्द्र वनूँरहन्,3.281 Atharvaveda_Kanda_11_0188.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद,5.824 RigVeda_43_0296.wav,अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो,7.408 Rigveda_41_0028.wav,शतं पुरो रुरुक्षणिम् अतस्त्वा रयिमभि राजानं सुक्रतो दिवः सुपर्णो अव्यथिर्भरत्,10.807 Atharvaveda_Kanda_6_0284.wav,इदमिद्वा उ भेषजमिदं रुद्रस्य भेषजम्,3.787 Atharvaveda_Kanda_2_0379.wav,इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे,9.873 Atharvaveda_Kanda_4_0505.wav,मायुः प्रथमं प्रजां पोषं रयिं स्वाहा,4.776 RigVeda_48_0117.wav,इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मि सर्वः,7.091 Rigvedha_009_0055.wav,युवं दिवो बृहतो दक्षमाभुवं गां न धुर्युप युञ्जाथे अपः,6.805 Atharvaveda_Part_020_30319.wav,हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम्,6.25 Rigveda_31_0336.wav,प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे,7.83 Rigvedha_004_0354.wav,क्रत्वा महाँ अनुष्वधं भीम आ वावृधे शवः,6.783 Rigvedha_013_0122.wav,प्रयो हितम्,1.908 Rigvedha_002_0221.wav,श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः,8.84 Atharvaveda_Kanda_11_0549.wav,अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति,6.242 Atharvaveda_Kanda_4_0077.wav,उतारसस्य वृक्षस्य धनुष्टे अरसारसम्,3.863 Atharvaveda_Kanda_10_0242.wav,प्रजापतेर्वो धाम्नास्मै लोकाय सादये,4.838 Rigvedha_008_0120.wav,अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः,7.364 Atharvaveda_Part_018_2_0017.wav,अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः,6.98 Atharvaveda_Kanda_5_0604.wav,अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः,4.533 Atharvaveda_Kanda_4_0206.wav,अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि,6.496 Atharvaveda_Part_020_40333.wav,महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः,4.567 RigVeda_51_0179.wav,प्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य,5.545 Rigveda_31_0327.wav,इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे,6.979 Rigvedha_001_0181.wav,इन्द्राय शूषमर्चति,3.423 Atharvaveda_Kanda_1_0295.wav,यथा मां कमिन्यसो यथा मन् नापगा असः,5.2 RigVeda_42_0050.wav,वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता,7.248 RigVeda_43_0224.wav,मर्यो न शुभ्रस्तन्वं मृजानोऽत्यो न सृत्वा सनये धनानाम्,7.461 Rigveda_40_0027.wav,सना दक्षमुत क्रतुमप सोम मृधो जहि,4.492 RigVeda_Part_017_0026.wav,यस्त्वा दोषा य उषसि प्रशंसात्प्रियं वा त्वा कृणवते हविष्मान्,7.751 RigVeda_46_0310.wav,एन्द्रो बर्हिः सीदतु पिन्वतामिळा बृहस्पतिः सामभिरृक्वो अर्चतु,7.857 RigVeda_Part_024_0117.wav,य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन्,7.028 RigVeda_43_0341.wav,अप्सु स्वादिष्ठो मधुमाँ ऋतावा देवो न यः सविता,6.442 Atharvaveda_Kanda_9_0140.wav,पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम्,6.746 Atharvaveda_Part_020_40217.wav,सघाघते गोमीद्या गोगतीरिति,4.099 Atharvaveda_Kanda_8_0364.wav,सं क्रोशतामेनान् द्यावापृथिवी समन्तरिक्षं सह देवताभिः,6.492 Rigvedha_004_0334.wav,इमे चित्तव मन्यवे वेपेते भियसा मही,5.487 RigVeda_51_0126.wav,वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम्,7.142 Atharvaveda_Kanda_6_0621.wav,द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव,5.014 RigVeda_51_0097.wav,अपामीवां सविता साविषन्न्यग्वरीय इदप सेधन्त्वद्रयः,8.152 Rigvedha_007_0234.wav,मन्दामहे दशतयस्य धासेर्द्विर्यत्पञ्च बिभ्रतो यन्त्यन्ना,7.282 Rigvedha_013_0257.wav,शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः,7.065 Rigveda_31_0134.wav,एषा नेत्री राधसः सूनृतानामुषा उच्छन्ती रिभ्यते,8.222 RigVeda_Part_017_0322.wav,स्वे योनौ नि षदतं सरूपा वि वां चिकित्सदृतचिद्ध नारी,6.986 Atharvaveda_Kanda_6_0710.wav,येन वृक्षामभ्यभवो भगेन वर्चसा सह,4.948 Atharvaveda_Part_020_20396.wav,परेहि विग्रमस्तृतमिन्द्रं पृछा विपश्चितम्,5.173 RigVeda_Part_019_0120.wav,अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त,7.232 RigVeda_Part_017_0055.wav,अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः,7.255 Rigveda_33_0386.wav,यन्नूनं धीभिरश्विना पितुर्योना निषीदथः,5.243 Rigveda_30_0145.wav,क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः,6.998 Atharvaveda_Kanda_6_0371.wav,इहैव स्त माप याताध्यस्मत्पूषा परस्तादपथं वः कृणोतु,5.822 Atharvaveda_Kanda_8_0361.wav,बृहस्पतिप्रनुत्तानां मामीषां मोचि कश्चन,4.896 Rigveda_29_0105.wav,विश्वे चिद्धि त्वा विहवन्त म,3.64 Rigvedha_009_0258.wav,हंसा इव श्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः तव शरीरं पतयिष्ण्वर्वन्तव चित्तं वात इव ध्रजीमान्,13.366 RigVeda_42_0223.wav,पूर्वीर्हि ते स्रुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः,8.028 RigVeda_Part_024_0318.wav,ते ते भवन्तूक्षण ऋषभासो वशा उत,5.168 Atharvaveda_Kanda_2_0060.wav,अति निहो अति सृधोऽत्यचित्तीरति द्विषः विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः,11.825 Atharvaveda_Part_018_1_0181.wav,रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति,15.112 RigVeda_Part_022_0180.wav,य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः,4.872 Rigvedha_013_0058.wav,हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे,8.385 Atharvaveda_Kanda_6_0041.wav,तेना नः शर्म यच्छत,2.948 RigVeda_Part_026_0172.wav,भरद्वाजे समिधानो यविष्ठ्य रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि,8.829 RigVeda_Part_024_0097.wav,परि यो विश्वा भुवनानि पप्रथेऽदब्धो गोपा अमृतस्य रक्षिता,6.619 Atharvaveda_Part_018_2_0344.wav,मर्त्योऽयममृतत्वमेति तस्मै गृहान् कृणुत यावत्सबन्धु,6.086 Rigveda_29_0130.wav,महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर,6.313 Rigveda_41_0068.wav,स पवस्व सहस्रजित् परि सोम ऋतं बृहदाशुः पवित्रे अर्षति विघ्नन्रक्षांसि देवयुः यत्सोमो वाजमर्षति शतं धारा अपस्युवः इन्द्रस्य सख्यमाविशन्,20.213 Atharvaveda_Kanda_4_0382.wav,विश्वचर्षणिः सहुरिः सहीयान् अस्मास्वोजः पृतनासु धेहि,5.727 RigVeda_43_0208.wav,एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ,4.745 RigVeda_Part_028_0132.wav,यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय,6.726 Atharvaveda_Kanda_13_0217.wav,यस्मिन् षडुर्वीः पञ्च दिशो अधिश्रिताश्चतस्र आपो यज्ञस्य त्रयोऽक्षराः यो अन्तरा रोदसी क्रुद्धश्चक्षुषैक्षत तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,19.214 Rigvedha_003_0366.wav,एष प्र पूर्वीरव तस्य चम्रिषोऽत्यो न योषामुदयंस्त भुर्वणिः,6.764 Atharvaveda_Kanda_5_0131.wav,उत नग्ना बोभुवती स्वप्नया सचसे जनम्,4.528 RigVeda_52_0041.wav,देवा दधिरे भागधेयम्,4.04 RigVeda_Part_023_0251.wav,युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः,6.866 Atharvaveda_Kanda_6_0298.wav,करत्पयस्वन्तं गोष्ठमयक्ष्मामुत पूरुषान्,5.537 RigVeda_Part_018_0272.wav,कया शचिष्ठया वृता,2.807 Rigvedha_012_0285.wav,नमः पुरा ते वरुणोत नूनमुतापरं तुविजात ब्रवाम,5.7240625 Atharvaveda_Part_020_30396.wav,त्वां विष्णुर्बृहन् क्षयो मित्रो गृणाति वरुणः,4.857 RigVeda_46_0092.wav,द्वा धनुं बृहतीमप्स्वन्तः पवित्रवन्ता चरतः पुनन्ता,7.215 Atharvaveda_Kanda_11_0337.wav,संवत्सरः सह ऋतुभिस्ते जाता ब्रह्मचारिणः,4.956 RigVeda_49_0354.wav,वि हि सोतोरसृक्षत नेन्द्रं देवममंसत,5.094 Rigveda_31_0052.wav,उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यन्ते,7.575 RigVeda_Part_028_0238.wav,यजिष्ठो हव्यवाहनः,2.775 Atharvaveda_Part_020_20366.wav,यस्यामितानि वीर्या न राधः पर्येतवे,6.093 Atharvaveda_Kanda_7_0128.wav,इयं ह मह्यं त्वामोषधिर्बद्ध्वेव न्यानयत्,4.581 Atharvaveda_Part_020_40354.wav,हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः,5.245 RigVeda_46_0368.wav,यशसं भागं कृणुतं नो अश्विना सोमं न चारुं मघवत्सु नस्कृतम्,7.474 Atharvaveda_Part_020_10039.wav,यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः,5.388 Atharvaveda_Part_020_20484.wav,महामभिष्टिरोजसा,3.042 Rigvedha_010_0323.wav,एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम्,7.643 Atharvaveda_Kanda_11_0399.wav,अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः,5.027 Atharvaveda_Kanda_9_0114.wav,यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः,6.454 Rigveda_31_0354.wav,सो अग्न एना नमसा समिद्धोऽच्छा मित्रं वरुणमिन्द्रं वोचेः,7.893 Rigvedha_013_0033.wav,एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि,6.4290625 Atharvaveda_Kanda_9_0275.wav,प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति,5.81 Atharvaveda_Kanda_4_0044.wav,यथा स्म ते विरोहतोऽभितप्तमिवानति,4.048 Atharvaveda_Part_018_2_0321.wav,ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः,5.149 Rigveda_40_0422.wav,पवमान धिया हितो,4.682 RigVeda_Part_015_0206.wav,समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः,7.161 RigVeda_Part_020_0164.wav,कुत्रा चिद्यस्य समृतौ रण्वा नरो नृषदने,5.688 Rigveda_41_0201.wav,पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत सूर्यस्येव न रश्मयः,8.697 Atharvaveda_Part_020_40203.wav,ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम्,6.315 Rigvedha_010_0184.wav,त्वं राजेन्द्र ये च देवा रक्षा नॄन्पाह्यसुर त्वमस्मान्,6.746 Rigveda_41_0138.wav,यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये,5.563 Rigveda_35_0139.wav,विदन्नह द्वितासनन्,3.188 Atharvaveda_Kanda_11_0120.wav,यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः तं त्वौदनस्य पृच्छामि यो अस्य महिमा महान् स य ओदनस्य महिमानं विद्यात् नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति,20.005 RigVeda_Part_021_0036.wav,अर्चन्तीन्द्रं मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम्,8.036 Rigveda_40_0426.wav,वृत्रहा देववीतमः,2.654 Rigvedha_002_0391.wav,अग्निः प्रावन्मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम्,6.464 Rigveda_36_0306.wav,आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत्,6.906 Rigvedha_009_0013.wav,दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे,9.304 RigVeda_Part_022_0112.wav,विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम्,5.527 RigVeda_Part_021_0108.wav,वदन्ग्रावाव वेदिं भ्रियाते यस्य जीरमध्वर्यवश्चरन्ति,7.042 Rigvedha_005_0121.wav,स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु,6.023 RigVeda_Part_021_0201.wav,स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन्भरे धाः,7.232 Atharvaveda_Kanda_5_0473.wav,अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्,7.813 Atharvaveda_Kanda_10_0374.wav,एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः,5.51 RigVeda_44_0205.wav,स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः,6.644 RigVeda_46_0141.wav,कद्वाहो अर्वागुप मा मनीषा आ त्वा,5.311 Rigvedha_001_0226.wav,अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे,6.959 Atharvaveda_Kanda_3_0321.wav,ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा येऽस्यां स्थ प्रतीच्यां दिशि वैराजा नाम देवास्तेषां व आप इषवः ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा येऽस्यां स्थोदीच्यां दिशि प्रविध्यन्तो नाम देवास्तेषां वो वात इषवः ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा,39.578 Atharvaveda_Part_018_2_0317.wav,अपूपवान् रसवांश्चरुरेह सीदतु,3.798 Rigveda_30_0226.wav,युष्माकोती रिशादसः,2.922 RigVeda_48_0287.wav,धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणामभिश्रियः,7.972 Atharvaveda_Part_019_2_0159.wav,ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्धिता,5.184 Rigveda_38_0256.wav,समित्तान्वृत्रहाखिदत्खे अराँ इव खेदया,6.56 Rigvedha_012_0277.wav,यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः,5.502 Rigveda_36_0128.wav,त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः,4.285 RigVeda_43_0321.wav,पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन्,6.907 Rigveda_40_0288.wav,सोमा असृग्रमाशवः,3.174 Rig_veda_45_0152.wav,विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः,7.105 RigVeda_Part_024_0180.wav,तूर्वन्तो दस्युमायवो व्रतैः सीक्षन्तो अव्रतम्,6.759 Atharvaveda_Part_019_1_0268.wav,तृचेभ्यः स्वाहा एकर्चेभ्यः स्वाहा क्षुद्रेभ्यः स्वाहा एकानृचेभ्यः स्वाहा रोहितेभ्यः स्वाहा सूर्याभ्यां स्वाहा व्रात्याभ्यां स्वाहा,22.098 Rigvedha_001_0110.wav,वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः,5.912 RigVeda_42_0099.wav,स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः,6.875 RigVeda_Part_022_0389.wav,न कामो अप वेति मे,2.857 Rigvedha_003_0425.wav,दिवश्चित्पूर्वो न्यसादि होतापृच्छ्यो विश्पतिर्विक्षु वेधाः,6.607 Rigvedha_010_0242.wav,एवा नृभिरिन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत्,6.779 RigVeda_Part_025_0036.wav,इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्यर्चन्त्यर्कैः,6.748 Atharvaveda_Kanda_3_0155.wav,स्य पतये यजे,1.971 Atharvaveda_Part_018_2_0223.wav,उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम्,6.104 Atharvaveda_Part_020_10056.wav,इमा जुषस्व नो गिरः,2.751 RigVeda_Part_022_0272.wav,अग्ने शर्धन्तमा गणं पिष्टं रुक्मेभिरञ्जिभिः,5.687 RigVeda_Part_016_0111.wav,पूषण्वन्त ऋभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट,6.975 RigVeda_Part_028_0047.wav,स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति,7.063 Rigvedha_011_0269.wav,अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन्दीद्यद्बोधि गोपाः विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरे समिद्धे,22.5360625 Rigveda_34_0076.wav,अयमु त्वा विचर्षणे जनीरिवाभि संवृतः,5.029 Rigvedha_002_0260.wav,अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम्,6.619 Rig_veda_45_0215.wav,त्रिकद्रुकेभिः पतति षळुर्वीरेकमिद्बृहत्,4.011 RigVeda_Part_020_0146.wav,अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः,5.22 RigVeda_Part_023_0411.wav,तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन्,7.432 RigVeda_Part_020_0034.wav,जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्वरुषो वनेषु,7.221 Atharvaveda_Part_018_2_0304.wav,अपूपवान् क्षीरवांश्चरुरेह सीदतु,4.203 Rigvedha_004_0227.wav,यान्राये मर्तान्सुषूदो अग्ने ते स्याम मघवानो वयं च,8.371 Atharvaveda_Kanda_4_0459.wav,भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मयीः,4.738 Atharvaveda_Kanda_8_0187.wav,अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः,17.761 Atharvaveda_Part_020_20455.wav,इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे,4.723 Atharvaveda_Kanda_11_0533.wav,इमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम्,5.982 Rig_veda_54_0151.wav,कृधि त्वं तपः परितप्याजयः स्वः,3.721 RigVeda_Part_017_0172.wav,अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्वीड्यम्,6.128 Rigveda_37_0329.wav,नपातो दुर्गहस्य मे सहस्रेण सुराधसः,5.599 Rigveda_32_0292.wav,इनो वसु स हि वोळ्हा,2.998 Rigvedha_013_0286.wav,आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन्,6.979 Rigveda_37_0380.wav,माकिस्तोकस्य नो रिषत्,2.979 RigVeda_Part_015_0123.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्,7.713 Rigvedha_012_0287.wav,पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम्,6.59 Atharvaveda_Kanda_5_0408.wav,सर्वे देवा अतित्रसन् ये संग्रामस्येषते,5.595 Atharvaveda_Part_020_10013.wav,आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम्,5.105 RigVeda_47_0023.wav,कुह स्विद्दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतः कुहोषतुः,7.35 Rigveda_36_0302.wav,शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः,14.456 Rigveda_41_0246.wav,सुष्वाणो देववीतये,3.504 Atharvaveda_Kanda_3_0235.wav,युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम्,5.728 Atharvaveda_Kanda_10_0504.wav,यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम्,14.246 RigVeda_49_0219.wav,तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे अजस्य नाभावध्येकम,9.52 Rigvedha_006_0121.wav,त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः,8.743 RigVeda_43_0320.wav,येना नः,1.367 RigVeda_51_0006.wav,ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः,5.91 Rig_veda_54_0272.wav,तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ,7.205 Rigvedha_001_0433.wav,विभक्तारं हवामहे वसोश्चित्रस्य राधसः,6.246 Atharvaveda_Part_020_30035.wav,यद्गव्यन्त द्वा जना स्वर्यन्ता समूहसि,6.87 Rigveda_37_0013.wav,वना सदा पीपेथ दाशुषे,3.95 Rigveda_38_0118.wav,आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम्,5.472 Rigvedha_014_0170.wav,ष्ठमर्चास्मै,1.805 Atharvaveda_Kanda_10_0193.wav,इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत्,5.068 Atharvaveda_Kanda_6_0534.wav,तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे,4.56 Rigvedha_012_0009.wav,यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्य भृथे हिनोत,6.621 RigVeda_49_0335.wav,दशास्यां पुत्राना धेहि पतिमेकादशं कृधि,5.397 Rigveda_40_0143.wav,नू नव्यसे नवीयसे सू,3.663 Rigveda_39_0176.wav,वावृध्वांसं चिदद्रिवो दिवेदिवे युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे इन्द्रवाहा वचोयुजा,14.489 Atharvaveda_Part_019_2_0081.wav,देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम्,5.209 Rigveda_29_0207.wav,नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्,4.385 Rigvedha_011_0341.wav,षळस्तभ्ना विष्टिरः,1.81 Atharvaveda_Kanda_1_0146.wav,अनेन विश्वा ससहे या जातानि पिशाच्याः,5.449 Rigveda_34_0141.wav,यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये,7.551 Atharvaveda_Kanda_5_0573.wav,क्षीरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः,8.163 Rigveda_39_0120.wav,मन्ये त्वा यज्ञियं यज्ञियानां मन्ये त्वा च्यवनमच्युतानाम् मन्ये त्वा सत्वनामिन्द्र केतुं मन्ये त्वा वृषभं चर्षणीनाम्,17.529 Atharvaveda_Kanda_4_0235.wav,आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि,6.351 Rigvedha_004_0326.wav,इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम्,5.022 Atharvaveda_Kanda_5_0590.wav,आवतस्त आवतः परावतस्त आवतः,4.026 RigVeda_Part_027_0365.wav,अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु,7.356 Rigvedha_002_0333.wav,प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा,7.535 Rigvedha_007_0194.wav,पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य,6.47 Rigveda_29_0254.wav,उक्थभृतं सामभृतं बिभर्ति ग्रावाणं बिभ्रत्,5.234 Atharvaveda_Kanda_8_0053.wav,आरादग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि,6.685 Rigveda_38_0252.wav,क उग्राः,1.353 RigVeda_49_0116.wav,ऊर्णावती युवतिः सीलमावत्युताधि वस्ते सुभगा मधुवृधम् सुखं रथं युयुजे सिन्धुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ महान्ह्यस्य महिमा पनस्यतेऽदब्धस्य स्वयशसो विरप्शिनः,21.258 Atharvaveda_Part_018_2_0077.wav,त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम्,7.096 Atharvaveda_Kanda_10_0060.wav,यथा सूर्यो मुच्यते तमसस्परि रात्रिं जहात्युषसश्च केतून्,7.318 Rigvedha_002_0131.wav,स्तोमं रुद्राय दृशीकम्,3.276 Rigveda_41_0045.wav,दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे,5.502 RigVeda_Part_022_0247.wav,न यो युच्छति तिष्यो यथा दिवोऽस्मे रारन्त मरुतः सहस्रिणम्,13.346 RigVeda_Part_027_0116.wav,हतो वृत्राण्यार्या हतो दासानि सत्पती,6.244 Atharvaveda_Kanda_1_0272.wav,अन्तरिक्ष आसां स्थाम श्रान्तसदामिव,4.826 Rigvedha_008_0117.wav,अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः,5.071 Atharvaveda_Part_020_10247.wav,शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु,11.969 RigVeda_Part_023_0121.wav,मित्रश्च नो वरुणश्च जुषेतां यज्ञमिष्टये,5.464 Rigvedha_006_0177.wav,प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या,8.316 RigVeda_53_0303.wav,ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते,6.717 Atharvaveda_Part_020_20384.wav,आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः,7.379 RigVeda_53_0151.wav,यद्वा घा सत्यमुत यन्न विद्म धियो हिन्वानो धिय इन्नो अव्याः,8.607 Atharvaveda_Kanda_8_0433.wav,यन्त्यस्य सभां सभ्यो भवति य एवं वेद सोदक्रामत्सा समितौ न्यक्रामत्,8.611 Rigvedha_010_0332.wav,वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः,7.191 RigVeda_Part_016_0010.wav,यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः,7.713 RigVeda_50_0105.wav,यदा चरिष्णू मिथुनावभूतामादित्प्रापश्यन्भुवनानि विश्वा,7.171 Atharvaveda_Part_020_40447.wav,सहस्रं शंसा उत ये गविष्टौ सर्वामित्तामुप याता पिबध्यै,8.578 Atharvaveda_Kanda_10_0045.wav,यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा,6.556 RigVeda_44_0290.wav,यूथे न निष्ठा वृषभो वि तिष्ठसे,3.727 Atharvaveda_Kanda_2_0353.wav,अग्निष्टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः,7.01 RigVeda_Part_026_0174.wav,शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमा स्तोतृभ्यो ये च ददति,10.812 Rigveda_40_0177.wav,नमसेदुप सीदत दध्नेदभि श्रीणीतन,5.145 Atharvaveda_Part_020_10313.wav,कुशिकासो अवस्यवः,2.833 Rigvedha_004_0349.wav,तमिन्महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत्,7.522 Rigvedha_014_0247.wav,प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत्,6.4680625 Atharvaveda_Part_020_30203.wav,आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः अपस्फुरं गृभायत सोममिन्द्राय पातवे,9.49 Rigvedha_010_0147.wav,युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः,7.221 Rig_veda_54_0216.wav,अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि,5.297 RigVeda_48_0329.wav,गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन्,7.306 RigVeda_Part_015_0131.wav,न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति,7.244 Rig_veda_45_0184.wav,यत्रा नः,1.336 Atharvaveda_Part_019_1_0175.wav,इन्द्रस्त्रातोत वृत्रहा परस्फानो वरेण्यः,5.015 RigVeda_Part_020_0130.wav,सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा,6.038 Rigvedha_014_0335.wav,श्रुष्टीवानं धितावानम्,3.661 RigVeda_50_0331.wav,सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे,6.555 Rigvedha_005_0027.wav,इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः,5.957 Atharvaveda_Part_015_0056.wav,तस्मै दक्षिणाया दिशः,2.683 RigVeda_48_0177.wav,ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये,8.75 Rigveda_37_0196.wav,उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः,5.874 Atharvaveda_Part_020_10041.wav,इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे,4.722 Rigvedha_007_0169.wav,अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः,4.541 Rigveda_35_0384.wav,आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे,8.621 Rigveda_29_0097.wav,इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति,6.086 Atharvaveda_Kanda_7_0091.wav,दिवीव चक्षुराततम्,2.502 RigVeda_Part_018_0085.wav,धिषा यदि धिषण्यन्तः सरण्यान्सदन्तो अद्रिमौशिजस्य गोहे,7.615 Rigvedha_009_0186.wav,वधर्यन्तीं बहुभ्यः प्रैको अब्रवीदृता वदन्तश्चमसाँ अपिंशत,8.373 Rigveda_38_0042.wav,नकिष्टं कर्मणा नशद्यश्चकार सदावृधम्,5.257 Atharvaveda_Kanda_6_0569.wav,मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम्,6.384 Rigveda_35_0396.wav,अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो,8.899 RigVeda_Part_026_0156.wav,भद्रं नो अपि वातय मनः,4.773 Atharvaveda_Part_020_30254.wav,एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम्,5.901 Rigveda_37_0195.wav,परोगव्यूत्यनिरामप क्षुधमग्ने सेध रक्षस्विनः,6.164 Rigveda_31_0376.wav,इन्द्राग्नी तद्वनेमहि,2.988 Atharvaveda_Kanda_3_0042.wav,त्वाथेममिहाव गमय,2.59 RigVeda_Part_027_0166.wav,हरिः ॐ,3.99 RigVeda_Part_021_0287.wav,सा नः सुदानुर्मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः,7.665 Atharvaveda_Kanda_10_0196.wav,जघानेन्द्रो जघ्निमा वयम्,3.165 RigVeda_Part_025_0342.wav,पूर्वीष्ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन्प्र वृहापृणतः,6.798 Rigveda_40_0373.wav,पर्जन्यस्येव वृष्टयः,2.803 RigVeda_Part_024_0133.wav,अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः,6.521 Rigveda_31_0069.wav,आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण,7.148 Atharvaveda_Kanda_7_0402.wav,ध्रुवं ध्रुवेण हविषाव सोमं नयामसि,3.934 Atharvaveda_Part_015_0153.wav,ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे,6.137 Atharvaveda_Kanda_5_0040.wav,अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः,7.591 Atharvaveda_Part_020_20397.wav,यस्ते सखिभ्य आ वरम्,2.757 RigVeda_Part_021_0342.wav,प्र तव्यसो नमउक्तिं तुरस्याहं पूष्ण उत वायोरदिक्षि,6.578 RigVeda_50_0330.wav,महे यत्त्वा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः,6.447 Rigvedha_014_0038.wav,दिवश्चिदा ते रुचयन्त रोका उषो विभातीरनु भासि पूर्वीः,7.2120625 Rigvedha_003_0185.wav,उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम्,6.27 Atharvaveda_Kanda_9_0374.wav,वि यस्तस्तम्भ षटिमा रजांस्यजस्य रूपे किमपि स्विदेकम्,6.466 Rigveda_37_0188.wav,अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम्,6.986 Atharvaveda_Part_020_20199.wav,अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे,4.71 Atharvaveda_Kanda_10_0129.wav,अयं ते कृत्यां विततां पौरुषेयादयं भयात्,5.978 Rigvedha_005_0296.wav,बह्वीनां गर्भो अपसामुपस्थान्महान्कविर्निश्चरति स्वधावान्,8.077 RigVeda_Part_018_0345.wav,कनीनकेव विद्रधे नवे द्रुपदे अर्भके,5.171 Rig_veda_54_0129.wav,शं नो गोभ्य,1.447 Rigveda_35_0382.wav,आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे,8.709 Rigveda_33_0149.wav,अभि व्रजं न तत्निषे सूर उपाकचक्षसम्,4.68 Rigvedha_006_0043.wav,त्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय,6.26 Atharvaveda_Part_020_10403.wav,यो हत्वाहिमरिणात्सप्त सिन्धून् यो गा उदाजदपधा वलस्य,6.298 Atharvaveda_Kanda_10_0505.wav,अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन् बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश,13.173 RigVeda_50_0067.wav,परैनान्देवः सविता ददातु परा भागमोषधीनां जयन्ताम्,7.555 RigVeda_46_0340.wav,यदद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम्,8.526 Rigveda_38_0300.wav,प्रेमन्धः ख्यन्निः श्रोणो भूत्,3.849 Rigvedha_010_0259.wav,हिरण्यया वां पवयः प्रुषायन्मध्वः,3.806 Rigveda_38_0106.wav,दुहन्ति सप्तैकामुप द्वा पञ्च सृजतः,4.554 Rigveda_39_0233.wav,पवमानो हरित आ विवेश,3.436 RigVeda_Part_028_0195.wav,इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम्,7.755 RigVeda_47_0253.wav,स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम्,8.404 Rigvedha_005_0166.wav,सोम त्वं नो वृधे भव,3.282 Rigveda_31_0371.wav,इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा,5.452 Rigveda_34_0283.wav,अस्माँ अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु,7.742 RigVeda_Part_016_0131.wav,वि मे पुरुत्रा पतयन्ति कामाः शम्यच्छा दीद्ये पूर्व्याणि,7.332 Atharvaveda_Kanda_11_0423.wav,तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे,5.516 Rig_veda_54_0095.wav,प्रजां यस्ते जिघांसति तमितो नाशयामसि,4.156 Atharvaveda_Part_018_2_0128.wav,धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि,6.783 Atharvaveda_Kanda_6_0323.wav,संसमिद्युवसे वृषन्न् अग्ने विश्वान्यर्य आ इडस्पदे समिध्यसे स नो वसून्या भर,8.777 Rigveda_32_0206.wav,सकृत्सु ते महता शूर राधसा अनु स्तोमं मुदीमहि,6.534 Atharvaveda_Kanda_5_0290.wav,तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः देवा वा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसा ये निषेदुः,15.476 Rigvedha_003_0407.wav,उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात्,7.238 RigVeda_Part_025_0008.wav,स ईं स्पृधो वनते अप्रतीतो बिभ्रद्वज्रं वृत्रहणं गभस्तौ,7.303 Rigvedha_006_0115.wav,अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि,4.752 RigVeda_53_0223.wav,नीं मे सहावहै,2.791 Atharvaveda_Kanda_2_0036.wav,देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा,5.436 Rigveda_38_0469.wav,अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत्,6.638 Rigvedha_005_0103.wav,युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम्,7.341 Atharvaveda_Kanda_4_0411.wav,घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना,7.409 RigVeda_52_0283.wav,अति विश्वानि दुरिता राजानश्चर्षणीनामति द्विषः,6.165 Rigveda_38_0044.wav,अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः,6.656 RigVeda_48_0109.wav,अयं स्तुतो राजा वन्दि वेधा अपश्च विप्रस्तरति स्वसेतुः,7.243 Atharvaveda_Kanda_8_0263.wav,परिसृष्टं धरयतु यद्धितं माव पादि तत्,4.249 RigVeda_Part_018_0284.wav,दातारमविदीधयुम्,3.061 Rigveda_31_0120.wav,नू नो गोमद्वीरवद्धेहि रत्नमुषो अश्वावत्पुरुभोजो,7.738 Atharvaveda_Kanda_7_0112.wav,इदं राष्ट्रं पिपृहि सौभगाय विश्व एनमनु मदन्तु देवाः,6.369 Atharvaveda_Part_018_1_0217.wav,सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि,12.815 Atharvaveda_Kanda_9_0232.wav,यो वै नैदाघं नामर्तुं वेद,3.937 RigVeda_Part_017_0266.wav,अनु व्रतं वरुणो यन्ति मित्रो यत्सूर्यं दिव्यारोहयन्ति,7.442 RigVeda_46_0096.wav,सिषक्त्यर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान्,7.688 RigVeda_42_0139.wav,नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इन्द्र ते,7.988 RigVeda_Part_024_0036.wav,दिवो न यस्य विधतो नवीनोद्वृषा रुक्ष ओषधीषु नूनोत्,7.176 Rigveda_34_0341.wav,व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः,5.163 Rigveda_35_0267.wav,पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे,6.575 Rigveda_29_0016.wav,अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता,6.543 RigVeda_Part_027_0154.wav,उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा,5.238 Atharvaveda_Part_020_40101.wav,यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक्,5.814 Atharvaveda_Part_020_10174.wav,हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः,6.279 Rigveda_29_0022.wav,त्वा यं ते सुषाव हर्यश्वाद्रिः,4.032 RigVeda_51_0275.wav,न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे,7.237 RigVeda_47_0180.wav,चित्रं वृषणं रयिं दाः,2.686 Rigvedha_006_0282.wav,कियात्या यत्समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान्,7.761 Rigveda_38_0032.wav,अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम्,6.989 Rigvedha_009_0124.wav,आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक्,7.673 RigVeda_50_0135.wav,यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि,5.877 Rigveda_33_0421.wav,वाजेषु चित्रराधसम्,3.43 RigVeda_Part_022_0108.wav,अवैत्वभ्वं कृणुता वरीयो दिवस्पृथिव्योरवसा मदेम,6.795 Atharvaveda_Part_020_30010.wav,तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि,6.728 Atharvaveda_Kanda_1_0061.wav,आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन्,5.372 Atharvaveda_Kanda_4_0310.wav,यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः,4.832 Rigveda_32_0362.wav,मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब,6.695 Atharvaveda_Kanda_11_0240.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद,5.778 Atharvaveda_Kanda_6_0245.wav,कपिर्बभस्ति तेजनं स्वं जरायु गौरिव,4.219 Rigvedha_014_0066.wav,दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति,7.643 Atharvaveda_Kanda_6_0022.wav,धिये समश्विना प्रावतं न उरुष्या ण उरुज्मन्न् अप्रयुच्छन्,5.983 Atharvaveda_Kanda_5_0064.wav,अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि,4.801 Atharvaveda_Part_019_1_0228.wav,तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु,5.766 Atharvaveda_Kanda_1_0154.wav,अस्थुरिन् मध्यमा इमाः साकमन्ता अरंसत,4.959 Rigvedha_012_0262.wav,स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः,7.085 Atharvaveda_Kanda_2_0182.wav,सदान्वाक्षयणमसि सदान्वाचातनं मे दाः स्वाहा,6.422 Atharvaveda_Kanda_13_0156.wav,ताभिर्याति स्वयुक्तिभिः,2.561 Rigvedha_007_0170.wav,उभा ता बस्रि नश्यतः,2.565 Rigveda_37_0176.wav,रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम्,7.53 Rigveda_35_0359.wav,धत्तं द्रविणं च धत्तम्,1.568 Rigvedha_005_0363.wav,स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभिः सूर्यं सनत्,7.636 RigVeda_Part_016_0085.wav,बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि,11.641 Atharvaveda_Kanda_5_0302.wav,यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या,4.976 RigVeda_Part_016_0061.wav,एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम्,7.381 RigVeda_Part_015_0118.wav,आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै,7.448 Atharvaveda_Part_020_20321.wav,त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः,4.46 Atharvaveda_Part_019_1_0329.wav,दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन्,6.629 RigVeda_42_0292.wav,पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम्,5.538 Rigveda_32_0010.wav,इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व,7.127 Rigveda_36_0295.wav,तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम,7.28 Rigveda_33_0448.wav,प्राची वाशीव सुन्वते मिमीत इत्,4.517 Atharvaveda_Kanda_10_0552.wav,यत्काम इदमभिषिञ्चामि वोऽहं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् नमस्ते जायमानायै जाताया उत ते नमः बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्,30.573 Atharvaveda_Kanda_6_0613.wav,ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः,4.651 Rigveda_35_0024.wav,मित्रो यत्पान्ति वरुणो यदर्यमा,4.507 RigVeda_Part_028_0352.wav,प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः,6.744 RigVeda_49_0035.wav,अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः,6.595 RigVeda_Part_021_0154.wav,उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ,7.76 RigVeda_52_0076.wav,त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः,8.626 Rigvedha_003_0107.wav,असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः,5.331 Rigveda_38_0440.wav,मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे,6.956 Rigveda_40_0575.wav,स पवित्रे विचक्षणो हरिरर्षति धर्णसिः,4.637 Atharvaveda_Part_016_0237.wav,तेनैनं विध्याम्यभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि,13.178 Rigveda_37_0181.wav,नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्वितिष्ठसे,6.592 RigVeda_43_0270.wav,स्तुकेव वीता धन्वा विचिन्वन्बन्धूँरिमाँ अवराँ इन्दो वायून्,9.491 Rigveda_32_0017.wav,सा नो बोध्यवि,2.474 RigVeda_Part_028_0052.wav,भद्रं नो अपि वातय मनः,3.706 Rigveda_38_0402.wav,अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः,6.607 RigVeda_Part_028_0326.wav,न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः,7.489 Rigvedha_008_0218.wav,युवोरित्थाधि सद्मस्वपश्याम हिरण्ययम्,4.587 Rigveda_32_0092.wav,ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार,6.591 Rigvedha_004_0189.wav,मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे,6.903 Rigveda_30_0138.wav,ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः,4.673 RigVeda_Part_025_0166.wav,प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः,7.625 RigVeda_47_0387.wav,तमाहुतं नशीमहि,2.269 RigVeda_Part_021_0207.wav,ग्रावाणो यस्येषिरं वदन्त्ययदध्वर्युर्हविषाव सिन्धुम्,7.27 Atharvaveda_Kanda_12_0451.wav,य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादत्ते,5.762 Atharvaveda_Kanda_7_0175.wav,वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम,5.427 RigVeda_50_0237.wav,प्र ये न्वस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः,6.687 Atharvaveda_Kanda_8_0252.wav,येषां पश्चात्प्रपदानि पुरः पार्ष्णीः पुरो मुखा खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः,13.761 RigVeda_52_0151.wav,कुवित्सोमस्यापामिति,2.613 Rigveda_37_0145.wav,इन्द्रावरुणा यदृषिभ्यो मनीषां वाचो मतिं श्रुतमदत्तमग्रे,8.442 Atharvaveda_Kanda_7_0136.wav,सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश बाधेथां दूरं निर्ऋतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्,13.25 Atharvaveda_Kanda_7_0077.wav,अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि ब्रध्नः समीचीरुषसः समैरयन्,9.232 Rigvedha_004_0298.wav,स इधानो वसुष्कविरग्निरीळेन्यो गिरा,5.684 RigVeda_42_0215.wav,ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते,7.554 Rig_veda_45_0399.wav,त्वामु ते स्वाभुवः शुम्भन्त्यश्वराधसः,4.412 Atharvaveda_Part_020_20025.wav,अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः,6.436 Rigvedha_014_0174.wav,स यन्ता विप्र एषां स यज्ञानामथा हि षः,4.7220625 Rigveda_33_0372.wav,प्र देव्या साकं वाचाहमश्विनोः,4.432 RigVeda_50_0311.wav,वपन्तो बीजमिव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः,7.031 Rigveda_40_0048.wav,अन्तरिक्षेण रारजत्,2.605 Atharvaveda_Kanda_9_0405.wav,हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात्,7.256 RigVeda_Part_019_0209.wav,वायवा चन्द्रेण रथेन याहि सुतस्य पीतये,5.701 RigVeda_Part_015_0267.wav,सत्यं तदिन्द्रो दशभिर्दशग्वैः सूर्यं विवेद तमसि क्षियन्तम्,7.712 Atharvaveda_Part_019_2_0245.wav,द्वौ च ते विंशतिश्च ते रात्र्येकादशावमाः,5.397 RigVeda_Part_023_0163.wav,प्रति प्रियतमं रथं वृषणं वसुवाहनम्,4.46 RigVeda_48_0270.wav,रातिषाचो अभिषाचः स्वर्विदः स्वर्गिरो ब्रह्म सूक्तं जुषेरत,7.779 RigVeda_Part_018_0296.wav,नवाभिरिन्द्रोतिभिः,2.891 Atharvaveda_Part_019_2_0294.wav,रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम्,5.073 RigVeda_Part_016_0225.wav,पुराणी देवि युवतिः पुरंधिरनु व्रतं चरसि विश्ववारे,6.489 Atharvaveda_Kanda_5_0162.wav,आत्मसदौ मे स्तं मा मा हिंसिष्टम्,4.351 Rigvedha_008_0008.wav,प्रैर्वाजं तरुता,2.958 Rigveda_35_0399.wav,प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि,6.64 Rigveda_33_0032.wav,त्रीँरक्तून्परिदीयथः उत नो गोमतीरिष उत सातीरहर्विदा,9.013 Atharvaveda_Part_018_2_0193.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,6.104 RigVeda_51_0302.wav,योरुगायमुपासते,3.426 Rigveda_38_0294.wav,त्वामश्वयुरेषते,2.839 Atharvaveda_Kanda_11_0579.wav,मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम्,5.035 RigVeda_43_0301.wav,प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान्,7.947 RigVeda_48_0142.wav,य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे वलम्,7.393 RigVeda_43_0387.wav,अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम्,9.219 Rigveda_35_0239.wav,पिब स्वधैनवानामुत यस्तुग्र्ये सचा,4.898 RigVeda_Part_018_0026.wav,अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम्,7.129 Atharvaveda_Part_020_20375.wav,सुन्वान इत्सिषासति सहस्रा वाज्यवृतः,4.697 Rig_veda_54_0232.wav,हव्या नो वक्षदानुषक्,2.842 Rig_veda_45_0069.wav,अग्निं च विश्वशम्भुवम्,2.783 Rigvedha_004_0003.wav,ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा,7.299 RigVeda_43_0288.wav,अर्वाँ इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष,6.605 Atharvaveda_Part_020_20012.wav,वृत्रस्य चिद्विदद्येन मर्म तुजन्न् ईशानस्तुजता कियेधाः अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना,14.194 Rigveda_35_0067.wav,वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः सजोषसा वरुणो मित्रो अर्यमा,10.116 RigVeda_Part_023_0140.wav,ता यामन्यामहूतमा यामन्ना मृळयत्तमा,5.793 RigVeda_Part_024_0255.wav,एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः,5.404 RigVeda_Part_021_0119.wav,त्यं चिदस्य क्रतुभिर्निषत्तममर्मणो विददिदस्य मर्म,6.044 Rigveda_33_0113.wav,गुहा सतीरुप त्मना प्र यच्छोचन्त धीतयः,5.497 Rigveda_36_0184.wav,अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे,5.75 RigVeda_47_0038.wav,युवं सनिभ्य स्तनयन्तमश्विनाप व्रजमूर्णुथः सप्तास्यम्,6.74 Atharvaveda_Kanda_4_0374.wav,क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि संसृष्टं धनमुभयं समाकृतमस्मभ्यं धत्तां वरुणश्च मन्युः,12.334 Atharvaveda_Part_020_10239.wav,इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्,4.323 Atharvaveda_Kanda_9_0175.wav,एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशामनु,6.994 Atharvaveda_Kanda_6_0501.wav,इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम्,5.523 Rigvedha_007_0330.wav,य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा,5.799 Atharvaveda_Kanda_6_0475.wav,स्ते अस्माकं परि वृञ्जन्तु वीरान्,3.724 RigVeda_46_0261.wav,नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते,6.601 Atharvaveda_Kanda_7_0294.wav,अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम,5.081 RigVeda_48_0171.wav,येभ्यो माता मधुमत्पि,2.978 RigVeda_Part_025_0068.wav,पाता सुतमिन्द्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती,7.664 Atharvaveda_Kanda_10_0530.wav,आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु,5.525 Rigveda_29_0042.wav,अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि,6.438 RigVeda_Part_017_0035.wav,अतस्त्वं दृश्याँ अग्न एतान्पड्भिः पश्येरद्भुताँ अर्य एवैः,8.455 Rigveda_38_0235.wav,मरुत्वन्तमृजीषिणमोजस्वन्तं विरप्शिनम्,5.519 Atharvaveda_Kanda_6_0008.wav,विरप्शिन् वि मृधो जहि रक्षस्विनीः,3.543 RigVeda_Part_024_0395.wav,येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः,7.259 RigVeda_Part_015_0128.wav,अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म,7.402 Rig_veda_45_0176.wav,बृहस्पतिं यज्ञमकृण्वत ऋषिं प्रियां यमस्तन्वं प्रारिरेचीत्,8.402 Rigvedha_008_0013.wav,अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं प्रासहं युजं वाजेषु प्रासहं युजम्,11.415 RigVeda_Part_021_0208.wav,वधूरियं पतिमिच्छन्त्येति य ईं वहाते महिषीमिषिराम्,7.274 RigVeda_53_0165.wav,अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव प्र नो यच्छ विश,8.032 RigVeda_52_0201.wav,यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम,7.985 RigVeda_50_0028.wav,पर्शुर्ह नाम मानवी साकं ससूव विंशतिम्,4.665 Rigveda_33_0222.wav,मरुतो यद्ध वो दिवः सुम्नायन्तो हवामहे,5.939 Atharvaveda_Part_018_2_0091.wav,शते शरत्सु नो पुरा,2.496 Rigvedha_008_0329.wav,यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना,7.921 Atharvaveda_Kanda_4_0349.wav,यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः यौ श्यावाश्वमवथो वाध्र्यश्वं मित्रावरुणा पुरुमीढमत्त्रिम्,11.136 Rigvedha_008_0359.wav,न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः,7.357 Atharvaveda_Kanda_3_0233.wav,अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक्,19.023 Rigvedha_012_0322.wav,त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम्,7.257 RigVeda_Part_022_0019.wav,अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी,7.881 Rigveda_29_0310.wav,शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः,6.661 Rigvedha_004_0013.wav,वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः,6.738 Atharvaveda_Kanda_10_0265.wav,यो व आपोऽपामग्नयोऽप्स्वन्तर्यजुष्यो देवयजनः,7.565 RigVeda_53_0159.wav,इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य,6.639 Rigvedha_014_0376.wav,एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा,6.615 Atharvaveda_Kanda_10_0540.wav,आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु,5.455 RigVeda_Part_027_0199.wav,युवं श्रीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुः सूर्यायाः,7.904 Rigveda_33_0271.wav,गिरयश्चिन्नि जिहते पर्शानासो मन्यमानाः,5.713 Rigveda_35_0110.wav,इन्द्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे,6.402 Rigvedha_001_0116.wav,अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति,4.931 Atharvaveda_Part_020_20084.wav,इन्द्रो यदभिनद्वलम्,2.374 RigVeda_Part_028_0379.wav,एष स्तोमो अचिक्रदद्वृषा त उत स्तामुर्मघवन्नक्रपिष्ट,6.835 RigVeda_Part_021_0126.wav,अपादमत्रं महता वधेन नि दुर्योण आवृणङ्मृध्रवाचम्,6.739 Rigvedha_010_0269.wav,नि यद्युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरंधिम्,6.375 Atharvaveda_Part_020_20485.wav,एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने,5.103 Atharvaveda_Kanda_8_0075.wav,शतं तेऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः,6.172 RigVeda_Part_027_0300.wav,सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य,8.206 Rigveda_29_0061.wav,आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि,6.724 RigVeda_46_0137.wav,यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान्,7.324 Atharvaveda_Kanda_6_0100.wav,अयं यो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोषि,5.627 RigVeda_Part_016_0271.wav,तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि,6.498 Rigveda_40_0213.wav,उत नो वाजसातये पवस्व बृहतीरिषः,4.601 Atharvaveda_Kanda_10_0124.wav,तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः,5.008 Atharvaveda_Kanda_13_0184.wav,सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम्,6.122 Rigvedha_012_0012.wav,अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान्,6.575 RigVeda_Part_020_0153.wav,ते हिन्विरे त इन्विरे त इषण्यन्त्यानुषगिषं स्तोतृभ्य आ भर,7.573 Atharvaveda_Kanda_3_0251.wav,नहि ते नाम जग्राह नो अस्मिन् रमसे पतौ,4.574 Rigvedha_014_0088.wav,ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः,6.004 Rigveda_30_0355.wav,प्राचीमु देवाश्विना धियं मेऽमृध्रां सातये कृतं वसूयुम्,7.48 Rigveda_34_0286.wav,ता वामद्य सुमतिभिः शुभस्पती अश्विना प्र स्तुवीमहि,6.824 RigVeda_49_0124.wav,आ नो रयिं सर्ववीरं सुनोतन देवाव्यं भरत श्लोकमद्रयः,7.298 Atharvaveda_Part_020_10167.wav,दद्भिर्न जिह्वा परिविष्टमाददाविर्निधींरकृणोदुस्रियाणाम्,6.578 Rigveda_32_0221.wav,एन्द्र याहि मत्स्व चित्रेण देव राधसा,5.475 Rigveda_29_0366.wav,थ्यं न वीरम्,2.328 Rigvedha_006_0036.wav,उत्ते शतान्मघवन्नुच्च भूयस उत्सहस्राद्रिरिचे कृष्टिषु श्रवः,7.318 RigVeda_Part_024_0252.wav,वृत्रहणं पुरंदरम्,2.796 Rigvedha_014_0167.wav,इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः,4.824 RigVeda_53_0281.wav,श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः,6.143 Atharvaveda_Part_020_30383.wav,त्वं तूर्य तरुष्यतः,2.488 Rigveda_31_0191.wav,अन्वपां खान्यतृन्तमोजसा सूर्यमैरयतं दिवि प्रभुम्,6.485 RigVeda_52_0237.wav,द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन्,7.445 RigVeda_50_0155.wav,इमामाघोषन्नवसा सहूतिं तिरो विश्वाँ अर्चतो याह्यर्वाङ्,7.869 Rigvedha_009_0352.wav,ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम्,8.089 Atharvaveda_Kanda_7_0162.wav,यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति,4.17 RigVeda_Part_027_0280.wav,ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि भूतम्,7.827 Rigveda_37_0278.wav,बळृत्वियाय धाम्न ऋक्वभिः शूर नोनुमः,5.14 Atharvaveda_Part_018_2_0227.wav,ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र,6.372 Atharvaveda_Part_015_0138.wav,स चातिसृजेज्जुहुयान् न चातिसृजेन् न जुहुयात्स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति,10.551 Atharvaveda_Kanda_7_0408.wav,अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमान् जभार,5.328 RigVeda_Part_026_0246.wav,ॐ,3.968 Rigveda_36_0037.wav,स माता पूर्व्यं पदं तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्तामन्यके समे,10.827 Atharvaveda_Part_020_10330.wav,आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः,4.554 RigVeda_Part_017_0332.wav,श्रवस्यवः शशमानास उक्थैरोको न रण्वा सुदृशीव पुष्टिः,6.603 Rigvedha_002_0197.wav,ऋणोरक्षं न चक्र्योः,3.13 Rigvedha_012_0018.wav,वेदाहमस्य निभृतं म एतद्दित्सन्तं भूयो यजतश्चिकेत,6.725 Rigveda_33_0190.wav,इन्द्रं सनिष्युरूतये,3.208 Rigvedha_003_0059.wav,पदाभि तिष्ठ तपुषिम्,2.125 Rigvedha_007_0118.wav,जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम्,7.61 RigVeda_Part_020_0042.wav,प्र सद्यो अग्ने अत्येष्यन्यानाविर्यस्मै चारुतमो बभूथ,6.923 Rigvedha_003_0334.wav,त्वं दिवो बृहतः सानु कोपयोऽव त्मना धृषता शम्बरं भिनत्,6.243 Rig_veda_54_0020.wav,अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि,5.453 RigVeda_Part_027_0067.wav,हुवेम वाजसातये,2.976 RigVeda_42_0330.wav,उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः,6.784 Atharvaveda_Part_019_1_0254.wav,वर्म मे विश्वे देवाः क्रन् मा मा प्रापत्प्रतीचिका,6.361 RigVeda_Part_018_0006.wav,परायतीं मातरमन्वचष्ट न नानु गान्यनु नू गमानि,6.669 Rigvedha_012_0145.wav,दाता राध स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः,8.925 RigVeda_48_0282.wav,ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन्त्रिवरूथमंहसः,7.623 RigVeda_Part_027_0056.wav,उत घा स रथीतमः सख्या सत्पतिर्युजा,5.062 Rigveda_33_0541.wav,उत ते सुष्टुता हरी वृषणा वहतो रथम्,5.37 Rigvedha_001_0097.wav,त्वां वर्धन्तु नो गिरः,3.841 Atharvaveda_Kanda_5_0021.wav,सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः,6.881 Atharvaveda_Kanda_10_0572.wav,वशा माता राजन्यस्य वशा माता स्वधे तव,5.179 Rigvedha_008_0224.wav,अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये,6.057 RigVeda_Part_016_0239.wav,अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः,8.718 Atharvaveda_Part_019_2_0291.wav,अक्षौ वृकस्य निर्जह्यास्तेन तं द्रुपदे जहि,4.684 Rigvedha_006_0203.wav,आ नो यज्ञाय तक्षत ऋभुमद्वयः क्रत्वे दक्षाय सुप्रजावतीमिषम्,8.028 RigVeda_Part_026_0271.wav,स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान्,7.403 Rigveda_33_0252.wav,प्राः शीर्षन्हिरण्ययीः,3.633 Rigveda_30_0276.wav,सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः,7.546 Rigveda_40_0385.wav,ततं तन्तुमचिक्रदः,2.506 Atharvaveda_Kanda_12_0307.wav,यदस्याः कस्मै चिद्भोगाय बालान् कश्चि,4.444 Rigvedha_004_0119.wav,श्वसित्यप्सु हंसो न सीदन्क्रत्वा चेतिष्ठो विशामुषर्भुत्,5.938 RigVeda_43_0373.wav,द्विर्यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम्,5.753 Atharvaveda_Kanda_11_0336.wav,ओषधयो भूतभव्यमहोरात्रे वनस्पतिः,4.642 Rigveda_31_0067.wav,क्तिं वृषणा,2.977 Atharvaveda_Part_015_0061.wav,तस्मा उदीच्या दिशः,2.589 RigVeda_49_0136.wav,प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान्न सूर्यः,6.877 RigVeda_46_0038.wav,प्रान्धं श्रोणं च तारिषद्विवक्षसे,4.335 RigVeda_Part_015_0155.wav,अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम्,7.678 Atharvaveda_Kanda_11_0594.wav,तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना,5.56675 Atharvaveda_Kanda_3_0197.wav,तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः,6.676 RigVeda_Part_023_0154.wav,नू श्रुतं म आ गतमवोभिर्वाजिनीवसू,4.963 Rigveda_36_0002.wav,अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा,5.452 RigVeda_47_0103.wav,बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः,6.881 Atharvaveda_Part_018_2_0341.wav,सहस्रधारं शतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे,7.02 Rigveda_39_0030.wav,अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन्,5.736 Rig_veda_54_0244.wav,अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम,6.442 Rigveda_29_0343.wav,ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः,7.25 RigVeda_46_0357.wav,स नः क्षुमन्तं सदने व्यूर्णुहि गोअर्णसं रयिमिन्द्र श्रवाय्यम्,8.231 RigVeda_44_0161.wav,आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्ययः,6.114 Atharvaveda_Kanda_6_0619.wav,यदि जाग्रद्यदि स्वपन्न् एन एनस्योऽकरम्,4.353 Atharvaveda_Kanda_5_0619.wav,यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये,6.092 RigVeda_46_0370.wav,अन्धस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर्भिषजा रुतस्य चित्,7.24 Rigveda_40_0161.wav,समीचीनास आसते होतारः सप्तजामयः,5.654 Atharvaveda_Kanda_4_0021.wav,यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः,5.812 Rigveda_38_0120.wav,मिथो नसन्त जामिभिः,2.852 Atharvaveda_Kanda_6_0384.wav,यो अस्य समिधं वेद क्षत्रियेण समाहिताम्,4.415 RigVeda_44_0091.wav,भृतिं न भरा मतिभिर्जुजोषते,3.862 Atharvaveda_Part_020_30061.wav,शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म,6.687 RigVeda_46_0193.wav,भगो वा गोभिरर्यमेमनज्यात्सो अस्मै चारुश्छदयदुत स्यात्,7.654 Atharvaveda_Kanda_5_0299.wav,पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम्,4.767 Atharvaveda_Part_020_40435.wav,ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत्,6.461 Rigveda_29_0241.wav,मित्रावरुणा यदपश्यतां त्वा,3.149 Rigveda_34_0378.wav,उग्र प्रणेतरधि षू वसो गहि वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः,9.828 Atharvaveda_Part_020_40367.wav,द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः,6.506 Rigveda_31_0166.wav,यां त्वा जज्ञुर्वृषभस्या रवेण वि दृळ्हस्य दुरो,8.008 Rigveda_39_0086.wav,त्वं हि वृत्रहन्नेषां पाता सोमानामसि,5.327 RigVeda_Part_027_0306.wav,आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु,7.929 Atharvaveda_Kanda_9_0385.wav,सनेमि चक्रमजरं वि ववृत उत्तानायां दश युक्ता वहन्ति,6.78 RigVeda_Part_019_0255.wav,कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य,8.171 RigVeda_Part_027_0037.wav,ईशानं राय ईमहे,3.727 Rigvedha_009_0172.wav,सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ,7.689 Atharvaveda_Kanda_11_0048.wav,एतं शुश्रुम गृहराजस्य भागमथो विद्म निर्ऋतेर्भागधेयम् श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गमधि रोहयैनम्,12.968 RigVeda_Part_020_0176.wav,शुचिः ष्म यस्मा अत्रिवत्प्र स्वधितीव रीयते,5.507 RigVeda_46_0101.wav,श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरन्ति,5.705 Atharvaveda_Kanda_12_0098.wav,अहमस्मि सहमान उत्तरो नाम भूम्याम्,4.552 RigVeda_Part_017_0193.wav,स हि वेदा वसुधितिं महाँ आरोधनं दिवः,5.538 Rigvedha_001_0402.wav,आदित्येभिश्च राजभिः,3.349 RigVeda_Part_025_0013.wav,परा नववास्त्वमनुदेयं महे पित्रे ददाथ स्वं नपातम्,6.889 Atharvaveda_Kanda_10_0456.wav,अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते,5.363 RigVeda_48_0376.wav,अयमग्निर्वध्र्यश्वस्य वृत्रहा सनकात्प्रेद्धो नमसोपवाक्यः,7.743 Atharvaveda_Kanda_10_0079.wav,आनन्दान् उग्रो नन्दांश्च कस्माद्वहति पूरुषः,5.603 Rigveda_33_0556.wav,मिमीते यज्ञमानुषग्विचक्ष्य,4.282 Rigvedha_009_0249.wav,अत्रा ते भद्रा रशना अपश्यमृतस्य या अभिरक्षन्ति गोपाः,7.489 Rigveda_33_0211.wav,युष्मान्दिवा हवामहे,2.954 RigVeda_Part_027_0177.wav,ता भुज्युं विभिरद्भ्यः समुद्रात्तुग्रस्य सूनुमूहथू रजोभिः,7.258 Rigvedha_008_0130.wav,वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे,9.857 Atharvaveda_Kanda_11_0403.wav,सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः,10.444 Atharvaveda_Kanda_5_0530.wav,तिस्रो देवीर्बर्हिरेदं सदन्तामिडा सरस्वती मही भारती गृणाना,7.028 Rigvedha_006_0173.wav,तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृङ्क्तमप्सु,6.594 Rigvedha_008_0084.wav,स्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः,5.546 RigVeda_Part_021_0023.wav,आ जुहोता दुवस्यताग्निं प्रयत्यध्वरे,5.152 Rigvedha_009_0267.wav,सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा,7.015 Atharvaveda_Kanda_11_0075.wav,उरुः कोशो वसुधानस्तवायं यस्मिन्न् इमा विश्वा भुवनान्यन्तः,6.66 RigVeda_53_0235.wav,आञ्जनगन्धिं सुरभिं बह्वन्नामकृषीवलाम्,6.229 Rigvedha_008_0364.wav,व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः,8.457 Atharvaveda_Part_016_0201.wav,इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत्,3.853 Atharvaveda_Kanda_8_0223.wav,इन्द्रो बध्नातु ते मणिं जिगीवामपराजितः सोमपा अभयङ्करो वृषा,13.736 Rigveda_34_0164.wav,त इद्वाजेभिर्जिग्युर्महद्धनं ये त्वे कामं न्येरिरे,7.024 Rigveda_39_0162.wav,सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री,25.865 Rig_veda_54_0306.wav,ततो नो देहि जीवसे,3.47 RigVeda_46_0262.wav,दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति,7.883 Atharvaveda_Part_019_2_0323.wav,पिता सन्न् अभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः,6.852 Atharvaveda_Part_020_10388.wav,प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय,6.056 Atharvaveda_Part_019_2_0226.wav,इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु,8.478 Rigvedha_001_0318.wav,आ त्वा वहन्तु हरयो वृषणं सोमपीतये,6.343 Atharvaveda_Kanda_5_0165.wav,अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्,6.022 RigVeda_Part_019_0100.wav,इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस्ता,7.407 Rigveda_40_0013.wav,दधद्रत्नानि दाशुषे,3.203 Atharvaveda_Part_019_2_0223.wav,प्रजापतिष्ट्वा बध्नात्प्रथममस्तृतं वीर्याय कम्,5.476 Rigvedha_008_0362.wav,अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम्,8.264 Atharvaveda_Kanda_9_0354.wav,या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम्,9.613 Atharvaveda_Part_014_0326.wav,सुगेन दुर्गमतीतामप द्रान्त्वरातयः,4.516 RigVeda_Part_027_0112.wav,ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम्,5.643 Rigveda_38_0455.wav,अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे,7.125 Atharvaveda_Part_020_30404.wav,शिरो बिभेद्वृष्णिना,3.031 Rigveda_35_0370.wav,क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः,8.555 Rigvedha_004_0328.wav,वि ते वज्रासो अस्थिरन्नवतिं नाव्या अनु,8.606 Atharvaveda_Kanda_6_0610.wav,ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु,6.678 Rigveda_31_0015.wav,निरीं पर्षदरावा यो,4.172 Atharvaveda_Part_014_0384.wav,अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे,6.446 Atharvaveda_Kanda_10_0361.wav,स मायं मणिरागमत्तेजसा त्विष्या सह यशसा कीर्त्या सह यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम्,11.142 RigVeda_Part_028_0223.wav,वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र,7.222 Atharvaveda_Kanda_5_0394.wav,इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम्,7.206 Atharvaveda_Kanda_7_0180.wav,इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु,5.871 RigVeda_Part_025_0172.wav,हरिः ॐ,3.905 RigVeda_Part_025_0330.wav,तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः,4.726 Rigveda_40_0644.wav,गोमन्नः सोम वीरवदश्वावद्वाजवत्सुतः,5.826 Rigvedha_013_0128.wav,उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात्,6.731 Atharvaveda_Kanda_5_0185.wav,त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज्जनो मायी बिभाय,6.187 Atharvaveda_Kanda_8_0040.wav,अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि,6.271 Atharvaveda_Kanda_8_0099.wav,ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम्,6.884 RigVeda_52_0293.wav,अपेदु हासते तमः,2.956 Rigvedha_003_0114.wav,शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः,12.5 Atharvaveda_Kanda_5_0332.wav,ये केसरप्राबन्धायाश्चरमाजामपेचिरन्,5.14 Rigvedha_010_0128.wav,स्तवानेभि स्तवसे देव देवैर्विद्यामेषं वृजनं जीरदानुम्,7.434 Rigvedha_014_0132.wav,तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते,5.5790625 Atharvaveda_Kanda_8_0420.wav,अथातर्पयच्चतुरश्चतुर्धा देवान् मनुष्यानसुरान् उत ऋषीन्,8.517 Atharvaveda_Kanda_7_0476.wav,तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियच्छ,6.651 Rigvedha_004_0193.wav,नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि,7.412 RigVeda_47_0141.wav,विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः,6.636 Atharvaveda_Part_018_2_0205.wav,अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति,6.201 RigVeda_53_0118.wav,आ वात वाहि भेषजं वि वात वाहि यद्रपः,6.146 Rigveda_31_0093.wav,युवं चित्रं ददथुर्भोजनं नरा चोदेथां,7.396 Rigveda_33_0260.wav,सुषोमे शर्यणावत्यार्जीके पस्त्यावति,5.591 Rigvedha_004_0275.wav,तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः,7.661 Atharvaveda_Part_020_20174.wav,वज्रापवसाध्यः कीर्तिर्म्रियमाणमावहन्,5.715 RigVeda_46_0037.wav,अयं सप्तभ्य आ वरं वि वो मदे,3.451 RigVeda_51_0247.wav,दैवी पूर्तिर्दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति,7.635 Atharvaveda_Kanda_1_0127.wav,एषा ते राजन् कन्या वधूर्नि धूयतां यम,5.772 Atharvaveda_Kanda_12_0469.wav,यथायाद्यमसादनात्पापलोकान् परावतः एवा त्वं देव्यघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः,13.154 RigVeda_Part_028_0078.wav,यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः,6.906 Rig_veda_45_0381.wav,अर्यो विशां गातुरेति प्र यदानड्दिवो अन्तान्,5.685 Rigvedha_010_0045.wav,यस्मा ऊमासो अमृता अरासत रायस्पोषं च हविषा ददाशुषे उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः,15.006 Rigvedha_014_0361.wav,अग्ने दीद्यतं बृहत्,2.679 Atharvaveda_Kanda_10_0150.wav,यथा वातश्चाग्निश्च वृक्षान् प्सातो वनस्पतीन्,5.498 Atharvaveda_Part_018_2_0156.wav,विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः,6.296 RigVeda_Part_027_0136.wav,इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे,7.637 Rig_veda_45_0145.wav,आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः,7.297 Atharvaveda_Kanda_3_0256.wav,मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु संशितं म इदं ब्रह्म संशितं वीर्यं बलम्,11.877 RigVeda_42_0142.wav,समी गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः,7.519 Rigveda_37_0292.wav,वयमु त्वा दिवा सुते वयं नक्तं हवामहे,5.347 RigVeda_53_0101.wav,केशी विश्वं स्वर्दृशे केशीदं ज्योतिरु,4.914 RigVeda_Part_020_0194.wav,त्वामग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा समीधिरे,7.829 Rigvedha_004_0107.wav,चर्कृत्यं मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मं मघवत्सु धत्तन,7.128 Rig_veda_45_0451.wav,हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत्,7.969 Atharvaveda_Part_019_2_0032.wav,नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते,5.267 Rigvedha_001_0384.wav,य ईङ्खयन्ति पर्वतान्तिरः समुद्रमर्णवम्,6.466 RigVeda_53_0017.wav,पुमाँ एनं तनुत उत्कृणत्ति पुमान्वि त,4.908 Atharvaveda_Kanda_6_0345.wav,आदित्या रुद्रा वसव उन्दन्तु सचेतसः सोमस्य राज्ञो वपत प्रचेतसः अदितिः श्मश्रु वपत्वाप उन्दन्तु वर्चसा चिकित्सतु प्रजापतिर्दीर्घायुत्वाय चक्षसे,16.401 Rigveda_39_0107.wav,इन्द्र यस्ते नवीयसीं गिरं मन्द्रामजीजनत्,2.883 Rigvedha_002_0056.wav,परा हि मे विमन्यवः पतन्ति वस्यइष्टये,5.116 RigVeda_Part_018_0300.wav,वर्षिष्ठं द्यामिवोपरि,3.028 Atharvaveda_Kanda_3_0243.wav,शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय शुनासीरेह स्म मे जुषेथाम्,8.684 Rigveda_33_0402.wav,त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा,5.491 Rigvedha_008_0132.wav,प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः,6.153 Rigvedha_004_0028.wav,अस्येदु भिया गिरयश्च दृळ्हा द्यावा च भूमा जनुषस्तुजेते,6.957 RigVeda_50_0264.wav,उत नो देवावश्विना शुभस्पती धामभिर्मित्रावरुणा उरुष्यताम्,7.577 RigVeda_53_0320.wav,सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम्,6.563 Rigvedha_011_0220.wav,वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान्,6.6280625 RigVeda_46_0306.wav,विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवतः,7.837 Rigvedha_006_0159.wav,अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य,5.619 Atharvaveda_Kanda_12_0289.wav,दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते एतं परि दद्मस्तं नो गोपायतास्माकमैतोः,20.777 Atharvaveda_Kanda_6_0018.wav,त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः,5.04 RigVeda_42_0341.wav,हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा,7.073 Atharvaveda_Kanda_3_0222.wav,इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च,6.439 Rigvedha_001_0151.wav,द्यौर्न प्रथिना शवः,3.577 Atharvaveda_Part_018_1_0155.wav,नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः,6.579 Atharvaveda_Kanda_6_0576.wav,मेधां सायं मेधां प्रातर्मेधां,4.058 RigVeda_Part_018_0049.wav,प्र ते पूर्वाणि करणानि विप्राविद्वाँ आह विदुषे करांसि,8.156 RigVeda_Part_016_0005.wav,प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे पुरुधप्रतीकः,7.546 Rigveda_29_0044.wav,युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः,6.256 Atharvaveda_Kanda_8_0379.wav,ब्रह्मैनद्विद्यात्तपसा विपश्चिद्यस्मिन्न् एकं युज्यते यस्मिन्न् एकम्,7.447 Atharvaveda_Kanda_6_0793.wav,अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः,4.591 RigVeda_Part_024_0085.wav,कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः,7.677 Rigvedha_012_0105.wav,अश्याम तत्साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः,6.581 RigVeda_46_0209.wav,प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वराँ अभि षु प्रसीदतः,7.709 RigVeda_Part_027_0324.wav,मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते,8.156 Atharvaveda_Kanda_7_0336.wav,तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे समिषा मदेम,6.769 Atharvaveda_Part_019_2_0112.wav,विष्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते,5.516 Atharvaveda_Part_014_0229.wav,अश्लीला तनूर्भवति रुशती पापयामुया,5.112 RigVeda_51_0091.wav,यज्ञो मनुः प्रमतिर्नः,2.236 Rigveda_36_0142.wav,स्तोमैरिषेमाग्नये अयमग्ने त्वे अपि जरिता भूतु सन्त्य तस्मै पावक मृळय,11.905 Rigveda_33_0264.wav,मार्डीकेभिर्नाधमानम्,3.568 Rig_veda_45_0296.wav,पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत्,7.259 Rigvedha_009_0206.wav,ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु,7.171 Rigvedha_003_0167.wav,त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना,6.074 RigVeda_Part_022_0341.wav,वना चिदुग्रा जिहते नि वो भिया पृथिवी चिद्रेजते पर्वतश्चित्,6.716 Rigvedha_010_0359.wav,आ न इळाभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु,6.5 Atharvaveda_Kanda_10_0311.wav,मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान्,8.523 RigVeda_43_0066.wav,परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः,6.829 RigVeda_Part_024_0361.wav,हन्नच्युतच्युद्दस्मेषयन्तमृणोः पुरो वि दुरो अस्य विश्वाः,7.016 Atharvaveda_Kanda_6_0145.wav,परीमेऽग्निमर्षत परीमे गामनेषत,4.833 Atharvaveda_Kanda_11_0477.wav,या आपो याश्च देवता या विराड्ब्रह्मणा सह,5.038 Atharvaveda_Kanda_6_0238.wav,आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त,12.215 RigVeda_Part_020_0160.wav,एवाँ अग्निमजुर्यमुर्गीर्भिर्यज्ञेभिरानुषक्,6.309 Rigvedha_003_0323.wav,षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक्,6.825 Atharvaveda_Kanda_4_0190.wav,इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति,5.715 Rigvedha_002_0306.wav,अभि सिध्मो अजिगादस्य शत्रून्वि तिग्मेन वृषभेणा पुरोऽभेत्,6.853 RigVeda_Part_023_0293.wav,महान्तं कोशमुदचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात्,8.394 Atharvaveda_Kanda_2_0120.wav,उतान्तरिक्षमुरु वातगोपं त इह तप्यन्तां मयि तप्यमाने,6.664 Atharvaveda_Kanda_3_0351.wav,येन देवा न वियन्ति नो च विद्विषते मिथः तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस्क्र्णोमि,23.03 Atharvaveda_Part_020_30326.wav,अमेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः,3.335 Rigveda_39_0222.wav,अन्तः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते,8.747 RigVeda_43_0247.wav,स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय,7.277 Atharvaveda_Kanda_11_0512.wav,सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय,6.899 Atharvaveda_Kanda_12_0298.wav,य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति,5.974 Rigveda_32_0344.wav,अस्तं वयो न तुग्र्यम्,2.797 Rigvedha_014_0392.wav,देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः,8.377 Rigveda_37_0169.wav,स्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः,4.218 Rigveda_32_0169.wav,इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट,6.94 Rigveda_38_0197.wav,उत नो देव देवाँ अच्छा वोचो विदुष्टरः,3.497 RigVeda_Part_021_0020.wav,वृषभो द्युम्नवाँ असि समध्वरेष्विध्यसे,5.212 Rig_veda_45_0038.wav,आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्णः,7.158 Rigveda_33_0001.wav,ओम अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि,22.47 Atharvaveda_Part_020_10200.wav,बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः,6.495 Atharvaveda_Kanda_5_0510.wav,इन्द्र उक्थामदान्यस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा,6.922 Rigvedha_003_0365.wav,आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः,6.392 Atharvaveda_Kanda_9_0160.wav,क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः,5.404 RigVeda_43_0363.wav,अभि नो वाजसातमं रयिमर्ष पुरुस्पृहम्,5.063 Atharvaveda_Kanda_8_0310.wav,यथेमं पारयामसि पुरुषं दुरितादधि,4.285 RigVeda_Part_023_0086.wav,महिक्षत्रावृतं बृहत्,2.762 RigVeda_Part_028_0235.wav,स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा,5.578 Rigvedha_007_0312.wav,दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः,7.007 Rigvedha_003_0309.wav,शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि,6.316 Atharvaveda_Kanda_4_0318.wav,वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः,6.67 Atharvaveda_Kanda_6_0094.wav,उभाभ्यां देव सवितः पवित्रेण सवेन च,5.093 RigVeda_Part_025_0012.wav,त्वं वृध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय,6.588 Atharvaveda_Part_020_30064.wav,स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः,7.915 RigVeda_Part_023_0279.wav,अच्छा वद तवसं गीर्भिराभि स्तुहि पर्जन्यं नमसा विवास,6.95 Atharvaveda_Kanda_10_0369.wav,यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः,10.325 Rigveda_31_0126.wav,तानीदहानि बहुलान्यासन्या प्राचीनमुदिता,7.522 Atharvaveda_Kanda_13_0018.wav,यस्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः,6.648 Atharvaveda_Part_014_0435.wav,यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत्,4.242 Atharvaveda_Part_019_2_0053.wav,नुदन्त्सपत्नान् अधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण,6.61 Rigvedha_005_0202.wav,स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत्,7.144 Atharvaveda_Part_018_1_0200.wav,अहा यद्देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम्,7.141 RigVeda_47_0208.wav,ममानीकं सूर्यस्येव दुष्टरं मामार्यन्ति कृतेन,6.284 RigVeda_50_0201.wav,आ ते चिकित्र उषसामिवेतयोऽरेपसः सूर्यस्येव रश्मयः,6.906 Atharvaveda_Part_020_30390.wav,इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि,5.444 RigVeda_43_0072.wav,दिवो न विद्युत्स्तनयन्त्यभ्रैः सोमस्य ते पवत इन्द्र धारा,6.548 Rigvedha_002_0050.wav,यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम्,5.32 RigVeda_44_0278.wav,अजीजनो अमृत मर्त्येष्वाँ ऋतस्य धर्मन्नमृतस्य चारुणः,7.312 RigVeda_Part_023_0225.wav,अभि ये त्वा विभावरि स्तोमैर्गृणन्ति वह्नयः,5.392 RigVeda_Part_020_0278.wav,दिवो धर्मन्धरुणे सेदुषो नॄञ्जातैरजाताँ अभि ये ननक्षुः,8.519 Rigvedha_011_0108.wav,उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा,5.11 RigVeda_Part_019_0164.wav,इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना,7.163 Rigveda_29_0046.wav,ेन्द्रो वृत्राण्यप्रती जघन्वान्,4.597 Rig_veda_45_0033.wav,नस्तन्वो अप्रयुच्छन्,4.985 Atharvaveda_Part_019_1_0188.wav,अग्निर्मा पातु वसुभिः पुरस्तात्तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि,7.845 Atharvaveda_Kanda_1_0078.wav,नि स्तुवानस्य पातय परमक्ष्युतावरम्,4.144 Rigveda_37_0048.wav,यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि,7.347 RigVeda_Part_025_0198.wav,द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते,7.948 RigVeda_Part_015_0135.wav,देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः,7.206 Rigveda_30_0170.wav,आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गृणानः,7.224 Rigveda_41_0097.wav,तेभिर्नः सोम मृळय स नः पुनान आ भर रयिं वीरवतीमिषम्,8.19 Rigveda_35_0199.wav,देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्,6.902 Rigveda_34_0087.wav,आखण्डल प्र हूयसे यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः,10.117 Rigveda_41_0035.wav,जन्यास उप नो गृहम् घृतं पवस्व धारया यज्ञेषु देववीतमः,8.592 Atharvaveda_Part_020_20443.wav,अतः परिज्मन्न् आ गहि दिवो वा रोचनादधि,4.435 RigVeda_48_0065.wav,एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये,8.175 Atharvaveda_Part_019_2_0260.wav,यत्किं चेदं पतयति यत्किं चेदं सरीसृपम्,4.479 Rigveda_32_0070.wav,न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप,7.783 Atharvaveda_Kanda_12_0461.wav,क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम्,4.153 RigVeda_47_0254.wav,एवा देवाँ इन्द्रो विव्ये नॄन्प्र च्यौत्नेन मघवा सत्यराधाः,9.16 Rigvedha_003_0220.wav,तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत,6.029 Atharvaveda_Kanda_8_0014.wav,मा गतानामा दीधीथा ये नयन्ति परावतम्,5.524 Atharvaveda_Kanda_11_0519.wav,अग्निजिह्वा धूमशिखा जयन्तीर्यन्तु सेनया,5.058 RigVeda_Part_024_0274.wav,ऊर्जो नपादमृतस्य,3.238 RigVeda_42_0073.wav,अत्यक्रमीदर्जुनं वारमव्य,3.416 Atharvaveda_Part_019_2_0415.wav,तथा त्वमस्मान् वर्धय प्रजया च धनेन च,4.85 RigVeda_Part_024_0351.wav,अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः,6.844 Atharvaveda_Kanda_11_0360.wav,शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः,5.221 Atharvaveda_Kanda_8_0153.wav,प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम्,6.156 Atharvaveda_Part_020_10378.wav,पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे,6.781 Atharvaveda_Kanda_5_0448.wav,ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः,4.868 RigVeda_49_0276.wav,यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः,6.789 RigVeda_51_0196.wav,आर्दयद्वृत्रमकृणोदु लोकं ससाहे शक्रः पृतना अभिष्टिः शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ,13.69 Atharvaveda_Kanda_1_0236.wav,प्रति दह यातुधानान् प्रति देव किमीदिनः,4.39 Rigvedha_006_0080.wav,चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि,6.133 RigVeda_Part_022_0070.wav,उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट्,7.959 Atharvaveda_Part_019_2_0237.wav,आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः,4.961 Atharvaveda_Part_020_30190.wav,अहन्न् अहिमरिणात्सप्त सिन्धून् देवैर्द्यावापृथिवी प्रावतं नः,7.255 RigVeda_47_0288.wav,क्तो जातवेदो न रिष्याः,3.206 Atharvaveda_Kanda_8_0113.wav,पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः,7.008 RigVeda_43_0250.wav,महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन्,7.151 Rigvedha_011_0303.wav,यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः,6.3060625 Rig_veda_45_0404.wav,तमा नो वाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे,7.346 RigVeda_Part_023_0083.wav,को नु वां मित्रास्तुतो वरुणो वा तनूनाम्,5.463 RigVeda_Part_025_0124.wav,त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ,6.446 RigVeda_51_0235.wav,चित्रमप्नः,1.742 Rigvedha_002_0083.wav,होतेव क्षदसे प्रियम्,3.346 Atharvaveda_Kanda_4_0412.wav,एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्नामुदकेन दध्ना,18.076 Atharvaveda_Part_020_10323.wav,आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे,6.77 Atharvaveda_Kanda_5_0159.wav,अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय,8.408 RigVeda_47_0324.wav,अश्मन्वती रीयते सं रभध्वमुत्ति,4.111 Atharvaveda_Kanda_11_0391.wav,नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः,5.151 RigVeda_Part_023_0149.wav,पौरं चिद्ध्युदप्रुतं पौर पौराय जिन्वथः,4.823 Atharvaveda_Part_018_2_0049.wav,स्वान् गच्छतु ते मनो अधा पितॄंरुप द्रव,4.858 Atharvaveda_Kanda_6_0121.wav,आपो ह मह्यं तद्देवीर्ददन् हृद्द्योतभेषजम्,5.054 Atharvaveda_Part_020_40316.wav,त्वमिन्द्र शर्मरिणा हव्यं पारावतेभ्यः,4.633 Rigveda_33_0274.wav,धातार,1.484 RigVeda_Part_018_0215.wav,आ हि ष्मा याति नर्यश्चिकित्वान्हूयमानः सोतृभिरुप यज्ञम्,7.318 RigVeda_52_0011.wav,न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च,7.033 RigVeda_43_0251.wav,प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः,6.456 Rigvedha_008_0110.wav,छिन्धि वटूरिणा पदा महावटूरिणा पदा,5.018 Rigveda_40_0340.wav,प्र कविर्देववीतयेऽव्यो वारेभिरर्षति,5.282 RigVeda_Part_027_0349.wav,युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा,7.283 Rigvedha_012_0320.wav,यो मे पृणाद्यो ददद्यो निबोधाद्यो मा सुन्वन्तमुप गोभिरायत्,8.034 RigVeda_Part_023_0115.wav,उप नः सुतमा गतं वरुण मित्र दाशुषः,4.621 Atharvaveda_Part_018_1_0245.wav,अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व,6.08 Rigveda_29_0053.wav,ष्ट इन्द्र सदने अकारि तमा नृभिः,2.946 Atharvaveda_Kanda_5_0457.wav,शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्,8.635 Atharvaveda_Kanda_5_0368.wav,तं वै ब्रह्मज्य ते देवा अपां भागमधारयन्,5.482 Atharvaveda_Part_020_40216.wav,स इच्छकं सघाघते,2.873 Rigvedha_007_0125.wav,ऊर्ध्वा धीतिः,1.764 Rigvedha_008_0074.wav,वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः,9.974 Atharvaveda_Kanda_13_0267.wav,किमभ्यार्चन् मरुतः पृश्निमातरो यद्रोहितमजनयन्त देवाः तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,12.844 RigVeda_51_0312.wav,व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः,7.378 RigVeda_50_0144.wav,प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः,7.277 Atharvaveda_Kanda_13_0317.wav,स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम्,4.386 Atharvaveda_Kanda_9_0350.wav,याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पृष्टीः,5.436 Rigvedha_007_0341.wav,दृळ्हा चिदस्मा अनु दुर्यथा विदे ते,4.185 RigVeda_Part_018_0179.wav,अहं मनुरभवं सूर्यश्चाहं कक्षीवाँ ऋषिरस्मि विप्रः,7.042 Rigveda_40_0162.wav,पदमेकस्य पिप्रतः,2.527 RigVeda_42_0317.wav,ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य,8.921 Atharvaveda_Part_020_30213.wav,स पक्षन् महिषं मृगं पित्रे मात्रे विभुक्रतुम्,4.908 Atharvaveda_Part_014_0339.wav,अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः,6.181 RigVeda_52_0086.wav,त्तु यः सूयते पार्थिवेषु,3.255 Rigvedha_010_0156.wav,गायत्साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत्,7.292 Rigvedha_014_0403.wav,प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि,6.652 Rigvedha_010_0113.wav,महश्चित्त्वमिन्द्र यत एतान्महश्चिदसि त्यजसो वरूता,6.331 Rigvedha_003_0015.wav,गन्ता नूनं नोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे,6.998 Atharvaveda_Kanda_3_0275.wav,वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः,5.984 Rigveda_29_0108.wav,त्पासि शवसिन्नृषीणाम्,2.881 Atharvaveda_Kanda_12_0070.wav,परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रं,6.378 Rigvedha_009_0008.wav,समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके,7.124 Rigvedha_012_0032.wav,स ईं महीं धुनिमेतोररम्णात्सो अस्नातॄनपारयत्स्वस्ति,6.9520625 RigVeda_Part_024_0265.wav,स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता,5.806 Rigvedha_010_0330.wav,श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः,7.457 Rig_veda_45_0374.wav,ये देवाः के च यज्ञियास्ते रय्या सं सृजन्तु नः,5.664 Atharvaveda_Kanda_1_0118.wav,नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि,5.392 Atharvaveda_Part_020_20216.wav,नकिष्ट्वा नि यमदा सुते गमो महाश्चरस्योजसा,5.693 Rigveda_33_0202.wav,यदङ्ग तविषीयवो यामं शुभ्रा अचिध्वम्,5.052 Rigveda_38_0257.wav,प्रवृद्धो दस्युहाभवत्,2.815 RigVeda_49_0012.wav,देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ,7.393 Rigvedha_011_0091.wav,स विद्वाँ उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः,6.561 Atharvaveda_Part_020_20038.wav,तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ,6.786 Rigveda_36_0305.wav,अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब,7.283 RigVeda_Part_017_0341.wav,एवेदिन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम्,7.567 Atharvaveda_Kanda_11_0446.wav,ऊरू पादावष्ठीवन्तौ शिरो हस्तावथो मुखम्,5.334 Atharvaveda_Part_020_20490.wav,सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम्,4.943 Rigvedha_002_0304.wav,न्याविध्यदिलीबिशस्य दृळ्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः,6.043 Atharvaveda_Kanda_10_0023.wav,देवैनसात्पित्र्यान् नामग्राहात्संदेश्यादभिनिष्कृतात्,7.594 RigVeda_Part_020_0276.wav,घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः,7.328 Atharvaveda_Kanda_6_0492.wav,या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः,5.805 Rigveda_38_0496.wav,स्तं भरन्त्यब्रवीदिन्द्राय सुनवै,4.371 Rigvedha_008_0180.wav,तथा राजाना करथो यदीमह ऋतावाना यदीमहे,6.316 Rigveda_40_0599.wav,क्रन्दन्योनिमभि प्रियम्,2.887 Rig_veda_45_0313.wav,सप्त होत्राः,1.732 RigVeda_Part_027_0340.wav,इन्द्रासोमा महि तद्वां महित्वं युवं महानि प्रथमानि चक्रथुः,7.403 Rigvedha_010_0331.wav,श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः,7.365 Rigvedha_002_0104.wav,प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः,5.628 RigVeda_Part_027_0122.wav,ताभिरा गच्छतं नरोपेदं सवनं सुतम्,4.887 Rigveda_35_0244.wav,धेना इन्द्रावचाकशत्,3.416 Rigvedha_004_0247.wav,त्वोतो वाज्यह्रयोऽभि पूर्वस्मादपरः,5.519 RigVeda_44_0403.wav,दूतो देवानामसि मर्त्यानामन्तर्महाँश्चरसि रोचनेन,7.275 Atharvaveda_Part_015_0183.wav,योऽस्य चतुर्थोऽपानः सा श्रद्धा,4.373 Atharvaveda_Kanda_12_0132.wav,जहाति रिप्रमत्येन एति समिद्धो अग्निः सुपुना पुनाति,5.586 Atharvaveda_Kanda_5_0145.wav,यममी पुरोदधिरे ब्रह्माणमपभूतये,4.603 RigVeda_Part_022_0209.wav,अनु प्र यन्ति वृष्टयः,3.087 RigVeda_44_0153.wav,अया पवस्व देवयुर्मधोर्धारा असृक्षत,5.049 Rig_veda_45_0124.wav,रपद्गन्धर्वीरप्या,1.829 RigVeda_51_0324.wav,वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः,13.734 Rigveda_41_0095.wav,परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् क्षरा सहस्रिणीरिषः पवमानस्य ते वयं पवित्रमभ्युन्दतः सखित्वमा वृणीमहे,16.497 RigVeda_47_0056.wav,अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसम्,7.122 Atharvaveda_Kanda_8_0435.wav,सोदक्रामत्सामन्त्रणे न्यक्रामत्,4.159 Rigvedha_011_0349.wav,त्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः,7.3690625 RigVeda_Part_020_0086.wav,यो न आगो अभ्येनो भरात्यधीदघमघशंसे दधात,6.691 Rigvedha_002_0069.wav,साम्राज्याय सुक्रतुः,3.581 Rigvedha_001_0171.wav,असदित्ते विभु प्रभु,3.304 RigVeda_47_0122.wav,इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ्छफारुजः,7.266 Atharvaveda_Kanda_5_0301.wav,नास्य जाया शतवाही कल्याणी तल्पमा शये,5.474 RigVeda_Part_015_0303.wav,वीहि शूर पुरोळाशम्,3.383 Rigveda_32_0003.wav,एकाचेतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात्,7.603 RigVeda_Part_025_0039.wav,ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय,7.279 RigVeda_53_0102.wav,च्यते,1.314 Atharvaveda_Kanda_6_0374.wav,सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत्,4.526 RigVeda_Part_016_0148.wav,सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम्,10.181 Atharvaveda_Part_015_0154.wav,तद्यस्यैवं विद्वान् व्रात्योऽपरिमिता रात्रीरतिथिर्गृहे वसति,6.682 Rigveda_35_0149.wav,बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम्,6.697 RigVeda_Part_015_0352.wav,हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः,5.663 Rigvedha_006_0060.wav,शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य,7.066 Atharvaveda_Part_019_2_0196.wav,निर्ऋते निर्ऋत्या नः पाशेभ्यो मुञ्च,4.26 Rigvedha_008_0043.wav,मदाय हर्यताय ते तुविष्टमाय धायसे,5.294 Rigvedha_012_0092.wav,शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः,7.402 Rigveda_41_0276.wav,अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये अवावशन्त धीतयः अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः अग्मन्नृतस्य योनिमा प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः यद्गोभिर्वासयिष्यसे अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः इन्दो सखि,34.122 Rigveda_29_0025.wav,स त्वामिन्द्र प्रभूवसो ममत्तु,3.407 Atharvaveda_Part_014_0241.wav,अस्मै वः पूषा मरुतश्च सर्वे अस्मै वो धाता सविता सुवाति,6.859 RigVeda_43_0370.wav,इन्दो सहस्रिणं रयिं शतात्मानं विवाससि,5.614 Rigveda_40_0608.wav,इन्द्राय सिच्यते मधु,2.685 RigVeda_43_0368.wav,धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः,5.702 RigVeda_Part_018_0187.wav,भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि,6.375 Atharvaveda_Part_020_10069.wav,अर्वाङेहि सोमकामं त्वाहुरयं सुत,3.686 Atharvaveda_Part_019_1_0172.wav,यत इन्द्र भयामहे ततो नो अभयं कृधि,4.662 Atharvaveda_Part_020_40246.wav,तस्य अनु निभञ्जनम्,2.525 Atharvaveda_Kanda_13_0202.wav,यस्मिन् क्षियन्ति प्रदिशः षडुर्वीर्याः पतङ्गो अनु विचाकशीति तस्य देवस्य,7.984 Rigvedha_004_0109.wav,नू ष्ठिरं मरुतो वीरवन्तमृतीषाहं रयिमस्मासु धत्त,7.09 Atharvaveda_Kanda_8_0219.wav,इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे,6.308 Atharvaveda_Kanda_13_0322.wav,उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम्,4.7 Atharvaveda_Kanda_10_0331.wav,सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि,6.695 Rigvedha_014_0165.wav,ऋतस्य पथ्या अनु इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च,11.0760625 RigVeda_Part_018_0080.wav,स्वर्णरादवसे नो मरुत्वान्परावतो वा सदनादृतस्य,6.794 Rigveda_37_0143.wav,अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम्,8.347 Atharvaveda_Kanda_13_0263.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.087 RigVeda_Part_021_0114.wav,अहिं चिदुग्र प्रयुतं शयानं जघन्वाँ इन्द्र तविषीमधत्थाः,8.232 RigVeda_Part_023_0065.wav,ता हि क्षत्रमविह्रुतं सम्यगसुर्यमाशाते,6.095 RigVeda_52_0186.wav,हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्,7.935 RigVeda_52_0122.wav,यमयोश्चिन्न समा वीर्याणि ज्ञाती चित्सन्तौ न समं पृणीतः,8.052 Rigvedha_001_0271.wav,देवेभिर्याहि यक्षि च,3.36 Rigvedha_007_0293.wav,वि नूनमुच्छादसति प्र केतुर्गृहंगृहमुप तिष्ठाते अग्निः,5.953 Atharvaveda_Kanda_12_0260.wav,वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिङ्कृणोत,6.354 Atharvaveda_Part_019_2_0405.wav,प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः,4.644 Rigvedha_009_0280.wav,शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः,7.314 Atharvaveda_Kanda_7_0194.wav,आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते,5.009 Atharvaveda_Kanda_5_0446.wav,दतां यो मध्यं गच्छति तं क्रिमिं जम्भयामसि सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ,10.817 Atharvaveda_Part_017_0136.wav,प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च,7.634 Rig_veda_54_0320.wav,इदं नो बर्हिरासदे,3.377 Atharvaveda_Part_019_1_0287.wav,सखाय इन्द्रमूतये,3.238 RigVeda_Part_026_0281.wav,नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्याम्,7.635 Atharvaveda_Part_019_2_0425.wav,जीवेम शरदः शतम्,2.443 RigVeda_53_0019.wav,इमे मयूखा उप सेदुरू सदः सामानि चक्रु,5.08 Atharvaveda_Kanda_12_0380.wav,तासां विलिप्त्यं भीमामुदाकुरुत नारदः,4.47 Rigveda_34_0180.wav,तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो सदा देवस्य मर्त्यः,9.831 RigVeda_Part_025_0097.wav,वृद्धस्य चिद्वर्धतामस्य तनू स्तोमेभिरुक्थैश्च शस्यमाना,7.414 RigVeda_Part_020_0128.wav,देवीर्द्वारो वि श्रयध्वं सुप्रायणा न ऊतये,6.304 RigVeda_Part_022_0118.wav,यत्र वह्निरभिहितो दुद्रवद्द्रोण्यः पशुः,4.603 Atharvaveda_Kanda_11_0226.wav,ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्,5.45 Atharvaveda_Kanda_11_0230.wav,तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,5.227 RigVeda_51_0095.wav,न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम्,7.108 Rigvedha_010_0030.wav,इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस्तन्वे तनूभिः,6.983 Rigvedha_014_0052.wav,प्त वाणीः,1.604 Atharvaveda_Kanda_10_0320.wav,गृहे वसतु नोऽतिथिः,2.365 Atharvaveda_Part_016_0227.wav,विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः अन्तकोऽसि मृत्युरसि,9.183 RigVeda_Part_018_0319.wav,प्र ते वोचाम वीर्या या मन्दसान आरुजः,8.9 RigVeda_Part_015_0369.wav,स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः,6.034 Rigvedha_004_0113.wav,ऋतस्य देवा अनु व्रता गुर्भुवत्परिष्टिर्द्यौर्न भूम,5.678 Atharvaveda_Kanda_6_0027.wav,रायस्पोषेण सं सृज जीवातवे जरसे नय,5.133 Atharvaveda_Part_019_2_0403.wav,अपलिताः केशा अशोणा दन्ता बहु बाह्वोर्बलम्,4.738 RigVeda_48_0341.wav,बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत्,6.929 RigVeda_50_0059.wav,पराद्य देवा वृजिनं शृणन्तु,3.239 Atharvaveda_Part_020_20096.wav,इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः जघान नवतीर्नव,7.589 Rigvedha_008_0146.wav,तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति तवायं भाग आयुषु सोमो देवेषु हूयते,15.608 Atharvaveda_Kanda_1_0056.wav,ज्योक्च सूर्यं दृशे,3.057 RigVeda_Part_019_0202.wav,विहि होत्रा अवीता विपो न रायो अर्यः,5.463 Atharvaveda_Kanda_1_0303.wav,इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः,10.094 Rig_veda_45_0181.wav,भ्यः पन्थामनुपस्पशानम्,1.585 Rigveda_33_0047.wav,जनासो वृक्तबर्हिषो हविष्मन्तो अरंकृतः,5.291 RigVeda_Part_021_0094.wav,अनश्वासो ये पवयोऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून्,7.368 Rigvedha_011_0245.wav,स्तोमं यज्ञं चादरं वनेमा ररिमा वयम्,5.2770625 RigVeda_50_0210.wav,त्वामिदत्र वृणते त्वायवो होतारमग्ने विदथेषु वेधसः,6.713 RigVeda_43_0267.wav,जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन्,7.519 Rigvedha_009_0345.wav,अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम,6.968 Atharvaveda_Kanda_10_0131.wav,वरणो वारयाता अयं देवो वनस्पतिः,4.666 RigVeda_Part_027_0249.wav,तोके वा गोषु तनये यमप्सु स व्रजं दर्ता पार्ये अध द्योः,7.315 RigVeda_Part_028_0345.wav,त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु,6.656 RigVeda_Part_025_0178.wav,वसानो अत्कं सुरभिं दृशे कं स्वर्ण नृतविषिरो बभूथ,7.409 Rigvedha_006_0255.wav,याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम्,7.506 Rigveda_34_0167.wav,भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः,6.706 Rigvedha_001_0485.wav,हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः,5.663 Rigvedha_001_0460.wav,दिवीव चक्षुराततम्,3.22 Atharvaveda_Kanda_11_0344.wav,ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः,7.114 Rigveda_33_0426.wav,येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम्,5.742 Rigvedha_002_0003.wav,पृञ्चतीर्मधुना पयः,3.667 Rigveda_35_0195.wav,देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत्,6.451 Rigveda_36_0056.wav,दद्भिर्वनानि बप्सति,3.417 RigVeda_Part_017_0234.wav,तत्ते रुक्मो न रोचत स्वधावः,4.226 Rigvedha_011_0191.wav,नराशंसः प्रति धामान्यञ्जन्तिस्रो दिवः प्रति मह्ना स्वर्चिः,6.169 RigVeda_42_0260.wav,उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता,7.165 Rigvedha_001_0164.wav,एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने,6.596 RigVeda_Part_024_0307.wav,आ जातं जातवेदसि प्रियं शिशीतातिथिम्,4.847 RigVeda_46_0098.wav,आपश्चिदस्य वि नशन्त्यर्थं सूरश्च,3.751 RigVeda_Part_024_0107.wav,पव्येव राजन्नघशंसमजर नीचा नि वृश्च वनिनं न तेजसा,6.782 RigVeda_Part_019_0087.wav,अपामग्नेरुषसः सूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः,7.359 Atharvaveda_Part_014_0246.wav,येन महानघ्न्या जघनमश्विना येन वा सुरा,5.158 Atharvaveda_Part_018_1_0238.wav,अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन्,7.391 Rigvedha_010_0126.wav,प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः ये मर्त्यं पृतनायन्तमूमैरृणावानं न पतयन्त सर्गैः,14.205 Rigveda_34_0351.wav,प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम् प्रति स्रुगेति नमसा हविष्मती आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत्,15.566 Atharvaveda_Kanda_9_0042.wav,मधुमान् भवति मधुमदस्याहार्यं भवति,4.849 RigVeda_53_0108.wav,वातस्याश्वो वायोः सखाथो देवेषितो मुनिः उभौ समुद्रावा क्षेति यश्च पूर्व उतापरः,13.614 Rigvedha_008_0024.wav,दुर्मन्मानं सुमन्तुभिरेमिषा पृचीमहि,4.688 Rigveda_32_0187.wav,अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम्,6.039 Rigveda_31_0108.wav,चित्रं रयिं यशसं धेह्यस्मे देवि,3.901 Rigveda_38_0018.wav,पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम्,4.986 Rigveda_37_0072.wav,आ शंतम शंतमाभिरभि,3.307 Rigvedha_003_0377.wav,त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः,6.9 Rigveda_35_0035.wav,रौ रोदसी महित्वा,2.571 RigVeda_48_0374.wav,शश्वदग्निर्वध्र्यश्वस्य शत्रून्नृभिर्जिगाय सुतसोमवद्भिः,6.591 Rigvedha_001_0165.wav,चक्रिं विश्वानि चक्रये,3.968 RigVeda_Part_019_0235.wav,बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम्,7.413 Atharvaveda_Kanda_9_0330.wav,उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद,7.465 Atharvaveda_Kanda_3_0095.wav,हरिणस्य रघुष्यदोऽधि शीर्षणि भेषजम्,3.968 Atharvaveda_Kanda_7_0374.wav,विश्वा अमीवाः प्रमुञ्चन् मानुषीभिः शिवाभिरद्य परि पाहि नो गयम्,7.142 RigVeda_Part_022_0363.wav,श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत्,5.6 RigVeda_46_0247.wav,न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत्,6.605 Atharvaveda_Part_020_10283.wav,वीहि शूर पुरोलाशम्,2.715 Atharvaveda_Part_020_40362.wav,वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा,5.363 Rig_veda_45_0393.wav,कृष्णः श्वेतोऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान्,7.335 Rigvedha_007_0165.wav,अश्विनोरसनं रथमनश्वं वाजिनीवतोः,5.33 Rigveda_40_0338.wav,नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस्तिर,4.625 Rigveda_37_0189.wav,केतेन शर्मन्सचते सुषामण्यग्ने तुभ्यं चिकित्वना,7.237 Rigveda_33_0267.wav,सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः,6.009 Rigvedha_004_0271.wav,यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान्,6.794 Atharvaveda_Kanda_13_0124.wav,यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः,5.916 Atharvaveda_Kanda_13_0272.wav,चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन् पङ्क्तिमुपतिष्ठमानः तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति,13.44 Rigvedha_014_0201.wav,त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः,7.03 Atharvaveda_Part_018_2_0380.wav,स्वर्गं यतः पितुर्हस्तं निर्मृड्ढि दक्षिणम्,3.804 Rigveda_37_0332.wav,बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम्,6.721 RigVeda_Part_019_0327.wav,उषो मघोन्या वह सूनृते वार्या पुरु,6.063 Atharvaveda_Kanda_13_0288.wav,तमिदं निगतं सहः स एष एक एकवृदेक एव,5.234 RigVeda_Part_022_0382.wav,यूयं मर्तं विपन्यवः प्रणेतार इत्था धिया,5.303 Rigvedha_006_0095.wav,मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी,9.134 Rigvedha_005_0263.wav,चित्रः प्रकेत उषसो महाँ अस्यग्ने सख्ये मा रिषामा वयं तव,8.23 RigVeda_48_0356.wav,घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः,6.916 Atharvaveda_Kanda_8_0441.wav,बृहच्च रथंतरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ,8.05 Atharvaveda_Kanda_13_0303.wav,स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः,6.207 Atharvaveda_Kanda_9_0442.wav,इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्,7.133 Atharvaveda_Kanda_12_0079.wav,भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे,5.437 Rigvedha_012_0111.wav,विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन्,5.9870625 Atharvaveda_Part_019_2_0194.wav,कृणोत्वप्रमायुकं रथजूतिमनागसम्,4.434 Rig_veda_45_0005.wav,आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जु,5.076 Atharvaveda_Kanda_9_0306.wav,यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति,8.139 RigVeda_46_0012.wav,मधुमन्मे परायणं मधुमत्पुनरायनम्,4.684 Rigveda_33_0207.wav,यद्यामं यान्ति वायुभिः,3.53 RigVeda_Part_027_0184.wav,गम्भीराय रक्षसे हेतिमस्य द्रोघाय चिद्वचस आनवाय,6.962 RigVeda_Part_025_0132.wav,त्वं श्रद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्र सिष्वप्,6.809 Rigveda_32_0051.wav,अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम्,6.721 RigVeda_Part_027_0077.wav,मह्या इन्द्रं स्वस्तये,3.635 Rigveda_34_0001.wav,यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् स्तोता मे गोषखा स्यात् शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे यदहं गोपतिः स्याम् धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते,25.1 RigVeda_Part_018_0092.wav,का ते निषत्तिः किमु नो ममत्सि किं नोदुदु हर्षसे दातवा उ,6.508 Atharvaveda_Part_018_2_0051.wav,मा ते हास्त तन्वः किं चनेह,4.906 Atharvaveda_Kanda_10_0591.wav,ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते,5.251 RigVeda_Part_023_0269.wav,विश्वानि देव सवितर्दुरितानि परा सुव,4.88 Rigvedha_001_0324.wav,उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः,5.15 Rigveda_37_0232.wav,प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति,5.012 RigVeda_Part_026_0110.wav,ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता,7.701 Atharvaveda_Kanda_10_0553.wav,वेदाहं सप्त प्रवतः सप्त वेद परावतः शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम्,10.559 Atharvaveda_Kanda_10_0336.wav,यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे तं बिभ्रत्सविता मणिं तेनेदमजयत्स्वः,9.081 Rigveda_31_0099.wav,मक्षूयुभिर्नरा हयेभिरश्विना देवा,5.739 Atharvaveda_Part_020_40001.wav,त्वं न इन्द्रा भरमोजो नृम्णं शतक्रतो विचर्षणे,6.08 Rigveda_37_0150.wav,तं दीर्घायु,1.716 Rigveda_29_0080.wav,एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम,7.141 RigVeda_49_0191.wav,अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणमा यजस्व,6.572 RigVeda_Part_021_0152.wav,उत त्ये मा पौरुकुत्स्यस्य सूरेस्त्रसदस्योर्हिरणिनो रराणाः,7.856 Rigvedha_001_0213.wav,इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः,6.122 RigVeda_50_0032.wav,अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदः समिद्धः,6.641 RigVeda_44_0311.wav,नानाधियो वसूयवोऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव,7.641 Rigveda_35_0260.wav,अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी सोमपेयाय वक्षतः,9.423 Rigveda_41_0141.wav,सीदन्योना वनेष्वा त्वमिन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः,8.78 Atharvaveda_Part_018_1_0198.wav,धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान्,7.634 Atharvaveda_Part_019_2_0270.wav,अति विश्वान्यरुहद्गम्भिरो वर्षिष्ठमरुहन्त श्रविष्ठाः,5.625 Rigveda_33_0477.wav,यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधीः,5.725 Atharvaveda_Part_020_30401.wav,इन्द्रश्चर्मेव रोदसी,2.4 Atharvaveda_Part_018_1_0206.wav,यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन्,5.979 Atharvaveda_Part_017_0135.wav,अहर्मात्यपीपरो रात्रिं सत्राति पारय सूर्य नावमारुक्षः शतारित्रां स्वस्तये रात्रिं मात्यपीपरोऽहः सत्राति पारय,15.44 Rigvedha_008_0185.wav,इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम्,4.826 RigVeda_Part_016_0016.wav,क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्,22.651 RigVeda_43_0362.wav,तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः,7.601 Rigveda_29_0349.wav,ब्धो जनं च मित्रो यतति ब्रुवाणः,3.582 RigVeda_43_0334.wav,आ योनिं वन्यमसदत्पुनानः समिन्दुर्गोभिरसरत्समद्भिः,6.488 Atharvaveda_Kanda_10_0372.wav,यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम्,4.913 Rigvedha_006_0034.wav,गोजिता बाहू अमितक्रतुः सिमः कर्मन्कर्मञ्छतमूतिः खजंकरः,7.628 Atharvaveda_Part_018_2_0004.wav,यमाय मधुमत्त,1.424 Atharvaveda_Kanda_4_0322.wav,अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतमंहसः प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयाथः अर्वाग्वामस्य प्रवतो नि यच्छतं तौ नो मुञ्चतमंहसः उप श्रेष्ठा न आशिषो देवयोर्धामन्न् अस्थिरन् स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चन्त्वंहसः मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाममिता योजनानि,35.958 Rigvedha_004_0104.wav,रजस्तुरं तवसं मारुतं गणमृजीषिणं वृषणं सश्चत श्रिये,6.986 Rigvedha_014_0272.wav,ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे,6.0480625 RigVeda_Part_026_0310.wav,विश्वे देवास आ गत शृणुता म इमं हवम्,6.096 RigVeda_Part_025_0114.wav,स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते,6.988 Rigveda_30_0069.wav,आ नो भज बर्हिषि जीवशंसे यूयं पात स्व,5.22 Rigveda_34_0218.wav,स्थिरा धन्वान्यायुधा रथेषु वोऽनीकेष्वधि श्रियः,7.195 Rigvedha_001_0044.wav,इन्द्रा याहि चित्रभानो सुता इमे त्वायवः,6.689 Atharvaveda_Kanda_10_0557.wav,वशा पर्जन्यपत्नी देवाँ अप्येति ब्रह्मणा,5.642 Rigveda_37_0403.wav,तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पते,5.033 RigVeda_46_0018.wav,उत व्रतानि सोम ते प्राहं मिनामि पाक्या,5.525 Atharvaveda_Part_020_10391.wav,अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते,7.316 Atharvaveda_Part_020_10238.wav,स हि स्थिरो विचर्षणिः,2.305 RigVeda_Part_020_0290.wav,विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः,5.389 Rigvedha_001_0180.wav,सुतेसुते न्योकसे बृहद्बृहत एदरिः,5.669 Atharvaveda_Kanda_10_0062.wav,केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ,7.74 RigVeda_48_0180.wav,अदितिं स्वस्तये,2.66 RigVeda_Part_019_0337.wav,नू रोदसी बृहद्भिर्नो वरूथैः पत्नीवद्भिरिषयन्ती सजोषाः,8.937 Rigvedha_001_0361.wav,सोमो हिनोति मर्त्यम्,3.447 RigVeda_50_0023.wav,नेदीयसो वृषाकपेऽस्तमेहि गृहाँ उप विश्वस्मादिन्द्र उत्तरः,6.172 Rigveda_40_0112.wav,ऋतस्य योनिमासदम्,3.079 RigVeda_Part_018_0204.wav,अहन्नहिमरिणात्सप्त सिन्धूनपावृणोदपिहितेव खानि,6.518 Rigvedha_012_0215.wav,ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः,6.961 RigVeda_42_0077.wav,सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः,5.823 Atharvaveda_Part_018_2_0248.wav,इहेमे वीरा बहवो भवन्तु गोमदश्ववन् मय्यस्तु पुष्टम्,5.365 Rigvedha_012_0153.wav,आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि,7.2610625 Atharvaveda_Kanda_8_0042.wav,यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन्,6.61 RigVeda_43_0293.wav,एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः,7.782 Rigvedha_001_0019.wav,सचस्वा नः स्वस्तये,3.368 RigVeda_53_0050.wav,दद्वाँ वा यत्पुष्यति रेक्णः सम्वारन्नकिर,6.145 Atharvaveda_Kanda_11_0080.wav,भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय,6.598 Atharvaveda_Kanda_10_0243.wav,देवस्य सवितुर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त प्रजापतेर्वो धाम्नास्मै लोकाय सादये,12.963 Rigveda_32_0167.wav,अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह,15.408 Rigveda_38_0001.wav,प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे,6.16 RigVeda_Part_019_0283.wav,आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम्,5.599 Rigveda_30_0130.wav,सखा सुशेव एधि नः,3.039 Rigvedha_006_0199.wav,चित्रमा दर्षि राधः,2.135 Atharvaveda_Kanda_5_0588.wav,तार्ष्टाघीरग्ने समिधः प्रति गृह्णाह्यर्चिषा,5.154 Atharvaveda_Kanda_13_0031.wav,वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा,6.824 Rigveda_34_0274.wav,चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु,6.918 Rigveda_36_0061.wav,कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः,6.09 RigVeda_Part_015_0055.wav,विश्वामविन्दन्पथ्यामृतस्य प्रजानन्नित्ता नमसा विवेश,6.951 Rigvedha_009_0233.wav,मा त्वा तपत्प्रिय आत्मापियन्तं मा स्वधितिस्तन्व आ तिष्ठिपत्ते,8.203 RigVeda_Part_028_0380.wav,रायस्कामो जरितारं त आगन्त्वमङ्ग शक्र वस्व आ शको नः,7.085 Atharvaveda_Kanda_10_0508.wav,तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः,5.485 Rigvedha_002_0433.wav,यद्यूयं पृश्निमातरो मर्तासः स्यातन,4.825 Atharvaveda_Kanda_8_0259.wav,यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते,5.387 Rigveda_35_0398.wav,श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः,8.323 Rigveda_36_0006.wav,स त्रीँरेकादशाँ इह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्कृतो नभन्तामन्यके समे त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि,19.683 RigVeda_Part_021_0281.wav,सिषक्तु माता मही रसा नः स्मत्सूरिभिरृजुहस्त ऋजुवनिः,6.115 Rigvedha_014_0124.wav,प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत्,5.0980625 Atharvaveda_Kanda_13_0023.wav,मा मा हासीन् नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि,7.82 Atharvaveda_Part_020_40311.wav,उतेमाशु मानं पिपर्ति,2.928 Rig_veda_45_0171.wav,पञ्च पदानि रुपो अन्वरोहं चतु,3.708 RigVeda_Part_023_0089.wav,ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य,5.24 Rigvedha_007_0284.wav,अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम्,7.071 RigVeda_50_0103.wav,तमू अकृण्वन्त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः,7.033 Rigvedha_014_0176.wav,स नः शर्माणि वीतयेऽग्निर्यच्छतु शंतमा,4.923 Atharvaveda_Part_019_2_0428.wav,पूषेम शरदः शतम्,2.584 Atharvaveda_Kanda_2_0105.wav,अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम्,7.656 Atharvaveda_Kanda_2_0082.wav,अभूदु पुत्राणां पिता नृणां च भगवत्तमः अधीतीरध्यगादयमधि जीवपुरा अगान् शतं ह्यस्य भिषजः सहस्रमुत वीरुधः,14.29 Atharvaveda_Part_020_20081.wav,इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः,4.816 Atharvaveda_Part_018_2_0293.wav,शमग्ने पश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम्,6.551 Rigvedha_001_0348.wav,इन्द्रावरुण वामहं हुवे चित्राय राधसे,5.658 RigVeda_Part_022_0102.wav,उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः,7.664 RigVeda_Part_028_0202.wav,यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति,6.765 Rigvedha_010_0182.wav,एष स्तोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः,6.433 Rigveda_30_0134.wav,स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप,5.911 Atharvaveda_Part_018_1_0195.wav,प्रत्यग्निरुषसामग्रमख्यत्प्रत्यहानि प्रथमो जातवेदाः प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान,13.094 Atharvaveda_Part_018_1_0227.wav,वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत,6.939 RigVeda_Part_028_0127.wav,त्वे असुर्यं वसवो न्यृण्वन्क्रतुं हि ते मित्रमहो जुषन्त,7.845 Atharvaveda_Kanda_9_0300.wav,अतिथीन् प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति,8.234 Rigveda_36_0265.wav,यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुऊतयो व ऊतयः युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु,16.455 RigVeda_51_0065.wav,कत्तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत्,7.318 RigVeda_52_0213.wav,शृण्वन्तमग्निं घृतपृष्ठमुक्षणं पृणन्तं देवं पृणते सुवीर्यम्,8.131 Rigvedha_009_0327.wav,हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात्,7.698 Atharvaveda_Part_020_10226.wav,इन्द्र वृत्राय हन्तवे,3.03 Atharvaveda_Kanda_6_0095.wav,अस्मान् पुनीहि चक्षसे,3.328 RigVeda_46_0117.wav,लोपाशः सिंहं प्रत्यञ्चमत्साः क्रोष्टा वराहं निरतक्त,6.225 RigVeda_49_0316.wav,भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः,7.827 RigVeda_42_0331.wav,यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति,7.422 Atharvaveda_Kanda_4_0085.wav,अथेदमधराच्यं करम्भेण वि कल्पते करम्भं कृत्वा तिर्यं पीबस्पाकमुदारथिम्,9.33 Atharvaveda_Kanda_11_0228.wav,सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्,14.948 RigVeda_51_0089.wav,यथायथा मित्रधितानि संदधुरा सर्वतातिमदितिं वृणीमहे,7.202 Rigveda_36_0234.wav,विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः,8.664 Rigveda_36_0225.wav,गव्यो षु णो यथा पुराश्वयोत रथया,5.655 Rigveda_40_0236.wav,नप्तीभिर्यो विवस्वतः शुभ्रो न मामृजे युवा,6.298 RigVeda_Part_025_0171.wav,ॐ,3.774 Atharvaveda_Kanda_1_0010.wav,विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम्,5.489 Rigvedha_001_0140.wav,इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः,6.368 RigVeda_Part_022_0314.wav,अरा इवेदचरमा अहेव प्रप्र जायन्ते अकवा महोभिः,6.75 Atharvaveda_Kanda_10_0503.wav,वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्,11.113 RigVeda_Part_018_0210.wav,अबाधेथाममृणतं नि शत्रूनविन्देथामपचितिं वधत्रैः,7.32 Rigveda_35_0284.wav,वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो,6.291 Atharvaveda_Kanda_12_0223.wav,वनस्पतिः सह देवैर्न आगन् रक्षः पिशाचामपबाधमानः स उच्छ्रयातै प्र वदाति वाचं तेन लोकामभि सर्वान् जयेम,13.196 Rigvedha_007_0195.wav,शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः,6.456 RigVeda_Part_026_0260.wav,ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः,8.568 Rigveda_37_0216.wav,वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे,6.712 Atharvaveda_Kanda_5_0121.wav,नमस्ते तस्मै कृण्मो मा वनिं व्यथयीर्मम,4.7 Rig_veda_45_0402.wav,कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे,7.394 RigVeda_Part_020_0134.wav,इळा सरस्वती मही तिस्रो देवीर्मयोभुवः,5.573 Atharvaveda_Kanda_6_0681.wav,सर्वा पवित्रा वितताध्यस्मत्तन् मा तारीन् निर्ऋतिर्मो अरातिः,7.034 RigVeda_44_0337.wav,तमाहुः सुप्रजा इति यस्ते सोमाविधन्मन इन्द्रायेन्दो परि स्रव,7.931 Rigveda_37_0393.wav,तत्सु नो नव्यं सन्यस आदित्या यन्मुमोचति,5.486 Rigveda_33_0368.wav,यन्नासत्या पराके अर्वाके अस्ति भेषजम्,6.1 Rigvedha_008_0354.wav,यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः,4.37 Atharvaveda_Kanda_11_0424.wav,त आसं जन्यास्ते वरा ब्रह्म ज्येष्ठवरोऽभवत्,5.318 Atharvaveda_Part_018_2_0342.wav,ऊर्जं दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः,5.974 Rigveda_35_0360.wav,सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना,6.848 Rigvedha_013_0210.wav,विश्वे मम श्रुता हवम्,2.6980625 Atharvaveda_Kanda_13_0076.wav,सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन्,7.031 RigVeda_Part_027_0380.wav,स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः,8.096 Atharvaveda_Kanda_10_0534.wav,यत्ते यकृद्ये मतस्ने यदान्त्रं याश्च ते गुदाः,5.499 RigVeda_48_0354.wav,यदीं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत्,6.975 Atharvaveda_Kanda_11_0068.wav,अङ्गेभ्यस्त उदराय जिह्वाया आस्याय ते,5.811 Rig_veda_45_0194.wav,पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः,5.005 Atharvaveda_Kanda_2_0347.wav,यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि,7.058 Atharvaveda_Part_019_1_0094.wav,शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः,5.815 RigVeda_Part_025_0045.wav,नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम्,7.03 Atharvaveda_Kanda_8_0342.wav,अयं लोको जालमासीच्छक्रस्य महतो महान्,5.193 RigVeda_52_0274.wav,तद्धि वयं वृणीमहे वरुण मित्रार्यमन्,5.108 Rigveda_35_0077.wav,यददो दिवो अर्णव इषो वा मदथो गृहे,4.782 Rigvedha_010_0069.wav,एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः,8.052 Atharvaveda_Part_020_30217.wav,अर्थं चिदस्य सुधितं यदेतवे आवर्तयन्ति दावने,5.881 RigVeda_51_0253.wav,तमेव ऋषिं तमु ब्रह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम्,7.268 Rigveda_29_0287.wav,वरूत्रीभिः सुशरणो नो अस्तु त्व,3.87 Atharvaveda_Kanda_3_0096.wav,स क्षेत्रियं विषाणया विषूचीनमनीनशत्,4.838 Rigveda_37_0077.wav,वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे,7.305 Rig_veda_45_0465.wav,विद्मा हि ते प्रमतिं देव जामिवदस्मे ते सन्तु सख्या शिवानि,7.775 Rigveda_39_0102.wav,अभि त्वा समनूषतेन्द्र वत्सं न मातरः,5.573 Rigveda_31_0047.wav,चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे,8.295 Rigvedha_003_0084.wav,महि श्रवस्तुविनृम्णम्,2.34 Rigvedha_003_0036.wav,उप क्षत्रं पृञ्चीत हन्ति राजभिर्भये चित्सुक्षितिं दधे,6.205 Atharvaveda_Kanda_4_0423.wav,ज्योतिष्मतीः प्रदिशो यस्य सर्वास्तेनौदनेनाति तराणि मृत्युम्,5.992 Rigvedha_009_0097.wav,य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति,14.117 Atharvaveda_Part_018_2_0122.wav,नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन् परीङ्खयातै,7.156 Rigveda_38_0182.wav,दधीत वृत्रतूर्ये,3.38 Atharvaveda_Part_020_20041.wav,तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै,6.882 RigVeda_Part_025_0003.wav,प्रावन्नमीं साप्यं ससन्तं पृणग्राया समिषा सं स्वस्ति,7.126 Atharvaveda_Kanda_7_0438.wav,प्रतीच्येत्वरणी दत्वती तान् मैषामग्ने वास्तु भून् मो अपत्यम्,7.476 Atharvaveda_Part_019_2_0306.wav,कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत्,5.807 Rigvedha_005_0077.wav,पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम्,4.604 Atharvaveda_Part_020_40039.wav,अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्,4.644 RigVeda_Part_027_0189.wav,क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान्,8.024 RigVeda_52_0129.wav,रोचमानो विभावसुः,2.892 RigVeda_52_0036.wav,दिवस्पयो दिधिषाणा अवेषन्विदुर्देवाः सहसामानमर्कम्,7.344 Atharvaveda_Kanda_12_0155.wav,यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम्,6.762 RigVeda_Part_026_0312.wav,यो वो देवा घृतस्नुना हव्येन प्रतिभूषति,6.135 RigVeda_Part_021_0074.wav,सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन्,8.362 Atharvaveda_Kanda_13_0224.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.135 RigVeda_Part_015_0385.wav,याँ आभजो मरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः,8.215 Rigvedha_004_0338.wav,यद्वृत्रं तव चाशनिं वज्रेण समयोधयः,5.471 Rigvedha_010_0253.wav,लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम्,7.209 Rigveda_41_0033.wav,पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि,4.631 Rigveda_31_0332.wav,आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार,7.489 Rigvedha_003_0064.wav,अति नः सश्चतो नय सुगा नः सुपथा कृणु,4.512 RigVeda_49_0145.wav,रेवत्स वयो दधते सुवीरं स देवानामपि गोपीथे अस्तु,6.391 RigVeda_46_0265.wav,ऋणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति,6.482 Rig_veda_45_0379.wav,यमासा कृपनीळं भासाकेतुं वर्धयन्ति,5.415 RigVeda_Part_028_0377.wav,यस्त इन्द्र प्रियो जनो ददाशदसन्निरेके अद्रिवः सखा ते,7.073 RigVeda_52_0042.wav,एकः सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे,7.332 Atharvaveda_Kanda_11_0014.wav,अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह,6.554 Atharvaveda_Kanda_5_0392.wav,वाग्वीव मन्त्रं प्र भरस्व वाचं सांग्रामजित्यायेषमुद्वदेह,6.782 Rigveda_33_0552.wav,उतो मरुत्वतीर्विशो अभि प्रयः,4.632 Rigvedha_008_0105.wav,दूरे चत्ताय च्छन्त्सद्गहनं यदिनक्षत्,5.043 Rig_veda_54_0118.wav,अजैष्माद्यासनाम चाभूमानागसो वयम्,6.122 Atharvaveda_Kanda_6_0007.wav,आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः,4.376 RigVeda_Part_018_0088.wav,गुहा यदीमौशिजस्य गोहे प्र यद्धिये प्रायसे मदाय,6.954 Rigvedha_009_0205.wav,यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति,7.004 Atharvaveda_Kanda_11_0133.wav,बधिरो भविष्यसीत्येनमाह तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,9.444 RigVeda_Part_020_0138.wav,यत्र वेत्थ वनस्पते देवानां गुह्या नामानि,6.144 Atharvaveda_Kanda_3_0252.wav,परामेव परावतं सपत्नीं गमयामसि,4.588 Rigveda_37_0078.wav,अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः,6.969 RigVeda_47_0048.wav,ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे,7.434 Atharvaveda_Kanda_5_0071.wav,तमु मे अगदं कृधि,2.533 Atharvaveda_Kanda_4_0284.wav,गावो भगो गाव इन्द्रो म इच्छाद्गावः सोमस्य प्रथमस्य भक्षः इमा या गावः स जनास इन्द्र इच्छामि हृदा मनसा चिदिन्द्रम्,12.225 Atharvaveda_Kanda_2_0205.wav,यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त,6.271 RigVeda_49_0132.wav,वामंवामं वो दिव्याय धाम्ने वसुवसु वः पार्थिवाय सुन्वते,7.53 Rigvedha_013_0053.wav,यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः,7.1150625 Rigvedha_001_0192.wav,तमित्सखित्व ईमहे तं राये तं सुवीर्ये,6.438 Atharvaveda_Part_014_0400.wav,निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सजामि,6.999 RigVeda_Part_026_0005.wav,इन्द्रो जेता हितं धनम्,4.108 Rigvedha_001_0154.wav,यः कुक्षिः सोमपातमः समुद्र इव पिन्वते,5.383 Atharvaveda_Part_020_40027.wav,उतो तत्सत्यमित्तव,2.424 Rigveda_40_0333.wav,कुविद्वृषण्यन्तीभ्यः,2.639 Rigvedha_008_0253.wav,यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्स्तनयन्नेति नानदत्,7.198 Rigveda_39_0200.wav,अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना ऋतस्य मा प्रदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि आ यन्मा वेना अरुहन्नृतस्यँ एकमासीनं हर्यतस्य पृष्ठे मनश्चिन्मे हृद आ प्रत्यवोचदचिक्रदञ्छिशुमन्तः सखायः,29.872 Rigveda_34_0293.wav,याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम्,6.794 Rigveda_40_0520.wav,अस्मे धेहि द्युमद्यशो मघवद्भ्य,4.259 Atharvaveda_Kanda_8_0332.wav,धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम्,5.638 RigVeda_53_0027.wav,पश्यन्मन्ये मनसा चक्षसा,3.197 Rigveda_30_0199.wav,प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान्,7.247 Atharvaveda_Kanda_10_0447.wav,पञ्चवाही वहत्यग्रमेषां प्रष्ट,3.307 Rigveda_29_0087.wav,चकार ता कृणवन्नूनमन्या यानि ब्रुवन्ति वेधसः सुतेषु,6.249 Rigvedha_004_0350.wav,असि हि वीर सेन्योऽसि भूरि पराददिः,4.5 RigVeda_Part_015_0096.wav,त इन्न्वस्य मधुमद्विविप्र इन्द्रस्य शर्धो मरुतो य आसन्,6.418 RigVeda_48_0352.wav,बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात्,7.42 RigVeda_47_0213.wav,तस्थे कदा चन,1.795 Rig_veda_54_0156.wav,तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशाँ अभक्षयम्,7.158 Rigveda_40_0152.wav,राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते,6.319 Rigveda_29_0005.wav,त्वमिन्द्र स्रवितवा अपस्कः परिष्ठिता अहिना शूर पूर्वीः,6.586 RigVeda_44_0043.wav,यो धारया पावकया परिप्रस्यन्दते सुतः,5.118 Atharvaveda_Kanda_11_0405.wav,आ सूर्यो भात्युच्छिष्टेऽहोरात्रे अपि तन् मयि,5.282 RigVeda_Part_025_0223.wav,नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ,6.85 Atharvaveda_Part_015_0004.wav,स प्रजापतिः सुवर्णमात्मन्न् अपश्यत्तत्प्राजनयत्,5.814 Atharvaveda_Kanda_5_0350.wav,ष्टं पिशितमस्यते,2.327 RigVeda_Part_027_0091.wav,इन्द्रा न्वग्नी अवसेह वज्रिणा वयं देवा हवामहे,7.883 Rigveda_36_0235.wav,कृपयतो नूनमत्यथ,2.696 Atharvaveda_Kanda_7_0249.wav,अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु,5.254 RigVeda_42_0334.wav,राजा समुद्रं नद्यो वि गाहतेऽपामूर्मिं सचते सिन्धुषु श्रितः,10.613 Rigveda_40_0594.wav,गच्छञ्जारो न योषितम्,3.444 Atharvaveda_Kanda_4_0394.wav,अप नः शोशुचदघम्,2.317 Atharvaveda_Kanda_10_0011.wav,प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः,4.983 Atharvaveda_Part_019_1_0105.wav,पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः,6.756 Rigveda_39_0255.wav,मित्रं न यातयज्जनम्,3.187 RigVeda_42_0183.wav,धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम् अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान्,14.834 Atharvaveda_Part_020_20070.wav,आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम्,5.005 RigVeda_52_0217.wav,अग्ने घृतस्नुस्त्रिरृतानि दीद्यद्वर्तिर्यज्ञं परियन्सुक्रतूयसे,8.021 RigVeda_43_0065.wav,पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः,5.875 Atharvaveda_Part_020_40031.wav,तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः,5.989 Rigvedha_010_0217.wav,अनु स्वधा यमुप्यते यवं न चर्कृषद्वृषा,5.095 RigVeda_47_0330.wav,विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वमानशुः,7.63 RigVeda_44_0215.wav,स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः,5.921 Rigveda_32_0143.wav,ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने,9.143 RigVeda_46_0217.wav,प्र वोऽच्छा रिरिचे देवयुष्पदमेको रुद्रेभिर्याति तुर्वणिः,6.735 Rigveda_33_0408.wav,अन्ति चित्सन्तमह यज्ञं म,3.222 RigVeda_Part_022_0004.wav,श्रिये सुदृशीरुपरस्य याः स्वर्विरोचमानः ककुभामचोदते,7.479 Rigveda_40_0656.wav,सोम रास्व सुवीर्यम्,3.3680625 RigVeda_Part_024_0397.wav,येन वंसाम पृतनासु शत्रून्तवोतिभिरुत जामीँरजामीन्,7.708 Rig_veda_54_0160.wav,दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन्,7.214 Rig_veda_45_0439.wav,मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः,6.44 Atharvaveda_Part_014_0183.wav,वायुः सोमस्य रक्षिता समानां मास आकृतिः,5.12 RigVeda_Part_021_0009.wav,दददृचा सनिं यते ददन्मेधामृतायते,5.29 Rigvedha_011_0011.wav,अध यदेषां सुदिने न शरुर्विश्वमेरिणं प्रुषायन्त सेनाः,6.672 Rigveda_31_0277.wav,अनु व्रतान्यदितेरृधन्तो यूयं पात स्वस्तिभिः सदा नः,7.2 Atharvaveda_Kanda_5_0082.wav,यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम्,4.696 Rigvedha_004_0127.wav,सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका,6.996 Rigvedha_004_0150.wav,वि राय और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः,7.189 Atharvaveda_Part_018_2_0064.wav,तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्,4.805 Atharvaveda_Kanda_6_0441.wav,सम्राडस्यसुराणां ककुन् मनुष्याणाम् देवानामर्धभागसि त्वमेकवृषो भव,9.489 RigVeda_Part_020_0163.wav,वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते,5.468 Rigveda_36_0057.wav,हरयो धूमकेतवो वातजूता उप द्यवि,5.457 Rigvedha_014_0386.wav,यदी मन्थन्ति बाहुभिर्वि रोचतेऽश्वो न वाज्यरुषो वनेष्वा,7.6230625 Atharvaveda_Part_015_0147.wav,ये पृथिव्यां पुण्या लोकास्तान् एव तेनाव रुन्धे,6.011 Atharvaveda_Kanda_10_0545.wav,यत्ते पुच्छं ये ते बाला यदूधो ये च ते स्तनाः,5.555 Atharvaveda_Part_016_0219.wav,विद्म ते स्वप्न जनित्रं ग्राह्याः पुत्रोऽसि यमस्य करणः,6.241 Rigveda_38_0072.wav,त्वमिदसि क्षपावान्,2.999 Atharvaveda_Kanda_10_0029.wav,अयं पन्थाः कृत्येति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः,7.106 Atharvaveda_Part_020_20303.wav,तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा,4.729 Atharvaveda_Kanda_11_0438.wav,ये त आसन् दश जाता देवा देवेभ्यः पुरा,4.834 Rigveda_36_0146.wav,बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः,5.233 Atharvaveda_Part_020_30228.wav,सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः,5.699 Atharvaveda_Kanda_10_0428.wav,यस्मै देवाः सदा बलिं प्रयच्छन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः अप तस्य हतं तमो व्यावृत्तः स पाप्मना,13.78 RigVeda_46_0275.wav,मही द्यावापृथिवी चेततामपोऽद्या देवानामव आ वृणीमहे,7.933 Rigveda_34_0215.wav,वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना,6.358 Rigvedha_003_0237.wav,ताभिर्याति स्वयुक्तिभिः,2.564 Rigveda_31_0289.wav,मा त एनस्वन्तो यक्षिन्भुजेम यन्धि ष्मा विप्र स्तुवते वरूथम्,7.033 Rigveda_31_0145.wav,अस्मे श्रेष्ठेभिर्भानुभिर्वि भाह्युषो देवि प्रतिरन्ती न,8.37 Rigveda_37_0362.wav,मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा,5.259 RigVeda_Part_023_0245.wav,एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वं पुरस्तात्,7.941 Atharvaveda_Kanda_4_0132.wav,दिवि जातः समुद्रजः सिन्धुतस्पर्याभृतः,4.53 Rig_veda_45_0028.wav,स्वयं यजस्व दिवि देव देवान्किं ते पाकः कृणवद,5.347 Atharvaveda_Kanda_4_0237.wav,क्षुधामारं तृष्णामारमगोतामनपत्यताम्,4.852 RigVeda_46_0203.wav,मित्रो यत्र वरुणो अज्यमानोऽग्निर्वने न व्यसृष्ट,5.31 RigVeda_Part_027_0241.wav,निर्यद्दुह्रे शुचयोऽनु जोषमनु श्रिया तन्वमुक्षमाणाः,6.656 Atharvaveda_Part_019_1_0262.wav,ब्रह्मणे स्वाहा,2.706 Rigveda_32_0190.wav,अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम्,6.558 Rigvedha_003_0193.wav,वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति,6.113 Rigveda_36_0008.wav,इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम्,5.757 Atharvaveda_Kanda_10_0190.wav,अरसास इहाहयो ये अन्ति ये च दूरके,5.001 Rigveda_36_0082.wav,समत्सु त्वा हवामहे,3.232 RigVeda_46_0121.wav,एवा हि मां तवसं वर्धयन्ति दिवश्चिन्मे बृहत उत्तरा धूः,7.483 Rigveda_30_0330.wav,अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत,6.677 Atharvaveda_Part_020_10146.wav,अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः,6.52 Atharvaveda_Kanda_11_0590.wav,मर्माविधं रोरुवतं सुपर्णैरदन्तु,3.559 RigVeda_47_0188.wav,दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यं,4.7 Rigveda_30_0296.wav,उक्षेथां मित्रावरुणा घृतेन ता राजाना सुक्षितीस्तर्पयेथाम्,7.935 RigVeda_Part_025_0082.wav,एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन्मघोनः,7.184 RigVeda_Part_019_0284.wav,उषः शुक्रेण शोचिषा,3.45 RigVeda_42_0326.wav,प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन्पयसा धरीमणि,7.76 Atharvaveda_Kanda_6_0404.wav,देव संस्फान सहस्रापोषस्येशिषे,4.24 Atharvaveda_Kanda_10_0059.wav,मृणीहि कृत्ये मोच्छिषोऽमून् कृत्याकृतो जहि,5.274 Atharvaveda_Kanda_9_0313.wav,सोमो राजा मस्तिष्को द्यौरुत्तरहनुः पृथिव्यधरहनुः,6.312 Rigveda_38_0144.wav,प्र सप्तवध्रिराशसा धारामग्नेरशायत,5.588 RigVeda_53_0290.wav,शास इत्था महाँ अस्यमित्रखादो अद्भुतः,5.567 RigVeda_Part_018_0353.wav,ये वातजूतास्तरणिभिरेवैः परि द्यां सद्यो अपसो बभूवुः,8.138 Rigvedha_010_0336.wav,यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता,6.798 Rigvedha_012_0238.wav,उरुष्यतीमंहसो रक्षती रिषोऽंहोश्चिदस्मा उरुचक्रिरद्भुतः,9.751 Atharvaveda_Part_018_2_0195.wav,लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ,5.891 Atharvaveda_Kanda_3_0127.wav,पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः,4.708 Rigveda_29_0311.wav,शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु,7.26 RigVeda_Part_021_0186.wav,त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः,4.632 RigVeda_52_0254.wav,ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्रादतिष्ठन्,8.361 Rigvedha_011_0258.wav,स नः सहस्रिणीरिषः ईळानायावस्यवे यविष्ठ दूत नो गिरा यजिष्ठ होतरा गहि अन्तर्ह्यग्न ईयसे विद्वाञ्जन्मोभया कवे दूतो जन्येव मित्र्यः स विद्वाँ आ च पिप्रयो यक्षि चिकित्व आनुषक् आ चास्मिन्सत्सि बर्हिषि श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर,32.691 Atharvaveda_Part_020_20166.wav,सप्त त्वा हरितो रथे वहन्ति देव सूर्य,4.33 Rigvedha_012_0120.wav,स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः,5.802 Rigvedha_006_0005.wav,इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे,6.938 Rigvedha_009_0361.wav,ततः क्षर,1.285 Rigveda_33_0153.wav,तं त्वा हविष्मतीर्विश उप ब्रुवत ऊतये,5.349 Rigveda_30_0318.wav,ये नो अंहोऽतिपिप्रति,3.195 Atharvaveda_Kanda_7_0022.wav,तेषां हि धाम गभिषक्समुद्रियं नैनान् नमसा परो अस्ति कश्चन,6.228 Rigvedha_012_0278.wav,प्र सीमादित्यो असृजद्विधर्ताँ ऋतं सिन्धवो वरुणस्य यन्ति,6.964 Rigvedha_002_0033.wav,नीचीना स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताः केतवः स्युः,7.617 Atharvaveda_Kanda_12_0154.wav,यथाहान्यनुपूर्वं भवन्ति यथ र्तव ऋतुभिर्यन्ति साकम्,5.938 RigVeda_Part_027_0371.wav,अप शत्रून्विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान्,8.616 Atharvaveda_Kanda_8_0063.wav,शं ते सूर्य आ तपतु शं वातो वातु ते हृदे,5.174 Rigvedha_005_0294.wav,पूर्वामनु प्र दिशं पार्थिवानामृतून्प्रशासद्वि दधावनुष्ठु,7.096 RigVeda_48_0350.wav,रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः,7.075 Atharvaveda_Part_018_2_0387.wav,प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः,5.795 Rigveda_35_0064.wav,सुमतिभिरुप विप्राविहा गतम्,3.684 RigVeda_42_0190.wav,ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः,7.226 Atharvaveda_Kanda_6_0045.wav,एवा नि हन्मि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः,6.717 Atharvaveda_Kanda_11_0208.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.184 Atharvaveda_Kanda_11_0177.wav,तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्,5.27 RigVeda_Part_022_0037.wav,धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत द्यौः,9.089 RigVeda_Part_028_0281.wav,अग्ने भव सुषमिधा समिद्ध उत बर्हिरुर्विया वि स्तृणीताम्,6.532 RigVeda_Part_020_0335.wav,त्वं हि मानुषे जनेऽग्ने सुप्रीत इध्यसे,5.628 RigVeda_Part_016_0287.wav,अश्मव्रजाः सुदुघा वव्रे अन्तरुदुस्रा आजन्नुषसो हुवानाः,7.681 RigVeda_Part_025_0086.wav,ततुरिर्वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः,7.081 Rigvedha_012_0253.wav,तिस्रो भूमीर्धारयन्त्रीँरुत द्यून्त्रीणि व्रता विदथे अन्तरेषाम्,8.2190625 Atharvaveda_Kanda_7_0075.wav,तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः,5.893 RigVeda_Part_024_0218.wav,कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु,6.576 Atharvaveda_Kanda_13_0022.wav,सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः,6.722 Rigvedha_004_0291.wav,शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः,6.815 Rigveda_40_0114.wav,धीतयः,1.443 Rig_veda_45_0223.wav,बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः,5.829 Rigveda_35_0422.wav,जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती,6.221 RigVeda_46_0329.wav,सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः,7.22 Atharvaveda_Kanda_3_0157.wav,धात्रे विधात्रे समृधे भूतस्य पतये यजे,5.427 Atharvaveda_Part_019_1_0198.wav,ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि,16.729 Atharvaveda_Part_019_1_0154.wav,तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा,6.631 Atharvaveda_Kanda_2_0113.wav,प्रति तमभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्मः,7.515 Rigvedha_003_0401.wav,होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने,7.113 Rigveda_41_0299.wav,इन्द्राय सूरिरन्धसा त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् द्युमन्तं शुष्ममुत्तमम् इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया हरिर्वाजमचिक्रदत् इन्दो व्यव्यमर्षसि वि श्रवांसि वि सौभगा वि वाजान्सोम गोमतः आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् भरा सोम सहस्रिणम्,37.362 Atharvaveda_Kanda_12_0255.wav,धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु,6.677 Rigveda_37_0170.wav,पाहि नो अग्न एकया पाह्युत द्वितीयया,6.413 RigVeda_Part_020_0035.wav,दमेदमे सप्त रत्ना दधानोऽग्निर्होता नि षसादा यजीयान्,8.169 Atharvaveda_Kanda_7_0375.wav,इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम्,5.569 RigVeda_Part_028_0176.wav,इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः,7.471 Atharvaveda_Part_020_20187.wav,तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः,5.095 Rigveda_38_0368.wav,पिबेदस्य त्वमीशिषे,3.133 Atharvaveda_Kanda_2_0118.wav,आप्नुहि श्रेयांसमति समं क्राम,4.525 Rigvedha_003_0324.wav,त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम्,6.244 Atharvaveda_Part_020_40268.wav,न वनिषदनाततम्,2.262 Rigvedha_014_0323.wav,ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः,7.5490625 RigVeda_Part_017_0233.wav,घृतं न पूतं तनूररेपाः शुचि हिरण्यम्,4.962 Rigveda_35_0006.wav,महान्ता मित्रावरुणा सम्राजा देवावसुरा,7.272 Rigveda_40_0214.wav,द्युमदिन्दो सुवीर्यम्,3.331 RigVeda_49_0027.wav,अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि,7.753 Rig_veda_45_0339.wav,इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः,4.674 Rig_veda_45_0189.wav,प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः,4.934 Atharvaveda_Kanda_5_0622.wav,अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् यां ते चक्रुरेकशफे पशूनामुभयादति,10.594 Rigveda_40_0192.wav,सोमो गौरी अधि श्रितः,3.198 RigVeda_44_0386.wav,कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम्,7.843 Rigvedha_006_0022.wav,मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम्,6.389 Atharvaveda_Kanda_7_0481.wav,यो अन्येद्युरुभयद्युरभ्येतीमं मण्डूकम् अभ्येत्वव्रतः,6.42 Atharvaveda_Kanda_12_0236.wav,यद्यद्द्युत्तं लिखितमर्पणेन तेन मा सुस्रोर्ब्रह्मणापि तद्वपामि,6.433 RigVeda_Part_028_0309.wav,दस्मो न सद्मन्नि शिशाति बर्हिः शूरः सर्गमकृणोदिन्द्र एषाम्,7.151 Rigvedha_002_0151.wav,हरी इवान्धांसि बप्सता,4.169 Rigveda_29_0199.wav,त्वं विश्वस्य धनदा असि श्रुतो य ईं भवन्त्याजयः,5.618 Rigveda_37_0225.wav,स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः,6.752 RigVeda_Part_020_0279.wav,अङ्होयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय,6.918 Atharvaveda_Kanda_9_0055.wav,तया सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु,7.537 Rigvedha_009_0256.wav,देवा इदस्य हविरद्यमायन्यो अर्वन्तं प्रथमो अध्यतिष्ठत्,6.304 Atharvaveda_Kanda_12_0046.wav,यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः,4.885 Atharvaveda_Part_019_2_0255.wav,गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः,5.26 Atharvaveda_Kanda_11_0491.wav,अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः,4.444 Rigveda_32_0334.wav,स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम्,6.15 RigVeda_47_0106.wav,प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन,6.387 Atharvaveda_Kanda_6_0640.wav,यददीव्यन्न् ऋणमहं कृणोम्यदास्यन्न् अग्ने उत संगृणामि,5.596 Atharvaveda_Kanda_11_0156.wav,एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः,5.348 Atharvaveda_Kanda_9_0142.wav,देवानां भाग उपनाह एषोऽपां रस ओषधीनां घृतस्य सोमस्य भक्षमवृणीत शक्रो बृहन्न् अद्रिरभवद्यच्छरीरम्,13.377 RigVeda_42_0071.wav,हरिरक्रान्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते,8.511 Atharvaveda_Kanda_6_0329.wav,पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि,6.682 Rigvedha_005_0186.wav,सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै,6.821 Atharvaveda_Part_017_0087.wav,विषासहिं सहमानं सासहानं सहीयांसम्,5.235 RigVeda_43_0143.wav,अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ,7.805 RigVeda_Part_022_0163.wav,विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः,5.181 Atharvaveda_Kanda_3_0280.wav,आ रुन्धां सर्वतो वायुस्त्वष्टा पोषं दधातु मे,5.67 RigVeda_47_0154.wav,अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम्,7.939 Rigveda_33_0539.wav,कदा त इन्द्र गिर्वण स्तोता भवाति शंतमः,5.302 Rigveda_40_0334.wav,पुनानो गर्भमादधत्,2.803 RigVeda_Part_017_0299.wav,एष वां देवावश्विना कुमारः साहदेव्यः,5.667 RigVeda_50_0082.wav,यातुधानस्य रक्षसो बलं वि रुज वीर्यम्,4.686 Atharvaveda_Kanda_12_0388.wav,कतमासां भीमतमा यामदत्त्वा पराभवेत्,5.098 Rigveda_39_0080.wav,यदिन्द्र मृळयासि नः,3.036 RigVeda_Part_025_0139.wav,रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किमु नूतनासः,6.354 RigVeda_46_0068.wav,दर्शन्न्वत्र शृतपाँ अनिन्द्रान्बाहुक्षदः शरवे पत्यमानान्,8.348 Atharvaveda_Kanda_10_0310.wav,विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः यदग्ने अद्य मिथुना शपतो यद्वाचस्तृष्टं जनयन्त रेभाः,12.002 RigVeda_Part_017_0316.wav,प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो,7.458 Atharvaveda_Part_020_30420.wav,महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान्,6.353 Atharvaveda_Part_020_30087.wav,विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान् सुषहान् कृधि,5.998 Rig_veda_45_0231.wav,पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात,6.23 Atharvaveda_Part_020_40274.wav,त्रीण्युष्ट्रस्य नामानि,3.215 Atharvaveda_Kanda_6_0391.wav,आवर्तनं निवर्तनं यो गोपा अपि तं हुवे,4.57 Rigvedha_005_0170.wav,सुमित्रः सोम नो भव,2.877 Rigveda_35_0163.wav,ये देवास इह स्थन विश्वे वैश्वानरा उत,6.001 Atharvaveda_Part_018_2_0420.wav,इषं स्तोतृभ्य आ भर,2.751 RigVeda_46_0232.wav,सकृत्सु नो मघवन्निन्द्र मृळयाधा पितेव नो भव,5.554 Atharvaveda_Kanda_6_0751.wav,यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते,5.247 Rigvedha_011_0117.wav,ताश्चिन्नु न मरन्ति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार,8.421 Rigveda_34_0339.wav,न तस्य मायया चन रिपुरीशीत मर्त्यः,5.756 Atharvaveda_Kanda_12_0391.wav,त्याम्,1.268 RigVeda_43_0282.wav,आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम्,7.848 Atharvaveda_Kanda_10_0151.wav,एवा सपत्नान् मे प्साहि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु,8.435 RigVeda_42_0264.wav,अपसेधन्दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम्,7.115 Rigveda_36_0237.wav,प्रभङ्गं दुर्मतीनामिन्द्र शविष्ठा भर,5.179 RigVeda_52_0185.wav,स्वसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसा वर्धयन्ति च,7.613 RigVeda_42_0138.wav,पुरंधिवान्मनुषो यज्ञसाधनः शुचिर्धिया पवते सोम इन्द्र ते,7.863 RigVeda_50_0136.wav,जघान वृत्रं स्वधितिर्वनेव रुरोज पुरो अरदन्न सिन्धून्,6.689 Rigveda_34_0158.wav,तदग्ने द्युम्नमा भर यत्सासहत्सदने कं चिदत्रिणम् मन्युं जनस्य दूढ्यः,10.138 Atharvaveda_Kanda_6_0381.wav,एतु तिस्रोऽति रोचना यतो न पुनरायति शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि य एनं परिषीदन्ति समादधति चक्षसे संप्रेद्धो अग्निर्जिह्वाभिरुदेतु हृदयादधि,17.345 Rigveda_34_0291.wav,आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू,6.632 Rigvedha_001_0464.wav,वायो तान्प्रस्थितान्पिब,3.983 Rigvedha_003_0214.wav,उषो भद्रेभिरा गहि दिवश्चिद्रोचनादधि,4.65 RigVeda_52_0097.wav,इदं हविर्मघवन्तुभ्यं रातं प्रति सम्राळहृणानो गृभाय,6.578 RigVeda_53_0215.wav,यया सपत्नीं बाधते यया संविन्दते पतिम् उत्तानपर्णे सुभगे देवजूते सहस्वति सपत्नीं मे परा धम पतिं मे केवलं कुरु,20.165 RigVeda_46_0040.wav,प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः,4.555 Rigvedha_009_0019.wav,ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः,7.21 RigVeda_Part_023_0230.wav,ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृते,8.08 Rigvedha_009_0070.wav,त्रिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो,4.887 Rigvedha_003_0373.wav,यो धृष्णुना शवसा बाधते तम इयर्ति रेणुं बृहदर्हरिष्वणिः,6.058 Rigveda_31_0172.wav,एषा स्या नव्यमायुर्दधाना गूढ्वी तमो ज्योतिषोषा,7.998 Atharvaveda_Part_020_30315.wav,अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि,6.379 RigVeda_48_0263.wav,ब्रह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन्पृथिवीं पर्वताँ अपः,9.165 RigVeda_46_0337.wav,विश्वमुदियर्षि भानुना,3.106 RigVeda_Part_025_0044.wav,तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः,7.815 Atharvaveda_Part_018_2_0262.wav,ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः,5.246 Rigvedha_009_0058.wav,आ वामृताय केशिनीरनूषत मित्र यत्र वरुण गातुमर्चथः,7.03 Atharvaveda_Kanda_8_0129.wav,धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः,4.926 Atharvaveda_Kanda_5_0219.wav,वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन,5.518 Rigveda_29_0068.wav,आ ते मह इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः,7.084 RigVeda_Part_026_0080.wav,यदिन्द्र नाहुषीष्वाँ ओजो नृम्णं च कृष्टिषु,7.45 Atharvaveda_Part_019_2_0383.wav,घृतस्य जूतिः समना सदेवा संवत्सरं हविषा वर्धयन्ती,6.75 RigVeda_44_0123.wav,सखेव सख्ये नर्यो रुचे भव,4.216 Rigveda_35_0262.wav,तबर्हिषः,1.506 Rigvedha_014_0143.wav,तूर्णी रथः सदा नवः,2.826 RigVeda_Part_019_0144.wav,का वां भूदुपमातिः कया न आश्विना गमथो हूयमाना,7.84 Atharvaveda_Part_020_40113.wav,श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः,6.78 RigVeda_50_0289.wav,त्पूर्वे हविरद्यमाशत,3.297 RigVeda_Part_028_0272.wav,ताँस्त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत्,7.457 Rigvedha_009_0277.wav,अचिकित्वाञ्चिकितुषश्चिदत्र कवीन्पृच्छामि विद्मने न विद्वान्,6.559 Atharvaveda_Kanda_7_0451.wav,देवान् यन् नाथितो हुवे ब्रह्मचर्यं यदूषिम,5.421 Rigvedha_008_0321.wav,इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे,5.463 RigVeda_Part_017_0196.wav,दाति प्रियाणि चिद्वसु,2.869 Rigveda_36_0220.wav,तमा वहन्तु सप्,2.028 Rigvedha_007_0296.wav,अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय,6.465 RigVeda_Part_027_0277.wav,अनु यद्गाव स्फुरानृजिप्यं धृष्णुं यद्रणे वृषणं युनजन्,6.645 RigVeda_Part_019_0123.wav,त्वष्टेव विश्वा भुवनानि विद्वान्समैरयं रोदसी धारयं च,7.848 Atharvaveda_Kanda_11_0341.wav,तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम्,4.793 Atharvaveda_Part_019_2_0054.wav,त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे,6.909 Rigvedha_009_0184.wav,सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्वै,7.465 Rig_veda_45_0264.wav,यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः,6.795 RigVeda_Part_019_0076.wav,महश्चर्कर्म्यर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः,6.917 RigVeda_50_0219.wav,भूया अन्तरा हृद्यस्य निस्पृशे जायेव पत्य उशती सुवासाः,6.823 Atharvaveda_Kanda_4_0151.wav,विश्वानरे अक्रमत वैश्वानरे अक्रमतानडुह्यक्रमत,5.465 RigVeda_Part_022_0136.wav,सजूर्विश्वेभिर्देवेभिरश्विभ्यामुषसा सजूः,6.801 Atharvaveda_Part_020_30084.wav,इन्द्र ज्येष्ठं न आ भरमोजिष्ठं पपुरि श्रवः,5.439 Atharvaveda_Kanda_5_0471.wav,त्यां स्वाहा,2.324 Rigveda_37_0062.wav,समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम्,7.073 Atharvaveda_Kanda_4_0220.wav,य स्तायन् मन्यते चरन्त्सर्वं देवा इदं विदुः,5.087 RigVeda_Part_025_0138.wav,किमस्य मदे किम्वस्य पीताविन्द्रः किमस्य सख्ये चकार,5.59 Atharvaveda_Kanda_12_0459.wav,वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता,6.993 Atharvaveda_Part_020_10119.wav,एको देवत्रा दयसे हि मर्तान् अस्मिन् छूर सवने मादयस्व,6.996 Rigveda_40_0179.wav,अमित्रहा विचर्षणिः,2.281 Rig_veda_54_0013.wav,अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु,5.676 Rigvedha_011_0334.wav,यश्चासमा अजनो दिद्युतो दिव उरुरूर्वाँ अभितः सास्युक्थ्यः,6.96 Atharvaveda_Kanda_11_0281.wav,यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः,4.992 RigVeda_47_0286.wav,तस्माद्भिया वरुण दूरमायं गौरो न क्षेप्नोरविजे ज्यायाः,8.03 Rigvedha_011_0164.wav,त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा त्वमिळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती,13.441 RigVeda_Part_020_0040.wav,मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः,8.382 Atharvaveda_Part_020_10122.wav,ऋजीषी वज्री वृषभस्तुराषाट्छु,3.553 Rigveda_30_0102.wav,ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु,10.499 RigVeda_42_0185.wav,वते शतहिमाय गोनाम्,3.464 RigVeda_53_0229.wav,आघाटिभिरिव धावयन्नरण्यानिर्महीयते उत गाव इवादन्त्युत वेश्मेव दृश्यते,12.699 Rig_veda_54_0247.wav,सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान,7.525 RigVeda_Part_019_0199.wav,नियुत्वन्ता न ऊतय आ यातं सोमपीतये,5.847 Atharvaveda_Kanda_10_0164.wav,यथा यशः सोमपीथे मधुपर्के यथा यशः,4.393 RigVeda_49_0211.wav,तेषामिष्टानि,1.299 Atharvaveda_Part_016_0217.wav,सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः,10.086 Atharvaveda_Part_019_2_0240.wav,अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि,7.389 Atharvaveda_Part_018_2_0087.wav,शते शरत्सु नो पुरा,2.504 Atharvaveda_Part_018_1_0223.wav,मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः,6.373 Rigvedha_014_0220.wav,मा नो अग्नेऽमतये मावीरतायै रीरधः,5.131 Atharvaveda_Kanda_9_0284.wav,अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद्व्रतम्,8.721 Rigveda_35_0285.wav,वृषा सोता सुनोतु ते वृषन्नृजीपिन्ना भर,5.8 Rigveda_40_0430.wav,इन्द्रं गच्छन्कविक्रतुः,3.177 Atharvaveda_Kanda_3_0305.wav,यानि भद्राणि बीजान्यृषभा जनयन्ति च,4.451 Rigveda_30_0219.wav,आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु,6.626 Rigveda_31_0299.wav,मृळा सुक्षत्र मृळय यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि,12.304 Rigveda_31_0206.wav,अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः,7.899 RigVeda_Part_017_0340.wav,द्यावो न द्युम्नैरभि सन्तो अर्यः क्षपो मदेम शरदश्च पूर्वीः,7.858 RigVeda_Part_016_0216.wav,इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया,15.428 Atharvaveda_Kanda_7_0159.wav,याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छन्तु,7.585 Rigveda_32_0293.wav,सनिता विप्रो अर्वद्भिर्हन्ता वृत्रं नृभिः शूरः,5.991 RigVeda_Part_026_0057.wav,वत्सं गावो न धेनवः,3.288 Rigvedha_012_0325.wav,अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि,7.851 Rigvedha_014_0346.wav,वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते,5.258 Rig_veda_45_0072.wav,इदमापः प्र वहत य,2.371 Atharvaveda_Kanda_6_0393.wav,तेन भूतेन हविषायमा प्यायतां पुनः,4.841 Rigvedha_014_0356.wav,ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः,4.5560625 RigVeda_51_0299.wav,राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः,6.586 RigVeda_Part_028_0056.wav,उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततनः सूर्यस्य,6.449 RigVeda_51_0050.wav,ता अद्रवन्नार्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु,7.217 Atharvaveda_Kanda_10_0476.wav,सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः,4.828 Atharvaveda_Part_020_40358.wav,सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत्,4.435 Rigveda_37_0011.wav,यं ते स्वदावन्स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः,14.034 Rigveda_34_0131.wav,त्रिवरूथं मरुतो यन्त नश्छर्दिः,3.902 Rigveda_33_0529.wav,तमिद्विप्रा अवस्यवः प्रवत्वतीभिरूतिभिः,4.471 RigVeda_Part_020_0361.wav,अच्छा वो अग्निमवसे देवं गासि स नो वसुः,5.917 RigVeda_46_0242.wav,जीवेदिन्मघवा मम,2.497 RigVeda_Part_019_0138.wav,क उ श्रवत्कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते,7.608 RigVeda_Part_027_0374.wav,रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः,7.072 RigVeda_47_0347.wav,दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै,8.002 RigVeda_Part_028_0348.wav,सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे,7.078 Atharvaveda_Kanda_3_0282.wav,य आविवेशोषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्,7.07 RigVeda_43_0194.wav,ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्,8.48 Rigvedha_003_0027.wav,अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः,6.471 Rigveda_33_0155.wav,उपह्वरे गिरीणां संगथे च नदीनाम्,5.428 Rigvedha_008_0258.wav,तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः,8.292 Rigvedha_009_0180.wav,ऋभुर्विभ्वा वाजो देवाँ अगच्छत स्वपसो यज्ञियं भागमैतन,8.212 Rigveda_40_0605.wav,अयं स यो दिवस्परि रघुयामा पवित्र आ,4.944 Rigveda_34_0288.wav,येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः,6.968 Rigveda_33_0238.wav,इमा उ वः सुदानवो घृतं न पिप्युषीरिषः,5.1 Rigveda_40_0410.wav,पवस्व चर्षणीसहे,2.707 Rigvedha_002_0410.wav,जिहीत पर्वतो गिरिः,2.692 Atharvaveda_Kanda_10_0194.wav,पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः,4.764 Atharvaveda_Part_019_2_0426.wav,बुध्येम शरदः शतम्,2.45 Atharvaveda_Part_015_0071.wav,भव एनमिष्वासः प्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः,10.009 Rigvedha_005_0290.wav,हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः,8.169 Atharvaveda_Kanda_6_0270.wav,अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम्,4.681 RigVeda_48_0333.wav,बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः,7.202 Atharvaveda_Kanda_10_0479.wav,तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्,6.371 Rigvedha_006_0184.wav,आभोगयं प्र यदिच्छन्त ऐतनापाकाः प्राञ्चो मम के चिदापयः,7.589 Rigveda_38_0054.wav,यो गाधेषु य आरणेषु हव्यो वाजेष्वस्ति हव्यः,6.113 RigVeda_Part_025_0250.wav,समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति,5.903 Rigveda_32_0227.wav,परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते,6.549 Rigveda_35_0229.wav,नकिरस्य शचीनां नियन्ता सूनृतानाम्,5.61 Atharvaveda_Part_020_20095.wav,दधाना नाम यज्ञियम्,3.12 Rigvedha_002_0162.wav,ससन्तु त्या अरातयो बोधन्तु शूर रातयः,5.571 RigVeda_51_0133.wav,प्र मुष्कभारः श्रव इच्छमानोऽजिरं बाहू अभरत्सिषासन्,7.109 RigVeda_Part_022_0317.wav,क्षोदन्त आपो रिणते वनान्यवोस्रियो वृषभः क्रन्दतु द्यौः,8.001 Atharvaveda_Kanda_13_0020.wav,ऊर्ध्वो रोहितो अधि नाके अस्थाद्विश्वा रूपाणि जनयन् युवा कविः,7.474 RigVeda_Part_019_0101.wav,यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते,7.521 RigVeda_Part_025_0106.wav,आभि स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र,6.644 Atharvaveda_Kanda_12_0311.wav,ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्,5.384 Rigveda_32_0198.wav,अश्वासो ये ते वृषणो रघुद्रुवस्तेभिर्नस्तूयमा गहि,7.151 Atharvaveda_Part_018_2_0215.wav,त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान्,5.623 Atharvaveda_Part_018_2_0373.wav,पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन्,6.608 Rigvedha_007_0050.wav,सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि,7.57 Atharvaveda_Part_019_1_0171.wav,असपत्नाः प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु,6.804 Atharvaveda_Part_019_2_0349.wav,या ते वसोर्वात इषुः सा त एषा तया नो मृड,4.84 RigVeda_46_0156.wav,अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीरुशन्तः,6.669 Atharvaveda_Kanda_3_0213.wav,मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः,6.379 Rigvedha_006_0110.wav,वित्तं मे अस्य रोदसी,2.866 Atharvaveda_Kanda_4_0479.wav,यासामृषभो दूरतो वाजिनीवान्त्सद्यः सर्वान् लोकान् पर्येति रक्षन्,8.543 Rigvedha_002_0244.wav,इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात्,7.347 RigVeda_Part_018_0109.wav,अत्राह ते हरिवस्ता उ देवीरवोभिरिन्द्र स्तवन्त स्वसारः,7.266 Rigveda_37_0308.wav,आ याहि तूयमाशुभिः,3.159 Atharvaveda_Kanda_7_0117.wav,अक्ष्यौ नौ मधुसंकाशे अनीकं नौ समञ्जनम्,4.858 RigVeda_Part_022_0162.wav,मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया,5.67 Rigvedha_003_0154.wav,अदर्शि वि स्रुतिर्दिवः,2.386 Atharvaveda_Kanda_9_0156.wav,भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः,6.695 Atharvaveda_Part_019_1_0066.wav,सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः,5.704 Rigvedha_008_0046.wav,व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः,5.333 Atharvaveda_Kanda_9_0005.wav,पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः,7.647 RigVeda_Part_025_0033.wav,त्वं ह्यापिः प्रदिवि पितॄणां शश्वद्बभूथ सुहव एष्टौ,10.27 Atharvaveda_Kanda_5_0435.wav,मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्न् उप ब्रुवे तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह,11.523 Atharvaveda_Kanda_11_0546.wav,कृत्येऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया,5.048 Atharvaveda_Kanda_2_0377.wav,आ क्रन्दय धनपते वरमामनसं कृणु,4.355 Rigveda_34_0383.wav,दृळ्हश्चिद्दृह्य मघवन्मघत्तये,4.274 Rigveda_33_0090.wav,ता नः पृङ्क्तमिषा रयिम्,2.847 Atharvaveda_Kanda_5_0356.wav,त्वा सा राष्ट्रमव धूनुते ब्रह्मज्यस्य,4.092 RigVeda_43_0277.wav,एते शुक्रासो धन्वन्ति सोमा देवासस्,5.21 Rigveda_38_0381.wav,नेमादि,1.532 RigVeda_Part_026_0330.wav,स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे,8.03 RigVeda_Part_026_0263.wav,उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः,6.611 Rig_veda_54_0313.wav,यो विश्वाभि विपश्यति भुवना सं च पश्यति,4.962 Atharvaveda_Kanda_13_0136.wav,नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः,5.46 Atharvaveda_Kanda_7_0083.wav,यस्येदं प्रदिशि यद्विरोचते प्र चानति वि च चष्टे शचीभिः,5.544 RigVeda_Part_020_0190.wav,त्वमग्ने पुरुरूपो विशेविशे वयो दधासि प्रत्नथा पुरुष्टुत,7.469 Rigvedha_002_0007.wav,सिन्धुभ्यः कर्त्वं हविः,3.062 Atharvaveda_Kanda_1_0191.wav,परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि,5.635 Rigveda_40_0578.wav,पवमानो वि धावति,2.743 Rigveda_31_0072.wav,युवोर्हि नः,1.53 Atharvaveda_Kanda_3_0128.wav,श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः,4.112 RigVeda_53_0289.wav,श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः,7.376 RigVeda_Part_019_0170.wav,मध्वः पिबतं मधुपेभिरासभिरुत प्रियं मधुने युञ्जाथां रथम्,7.706 Rigvedha_006_0332.wav,तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार,8.153 Atharvaveda_Kanda_1_0302.wav,समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि,6.636 Atharvaveda_Kanda_8_0043.wav,प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि,5.976 RigVeda_Part_024_0041.wav,एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान्,7.093 Atharvaveda_Kanda_4_0130.wav,शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः,5.504 Rigvedha_012_0157.wav,न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः विश्वा इदस्माद्ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते,14.313 Rigvedha_002_0272.wav,अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन्देव एकः,7.511 Atharvaveda_Kanda_8_0067.wav,यत्ते वासः परिधानं यां नीविं कृणुषे त्वम्,5.039 RigVeda_Part_020_0282.wav,वयोवयो जरसे यद्दधानः परि त्मना विषुरूपो जिगासि,6.649 Rigvedha_002_0231.wav,तनूकृद्बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे,7.522 RigVeda_Part_023_0294.wav,घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्न्याभ्यः,6.919 Rigveda_41_0026.wav,चारुं सुकृत्ययेमहे,3.193 Rigveda_36_0155.wav,वि षु विश्वा अभियुजो वज्रिन्विष्वग्यथा वृह भवा नः सुश्रवस्तमः,8.873 Atharvaveda_Part_020_10019.wav,आ नो याहि सुतावतोऽस्माकं,3.653 Atharvaveda_Part_019_1_0293.wav,यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे,7.502 Rigvedha_003_0375.wav,स्वर्मीळ्हे यन्मद इन्द्र हर्ष्याहन्वृत्रं निरपामौब्जो अर्णवम्,6.395 RigVeda_52_0085.wav,ममत्तु त्वा दिव्यः सोम इन्द्र मम,3.595 Atharvaveda_Kanda_10_0341.wav,तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम्,4.582 Rigveda_37_0185.wav,सप्त होतारस्तमिदीळते त्वाग्ने सुत्यजमह्रयम्,7.28 Rigvedha_008_0079.wav,महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः,5.99 Atharvaveda_Part_020_20386.wav,एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः,7.153 Atharvaveda_Part_019_2_0249.wav,माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः,6.358 RigVeda_46_0048.wav,ऋषिः स यो मनुर्हितो वि,2.309 RigVeda_50_0038.wav,अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम्,6.613 Atharvaveda_Kanda_12_0110.wav,त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना,5.845 Atharvaveda_Part_020_30031.wav,आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ,6.814 Atharvaveda_Part_018_2_0030.wav,येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात्,5.524 Rigveda_30_0243.wav,यद्गोपावददितिः शर्म भद्रं मित्रो यच्छन्ति वरुणः सुदासे,7.465 RigVeda_Part_015_0257.wav,शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्,7.866 RigVeda_Part_018_0180.wav,अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा,6.731 RigVeda_Part_026_0290.wav,आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द,8.541 Atharvaveda_Kanda_12_0405.wav,देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर्ऋच्छति,5.81 Rigvedha_002_0192.wav,तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु,5.163 Atharvaveda_Part_020_20133.wav,द्युम्नी श्लोकी स सोम्यः,3.067 Atharvaveda_Kanda_8_0059.wav,रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि,5.114 Rigvedha_012_0291.wav,माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः,6.9650625 Rigvedha_012_0096.wav,स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रम्,6.647 RigVeda_Part_022_0169.wav,वृजने वा नदीनां सधस्थे वा महो दिवः,5.378 Atharvaveda_Part_018_1_0150.wav,महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन्,6.45 RigVeda_Part_020_0258.wav,त्वया यज्ञं वि तन्वते,3.538 RigVeda_Part_027_0051.wav,भ्रातेन्द्रस्य सखा मम,3.089 Rigvedha_007_0278.wav,उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि,6.788 Atharvaveda_Part_019_2_0303.wav,उषा नो अह्ने आ भजादहस्तुभ्यं विभावरि,4.517 Atharvaveda_Part_020_30026.wav,नि ष्वापया मिथूदृशा सस्तामबुध्यमाने आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ,12.365 Atharvaveda_Kanda_10_0254.wav,तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः,6.23 Rig_veda_45_0150.wav,धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान्,8.076 Rigvedha_003_0359.wav,अधा चन श्रद्दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम्,6.986 Atharvaveda_Kanda_10_0434.wav,पुमान् एनद्वयत्युद्गृणन्ति पुमान् एनद्वि जभाराधि नाके इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे,14.052 Rigveda_29_0315.wav,शं नो रुद्रो रुद्रेभिर्जलाषः शं,4.437 Atharvaveda_Kanda_4_0288.wav,मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु,6.105 Rigvedha_009_0223.wav,मा त्वाग्निर्ध्वनयीद्धूमगन्धिर्मोखा भ्राजन्त्यभि विक्त जघ्रिः,6.477 RigVeda_52_0288.wav,रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः,6.915 Rigveda_33_0251.wav,विद्युद्धस्ता अभिद्यवः शि,2.872 Rigveda_41_0310.wav,दधत्स्तोत्रे सुवीर्यम्,3.64 Atharvaveda_Kanda_9_0129.wav,वधूमिव त्वा शाले यत्रकामं भरामसि,4.598 Rigveda_30_0261.wav,द्रुहः सचन्ते अनृता जनानां न वां निण्यान्यचिते अभूवन्,7.82 Rigveda_41_0083.wav,पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित् प्रजावद्रत्नमा भर,8.344 Rigveda_29_0312.wav,शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः,6.673 Rigveda_35_0202.wav,यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम्,5.798 Atharvaveda_Kanda_12_0209.wav,यं वां पिता पचति यं च माता रिप्रान् निर्मुक्त्यै शमलाच्च वाचः स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा,12.952 Rigveda_38_0414.wav,अयं वां कृष्णो अश्विना हवते वाजिनीवसू,5.881 RigVeda_48_0285.wav,अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे,7.044 Rigvedha_011_0039.wav,दूतो हव्या कविर्वह,2.642 RigVeda_Part_020_0166.wav,सं यदिषो वनामहे सं हव्या मानुषाणाम्,5.58 RigVeda_48_0006.wav,तत्त आ वर्तयामसीह क्षयाय जीवसे,4.937 RigVeda_46_0215.wav,तदित्सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः,6.992 Atharvaveda_Kanda_6_0771.wav,शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम्,4.708 Rigvedha_005_0217.wav,अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना,7.208 Rigveda_29_0252.wav,सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम्,6.773 Rigveda_30_0323.wav,राया हिरण्यया मतिरियमवृकाय शवसे,4.74 Rigvedha_011_0278.wav,स्तवा नु त इन्द्र पूर्व्या महान्युत स्तवाम नूतना कृतानि,5.9160625 Atharvaveda_Kanda_7_0069.wav,अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम्,5.732 Rigvedha_011_0239.wav,ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः,4.535 Atharvaveda_Kanda_6_0102.wav,इमा यास्तिस्रः पृथिवीस्तासां ह भूमिरुत्तमा,5.785 RigVeda_Part_018_0053.wav,आ न इन्द्रो दूरादा न आसादभिष्टिकृदवसे यासदुग्रः,6.931 Atharvaveda_Kanda_12_0102.wav,ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् ये संग्रामाः समितयस्तेषु चारु वदेम ते,10.205 Atharvaveda_Kanda_6_0459.wav,नमस्ते रुद्रास्यते नमः प्रतिहितायै,3.985 RigVeda_46_0164.wav,एवेद्यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यच्छ,7.392 RigVeda_Part_015_0207.wav,अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः,7.325 Rigveda_38_0507.wav,अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि,5.845 RigVeda_48_0141.wav,तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः,7.652 Rigveda_29_0018.wav,वन्वन्तु स्मा तेऽवसा समीकेऽभीतिमर्यो वनुषां शवांसि,9.458 Atharvaveda_Part_020_40088.wav,आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम्,6.676 Atharvaveda_Kanda_12_0049.wav,शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता,5.572 RigVeda_Part_022_0120.wav,एष ते देव नेता रथस्पतिः शं रयिः,4.611 Rigvedha_008_0007.wav,यः शूरैः स्वः सनिता यो वि,4.252 RigVeda_50_0213.wav,तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे,6.731 Rigvedha_006_0044.wav,विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम्,7.172 RigVeda_42_0203.wav,हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा,7.196 RigVeda_46_0172.wav,त्रितन्तुं विचरन्तमुत्सम्,3.601 Rigveda_33_0433.wav,इमं जुषस्व गिर्वणः समुद्र इव पिन्वते,4.834 Atharvaveda_Kanda_13_0329.wav,नमस्ते अस्तु पश्यत पश्य मा पश्यत,3.717 Atharvaveda_Kanda_10_0198.wav,दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि,4.454 Atharvaveda_Kanda_4_0224.wav,सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत्परस्तात् संख्याता अस्य निमिषो जनानामक्षान् इव श्वघ्नी नि मिनोति तानि,12.665 RigVeda_Part_023_0346.wav,स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः,8.647 Rigvedha_014_0169.wav,प्र वो देवायाग्नये बर्हि,2.9860625 Atharvaveda_Part_020_40325.wav,यदल्पिकास्वल्पिका कर्कधूकेवषद्यते,5.513 RigVeda_Part_026_0103.wav,अयं विदच्चित्रदृशीकमर्णः शुक्रसद्मनामुषसामनीके,7.632 Atharvaveda_Part_019_1_0011.wav,शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः,5.508 Rigvedha_001_0252.wav,अग्ने सुखतमे रथे देवाँ ईळित आ वह,7.597 Atharvaveda_Part_018_2_0167.wav,अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः,6.88 RigVeda_48_0308.wav,हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन्,7.047 Rig_veda_54_0133.wav,प्रहित एष एतत्त,1.863 RigVeda_Part_026_0041.wav,गिर्वणस्तमो अध्रिगुः,3.366 Rigveda_29_0367.wav,भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरंधिम्,8.131 RigVeda_47_0334.wav,अह्वयेताम्,1.777 Rigvedha_012_0315.wav,अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः,7.4860625 Atharvaveda_Kanda_11_0527.wav,गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन्,5.853 Atharvaveda_Kanda_5_0589.wav,जहातु क्रव्याद्रूपं यो अस्य मांसं जिहीर्षति,5.458 Rigvedha_008_0305.wav,वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः,5.458 Rigvedha_005_0083.wav,विध्यता विद्युता रक्षः,3.302 RigVeda_Part_017_0323.wav,यासि कुत्सेन सरथमवस्युस्तोदो वातस्य हर्योरीशानः,6.951 Atharvaveda_Part_020_30088.wav,यद्द्याव इन्द्र ते शतं शतं भूमिरुत स्युः,4.463 Rigveda_40_0062.wav,इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः,6.012 Rig_veda_54_0027.wav,प्रजां चादि,1.914 Rigvedha_011_0123.wav,ततो विषं प्र वावृते पराचीरनु संवतः,5.489 RigVeda_Part_018_0217.wav,श्रावयेदस्य कर्णा वाजयध्यै जुष्टामनु प्र दिशं मन्दयध्यै,7.496 RigVeda_53_0185.wav,प्रत्यस्य श्रेणयो ददृश्र एकं नियानं बहवो रथासः,8.036 RigVeda_46_0350.wav,यथा शमध्वञ्छमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रम्,6.695 RigVeda_Part_028_0263.wav,तं त्वा दूतं कृण्महे यशस्तमं देवाँ आ वीतये वह,7.728 Rigveda_32_0136.wav,संवत्सरे प्रावृष्यागतायां त,4.369 Rigvedha_012_0212.wav,अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम्,7.131 Rigvedha_011_0329.wav,अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनामहिहन्नारिणक्पथः,7.44 Atharvaveda_Part_015_0032.wav,मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः,7.395 Atharvaveda_Part_019_2_0373.wav,सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः,6.145 Atharvaveda_Part_019_2_0408.wav,प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु,4.188 Atharvaveda_Kanda_5_0342.wav,ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मणं जनाः,5.911 Atharvaveda_Kanda_10_0435.wav,यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति,5.973 Rigvedha_003_0174.wav,सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना,6.186 Atharvaveda_Kanda_6_0287.wav,जालाषमुग्रं भेषजं तेन नो मृड जीवसे,4.646 Rigveda_34_0368.wav,स्तुष ऊ षु वो नृतमाय धृष्णवे,4.043 Atharvaveda_Kanda_12_0269.wav,सर्वास्ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीछात् निधिं निधिपा अभ्येनमिछादनीश्वरा अभितः सन्तु येऽन्ये,14.639 RigVeda_Part_023_0048.wav,उरु णो वाजसातये कृतं राये स्वस्तये,5.223 RigVeda_Part_025_0276.wav,अपा नस्तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः,7.004 Atharvaveda_Part_020_20059.wav,निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन्,6.123 RigVeda_Part_022_0319.wav,वातान्ह्यश्वान्धुर्यायुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः,8.12 Atharvaveda_Kanda_5_0274.wav,ऋतजात ऋतावरि मधु मे मधुला करः,4.07 Atharvaveda_Kanda_7_0019.wav,दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये,7.079 Rigvedha_004_0045.wav,गृणानो अङ्गिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः,6.822 Atharvaveda_Part_020_10149.wav,यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे,6.327 RigVeda_53_0085.wav,पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे,5.576 Atharvaveda_Kanda_5_0526.wav,तरी मन्द्रासु प्रयक्षु वसवश्चातिष्ठन् वसुधातरश्च,5.165 Rigveda_41_0152.wav,चमूषु शक्मनासदम् तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे,9.837 Atharvaveda_Part_014_0416.wav,यशो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि,4.969 Rigvedha_011_0315.wav,यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः,6.4270625 Rigveda_35_0356.wav,जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम्,7.059 Atharvaveda_Kanda_6_0713.wav,तेन मा भगिनं कृण्वप द्रान्त्वरातयः,4.398 RigVeda_Part_019_0223.wav,मादयेथां तदोकसा,3.998 RigVeda_42_0301.wav,जयन्क्षेत्रम,2.012 RigVeda_Part_015_0332.wav,त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे,5.363 RigVeda_Part_024_0225.wav,त्वमग्ने यज्ञानां होता विश्वेषां हितः,5.434 Rigvedha_004_0223.wav,ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः,7.983 Rigveda_29_0101.wav,नू इन्द्र राये वरिवस्कृधी न आ ते मनो ववृत्याम मघाय,6.548 Atharvaveda_Part_020_30219.wav,पूर्वामनु प्रयतिं,2.127 RigVeda_46_0253.wav,यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः,6.656 Rigveda_40_0047.wav,त्पवमानः शृङ्गे शिशानो अर्षति,4.026 Rigveda_33_0523.wav,आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः,5.567 Rigvedha_014_0105.wav,अन्वीमविन्दन्निचिरासो अद्रुहोऽप्सु सिंहमिव श्रितम्,5.9680625 Rigvedha_005_0022.wav,या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम्,8.923 Atharvaveda_Kanda_5_0470.wav,अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहू,12.823 Rigveda_35_0383.wav,स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः,6.339 Atharvaveda_Kanda_1_0198.wav,इदं रजनि रजय किलासं पलितं च यत्,3.994 Atharvaveda_Part_019_2_0026.wav,पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु,5.675 RigVeda_Part_025_0231.wav,अस्मा एतद्दिव्यर्चेव मासा मिमिक्ष इन्द्रे न्ययामि सोमः,8.065 Atharvaveda_Part_019_2_0257.wav,तानि ते परि दद्मसि,2.388 Atharvaveda_Kanda_6_0229.wav,अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु,5.615 Atharvaveda_Kanda_10_0088.wav,समानमस्मिन् को देवोऽधि शिश्राय पूरुषे,5.369 Rigveda_40_0205.wav,अस्मे इन्दो स्वाभुवम्,3.892 Rigvedha_007_0209.wav,प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम्,8.153 Rigveda_29_0037.wav,न वीर्यमिन्द्र ते न राधः,3.116 Rigvedha_004_0081.wav,वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः,7.194 Atharvaveda_Kanda_1_0203.wav,अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि,4.137 RigVeda_Part_027_0115.wav,ता नो मृळात ईदृशे,3.578 Atharvaveda_Kanda_11_0035.wav,उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम्,6.951 Rigveda_32_0137.wav,प्ता घर्मा अश्नुवते विसर्गम्,3.244 RigVeda_42_0240.wav,प्रियो मदः,1.301 Atharvaveda_Kanda_12_0301.wav,विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम्,5.142 Rig_veda_45_0192.wav,विवस्वन्तं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य,5.937 RigVeda_Part_022_0183.wav,दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत,5.541 Rigveda_31_0156.wav,आस्थाद्रथं स्वधया युज्यमानमा यमश्वासः सुयुजो,8.142 Rigveda_31_0233.wav,अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम्,7.153 Rigvedha_010_0362.wav,भुवन्यथा नो विश्वे वृधासः करन्सुषाहा विथुरं न शवः,6.67 RigVeda_47_0082.wav,इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु,5.863 Rigveda_34_0202.wav,वीळुपविभिर्मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम्,20.522 Atharvaveda_Part_018_2_0422.wav,न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी,6.998 Atharvaveda_Kanda_12_0365.wav,यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये,5.128 Rigveda_38_0226.wav,अधा ते सुम्नमीमहे,3.415 Atharvaveda_Kanda_3_0283.wav,यः सोमे अन्तर्यो गोष्वन्तर्य आविष्टो वयःसु यो मृगेषु,5.949 Rigvedha_010_0287.wav,प्र वां शरद्वान्वृषभो न निष्षाट् पूर्वीरिषश्चरति मध्व इष्णन्,7.399 Rigvedha_012_0281.wav,मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः,7.311 Atharvaveda_Kanda_10_0436.wav,स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः,7.537 RigVeda_48_0315.wav,स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात्,6.107 RigVeda_43_0372.wav,नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो,3.973 RigVeda_Part_019_0265.wav,ता इन्न्वेव समना समानीरमीतवर्णा उषसश्चरन्ति,9.357 RigVeda_46_0133.wav,सिम उक्ष्णोऽवसृष्टाँ अदन्ति स्वयं बलानि तन्वः शृणानाः,7.314 Rig_veda_45_0445.wav,अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम्,6.28 RigVeda_Part_027_0301.wav,जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता,7.665 Atharvaveda_Kanda_5_0176.wav,बृहता मन उप ह्वये मातरिश्वना प्राणापानौ,5.173 Rigveda_36_0096.wav,तरन्तः स्याम दुर्गहा अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम् हृद्भिर्मन्द्रेभिरीमहे,13.116 Rigveda_37_0056.wav,वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे,6.834 Rigvedha_004_0283.wav,द्युम्नैरभि प्र णोनुमः,2.873 RigVeda_Part_027_0186.wav,सनुत्येन त्यजसा मर्त्यस्य वनुष्यतामपि शीर्षा ववृक्तम्,6.62 RigVeda_Part_021_0109.wav,ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन्,7.747 RigVeda_50_0149.wav,अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम्,6.278 Atharvaveda_Part_014_0455.wav,गृहान् गच्छ गृहपत्नी यथासो दीर्घं,3.333 Rigvedha_010_0218.wav,यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु,5.237 RigVeda_Part_022_0329.wav,यूयं ह भूमिं किरणं न रेजथ प्र यद्भरध्वे सुविताय दावने,7.28 Rigveda_31_0216.wav,इन्द्रावरुणावभ्या तपन्ति माघान्यर्यो वनुषामरातयः,7.175 RigVeda_Part_027_0368.wav,वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना,7.655 Atharvaveda_Kanda_7_0412.wav,समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन्त्सं स्वस्त्या सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमतौ यज्ञियानाम्,13.59 RigVeda_Part_021_0316.wav,य आहना दुहितुर्वक्षणासु रूपा मिनानो अकृणोदिदं नः,7.101 RigVeda_53_0182.wav,र्धिनीव सेना,2.789 RigVeda_47_0354.wav,चष्टे सरूपेण ज्योतिषा विव्रतेन,4.132 RigVeda_47_0053.wav,परिज्मानं विदथ्यं सुवृक्तिभिर्वयं व्युष्टा उषसो हवामहे,6.669 Atharvaveda_Part_019_2_0247.wav,रक्षा माकिर्नो अघशंस ईशत मा नो दुःशंस ईशत,6.069 Atharvaveda_Kanda_5_0538.wav,हरिते त्रीणि रजते त्रीण्ययसि त्रीणि तपसाविष्टितानि,6.126 Atharvaveda_Kanda_3_0092.wav,न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम्,4.745 RigVeda_50_0269.wav,दुष्टरं यस्य साम चिदृधग्यज्ञो न मानुषः,4.349 Rigvedha_009_0322.wav,वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः,6.534 Atharvaveda_Kanda_8_0371.wav,इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः,6.386 Rigveda_29_0232.wav,त्ताँ अनु विदुर्वसिष्ठाः,2.31 RigVeda_50_0234.wav,क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः,6.885 Atharvaveda_Kanda_12_0040.wav,अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम्,5.002 Rigveda_32_0177.wav,शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्सत एति रक्षसः,28.325 Rigveda_40_0148.wav,प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः,6.259 Atharvaveda_Part_019_1_0137.wav,शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु,6.028 Atharvaveda_Part_020_30354.wav,अग्निं दूतं वृणीमहे होतारं विश्ववेदसम्,4.923 Rigveda_33_0100.wav,विप्रा ऋतस्य वाहसा,3.138 RigVeda_51_0190.wav,सप्तापो देवीः सुरणा अमृ,3.833 Rig_veda_45_0090.wav,अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ,5.416 Atharvaveda_Part_015_0192.wav,अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः अह्ना प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय,16.596 RigVeda_48_0247.wav,ये अप्सवमर्णवं चित्रराधसस्ते नो रासन्तां महये सुमित्र्याः,8.362 Atharvaveda_Kanda_4_0376.wav,यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक्,6.317 RigVeda_52_0273.wav,सजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति द्विषः,5.95 RigVeda_52_0281.wav,उग्रं मरुद्भी रुद्रं हुवेमेन्द्रमग्निं स्वस्तयेऽति द्विषः,6.924 Rigveda_36_0208.wav,यद्वीळाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम्,5.958 RigVeda_44_0066.wav,अप श्वानमराधसं हता मखं न भृगवः,4.537 Rigvedha_004_0128.wav,यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम्,6.887 Rigveda_32_0194.wav,न सहस्राय नायुताय वज्रिवो न शताय शतामघ,6.405 RigVeda_Part_015_0331.wav,एष रारन्तु ते हृदि,3.035 Rigvedha_001_0234.wav,कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे,5.209 Rigveda_41_0312.wav,यदन्ति यच्च दूरके भयं विन्दति मामिह पवमान वि तज्जहि,7.352 RigVeda_Part_022_0135.wav,निम्नं न यन्ति सिन्धवोऽभि प्रयः,4.014 Rigveda_32_0052.wav,गौराद्वेदीयाँ अवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन्,9.671 Rigvedha_001_0177.wav,इन्द्र ता रथिनीरिषः,3.302 RigVeda_Part_017_0106.wav,अस्वप्नजस्तरणयः सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः,7.054 Rig_veda_54_0267.wav,धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते,7.9 Atharvaveda_Kanda_8_0250.wav,ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः,7.524 Rigvedha_010_0344.wav,तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात्,7.166 RigVeda_51_0273.wav,आ च गच्छान्मित्रमेना दधामाथा गवां गोपतिर्नो भवाति,7.226 RigVeda_51_0008.wav,ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे,5.066 Atharvaveda_Kanda_6_0595.wav,देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि,4.371 Rigvedha_003_0315.wav,सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि,7.032 RigVeda_Part_017_0264.wav,यातमश्विना सुकृतो दुरोणमुत्सूर्यो ज्योतिषा देव एति,7.395 Atharvaveda_Part_020_40240.wav,इरावेदुमयं दत,2.634 Rigvedha_002_0438.wav,पदीष्ट तृष्णया सह,2.776 Rigvedha_002_0334.wav,आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम्,7.907 Rigveda_33_0151.wav,यदङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः,4.983 RigVeda_Part_026_0090.wav,यत्र शूरासस्तन्वो वितन्वते प्रिया शर्म पितॄणाम्,7.467 RigVeda_46_0295.wav,बृहस्पतिं पूषणमश्विना भगं स्वस्त्यग्निं समिधानमीमहे,8.053 Atharvaveda_Part_020_40365.wav,अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः,6.42 RigVeda_Part_017_0150.wav,ऊर्ध्वं भानुं सवितेवाश्रेन्मेतेव धूमं स्तभायदुप द्याम्,8.528 RigVeda_52_0053.wav,सहस्रधा महिमानः सहस्रं यावद्ब्रह्म वि,4.97 Rigveda_34_0342.wav,महो राये तमु त्वा समिधीमहि,4.35 Atharvaveda_Kanda_4_0129.wav,शङ्खेन हत्वा रक्षांस्यत्त्रिणो वि षहामहे,4.811 Rigveda_29_0455.wav,अयं हि नेता वरुण ऋतस्य,2.942 RigVeda_Part_026_0175.wav,त्वं नश्चित्र ऊत्या वसो राधांसि चोदय,5.658 Atharvaveda_Kanda_5_0218.wav,उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि,6.098 Rigveda_35_0150.wav,योनिमेक आ ससाद द्योतनोऽन्तर्देवेषु मेधिरः,6.541 Atharvaveda_Part_014_0244.wav,यच्च वर्चो अक्षेषु सुरायां च यदाहितम्,4.866 Atharvaveda_Part_019_1_0185.wav,दिवो मादित्या रक्षतु भूम्या रक्षन्त्वग्नयः,5.609 Rigvedha_013_0193.wav,त्याश्वावद्यातमश्विना,3.2990625 RigVeda_Part_022_0233.wav,अध स्मा नो अरमतिं सजोषसश्चक्षुरिव यन्तमनु नेषथा सुगम्,7.092 Rigveda_33_0255.wav,द्यौर्न चक्रदद्भिया,2.779 Rigvedha_006_0244.wav,याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतम्,7.062 Rigveda_31_0100.wav,अधा ह यन्तो अश्विना पृक्षः सचन्त,5.533 Atharvaveda_Part_020_20134.wav,गिरा वज्रो न संभृतः सबलो अनपच्युतः,4.28 Rigveda_36_0224.wav,स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे,5.942 RigVeda_Part_025_0090.wav,शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः,6.819 RigVeda_Part_020_0073.wav,इतीममग्निममृता अवोचन्बर्हिष्मते मनवे शर्म यंसद्धविष्मते मनवे शर्म यंसत्,10.062 RigVeda_Part_016_0171.wav,आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय,6.548 Rigveda_37_0360.wav,त्यान्नु क्षत्रियाँ अव आदित्यान्याचिषामहे,6.403 RigVeda_Part_021_0305.wav,तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः,6.565 Rigveda_35_0293.wav,यो अस्मान्वीर आनयत्,3.665 Rigveda_37_0223.wav,त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः,6.213 Rigveda_33_0213.wav,उदु त्ये अरुणप्सवश्चित्रा यामेभिरीरते,5.138 Rigveda_31_0118.wav,सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता,6.582 Atharvaveda_Kanda_1_0207.wav,आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम्,6.189 Rigveda_29_0307.wav,शं नो अग्निर्ज्योतिरनीको अस्,3.502 Rigveda_35_0196.wav,नकिष्टं कर्मणा नशन्न प्र योषन्न योषति,4.992 Rigveda_40_0309.wav,त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः,4.545 Rigvedha_007_0203.wav,प्र नो वाजान्रथ्यो अश्वबुध्यानिषे यन्धि श्रवसे सूनृतायै,9.898 Atharvaveda_Part_018_1_0167.wav,किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निर्ऋतिर्निगछात्,7.059 Atharvaveda_Kanda_2_0203.wav,सर्पानुसर्प पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त,12.369 Rigveda_36_0201.wav,आवृत्वद्भूतु ते मनः,3.102 RigVeda_Part_020_0241.wav,ऋतं चिकित्व ऋतमिच्चिकिद्ध्यृतस्य धारा अनु तृन्धि पूर्वीः,6.842 RigVeda_Part_028_0042.wav,त्वमग्ने सुहवो रण्वसंदृक्सुदीती सूनो सहसो दिदीहि,6.735 Rig_veda_45_0105.wav,नि यत्र जामयः कृणवन्नजामि,2.912 Rigvedha_010_0183.wav,आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम्,7.709 Atharvaveda_Part_019_2_0363.wav,ततः स्वप्नेदमध्या बभूविथ भिषग्भ्यो रूपमपगूहमानः,6.202 Rigvedha_013_0335.wav,विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः,7.672 Atharvaveda_Kanda_11_0160.wav,ऋतुभिर्दन्तैः,2.248 Atharvaveda_Part_020_40213.wav,पृदाकवः,1.706 Rigveda_38_0216.wav,उरुकृदुरु णस्कृधि,2.341 Rigvedha_003_0026.wav,प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता,5.298 Rig_veda_54_0125.wav,शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु,7.506 RigVeda_Part_025_0031.wav,तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व,6.857 Rigveda_40_0243.wav,भ्णत वाजिनः,1.761 Rigvedha_011_0086.wav,न दूढ्ये अनु ददासि वामं बृहस्पते चयस,7.19 Rigvedha_005_0085.wav,ज्योतिष्कर्ता यदुश्मसि,2.838 Atharvaveda_Kanda_6_0356.wav,एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि,9.036 RigVeda_50_0088.wav,यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम्,6.839 Rigveda_36_0031.wav,ष्टरेभ्यः,1.488 RigVeda_Part_026_0037.wav,सासहीष्ठा अभि स्पृधः,3.516 Rigvedha_014_0283.wav,स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे,7.1390625 Rigvedha_008_0204.wav,विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः,5.755 Rig_veda_54_0093.wav,प्रजां यस्ते जिघांसति तमितो नाशयामसि,5.424 Atharvaveda_Part_020_10203.wav,धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः,6.867 Rigveda_33_0514.wav,स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा,5.42 RigVeda_Part_026_0032.wav,य एक इत्तमु ष्टुहि कृष्टीनां विचर्षणिः,5.055 Atharvaveda_Kanda_13_0218.wav,उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्,6.201 RigVeda_44_0107.wav,यथा मित्राय वरुणाय शंतमः,2.6 Atharvaveda_Kanda_8_0184.wav,अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः,6.641 Atharvaveda_Kanda_12_0402.wav,ये गोपतिं पराणीयाथाहुर्मा ददा इति,4.656 Rigvedha_007_0184.wav,अध प्र जज्ञे तरणिर्मम,2.377 RigVeda_50_0004.wav,नाहमिन्द्राणि रारण सख्युर्वृषाकपेरृते,5.134 Rigvedha_011_0033.wav,वातापे पीव इद्भव,3.184 Atharvaveda_Kanda_2_0092.wav,एवाहं त्वां क्षेत्रियान् निर्ऋत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्,9.216 Atharvaveda_Part_015_0152.wav,तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति,6.708 Rigveda_32_0220.wav,स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः,6.627 Atharvaveda_Kanda_11_0362.wav,इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः,5.694 RigVeda_Part_015_0033.wav,वृश्चेमधस्ताद्वि रुजा सहस्व जहि रक्षो मघवन्रन्धयस्व,6.501 Rigveda_41_0278.wav,आ पवस्व गविष्टये महे सोम नृचक्षसे एन्द्रस्य जठरे विश,8.729 Atharvaveda_Kanda_6_0597.wav,पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः,4.1 Atharvaveda_Kanda_5_0567.wav,अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि,7.45 RigVeda_52_0022.wav,अवृश्चदद्रिमव सस्यदः सृजदस्तभ्नान्नाकं स्वपस्यया पृथुम्,7.372 Rigveda_32_0065.wav,बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य,7.703 Atharvaveda_Kanda_6_0470.wav,तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने परयिष्णुः,6.285 Atharvaveda_Part_019_2_0259.wav,उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि,4.534 RigVeda_Part_017_0168.wav,होतारमग्निं मनुषो नि षेदुर्नमस्यन्त उशिजः शंसमायोः,7.699 RigVeda_Part_018_0016.wav,ममच्चन त्वा युवतिः परास ममच्चन त्वा कुषवा जगार,6.768 RigVeda_48_0099.wav,शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः,7.48 RigVeda_Part_023_0151.wav,प्र च्यवानाज्जुजुरुषो वव्रिमत्कं न मुञ्चथः,5.412 Atharvaveda_Kanda_11_0380.wav,भूतानि सर्वा संगत्य ते नो मुञ्चन्त्वंहसः,5.036 Atharvaveda_Part_018_2_0217.wav,तेभिर्यमः सम्रराणो हवींष्युशन्न् उशद्भिः प्रतिकाममत्तु,5.351 Rigveda_39_0237.wav,वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम्,8.265 Atharvaveda_Part_020_10382.wav,अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी,6.866 Atharvaveda_Part_014_0201.wav,सूर्याया वहतुः प्रागात्सविता यमवासृजत्,5.092 Rigveda_30_0209.wav,आराच्चिद्द्वेषो वृषणो युयोत यूयं पात स्वस्तिभिः सदा नः,7.907 Rigvedha_006_0046.wav,तत्त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम्,6.129 Rigveda_30_0237.wav,यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः,7.949 Atharvaveda_Part_020_30148.wav,अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः,6.758 RigVeda_Part_020_0088.wav,त्वामस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः,8.328 Atharvaveda_Part_020_10340.wav,यदहं गोपतिः स्याम्,2.773 Rigveda_37_0418.wav,नकिः शवांसि ते नशत्,3.108 Rigveda_35_0121.wav,ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः,6.686 Rigveda_37_0394.wav,बन्धाद्बद्धमिवादिते,3.378 Rigveda_34_0113.wav,युयोता शरुमस्मदाँ आदित्यास उतामतिम्,6.246 Rigveda_37_0371.wav,अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः,5.22 Atharvaveda_Kanda_4_0086.wav,क्षुधा किल त्वा दुष्टनो जक्षिवान्त्स न रूरुपः,4.441 Rigveda_41_0058.wav,उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः नुदस्व याः परिस्पृधः,9.499 RigVeda_48_0013.wav,तत्त आ वर्तयामसीह क्षयाय जीवसे,4.877 Atharvaveda_Part_019_1_0240.wav,तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु,5.72 RigVeda_50_0041.wav,ष्ठन्तमग्न उत वा चरन्तम्,3.071 Rigvedha_004_0168.wav,अराधि होता स्वर्निषत्तः कृण्वन्विश्वान्यपांसि सत्या,8.102 RigVeda_51_0028.wav,अवपतन्तीरवदन्दिव ओषधयस्परि,4.254 Atharvaveda_Kanda_4_0065.wav,ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः,8.726 RigVeda_43_0193.wav,जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः,6.94 Atharvaveda_Kanda_9_0439.wav,त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम्,6.482 Atharvaveda_Kanda_1_0162.wav,सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु,6.299 Atharvaveda_Kanda_12_0185.wav,इमं क्रव्यादा विवेशायं क्रव्यादमन्वगात्,5.134 Atharvaveda_Part_017_0127.wav,त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् असति सत्प्रतिष्ठितं सति भूतं प्रतिष्ठितम्,11.306 Rigvedha_008_0123.wav,सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम्,7.174 Atharvaveda_Part_020_40143.wav,धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना नेदीयसो वृषाकपेऽस्तमेहि गृहामुप विश्वस्मादिन्द्र उत्तरः,12.03 Atharvaveda_Part_019_2_0242.wav,अशीतिः सन्त्यष्टा उतो ते सप्त सप्ततिः,4.488 RigVeda_Part_028_0045.wav,मा ते अस्मान्दुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशन्त,7.889 Rigvedha_009_0194.wav,श्वानं बस्तो बोधयितारमब्रवीत्संवत्सर इदमद्या व्यख्यत दिवा यान्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण याति अद्भिर्याति वरुणः समुद्रैर्युष्माँ इच्छन्तः शवसो नपातः,21.768 Rigvedha_002_0322.wav,त्रिर्नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिरु दत्तमद्भ्यः,7.44 Rigvedha_004_0287.wav,द्युम्नैरभि प्र णोनुमः,2.981 Atharvaveda_Kanda_4_0091.wav,प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः,4.703 RigVeda_Part_026_0006.wav,महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः,5.798 Rigveda_37_0057.wav,कदा चन प्र युच्छस्युभे नि पासि जन्मनी,5.025 Atharvaveda_Kanda_9_0085.wav,ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि,7.129 Atharvaveda_Kanda_5_0125.wav,यं याचाम्यहं वाचा सरस्वत्या मनोयुजा,5.015 RigVeda_43_0167.wav,परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा,6.579 Atharvaveda_Kanda_7_0260.wav,शिवा नः शंतमा भव सुमृडीका सरस्वति,4.013 Rigvedha_012_0267.wav,उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै,13.51 Atharvaveda_Part_020_10037.wav,शाचिगो शाचिपूजनायं रणाय ते सुतः,4.745 Rigvedha_006_0067.wav,क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः,8.34 RigVeda_Part_019_0342.wav,ऊह्याथे सनादृतम्,3.335 RigVeda_44_0396.wav,प्रत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा,6.561 RigVeda_Part_016_0022.wav,इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च,7.386 Rigveda_41_0261.wav,पवस्व विश्वचर्षणेऽभि विश्वानि काव्या,5.197 Rigveda_35_0357.wav,सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना,6.979 Rigveda_32_0088.wav,भूरेरश्वावतः पुरुश्चन्द्रस्य रायः,4.608 Rigveda_33_0471.wav,न यं विवि,1.273 Rigveda_41_0146.wav,पुरुश्चन्द्रं पुरुस्पृहम्,2.968 Rigveda_35_0299.wav,मा ते कशप्लकौ दृशन्स्त्री हि ब्रह्मा बभूविथ,6.173 Atharvaveda_Kanda_6_0514.wav,परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः,5.169 Rigveda_37_0015.wav,युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहि,5.559 Rigvedha_003_0077.wav,गाथपतिं मेधपतिं रुद्रं जलाषभेषजम्,4.705 Rigvedha_001_0237.wav,तस्य स्म प्राविता भव,3.317 Atharvaveda_Part_020_10244.wav,नू चिद्धि रत्नं ससतामिवाविदन् न दुष्टुतिर्द्र,3.869 Rigvedha_001_0257.wav,अद्या नूनं च यष्टवे,3.422 Rigvedha_002_0070.wav,अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति,5.584 Atharvaveda_Part_020_20171.wav,अभि वत्सं न धेनवः,2.542 Rigvedha_002_0142.wav,यत्र नार्यपच्यवमुपच्यवं च शिक्षते,4.869 Rigveda_31_0377.wav,यत्सोम आ सुते नर इन्द्राग्नी अजोहवुः,5.21 Rigvedha_012_0228.wav,अनिभृष्टतविषिर्हन्त्योजसा यंयं युजं कृणुते ब्रह्मणस्पतिः,6.8290625 Rig_veda_45_0331.wav,प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः,7.867 Atharvaveda_Part_020_20217.wav,य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः,4.837 Atharvaveda_Kanda_9_0032.wav,एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम्,5.768 Atharvaveda_Kanda_8_0179.wav,विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम्,7.288 Rigvedha_004_0025.wav,गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै,6.78 RigVeda_Part_021_0349.wav,सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णमरुषं सपेम,7.403 Atharvaveda_Kanda_4_0337.wav,स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः,5.636 Rigveda_37_0236.wav,अहितेन चिदर्वता जीरदानुः सिषासति,4.877 Atharvaveda_Kanda_5_0439.wav,गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः,5.074 Rigveda_30_0008.wav,भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम,6.064 Atharvaveda_Kanda_7_0113.wav,इमा यास्ते शतं हिराः सहस्रं धमनीरुत,5.412 RigVeda_Part_025_0034.wav,प्रोतये वरुणं मित्रमिन्द्रं मरुतः कृष्वावसे नो अद्य,6.807 Atharvaveda_Kanda_1_0190.wav,गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि,4.829 RigVeda_42_0313.wav,दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम्,7.618 Rigveda_40_0414.wav,पवस्व वृत्रहन्तमोक्,2.402 Atharvaveda_Kanda_6_0649.wav,यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः,7.264 RigVeda_Part_023_0136.wav,यद्वां दंसोभिरश्विनात्रिर्नराववर्तति,5.461 Rigveda_37_0351.wav,पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि,5.858 RigVeda_Part_024_0272.wav,वसो यक्षीह रोदसी,2.862 Rigveda_40_0521.wav,श्च मह्यं च,1.671 Atharvaveda_Part_020_20045.wav,धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः,6.377 Rig_veda_45_0347.wav,उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम्,6.679 RigVeda_50_0336.wav,जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः,6.353 Atharvaveda_Part_014_0266.wav,जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरः,6.871 RigVeda_48_0335.wav,उल्कामिव द्योः,2.075 RigVeda_Part_026_0321.wav,चिकित्वान्दैव्यं जनम्,3.981 Rigveda_29_0374.wav,यूयं ह रत्नं मघवत्सु ध,2.799 RigVeda_Part_021_0002.wav,अनस्वन्ता सत्पतिर्मामहे मे गावा चेतिष्ठो असुरो मघोनः,7.608 Atharvaveda_Part_014_0290.wav,न स्तेयमद्मि मनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान्,6.969 Atharvaveda_Kanda_11_0155.wav,तयैनं प्राशिषं तयैनमजीगमम्,3.964 Atharvaveda_Kanda_11_0415.wav,उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ऋचः सामानि छन्दांसि पुराणं यजुषा सह,10.103 Atharvaveda_Kanda_6_0335.wav,समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः,5.719 Rigveda_35_0207.wav,हुवे सुशिप्रमूतये,3.417 RigVeda_53_0066.wav,अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु यो न इन्द्राभितो जनो वृकायुरादिदेशति अधस्पदं तमीं कृधि विबाधो असि सासहिर्नभन्तामन्यकेषां ज्याका अधि धन्वसु,30.1 RigVeda_44_0220.wav,एष स्य धारया सुतोऽव्यो वारेभिः,4.495 Atharvaveda_Kanda_3_0198.wav,यत्प्रेषिता वरुणेनाच्छीभं समवल्गत,5.047 Atharvaveda_Kanda_5_0225.wav,गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते,6.247 Atharvaveda_Part_020_10133.wav,पत्नीवतस्त्रिंशतं त्रींश्च,2.41 RigVeda_Part_016_0260.wav,मध्वा रजांसि सुक्रतू,2.949 Rig_veda_45_0365.wav,इहैवाग्ने नि धारयेह तिष्ठतु या रयिः,4.516 Rigvedha_003_0426.wav,तं नव्यसी हृद आ जायमानमस्मत्सुकीर्तिर्मधुजिह्वमश्याः,6.802 RigVeda_47_0052.wav,समानमु त्यं पुरुहूतमुक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम्,7.215 Rigvedha_012_0146.wav,तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम्,7.462 Rigveda_32_0180.wav,मा नो रक्षो अभि नड्यातुमावतामपोच्छतु मिथुना या किमीदिना,8.226 Atharvaveda_Kanda_10_0125.wav,प्रैणान् छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात् अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वःश्वः,13.726 RigVeda_52_0108.wav,स्थिरं मनः कृणुते सेवते पुरोतो चित्स मर्डितारं न विन्दते,6.924 RigVeda_Part_019_0030.wav,स वाज्यर्वा स ऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः,7.355 Atharvaveda_Kanda_13_0299.wav,य एतं देवमेकवृतं वेद,3.377 Rigveda_32_0336.wav,निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः,6.324 Rigvedha_003_0347.wav,अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते,7.787 Rigvedha_005_0212.wav,पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना,7.096 Rigveda_31_0175.wav,प्रत्यु अदर्श्यायत्युच्छन्ती दुहिता दिवः,5.5 RigVeda_51_0352.wav,तदोक आ हरिभिरिन्द्र युक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ यस्य शश्वत्पपिवाँ इन्द्र शत्रूननानुकृ,11.355 Atharvaveda_Kanda_11_0494.wav,उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह,4.845 Atharvaveda_Kanda_3_0289.wav,वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति ये दिक्ष्वन्तर्ये वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम्,24.221 RigVeda_Part_016_0030.wav,नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता सबाधः,6.567 Rigveda_36_0086.wav,अग्ने घ्नन्तमप द्विषः,3.569